मूत्र-निष्कासनम्

15 शिरस्तु प्रावृत्य मूत्रपुरीषे ...{Loading}...

शिरस् तु प्रावृत्य मूत्र-पुरीषे कुर्याद् - भूम्यां किंचिद् +++(तृणादि)+++ अन्तर्धाय १५

15 शिरस्तु प्रावृत्य मूत्रपुरीषे ...{Loading}...

शिरस् तु प्रावृत्य मूत्र-पुरीषे कुर्याद् - भूम्यां किंचिद् +++(तृणादि)+++ अन्तर्धाय १५

16 छायायाम्मूत्रपुरीषयोः कर्म वर्जयेत् ...{Loading}...

छायायाम् मूत्रपुरीषयोः कर्म वर्जयेत् १६

17 स्वान् तु छायामवमेहेत् ...{Loading}...

स्वां तु छायाम् अव-मेहेत् १७

20 अग्निमादित्यमपो ब्राह्मणङ् गा ...{Loading}...

अग्निम् आदित्यम् अपो ब्राह्मणं गा देवताश् चाभिमुखो मूत्र-पुरीषयोः कर्म वर्जयेत् २०

21 अश्मानं लोष्ठमार्द्राअनोषधिवनस्पतीनूर्ध्वानाच्छिद्य मूत्रपुरीषयोः ...{Loading}...

अश्मानं, लोष्ठम्,
आर्द्रान् ओषधि-वनस्पतीन्+++(←पुष्पैर् विना फलन्ति)+++ ऊर्ध्वान् +++(→वातादिभिर् अभग्नान्)+++ आच्छिद्य,
मूत्र-पुरीषयोः शुन्धने वर्जयेत् २१

23 अथाप्युदाहरन्ति ...{Loading}...

अथाप्य् उदाहरन्ति +++(ऽग्रे वक्ष्यमाणम्)+++ २३

01 प्राङ्मुखोऽन्नानि भुञ्जीत उच्चरेद्दक्षिणामुखः ...{Loading}...

प्राङ्-मुखो ऽन्नानि भुञ्जीत
उच्चरेद् दक्षिणा-मुखः ।
उदङ्-मुखो मूत्रं कुर्यात्
प्रत्यक्-पादावनेजनम्

इति १

02 आराच्चावसथान्मूत्रपुरीषे कुर्याद्दक्षिणान् दिशन् ...{Loading}...

आराच् चावसथान् मूत्रपुरीषे कुर्याद्, दक्षिणां दिशं दक्षिणापरां वा २

03 अस्तमिते च बहिर्ग्रामादारादावसथाद्वा ...{Loading}...

अस्तम् इते च
बहिर् ग्रामाद्,
आराद् आवसथाद् वा मूत्रपुरीषयोः कर्म वर्जयेत् ३

ष्ठेवनम्

19 तथा ष्ठेवनमैथुनयोः कर्माप्सु ...{Loading}...

तथा ष्ठेवन-मैथुनयोः कर्माप्सु वर्जयेत् १९