प्राचीनकारिका-द्विषाहस्रम्

१०

११

१२

१३

१४

१५

१६

१७

१८

१९

२०

२१

२२

२३

२४

२५

२६

२७

२८

२९

३०

३१

३२

३३

३४

३५

३६

३७

३८

३९

४०

४१

४२

४३

४४

४५

४६

४७

४८

४९

५०

५१

५२

५३

५४

५५

५६

५७

५८

५९

६०

६१

६२

१०

११

१२

१३

१४

१५

१६

१७

१८

१९

२१

२२

२३

२४

२५

२६

२७

१३

१७

२१

२५

१०

१४

१८

२२

२६

११

१५

१९

२३

२७

२०

१२

१६

२४

२८

॥ अपरा प्राचीनकारिकानुसृतः द्विषाहस्रे पञ्चमचितौ प्रथमः प्रस्तारः ॥

॥ अपरा प्राचीनकारिकानुसृतः द्विषाहस्रे पञ्चमचितौ द्वितीयः प्रस्तारः ॥

२६

२७

२८

२९

१३९

७९

६०

६१

६२

६३

६४

६५

६६

३०

३१

३२

९५

९६

९७

३३

३४

३५

११४

११५

११६

१४२

१४३

१४४

१४५

१४६

१४७

१४८

१४९

१५०

१५१

८३

८२

१५२

८१

१५३

१५४

८४

७४

१०१

१०३

१५९

१४१

८५

१०

८६

११३

७५

१७५

७६

८७

८८

१०७

१०८

१०९

४६

११

४७

४८

४९

५०

५१

५२

१०

११

१०४

१०५

१२

१३

१४

१५

१०६

८९

१२

९०

१३७

७७

९१

१६

१७

५३

५४

५५

५६

११७

१२०

१२४

१२८

१३१

१३

१८

१९

२०

५७

५८

११८

१२१

१२५

१२९

१३२

१३४

७८

९२

२१

२२

१४

५९

११९

१२२

१२६

१३०

१३३

१३६

१३५

१०२

१५८

१३८

९३

९४

२३

२४

२५

१५

१२३

१२७

१५५

१५६

१५७

१६३

१६७

१७१

१७६

१८०

६७

६८

६९

७०

७१

३६

११०

१६०

१६४

१६८

१७२

१७७

१८१

७२

७३

४०

३९

३८

३७

१११

१६१

१६५

१६

१६९

१७३

१७८

१८२

१८३

४२

४१

९८

८०

११२

१६२

१६६

१७०

१७४

१७९

१७

४५

४४

४३

१००

९९

१४०

४१. सविता भृत्यां

४२. पूषा सोमक्रयण्यां

४३. वरुण उपनद्धः

४४. असुरः क्रीयमाणः

४५. मित्रः क्रीतः

४६. शिपिविष्ट आसादितः

४७. नरन्धिषः प्रोह्यमाणः

४८. अधिपतिरागतः

४९. प्रजापतिः प्रणीयमानः

५०. अग्निराग्नीध्रे

५१ बृहस्पतिराग्नीध्रात्

५२. इन्द्रो हविर्धाने

५३. अदितिरासादितः

५४ विष्णुरुपावह्रियमाणः

५५. अथर्वोपोत्तः

५६. यमोऽभिषुतः

५७. अपूतपा आधूयमानः

५८. वायुः पूयमानः

५९. मित्रः, क्षीरश्रीः

६०. मन्थी सक्तुश्रीः

६१. वैश्वदेव उन्नीतः

६२. रुद्र आहुतः

६३. वायुरावृत्तः

६४. नृचक्षाः प्रतिख्यातः

६५. भक्ष आगतः

६६. पितृणां नाराशꣳ्सः

६७. असुरात्तः

६८. सिन्धुरवभृथं

६९. समुद्रोऽवगतः

७०. सलिलः प्रप्लुतः

७१. सुवरुदृचं गतः

७२. ज्योतिष्मतीं त्वा

७३. ज्योतिष्कृतं त्वा

७४. ज्योतिर्विदं त्वा

७५. भास्वतीं त्वा

७६. ज्वलन्तीं त्वा

७७. मल्मलाभवन्तीं त्वा

७८. दीप्यमानां त्वा

७९. रोचमानां त्वा

८०. अजस्रां त्वा

८१. बृहज्ज्योतिषं त्वा

८२. बोधयन्तीं त्वा

८३. जाग्रतीं त्वा

८४. पर्णा पश्चात्

८५. कृतिका नख्षत्रं

८६. रोहिणी नख्षत्रं

८७. मृगशीर्षं नख्षत्रं

८८. आर्द्रा नख्षत्रं

८९. पुनर्वसू नख्षत्रं

९०. तिष्यो नख्षत्रं

९१. आश्रेषा नख्षत्रं

९२. मघा नख्षत्रं

९३. फल्गुनी नख्षत्रं

९४. फल्गुनी नख्षत्रं

९५. हस्तो नख्षत्रं

९६. चित्रा नख्षत्रं

९७. स्वाती नख्षत्रं

९८. विशाखे नख्षत्रं

९९. यत्ते देवा अदधुः

१००. अनूराधा नख्षत्रं

१०१. रोहिणी नख्षत्रं

१०२. विचृतौ नख्षत्रं

१०३. अषाढा नख्षत्रं

१०४. अषाढा नख्षत्रं

१०५. श्रोणा नख्षत्रं

१०६. शविष्ठा नख्षत्रं

१०७. शतभिषङ्नख्षत्रं

१०८. प्रोष्ठपदा नख्षत्रं

१०९. प्रोष्ठपदा नख्षत्रं

११०. रेवती नख्षत्रं

१११. अश्वयुजौ नख्षत्रं

११२. अपभरणीर्नख्षत्रं

११३. पर्णा पश्चात्

११४. हिरण्यगर्भस्समवर्तत

११५. यः प्राणतो निमिषतो

११६. य आत्मदा

११७. यस्येमे हिमवन्तो

११८. यं क्रन्दसी

११९. येन द्यौरुग्रा

१२०. आपोह यन्महती

१२१. यश्चिदापो

१२२. अग्न आयाहि

१२३. अग्निं दूतं

१२४. अग्निनाग्निः

१२५. अग्निर्वृत्राणि

१२६. अग्नेस्तोमं

१२७. प्राच्या त्वा दिशा

१२८. दक्षिणया त्वा दिशा

१२९. प्रतीच्या त्वा दिशा

१३०. उदीच्या त्वा दिशा

१३१. ऊर्ध्वया त्वा दिशा

१३२. संयच्च प्रचेताश्च

१३३. उग्रा च भीमा च

१३४. ध्रुवा च पृथिवी च

१३५. धर्त्री च धरित्री च

१३६. प्राची च प्रतीची च

१३७. कया नश्चित्र

१३८. कस्त्वा सत्यो मदानां

१३९. अभी षु णः सखीनां

१४०. इन्द्रो दधीचो

१४१. इच्छन्नश्वस्य

१४२. अत्राह गोः

१४३. इन्द्रमिद्गाथिनः

१४४. इन्द्र इद्धर्योः

१४५. इन्द्रो दीर्घाय

१४६. इन्द्र वाजेषु

१४७. तमिन्द्रं वाजयामसि

१४८. इन्द्रस्सदामने

१४९. गिरा वज्रो

१५०. यज्ञा यज्ञा वो अग्नये

१५१. प्रियं मित्रं

१५२. दाशेमहव्यदातये

१५३. त्वामग्ने वृषभम्

१५४. संवत्सरस्य प्रतिमां

१५५. शतायुधाय

१५६. ये चत्वारः

१५७. ग्रीष्मो हेमन्तः

१५८. इदुवत्सराय

१५९. भद्रान्नःश्रेयः

१६०. पृथिव्यै त्वा

१६१. अन्तरिक्षाय त्वा

१६२. दिवे त्वा

१६३. अग्नये त्वा पवमानाय

१६४. अग्नये त्वा पावकाय

१६५. अग्नये त्वा शुचये

१६६. ऋचा त्वा

१६७. वषट्कारेण त्वा

१६८. हिङ्कारेण त्वा

१६९. प्रस्तावेन त्वा

१७०. प्रतिहारेण त्वा

१७१. उद्गीथेन त्वा

१७२. निधनेन त्वा

१७३. अग्ने यशस्विन्

१७४. भद्रं पश्यन्तः

१७५. धाता विधाता

१७६. अभ्यावर्तध्वम्

१७७. प्रोथदश्वो

१७८-२००. लोकंपृणाः

१. अयं पुरो भुवः

२. तस्य प्राणो

३. वसन्तः प्राणायन

४. गायत्री वासन्ती

५. गायत्रियै गायत्रं

६. गायत्रादुपाꣳ्शुः

७. उपाꣳ्शोस्त्रिवृत्

८. त्रिवृतो रथन्तरं

९. रथन्तराद्वसिष्ठ ऋषिः

१०. प्रजापतिगृहीतया

११. अयं दक्षिणा

१२. तस्य मनो

१३. ग्रीष्मो मानसः

१४. त्रिष्टुग्ग्रैष्मी

१५. त्रिष्टुभ ऐडं

१६. ऐडादन्तर्यामः

१७. अन्तर्यामात्पञ्चदशः

१८. पञ्चदशाद्बृहत्

१९. बृहतो भरद्वाज

२०. प्रजापतिगृहीतया

२१. अयं पश्चाद्विश्वव्यचाः

२२. तस्य चक्षुर्वैश्वव्यचसं

२३. वर्षाणि चाक्षुषाणि

२४. जगती वार्षी

२५. जगत्या ऋक्षमं

२६. ऋक्षमाच्छुक्रः

२७. शुक्रात्सप्तदशः

२८. सप्तदशाद्वैरूपं

२९. वैरूपाद्विश्वामित्रः

३०. प्रजापतिगृहीतया

॥ अपरा प्राचीनकारिकानुसृतः द्विषाहस्रे द्वितीयचितौ द्वितीयः प्रस्तारः ॥

१. त्र्यविर्वयः

२. दित्यवाड् वयः

३. पञ्चाविर्वयः

४. त्रिवत्सो वयः

५. तुर्यवाड् वयः

६. पष्टवाड् वयः

७. उक्षा वयः

८. ऋषभो वयः

९. धेनुर्वयः

१०. अनड्वान् वयः

११. बस्तो वयः

१२. वॄष्णिर्वयः

१३. व्याघ्रॊ वयः

१४. सिंहो वयः

१५. पुरुषो वयः

१६. विष्टम्भो वयः

१७. क्षत्रं वयः

१८. विश्वकर्मा वयः

१९. मूर्धा वयः

२०. त्वामग्ने वृषभम्

२१-२००. लोकंपृणाः

१८

१०

११

१२

१३

१४

१५

१६

१७

१८

१९

१९

२०

१ अन्तरिक्षमसि

२. अन्तरिक्षाय त्वा

३ + ४. सहश्च सहस्यश्च

५. एकयास्तुवत प्रजा

६. तिसृभिरस्तुवत ब्रह्मा

७. पञ्चभिरस्तुवत

८. सप्तभिरस्तुवत

९. नवभिरस्तुवत

१०. एकादशभिरस्तुवत

११. त्रयोदशभिरस्तुवत

१२. पञ्चदशभिरस्तुवत

१३. सप्तदशभिरस्तुवत

१४. नवदशभिरस्तुवत

१५. एकविꣳ्शत्यास्तुवत

१६. त्रयोविꣳ्शत्यास्तुवत

१७. पञ्चविꣳ्शत्यास्तुवत

१८. सप्तविꣳ्शत्यास्तुवत

१९. नवविꣳ्शत्यास्तुवत

२०. एकत्रिꣳ्शत्यास्तुवत

२१. त्रयस्त्रिꣳ्शतास्तुवत

२२. इयमेव सा या प्रथमा

२३. छन्दस्वती उषसा

२४. ऋतस्य पन्थामनु तिस्र

२५. चतुष्टोमो अभवद्यातुरीया

२६. पञ्चभिर्धाता

२७. त्रिꣳ्शत्स्वसारमुपयन्ति

२८. ज्योतिष्मती प्रतिमुञ्चते

२९. एकाष्टका तपसा

३०. अनानुजामनुजां

३१. अभून्मम सुमतौ

३२. पञ्च व्युष्टीरनु

३३. ऋतस्य गर्भः

३४. या प्रथमा व्यौच्छत्सा

३५. शुक्रर्षभा नभसा

३६. ऋतूनां पत्नी

३७. ईयुष्टे ये पूर्वतरामपश्यन्

३८. त्वामग्ने वृषभं

३९-२०० = लोकम्पृणाः

१०

११

१२

१३

२०

१४

१५

१६

१७

१८

१९

२०

२१

२२

२३

२४

२५

२६

२७

२८

२९

२१

३०

३१

३२

३३

३४

३५

३६

३७

३८

१२९

९७

९८

१५७

९९

१००

१६१

२२

१६०

९६

९५

९४

१५१

१०१

१०३

१०२

१६२

९३

१५२

१०४

१५०

९२

१०५

११४

२३

१६३

१६४

१६५

१३७

१३८

१३९

१४०

१५५

१५९

१३२

१३३

१३४

१३५

१३६

१४१

१४२

२४

१४३

९१

९०

८९

८८

८७

८६

८५

८४

१२७

१०६

१०७

१०८

१०९

११०

१११

२५

११२

११३

११५

१३१

१२२

१२३

१२४

१२५

१२६

१४५

१४६

१४८

१७७

१५४

११६

११७

२६

११८

११९

१२०

१२१

१४७

१७

१८

१३

२७

१०

१४

११

१२

१५

१६

१७३

१७४

१७५

१७६

१५८

१३०

३९

४०

४७

२८

५४

६१

६८

४१

४२

४३

४४

४५

४६

४८

४९

५०

५१

५२

५३

५५

२९

५६

५७

५८

५९

६०

६२

६३

६४

६५

६६

६७

६९

७०

७१

७२

७३

३०

७४

७५

७६

७७

७८

७९

८०

८१

८२

८३

१. यादेव्यसीष्टक आयुर्दा

२. यादेव्यसीष्टके प्राणदा

३. यादेव्यसीष्टक अपानदा

४. यादेव्यसीष्टके व्यानदा

५. यादेव्यसीष्टके चक्षुर्दा

६. यादेव्यसीष्टके श्रोत्रदा

७. यादेव्यसीष्टके वाग्दा

८. यादेव्यसीष्टक आत्मदा

९. यादेव्यसीष्टके पृथिविदा

१०. यादेव्यसीष्टक अन्तरिक्षदा

११. यादेव्यसीष्टके द्यौर्दा

१२. यादेव्यसीष्टके स्वर्दा

१३. यादेव्यसीष्टके कुमारीदा

१४. यादेव्यसीष्टके प्रफर्विदा

१५. यादेव्यसीष्टके प्रथमौपशदा

१६. यादेव्यसीष्टके युवतिदा

१७. अग्निना विश्वाषाट्

१८. सूर्येण स्वराट्

१९. क्रत्वा शचीपतिः

२०. ऋषभेण त्वष्टा

२१. यज्ञेन मघवान्

२२. दक्षिणया सुवर्गः

२३. मन्युना वृत्रहा

२४. सौहार्ध्येन तनूधाः

२५. अन्नेन गयः

२६. पृथिव्यासनोत्

२७. ऋग्भिरन्नादः

२८. वषट्कारेणर्धः

२९. साम्ना तनूपाः

३०. विराजा योतिष्मान्

३१. ब्रह्मणा सोमपाः

३२. गोभिर्यज्ञं दाधार

३३. क्षत्रेण मनुष्यान्

३४. अश्वेन च रथेन

३५. ऋतुभिः प्रभुः

३६. संवत्सरेण परिभूः

३७. तपसानाधृष्टः

३८. सूर्यः सन्तनूभिः

३९. प्रजापतिर्मनसा-न्धोच्छेतः

४०. धाता दीक्षायां

११८

५१

१०

३१

५२

९१

९२

९३

९५

९६

९७

३२

९८

८०

९४

१२२

९९

७९

७८

७७

७५

७६

७४

७२

७१

७३

१२३

३०

३३

२९

२८

२७

२६

२५

२४

२३

२२

२१

१००

१२४

४९

५०

५४

५३

५५

३४

५६

५७

४८

४७

४६

४५

१२१

४१

४२

४३

४४

६०

५९

५८

११९

२०

३५

१९

१८

१७

१६

१५

६१

६२

६३

१४

१३

१२

११

६७

६६

६५

६४

३६

७०

६९

६८

१०१

१०२

१०३

१०६

१०५

१०४

१०७

१०८

१०९

११०

१११

११२

३१

३७

३२

३३

३४

३५

९०

८९

८८

८७

३६

३७

३८

८६

८५

८४

८३

३९

३८

४०

११३

११४

११५

११६

११७

८२

८१

१२०

२०

१. मूर्धासि राट्

२. ध्रुवासि धरुणा

३. यन्त्र्यसि यमित्री

४. इषे त्वा

५ ऊर्जे त्वा

६. कृष्यै त्वा

७ क्षेमाय त्वा

८. यन्त्री राट्

९ ध्रुवासि धरणी

१० धर्त्र्यसि धरित्री

११ आयुषे त्वा

१२. वर्चसे त्वा

१३. ओजसे त्वा

१४. बलाय त्वा

१५. प्रसवाय त्वा

१६. उपयामाय त्वा

१७. काटाय त्वा

१८. अर्णवाय त्वा

१९. धर्णसाय त्वा

२०. द्रविणाय त्वा

२१. सिन्धवे त्वा

२२. समुद्राय त्वा

२३. सरस्वते त्वा

२४. विश्वव्यचसे त्वा

२५. सुभूताय त्वा

२६. अन्तरिक्षाय त्वा

२७. त्वामग्ने वृषभं

२८—२००. लोकंपृणाः

लो

१९५

१९४

१९६

३९

१९७

१९८

१९९

१९

२०

२१

२२

२३

२४

२५

२६

२७

२८

२९

३०

३१

४०

३२

३३

३४

३५

३६

३७

३८

१२८

१५६

१४४

१४९

१६६

१६७

१६८

१६९

१७०

४१

१७१

१७२

लो

लो

लो

लो

लो

लो

लो

लो

लो

लो

लो

लो

१. अग्ने जातान्

२. सहसा जातान्

३. चतुश्चत्वारिंशः

४. षोडशस्तोमः

५. पृथिव्याः पुरीषम्

६. एवश्छन्दः

७. वरिवश्छन्दः

८. शम्भूश्छन्दः

९. परिभूश्छन्दः

१०. आच्छछन्दः

११. मनश्छन्दः

१२. व्यचश्छन्दः

१३. सिन्धुश्छन्दः

१४. समुद्रंछन्दः

१५. सलिलंछन्दः

१६. संय्यच्छन्दः

१७. वियच्छन्दः

१८. बृहच्छन्दः

१९. रथन्तरञ्छन्दः

२०. निकायश्छन्दः

२१. विवधश्छन्दः

२२. गिरश्छन्दः

२३. भ्रजश्छन्दः

२४. स्रष्टुप्छन्दः

२५. अनुष्टुप्छन्दः

२६. ककुच्छन्दः

२७. त्रिककुच्छन्दः

२८. काव्यं छन्दः

२९. अङ्कुपं छन्दः

३०. पदपङ्क्तिश्छन्दः

३१. अक्षरपङ्क्तिः

३२. विष्टारपङ्क्तिः

३३. क्षुरो भॄज्वान्

३४. प्रच्छच्छन्दः

३५. पक्षश्छन्दः

३६. एवश्छन्दः

३७. वरिवश्छन्दः

३८. वयश्छन्दः

३९. वयस्कृत्छन्दः

४०. विशालञ्छन्दः

४१. विष्पर्धाश्छन्दः

४२. छदिश्छन्दः

४३. दूरोहण्ञ्छन्दः

४४. तन्द्रञ्छन्दः

४५. अङ्काङ्कं छन्दः

४२

अनन्तराः मन्त्राः पृष्ठतः सन्ति ।

॥ अपरा प्राचीनकारिकानुसृतः द्विषाहस्रे पञ्चमचितौ प्रथमः प्रस्तारः ॥

२६

२७

२८

२९

१३९

७९

६०

६१

६२

६३

६४

६५

४३

६६

३०

३१

३२

९५

९६

९७

३३

३४

३५

११४

११५

११६

१४२

१४३

१४४

४४

१४५

१४६

१४७

१४८

१४९

१५०

१५१

८३

८२

१५२

८१

१५३

१५४

८४

७४

१०१

४५

१०३

१५९

१४१

८५

८६

११३

७५

१७५

७६

८७

८८

१०७

१०८

१०९

४६

४६

४७

४८

४९

५०

५१

५२

१०

११

१०४

१०५

१२

१३

४७

१४

१५

१०६

८९

९०

१३७

७७

९१

१६

१७

५३

५४

५५

५६

११७

४८

१२०

१२४

१२८

१३१

१८

१९

२०

५७

५८

११८

१२१

१२५

१२९

१३२

१३४

४९

७८

९२

२१

२२

५९

११९

१२२

१२६

१३०

१३३

१३६

१३५

१०२

१५८

१३८

९३

५०

९४

२३

२४

२५

१२३

१२७

१५५

१५६

१५७

१६३

१६७

१७१

१७६

१८०

६७

६८

५१

६९

७०

७१

३६

११०

१६०

१६४

१६८

१७२

१७७

१८१

७२

७३

४०

३९

३८

५२

३७

१११

१६१

१६५

१६९

१७३

१७८

१८२

१८३

४२

४१

९८

८०

११२

१६२

५३

१६६

१७०

१७४

१७९

४५

४४

४३

१००

९९

१४०

लो

लो

लो

लो

लो

लो

५४

लो

लो

लो

लो

लो

१८५

१८४

१८६

१८७

१८८

१८९

४६. रश्मिरसि

४७. प्रेतिरसि

४८. अन्वितिरसि

४९. सन्धिरसि

५०. प्रतिधिरसि

५१. विष्टम्भोऽसि

५२. प्रवास्यह्ने

५३. अनुवासि

५४. उशिगसि

५५. प्रकेतोऽसि

५६. सुदीतिरसि

५७. ओजोऽसि

५८. तन्तुरसि

५९. पृतनाषाडसि

६०. रेवदसि

६१. अभिजिदसि

६२. अधिपतिरसि

६३. यन्तासि

६४. सꣳ्सर्पोऽसि

६५. वयोधा असि

६६. त्रिवृदसि

६७. प्रवृदसि

६८. संवृदसि

६९. विवृदसि

७०. स्ꣳ्रोहोऽसि

७१. नीरोहोऽसि

७२. प्ररोहोऽसि

७३. अनुरोहोऽसि

७४. वसुकोऽसि

७५. वेषश्रिरसि

७६. वस्यष्टिरसि

७७. राज्ञ्यसि,अयं पुरो

७८. विराडसि,अयं दक्षिणा

७९. सम्राडसि,अयं पश्चात्

८०. स्वराडसि,अयमुत्तरा

८१. अधिपत्न्यसि,अयमुपरि

८२. द्यौरपराजिता

८३. स्वराड्ज्योतिः

८४. प्रजापतिस्त्वा

८५+८६ तपश्च तपस्यश्च

८७. देवानां यान्यसि

८८. देवानां देवयान्यसि

८९. अग्निर्मूर्धा

९०. त्वामग्ने पुष्करा

९१. अयमग्निः

९२ भुवो यज्ञस्य

९३.अबोध्यग्निः

९४. अवोचाम कवये

९५. जनस्य गोपा

९६. त्वामग्ने अङ्गिरसो

९७. यज्ञस्य केतुं

९८. त्वां चित्रश्रवः

९९. सखायस्संवः

१००. संसमिद्युवसे

१०१. एना वो अग्निं

१०२. स योजते

१०३. उदस्य शोचिः

१०४. अग्ने वाजस्य

१०५. स इधानो

१०६. क्षपो राजन्

१०७. आ ते अग्न इधीमहि

१०८. आ ते अग्न ऋचा

१०९. उभे सुश्चन्द्र

११०. अग्ने तमद्य

१११.अधा ह्यग्ने

११२ आभिष्टे अद्य

११३. अग्निं होतारं

११४. अग्ने त्वन्नो

११५. तं त्वा शोचिष्ठ

११६. वसुरग्निः

११७. इन्द्राग्निभ्यां त्वा

११८. आघाराभ्यां त्वा

११९. तेजसा त्वा

१२०. वर्चसा त्वा

१२१. उक्थेभिस्त्वा

१२२. स्तोमेभिस्त्वा

१२३. छन्दोभिस्त्वा

१२४. रय्यै पोषाय

१२५. रोहितेषु त्वा

१२६. अरुणेषु त्वा

१२७. कृष्णेषु त्वा

१२८. नीलेषु त्वा

१२९. सितेषु त्वा

१३०. अम्बा नामासि

१३१. दुला नामासि

१३२. नितत्निर्नामासि

१३३. अभ्रयन्ती नामासि

१३४. मेघयन्ती नामासि

१३५. वर्षयन्ती नामासि

१३६. चुपुणिका नामासि

१३७. पुरोवात

१३८. अभ्रसनिः

१३९. विद्युत्सनिः

१४०. स्तनयित्नुसनिः

१४१. वृष्टिसनिः

१४२. सलिलाय त्वा

१४३. सर्णीकाय त्वा

१४४. सतीकाय त्वा

१४५. केताय त्वा

१४६. प्रचेतसे त्वा

१४७. विवस्वते त्वा

१४८. दिवस्त्वा ज्योतिषे

१४९. आदित्येभ्यः

१५०. यशोदां त्वा

१५१. तेजोदां त्वा

१५२. पयोदां त्वा

१५३. वर्चोदां त्वा

१५४. द्रविणोदां त्वा

१५५. भूयस्कृदसि

१५६. वरिवस्कृदसि

१५७. प्राच्यसि

१५८. ऊर्ध्वासि

१५९. अन्तरिक्षसदसि

१६०. अप्सुषदसि

१६१. श्येनसदसि

१६२. गृध्रसदसि

१६३. सुपर्णसदसि

१६४. नाकसदसि

१६५. पृथिव्यास्त्वा

१६६. अन्तरिक्षस्य

१६७. दिवस्त्वा

१६८. दिशां त्वा

१६९. द्रविणोदां

१७०. प्राणं मे

१७१. अपानं मे

१७२. व्यानं मे

१७३. आयुर्मे

१७४. विश्वायुर्मे

१७५. सर्वायुर्मे

१७६. अग्ने यत्ते

१७७. यावाः

१७८. अयावाः

१७९. एवाः

१८०. ऊमाः

१८१. सब्दः

१८२. सगरः

१८३. सुमेकः

१८४. अभि त्वा शूर

१८५. ईशानमिन्द्र

१८६. न जातो न जनिष्यते

१८७. त्वामिद्धि हवामहे

१८८. त्वां काष्ठास्वर्चतः

१८९. महस्तवानो अद्रिवः

१९०.-२००. लोकंपृणा

॥ अपरा प्राचीनकारिकानुसृतः द्विषाहस्रे पञ्चमचितौ द्वितीयः प्रस्तारः ॥

१३९

५५

१०७

१०८

१६७

१०९

११०

१७१

१७०

१०६

१०५

१०४

१६२

१११

११३

११२

१७२

१०३

५६

१६१

११४

१६०

१०२

११५

१२४

१७३

१७४

१७५

१४७

१४८

१४९

१६५

१५०

१६३

१६९

५७

१४२

१४३

१४४

१४५

१४६

१५१

१५२

१५३

१०१

१००

९९

९८

९७

९६

९५

९४

५८

१३७

११६

११७

११८

११९

१२०

१२१

१२२

१२३

१२५

१४१

१३२

१३३

१३४

१३५

१३६

५९

१५५

१५६

१५८

१८७

१६४

१२६

१२७

१२८

१२९

१३०

१३१

१५७

१७

१८

१९

२०

६०

२१

२२

२३

२४

२५

२६

२७

२८

१३

६१

१०

१४

११

१२

१५

१६

१८३

१८४

१८५

१८६

१६८

१४०

४९

५०

६२

५७

६४

७१

७८

५१

५२

५३

५४

५५

५६

५८

५९

६०

६१

६२

६३

६३

६५

६६

६७

६८

६९

७०

७२

७३

७४

७५

७६

७७

७९

८०

८१

८२

६४

८३

८४

८५

८६

८७

८८

८९

९०

९१

९२

९३

१. यादेव्यसीष्टक आयुर्दा

२. यादेव्यसीष्टके प्राणदा

३. यादेव्यसीष्टक अपानदा

४. यादेव्यसीष्टके व्यानदा

५. यादेव्यसीष्टके चक्षुर्दा

६. यादेव्यसीष्टके श्रोत्रदा

७. यादेव्यसीष्टके वाग्दा

८. यादेव्यसीष्टक आत्मदा

९. यादेव्यसीष्टके पृथिविदा

१०. यादेव्यसीष्टक अन्तरिक्षदा

११. यादेव्यसीष्टके द्यौर्दा

१२. यादेव्यसीष्टके स्वर्दा

१३. यादेव्यसीष्टके कुमारीदा

१४. यादेव्यसीष्टके प्रफर्विदा

१५. यादेव्यसीष्टके प्रथमौपशदा

१६. यादेव्यसीष्टके युवतिदा

१७ अभीषााच्च

१८. अभिषवी च

१९. अभिवयाश्च

२०. ऊर्ध्ववयाश्च

२१. बृहद्वयाश्च

२२. सवयाश्च

२३. सह्वांश्च

२४. सहमानश्च

२५. सहस्वांश्च

२६. सहीयांश्च

२७. अग्निना विश्वाषाट्

२८. सूर्येण स्वराट्

२९. क्रत्वा शचीपतिः

३०. ऋषभेण त्वष्टा

३१. यज्ञेन मघवान्

३२. दक्षिणया सुवर्गः

३३. मन्युना वृत्रहा

३४. सौहार्ध्येन तनूधाः

३५. अन्नेन गयः

३६. पृथिव्यासनोत्

३७. ऋग्भिरन्नादः

३८. वषट्कारेणर्धः

३९. साम्ना तनूपाः

४०. विराजा योतिष्मान्

४१. ब्रह्मणा सोमपाः

४२. गोभिर्यज्ञं दाधार

४३. क्षत्रेण मनुष्यान्

२९

३०

३१

६५

३२

३३

३४

३५

३६

३७

३८

३९

४०

४१

४२

४३

४४

४५

४६

४७

६६

४८

१३८

१६६

१५४

१५९

१७६

१७७

१७८

१७९

१८०

१८१

१८२

लो

लो

लो

लो

६७

लो

लो

लो

४४. अश्वेन च रथेन च वज्री

४५. ऋतुभिः प्रभुः

४६. संवत्सरेण परिभूः

४७. तपसानाधृष्टः

४८. सूर्यः सन्तनूभिः

४९. प्रजापतिर्मनसान्धोच्छेतः

५०. धाता दीक्षायां

५१. सविता भृत्यां

५२. पूषा सोमक्रयण्यां

५३. वरुण उपनद्धः

५४. असुरः क्रीयमाणः

५५. मित्रः क्रीतः

५६. शिपिविष्ट आसादितः

५७. नरन्धिषः प्रोह्यमाणः

५८. अधिपतिरागतः

५९. प्रजापतिः प्रणीयमानः

६०. अग्निराग्नीध्रे

६१ बृहस्पतिराग्नीध्रात्

६२. इन्द्रो हविर्धाने

६३. अदितिरासादितः

६४ विष्णुरुपावह्रियमाणः

६५. अथर्वोपोत्तः

६६. यमोऽभिषुतः

६७. अपूतपा आधूयमानः

६८. वायुः पूयमानः

६९. मित्रः, क्षीरश्रीः

७०. मन्थी सक्तुश्रीः

७१. वैश्वदेव उन्नीतः

७२. रुद्र आहुतः

७३. वायुरावृत्तः

७४. नृचक्षाः प्रतिख्यातः

७५. भक्ष आगतः

७६. पितृणां नाराशꣳ्सः

७७. असुरात्तः

७८. सिन्धुरवभृथं

७९. समुद्रोऽवगतः

८०. सलिलः प्रप्लुतः

८१. सुवरुदृचं गतः

८२. ज्योतिष्मतीं त्वा

८३. ज्योतिष्कृतं त्वा

८४. ज्योतिर्विदं त्वा

८५. भास्वतीं त्वा

८६. ज्वलन्तीं त्वा

८७. मल्मलाभवन्तीं त्वा

८८. दीप्यमानां त्वा

८९. रोचमानां त्वा

९०. अजस्रां त्वा

९१. बृहज्ज्योतिषं त्वा

९२. बोधयन्तीं त्वा

९३. जाग्रतीं त्वा

९४. पर्णा पश्चात्

९५. कृतिका नख्षत्रं

९६. रोहिणी नख्षत्रं

९७. मृगशीर्षं नख्षत्रं

९८. आर्द्रा नख्षत्रं

९९. पुनर्वसू नख्षत्रं

१००. तिष्यो नख्षत्रं

१०१. आश्रेषा नख्षत्रं

१०२. मघा नख्षत्रं

१०३. फल्गुनी नख्षत्रं

१०४. फल्गुनी नख्षत्रं

१०५. हस्तो नख्षत्रं

१०६. चित्रा नख्षत्रं

१०७. स्वाती नख्षत्रं

१०८. विशाखे नख्षत्रं

१०९. यत्ते देवा अदधुः

११०. अनूराधा नख्षत्रं

१११. रोहिणी नख्षत्रं

११२. विचृतौ नख्षत्रं

११३. अषाढा नख्षत्रं

११४. अषाढा नख्षत्रं

११५. श्रोणा नख्षत्रं

११६. शविष्ठा नख्षत्रं

११७. शतभिषङ्नख्षत्रं

११८. प्रोष्ठपदा नख्षत्रं

११९. प्रोष्ठपदा नख्षत्रं

१२०. रेवती नख्षत्रं

१२१. अश्वयुजौ नख्षत्रं

१२२. अपभरणीर्नख्षत्रं

१२३. पर्णा पश्चात्

१२४. हिरण्यगर्भस्समवर्तत

१२५. यः प्राणतो निमिषतो

१२६. य आत्मदा

१२७. यस्येमे हिमवन्तो

१२८. यं क्रन्दसी

१२९. येन द्यौरुग्रा

१३०. आपोह यन्महती

१३१. यश्चिदापो

१३२. अग्न आयाहि

१३३. अग्निं दूतं

१३४. अग्निनाग्निः

१३५. अग्निर्वृत्राणि

१३६. अग्नेस्तोमं

१३७. प्राच्या त्वा दिशा

१३८. दक्षिणया त्वा दिशा

१३९. प्रतीच्या त्वा दिशा

१४०. उदीच्या त्वा दिशा

१४१. ऊर्ध्वया त्वा दिशा

१४२. संयच्च प्रचेताश्च

१४३. उग्रा च भीमा च

१४४. ध्रुवा च पृथिवी च

१४५. धर्त्री च धरित्री च

१४६. प्राची च प्रतीची च

१४७. कया नश्चित्र

१४८. कस्त्वा सत्यो मदानां

१४९. अभी षु णः सखीनां

१५०. इन्द्रो दधीचो

१५१. इच्छन्नश्वस्य

१५२. अत्राह गोः

१५३. इन्द्रमिद्गाथिनः

१५४. इन्द्र इद्धर्योः

१५५. इन्द्रो दीर्घाय

१५६. इन्द्र वाजेषु

१५७. तमिन्द्रं वाजयामसि

१५८. इन्द्रस्सदामने

१५९. गिरा वज्रो

१६०. यज्ञा यज्ञा वो अग्नये

१६१. प्रियं मित्रं

१६२. दाशेमहव्यदातये

१६३. त्वामग्ने वृषभम्

१६४. संवत्सरस्य प्रतिमां

१६५. शतायुधाय

१६६. ये चत्वारः

१६७. ग्रीष्मो हेमन्तः

१६८. इदुवत्सराय

१६९. भद्रान्नःश्रेयः

१७०. पृथिव्यै त्वा

१७१. अन्तरिक्षाय त्वा

१७२. दिवे त्वा

१७३. अग्नये त्वा पवमानाय

१७४. अग्नये त्वा पावकाय

१७५. अग्नये त्वा शुचये

१७६. ऋचा त्वा

१७७. वषट्कारेण त्वा

१७८. हिङ्कारेण त्वा

१७९. प्रस्तावेन त्वा

१८०. प्रतिहारेण त्वा

१८१. उद्गीथेन त्वा

१८२. निधनेन त्वा

१८३. अग्ने यशस्विन्

१८४. भद्रं पश्यन्तः

१८५. धाता विधाता

१८६. अभ्यावर्तध्वम्

१८७. प्रोथदश्वो

१८८-२००. लोकंपृणाः

इन्द्रनामसहितः

इन्द्रनामरहितः

१८४

१८५

१८६

१८७

१८८

१८९

१९०

६८

१९१

१९२

१९३

इन्द्रनामरहितः

इन्द्रनामसहितः

१५३

लो

लो

लो

लो

लो

लो

लो

लो

लो

लो

६९

लो

लो

लो

लो

लो

लो

लो

लो

लो

लो

लो

लो

७०

७१

७२

७३

७४

७५

७६

७७

७८

७९

८०

८१

८२

८३

८४

८५

८६

८७

८८

८९

९०

९१

९२

९३

९४

९५

९६

९७

९८

९९

१००

१०१

१०२

१०३

१०४

१०५

१०६

१०७

१०८

१०९

११०

१११

११२

११३

११४

११५

११६

११७

११८

११९

१२०

१२१

१२२

१२३

१२४

१२५

१२६

१२७

१२८

१२९

१३०

१३१

१३२

१३३

१३४

१३५

१३६

१३७

१३८

१३९

१४०

१४१

१४२

१४३

१४४

१४५

१४६

१४७

१४८

१४९

१५०

१५१

१५२

१५३

१५४

१५५

१५६

१५७

१५८

१५९

१६०

१६१

१६२

१६३

१६४

१६५

१६६

१६७

१६८

१. इन्द्रं विश्वा

२. पृथिव्युद

३. भूरसि

४. सूरसि

५. यास्ते अग्ने

६. विराड्ज्योतिः

७. संराट् ज्योतिः

८. बृहस्पतिस्त्वा

९. अग्नेर्यान्यसि

१० देवानमग्ने

{११.+१२ मधुश्च (माधवश्च}

१३. अषाढासि

१४. उदस्य शुष्मात्

१५ यास्ते अग्ने

१६. मा छन्दः

१७. प्रमा छन्दः

१८. प्रतिमा छन्दः

१९. अस्रीविश्छन्दः

२०. विराट् छ्न्दः

२१. गायत्री छन्दः

२२. त्रिष्टुप्छन्दः

२३. जगती छन्दः

२४. अनुष्टुप् छन्दः

२५. उष्णिहा छन्दः

२६. पङ्क्तिश्छन्दः

२७. बृहती छन्दः

२८. मा छन्दः

२९. प्रमा छन्दः

३०. प्रतिमा छन्दः

३१. अस्रीविश्छन्दः

३२. विराट् छ्न्दः

३३. गायत्री छन्दः

३४. त्रिष्टुप्छन्दः

३५. जगती छन्दः

३६. अनुष्टुप् छन्दः

३७. उष्णिहा छन्दः

३८. पङ्क्तिश्छन्दः

३९. बृहती छन्दः

४०. मा छन्दः

१६९

१७०

१७१

॥ अपरा प्राचीनकारिकानुसृतः द्विषाहस्रे प्रथमचितौ द्वितीयः प्रस्तारः ॥

४१. प्रमा छन्दः

४२. प्रतिमा छन्दः

४३. अस्रीविश्छन्दः

४४. विराट् छ्न्द

४५. गायत्री छन्दः

४६. त्रिष्टुप्छन्दः

४७. जगती छन्दः

४८. अनुष्टुप् छन्दः

४९. उष्णिहा छन्दः

५०. पङ्क्तिश्छन्दः

५१. बृहती छन्दः

५२. अपां त्वेमन्

५३. अपां त्वोद्मन्

५४. अपां त्वा भस्मन्

५५. अपां त्वा ज्योतिषि

५६. अपां त्वायने

५७. अर्णवे सदने

५८. समुद्रे सदने

५९. सलिले सदने

६०. अपां क्षये

६१. अपाꣳ् सधिषि

६२. अपां त्वा सदने

६३. अपां त्वा सधस्थे

६४. अपां त्वा पुरीषे

६५. अपां त्वा योनौ

६६. अपां त्वा पाथसि

६७. गायत्री छन्दः

६८. त्रिष्टुप्छन्दः

६९. जगती छन्दः

७०. अनुष्टुप् छन्दः

७१. पङ्क्तिश्छन्दः

७२. आयवे स्वाहा

७३. आयोष्कृते

७४. आयोष्पत्वने

७५. विष्णवे

७६. बृहस्पतये

७७. अद्भ्यस्सम्भूतः

७८. ऋतसदसि

७९. सत्यसदसि

८०. तेजस्सदसि

८१ वर्चस्सदसि

८२. यशस्सदसि

८३. गृणानासि

८४. धामासि धाम्यै

८५. सनिरसि

८६. वित्तिरसि

८७. शक्तिरसि

८८. भूतिरसि

८९. कर्मासि

९०. गूर्दोऽसि

९१. क्षत्रं पाहि

९२. क्षत्रं पिन्व

९३. क्षत्रं जिन्व

९४. क्षत्रं यच्छ

९५. क्षत्रं दृꣳ्ह

९६. क्षत्रमसि

९७. विश्वेषु त्वा पार्थिवेषु

९८. विश्वेषु त्वान्तरिक्षेषु

९९. विश्वेषु त्वा दिव्येषु

१००. विश्वेषु त्वा देवेषु

१०१. विश्वासु त्वाप्सु

१०२. विश्वासु त्वौषधीषु

१०३. विश्वेषु त्वा वनस्पतिषु

१०४. विश्वासु त्वा दिक्षु

१०५. विश्वासु त्वा प्रदिक्षु

१०६. दिवि सीद

१०७. स्वर्जिदसि

१०८. पृतनाजिदसि

१०९. भूरिजिदसि

११०. अभिजिदसि

१११. विश्वजिदसि

११२. सर्वजिदसि

११३. सत्राजिदसि

११४. धनजिदसि

११५. भ्राडसि

११६. विभ्राडसि

११७. प्रभ्राडसि

११८. सपत्नहनं त्वा

११९. अभिमातिहनं

१२०. अरातिहनं

१२१. यातुहनं

१२२. पिशाचहनं

१२३. रक्षोहणं

१२४. शत्रुहणं

१२५. उद्वदसि

१२६. अदितिरसि

१२७. उद्यत्यसि

१२८. आक्रममाणासि

१२९. आक्रामन्त्यसि

१३०. आक्रान्तिरसि

१३१. सङ्क्रममाणासि

१३२. सङ्क्रामन्त्यसि

१३३. सङ्क्रान्तिरसि

१३४. स्वर्ग्यासि

१३५. स्वरसि

१३६. इषि सीद

१३७. ऊर्जि सीद

१३८. भगे सीद

१३९. द्रविणे सीद

१४०. सुभूते सीद

१४१. पृथिव्या यज्ञिये

१४२. विष्णोः पृष्ठे

१४३. इडायाः पदे

१४४. घृतवति

१४५. पिन्वमाने

१४६. संवत्सरे

१४७. परिवत्सरे

१४८. इदावत्सरे

१४९. इदुवत्सरे

१५०. इद्वत्सरे

१५१. वत्सरे

१५२. एकस्यां

१५३. दशसु

१५४. शते

१५५. सहस्रे

१५६. अयुते

१५७. नियुते

१५८. प्रयुते

१५९. अर्बुदे

१६०. न्यर्बुदे

१६१. समुद्रे

१६२. मध्ये

१६३. पद्मे

१६४. अन्ते

१६५. परार्धे

१६६. पिन्वमानासि

१६७. ऋतमस्यृताय

१६८. सत्यमसि

१६९. सन्धिरसि

१७०. सꣴ्श्लिडसि

१७१. सम्पदसि

१७२—२००. लोकंपृणाः ।

३१. इदमुत्तरात्सुवः

३२. तस्य श्रोत्रꣳ्

३३. शरछ्रौत्री

३४. अनुष्टुप्छारदी

३५. अनुष्टुभस्स्वारं

३६. स्वारान्मन्थी

३७. मन्थिन एकविꣳ्शः

३८. एकविꣳ्शाद्वैराजं

३९. वैराजाज्जमदग्निः

४०. प्रजापतिगृहीतया

४१. इयमुपरि मति

४२. तस्यै वाङ्माती

४३. हेमन्तो वाच्यायनः

४४. पङ्क्तिर्हैमन्ती

४५. पङ्क्त्यै निधनवत्

४६. निधनवत आग्रयणः

४७. आग्रयणात्त्रिणवत्रयस्त्रिꣳ्शौ

४८. त्रिणवत्रयस्त्रिꣳ्शाभ्यां

४९. शाक्वररैवताभ्यां

५०. प्रजापतिगृहीतया

५१. प्राची दिशां

५२. वसन्त ऋतूनां

५३. अग्निर्देवता

५४. ब्रह्म द्रविणं

५५. त्रिवृत्स्तोमः

५६. स उ पञ्चदशवर्तनिः

५७. त्र्यविर्वयः

५८. कृतमयानां

५९. पुरोवातो वातः

६०. सानग ऋषिः

६१. दक्षिणा दिशां

६२. ग्रीष्म ऋतूनां

६३. इन्द्रो देवता

६४. क्षत्रं द्रविणं

६५. पञ्चदशस्तोमः

६६. स उ सप्तदशवर्तनिः

६७. दित्यवाड्वयः

६८. त्रेताऽयानां

६९. दक्षिणाद्वातो वातः

७०. सनातन ऋषिः

७१. प्रतीची दिशां

७२. वर्षा ऋतूनां

७३. विश्वे देवा देवताः

७४. विड्द्रविणं

७५. सप्तदशस्तोमः

७६. स उ वेकविꣳ्शवर्तनिः

७७. त्रिवत्सो वयः

७८. द्वापरोऽयानां

७९. पश्चाद्वातो वातः

८०. अहभून ऋषिः

८१. उदीची दिशां

८२. शरदृतूनां

८३. मित्रावरुणौ देवता

८४. पुष्टं द्रविणं

८५. एकविꣳ्शस्तोमः

८६. स उ त्रिणववर्तनिः

८७. तुर्यवाड्वयः

८८. आस्कन्दोऽयानां

८९. उत्तराद्वातो वातः

९०. प्रत्न ऋषिस्तया ॥

९१. ऊर्ध्वा दिशां

९२. हेमन्तशिशिरावृतूनां

९३. बृहस्पतिर्देवता

९४. वर्चो द्रविणं

९५. त्रिणवस्तोमः

९६. स उ त्रयस्त्रिꣳ्शवर्तनिः

९७. पष्ठवाद्वयः

९८. अभिभूरयानां

९९. विष्वग्वातो वातः

१००. सुपर्ण ऋषिः

१०१. आयुषः प्राणं

१०२. प्राणादपानं

१०३. अपानाद्व्यानं

१०४. व्यानाच्चक्षुः

१०५. चक्षुषः श्रोत्रं

१०६. श्रोत्रान्मनः

१०७. मनसो वाचं

१०८. वाच आत्मानं

१०९. आत्मनः पृथिवीं

११०. पृथिव्या अन्तरिक्षं

१११. अन्तरिक्षाद्दिवं

११२. दिवस्सुवः

११३. पृथिवी

११४. अन्तरिक्षं

११५. द्यौर्वशा

११६. ऋग्वशा

११७. विड्वशा

११८. त्रिवृत्ते अग्ने

११९. पञ्चदशौ ते

१२०. सप्तदशस्ते

१२१. एकविꣳ्शौ ते

१२२. त्रिणवौ ते

१२३. त्रयस्तिꣳ्शं ते

१२४. त्वामग्ने वृषभं

१२५—२००. लोकंपृणाः ।

॥ अपरा प्राचीनकारिकानुसृतः द्विषाहस्रे द्वितीयचितौ प्रथमः प्रस्तारः ॥

॥ अपरा प्राचीनकारिकानुसृतः द्विषाहस्रे तृतीयचितौ प्रथमः प्रस्तारः ॥

॥ अपरा प्राचीनकारिकानुसृतः द्विषाहस्रे तृतीयचितौ द्वितीयः प्रस्तारः ॥

॥ अपरा प्राचीनकारिकानुसृतः द्विषाहस्रे चतुर्थचितौ प्रथमः प्रस्तारः ॥

॥ अपरा प्राचीनकारिकानुसृतः द्विषाहस्रे चतुर्थचितौ द्वितीयः प्रस्तारः ॥

१. ध्रुवक्षितिः

२. स्वे दक्षे

३. कुलयिनी

४. अग्नेः पुरीषमसि

५. दिवो मूर्धासि

६. सजूर् ऋतुभिः सजूर्विधाभिः सजूर्वसुभिः

७.सजूर् ऋतुभिः सजूर्विधाभिः सजू रुद्रैः

८. सजूर् ऋतुभिः सजूर्विधाभिः सजूरादित्यैः

९. सजूर् ऋतुभिः सजूर्विधाभिः सजूर्विश्वैर्दॆवैः

१०. सजूर् ऋतुभिः सजूर्विधाभिः सजूर्देवैः

११. प्राणं मे

१२. अपानं मे

१३. व्यानं मे

१४.चक्षुर्म

१५. श्रॊत्रं मे

१६. अपस्स्विन्व

१७. ओषधीर्जिन्व

१८. द्विपात्पाहि

१९. चतुष्पादव

२०. दिवो वृष्टिमेरय

२१. वायोर्यान्यासि

२२. देवनां वायो

२३+२४. शुक्रश्च + शुचिश्च

२५-२०० लोकंपृणाः

१. अधि द्यौः

२. विराड्ज्योतिः

३. सम्राड्ज्योतिः

४. स्वराड्ज्योतिः

५. विश्वकर्मा त्वा

६. अन्तरिक्षस्य यान्यसि

७. देवानामन्तरिक्षयान्यसि

८.+९. नभश्च नभस्यश्च

१०.+११. इषश्चोर्जश्च

१२. राज्ञ्यसि

१३. विराडसि

१४. सम्राडसि

१५. स्वराडसि

१६. अधिपत्न्यसि

१७. आयुर्मे

१८ प्राणं मे

१९. अपानं मे

२०. व्यानं मे

२१. चक्षुर्मे

२२. श्रोत्रं मे

२३. मनो मे

२४. वाचं मे

२५. आत्मानं मे

२६. ज्योतिर्मे

२७. मा छन्दः

२८. प्रमा छन्दः

२९. प्रतिमा छन्दः

३०. अस्रीविश्छन्दः

३१. पङ्क्तिश्चन्दः

३२. उष्णिहा छन्दः

३३. बृहती छन्दः

३४. अनुष्टुप् छन्दः

३५. विराट् छन्दः

३६. गायत्री छन्दः

३७. त्रिष्टुप् छन्दः

३८. जगती छन्दः

३९. पृथिवी छन्दः

४०. अन्तरिक्षं छन्दः

४१. द्यौश्छन्दः

४२. समाश्छन्दः

४३. नक्षत्राणि छन्दः

४४. मनश्छन्दः

४५. वाक् छन्दः

४६. कृषिश्छन्दः

४७. हिरण्यं छन्दः

४८. गौश्छन्दः

४९. अजा छन्दः

५०. अश्वश्छन्दः

५१. अग्निर्देवता

५२. वातो देवता

५३. सूर्यो देवता

५४. चंन्द्रमा देवता

५५. वसवो देवता

५६. रुद्रा देवता

५७. आदित्या देवता

५८. विश्वे देवा देवता

५९. मरुतो देवता

६०. बृहस्पतिर्देवता

६१. इन्द्रो देवता

६२ वरुणो देवता

६३—२००. लोकंपृणाः

१. आशुस्त्रिवृत्

२. व्योम सप्तदश

३. धरुण एकविꣳ्शः

४. भान्तः पञ्चदशः

५. प्रतूर्तिरष्टादशः

६. अभिवर्तस्सविꣳ्शः

७. वर्चो द्वाविꣳ्शः

८. तपोनवदशः

९. योनिश्चतुर्विꣳ्शः

१०. गर्भाः पञ्चविꣳ्शः

१६. नाकष्षट्त्रिꣳ्शः

१७. अग्नेर्भागोऽसि

१८. नृचक्षसां भागोऽसि

१९. मित्रस्य भागोऽसि

२०. इन्द्रस्य भागोऽसि

२१. वसूनां भागोऽसि

२२. आदित्यानां भागोऽसि

२३. अदित्यै भागोऽसि

२४. देवस्य सवितुर्भागोसि

२५. धर्त्रश्चतुष्टोमः

२६. यावानां भागोऽसि

२७. ऋभूणां भागोऽसि

२८. विवर्तोऽष्टाचत्वारिꣳ्शः

२९—२००. लोकम्पृणाः

११. ओजस्त्रिणवः

१२. सम्भरणस्त्रयोविꣳ्शः

१३. क्रतुरेकत्रिꣳ्शः

१४. ब्रध्नस्य विष्टपं

१५. प्रतिष्ठा त्रयस्त्रिꣳ्शः

१. अग्ने जातान्

२. सहसा जातान्

३. चतुश्चत्वारिंशः

४. षोडशस्तोमः

५. पृथिव्याः पुरीषम्

६. एवश्छन्दः

७. वरिवश्छन्दः

८. शम्भूश्छन्दः

९. परिभूश्छन्दः

१०. आच्छछन्दः

११. मनश्छन्दः

१२. व्यचश्छन्दः

१३. सिन्धुश्छन्दः

१४. समुद्रंछन्दः

१५. सलिलंछन्दः

१६. संय्यच्छन्दः

१७. वियच्छन्दः

१८. बृहच्छन्दः

१९. रथन्तरञ्छन्दः

२०. निकायश्छन्दः

२१. विवधश्छन्दः

२२. गिरश्छन्दः

२३. भ्रजश्छन्दः

२४. स्रष्टुप्छन्दः

२५. अनुष्टुप्छन्दः

२६. ककुच्छन्दः

२७. त्रिककुच्छन्दः

२८. काव्यं छन्दः

२९. अङ्कुपं छन्दः

३०. पदपङ्क्तिश्छन्दः

३१. अक्षरपङ्क्तिः

३२. विष्टारपङ्क्तिः

३३. क्षुरो भॄज्वान्

३४. प्रच्छच्छन्दः

३५. पक्षश्छन्दः

३६. एवश्छन्दः

३७. वरिवश्छन्दः

३८. वयश्छन्दः

३९. वयस्कृत्छन्दः

४०. विशालञ्छन्दः

४१. विष्पर्धाश्छन्दः

४२. छदिश्छन्दः

४३. दूरोहण्ञ्छन्दः

४४. तन्द्रञ्छन्दः

४५. अङ्काङ्कं छन्दः

अनन्तराः मन्त्राः पृष्ठतः सन्ति ।

४६. रश्मिरसि

४७. प्रेतिरसि

४८. अन्वितिरसि

४९. सन्धिरसि

५०. प्रतिधिरसि

५१. विष्टम्भोऽसि

५२. प्रवास्यह्ने

५३. अनुवासि

५४. उशिगसि

५५. प्रकेतोऽसि

५६. सुदीतिरसि

५७. ओजोऽसि

५८. तन्तुरसि

५९. पृतनाषाडसि

६०. रेवदसि

६१. अभिजिदसि

६२. अधिपतिरसि

६३. यन्तासि

६४. सꣳ्सर्पोऽसि

६५. वयोधा असि

६६. त्रिवृदसि

६७. प्रवृदसि

६८. संवृदसि

६९. विवृदसि

७०. स्ꣳ्रोहोऽसि

७१. नीरोहोऽसि

७२. प्ररोहोऽसि

७३. अनुरोहोऽसि

७४. वसुकोऽसि

७५. वेषश्रिरसि

७६. वस्यष्टिरसि

७७. राज्ञ्यसि,अयं पुरो

७८. विराडसि,अयं दक्षिणा

७९. सम्राडसि,अयं पश्चात्

८०. स्वराडसि,अयमुत्तरा

८१. अधिपत्न्यसि,अयमुपरि

८२. द्यौरपराजिता

८३. स्वराड्ज्योतिः

८४. प्रजापतिस्त्वा

८५+८६ तपश्च तपस्यश्च

८७. देवानां यान्यसि

८८. देवानां देवयान्यसि

८९. अग्निर्मूर्धा

९०. त्वामग्ने पुष्करा

९१. अयमग्निः

९२ भुवो यज्ञस्य

९३.अबोध्यग्निः

९४. अवोचाम कवये

९५. जनस्य गोपा

९६. त्वामग्ने अङ्गिरसो

९७. यज्ञस्य केतुं

९८. त्वां चित्रश्रवः

९९. सखायस्संवः

१००. संसमिद्युवसे

१०१. एना वो अग्निं

१०२. स योजते

१०३. उदस्य शोचिः

१०४. अग्ने वाजस्य

१०५. स इधानो

१०६. क्षपो राजन्

१०७. आ ते अग्न इधीमहि

१०८. आ ते अग्न ऋचा

१०९. उभे सुश्चन्द्र

११०. अग्ने तमद्य

१११.अधा ह्यग्ने

११२ आभिष्टे अद्य

११३. अग्निं होतारं

११४. अग्ने त्वन्नो

११५. तं त्वा शोचिष्ठ

११६. वसुरग्निः

११७. इन्द्राग्निभ्यां त्वा

११८. आघाराभ्यां त्वा

११९. तेजसा त्वा

१२०. वर्चसा त्वा

१२१. उक्थेभिस्त्वा

१२२. स्तोमेभिस्त्वा

१२३. छन्दोभिस्त्वा

१२४. रय्यै पोषाय

१२५. रोहितेषु त्वा

१२६. अरुणेषु त्वा

१२७. कृष्णेषु त्वा

१२८. नीलेषु त्वा

१२९. सितेषु त्वा

१३०. अम्बा नामासि

१३१. दुला नामासि

१३२. नितत्निर्नामासि

१३३. अभ्रयन्ती नामासि

१३४. मेघयन्ती नामासि

१३५. वर्षयन्ती नामासि

१३६. चुपुणिका नामासि

१३७. पुरोवात

१३८. अभ्रसनिः

१३९. विद्युत्सनिः

१४०. स्तनयित्नुसनिः

१४१. वृष्टिसनिः

१४२. सलिलाय त्वा

१४३. सर्णीकाय त्वा

१४४. सतीकाय त्वा

१४५. केताय त्वा

१४६. प्रचेतसे त्वा

१४७. विवस्वते त्वा

१४८. दिवस्त्वा ज्योतिषे

१४९. आदित्येभ्यः

१५०. यशोदां त्वा

१५१. तेजोदां त्वा

१५२. पयोदां त्वा

१५३. वर्चोदां त्वा

१५४. द्रविणोदां त्वा

१५५. भूयस्कृदसि

१५६. वरिवस्कृदसि

१५७. प्राच्यसि

१५८. ऊर्ध्वासि

१५९. अन्तरिक्षसदसि

१६०. अप्सुषदसि

१६१. श्येनसदसि

१६२. गृध्रसदसि

१६३. सुपर्णसदसि

१६४. नाकसदसि

१६५. पृथिव्यास्त्वा

१६६. अन्तरिक्षस्य

१६७. दिवस्त्वा

१६८. दिशां त्वा

१६९. द्रविणोदां

१७०. प्राणं मे

१७१. अपानं मे

१७२. व्यानं मे

१७३. आयुर्मे

१७४. विश्वायुर्मे

१७५. सर्वायुर्मे

१७६. अग्ने यत्ते

१७७. यावाः

१७८. अयावाः

१७९. एवाः

१८०. ऊमाः

१८१. सब्दः

१८२. सगरः

१८३. सुमेकः

१८४. अभीषााच्च

१८५. अभिषवी च

१८६. अभिवयाश्च

१८७. ऊर्ध्ववयाश्च

१८८. बृहद्वयाश्च

१८९. सवयाश्च

१९०. सह्वांश्च

१९१. सहमानश्च

१९२. सहस्वांश्च

१९३. सहीयांश्च

१९४. अभि त्वा शूर

१९५. ईशानमिन्द्र

१९६. न जातो न जनिष्यते

१९७. त्वामिद्धि हवामहे

१९८. त्वां काष्ठास्वर्चतः

१९९. महस्तवानो अद्रिवः

२००. लोकंपृणा

अनन्तराः मन्त्राः पृष्ठतः सन्ति ।

१०

११

१२

१३

१४

१५

॥ अपरा प्राचीनकारिकानुसृतः द्विषाहस्रे प्रथमचितौ प्रथमः प्रस्तारः ॥

१६

१७

१८

१९

२०

२१

२२

२३

२४