०८ अभिश्रवणमन्त्राः

॥ अभिश्रवणमन्त्राः ॥

१. गायत्री (पु. १३२),

१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)

प्रचोदयात्-स्वरः

प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।

प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।

२. श्रीसूक्तम् (पु. २८)

०६ श्री-सूक्तम् ...{Loading}...

मानसतरङ्गिणीकृत्-परिचयः

The celebrated shrI sUkta has spread widely beyond its original role in the vedic gR^ihya liturgy and prayoga-s of the vedic vidhAna-s. Its earliest occurrences are seen in the khila of the R^igveda and the bodhAyana and vaikhAnasa mantra pATha-s of the kR^iShNa yajur veda. It is also related to the ShaShThI sUkta of the mAnava gR^ihya sUtra. The tantric literature also mentions it—the most prominent mention is in the lakShmI tantra (LT 36.121-140 and LT 50.1-237). LT50.1-2367 gives a detailed account of the pA~ncharatric prayoga of the shrI sUkta in worshiping lakShmI. The lakShmI-ratna kosha is another text providing its deployment in the worship of shrI. In the kAdividyA stream of shrI-kula tradition a saMpuTikaraNa of the sUkta and the pa~nchadashI (and other bIja-s like mAya, shrI, kAma, vANI and tripurashekharAnta) is a favored mode of deployment. The shrI sUkta has even been retained by the bauddha nAstika-s and this tradition was until recently alive in Nepal and Bhutan.

The pure vedic form of both the yajurvedic and R^igvedic traditions are no longer commonly practiced, especially in South India. Instead, what one has is a vulgate that is widely used in the drAviDa, Andhra and karnATa countries. It may be recited in a pseudo-yajurvedic form without following the rules of yajurvedic phonetics (e.g. hirANyavarNAM harinIM suvarNa … instead of the correct yajuSh form: hirANyavarNA{\m+} harinI{\m+} suvarNa … as is specified, for example, in the bodhAyana mantra pATha) or in a form typical of R^igvedic recitation.

Original R^ivedic version is often termed the kAshmIra-pATha because it appears to have been retained in those regions.

द्राविडपाठः

परिचयः

This pAtha is from the book ‘yAjusha mantra ratnakaram’ in grantha script, re-printed by Sri Krishnamurti Shastrigal.
It’s original print is likely by vaidhika vardhini press from Kumbhakonam.
What you see in this pAtha (as opposed to the more popular patha) is that it doesn’t have multiple anudAttas in a row in the middle of phrases.

इत्यजितः। तथापि क्वचित् स्वरः सन्देहास्पदम्। बहुत्र +अर्वाचीनछन्दोरागानुकरणम् इवैव भाति।

हिर॑ण्यवर्णां॒ हरि॑णीं सुव॒र्णर॑ज॒तस्र॑जाम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।

तां म॒ आव॑ह जातवेदो ल॒क्ष्मीम् अन॑पगा॒मिनी॑॑म् +++(←स्वरः??)+++।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गाम् अश्वं॒ पुरु॑षान् अ॒हम्।

अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑द-प्र॒बोधि॑नीम्।
श्रियं॑ दे॒वीम् उप॑ह्वये॒ श्रीर् मा॑ दे॒वीर् जु॑षताम्।

काँ॒सो॒ऽस्मि॒तां हिर॑ण्य-प्रा॒कारा॑म् आ॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम्।
प॒द्मे॒स्थि॒तां प॒द्मव॑र्णां ताम् इ॒होप॑ह्वये॒ श्रिय॑॑म्।

च॒न्द्रां प्र॑भा॒सां य॒शसा॒+++(स्वरः?)+++ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टाम् उदा॒राम्।
तां प॒द्मिनी॑मीं॒ शर॑णम् अ॒हं प्रप॑द्ये ऽल॒क्ष्मीर् मे॑ नश्यतां॒ त्वां वृ॑णे।

आ॒दि॒त्यव॑र्णे॒ तप॒सो ऽधि॑जा॒तो वन॒स्पति॒स् तव॑ वृ॒क्षो ऽथ बि॒ल्वः।
तस्य॒ फला॑नि॒ तप॒साऽऽनु॑दन्तु मा॒यान्त॑रा॒याश् च॑ बा॒ह्या अ॑ल॒क्ष्मीः।

उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश् च॒ मणि॑ना स॒ह।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिम् ऋ॑द्धिं+++(स्वरः?)+++ द॒दातु॑ मे।

क्षुत्पि॑पा॒साम॑लां+++(स्वरः?)+++ ज्ये॒ष्ठाम् अल॒क्ष्मीं+++(स्वरः?)+++ ना॑शया॒म्य् अहम्।
अभू॑ति॒म् अस॑मृद्धिं॒ च सर्वा॒न् निर्णु॑द मे॒ गृहा॑त्।

गन्ध॑द्वा॒रां+++(स्वरः?)+++ दु॑राध॒र्षां नि॒त्यपु॑ष्टां करी॒षिणी॑॑म्।
ई॒श्वरीं॑ सर्व॑भूतानां॒ ताम् इ॒होप॑ह्वये॒ श्रिय॑॑म्।

मन॑सः॒ काम॒म् आकू॑तिं वा॒चः स॒त्यम् अ॑शीमहि।
प॒शू॒नां रूप॑म् अन्न॒स्य मयि॒ श्रीः श्र॑यतां॒ यशः॑।

कर्द॑मे॒न+++(स्वरः?)+++ प्र॑जाभू॒ता म॒यि सं॑भव॒ कर्द॑म।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम्।

आपः॑ सृ॒जन्तु॑ स्निग्धा॒नि चिक्ली॒त व॑स मे॒ गृहे।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले।

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं सु॒वर्णां॑॑ हेम॒मालि॑नीम्।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।

आ॒र्द्रां यः॒करि॑णीं य॒ष्टिं पि॒ङ्गलां॑॑ पद्म॒मालि॑नीम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।

तां म॒ आव॑ह+++(स्वरः?)+++ जात॑वेदो ल॒क्ष्मीम् अन॑पगा॒मिनी॑॑म्।
यस्यां॒ हिर॑ण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्यो ऽश्वा॑॑न् वि॒न्देयं॒ पुरु॑षान् अ॒हम्॥

(पद्मप्रिये पद्मिनि प॑द्महस्ते
पद्मालये पद्मदला॑यताक्षि ।
विश्वप्रिये विष्णुमनोऽनुकूले
त्वत्पा॑दपद्मं मयि॒ स॑न्नि॑धत्स्व ॥
श्रिये॑ जा॒तः श्रिय आनि॑र्याय
श्रियं वयो॑ जनि॒तृभ्यो॑ दधातु ।
श्रियं॒ वसा॑ना अमृत॒त्वम् आ॑य॒न्
भज॑न्ति स॒द्यः स॑वि॒ता विदध्यू॑न् ।।
श्रय॑ ए॒वैनं तच् छ्रियामा् आ॑दधा॒ति ।
सन्ततम् ऋचा वषट्-कृत्यं
सन्धत्तं संधीयते प्रज॑या प॒शुभिः ।
य ए॒वं वे॒द ।)

( होमेषु क्वचित्-
म॒हादेव्यै च॑ वि॒द्महे॑
विष्णुप॒न्यै च॑ धीमहि ।
तन्नो॑ लक्ष्मीः प्रचो॒दया॑त् ।। )

काशीकर-पाठः

विश्वास-टिप्पनी

क्वचित् स्वरः सन्देहास्पदम्। उदात्त एव दर्शितः।

मानसतरङ्गिणीकृत्-परिचयः

The learned shrI Ravlekar gave me this original R^igvedic form. Based on his oral tradition and the kashmIra-paTha of the khila text we have restored this text of the shrI sUkta (pdf):

हि꣡रण्यवर्णां ह꣡रिणीं सुव꣡र्णरजत꣡स्रजाम्+++(स्वरः??)+++।
चन्द्रां꣡ हिर꣡ण्मयीं लक्ष्मीं꣡ जा꣡तवेदो म꣡मा꣡वह॥

तां꣡ म आ꣡ वह जातवेदो लक्ष्मी꣡म् अ꣡नपगामि꣡नीम्।
य꣡स्यां हि꣡रण्यं विन्दे꣡यं गा꣡म् अ꣡श्वं पु꣡रुषान् अह꣡म्॥२॥

अश्वपूर्वां꣡ रथमध्यां꣡ हस्ति꣡नादप्रमोदि꣡नीम्+++(स्वरः??)+++।
श्रि꣡यं देवी꣡म् उ꣡प ह्वये श्री꣡र् मा देवी꣡+++(र्)+++ जुषताम्॥२.६.३॥

कांस्य꣡स्मि तां हि꣡रण्यप्रावाराम् आर्द्रा꣡ञ् ज्व꣡लन्तीं तृप्तां꣡ तर्प꣡यन्तीम्।
पद्मेस्थितां꣡ पद्म꣡वर्णां ता꣡म् इहो꣡प ह्वये श्रि꣡यम्॥२.६.४॥

चन्द्रां꣡ प्रभासा꣡य्ँ यश꣡सा+++(स्वरः??)+++ ज्व꣡लन्तीं
श्रि꣡यल्ँ लोके꣡ देव꣡जुष्टाम् उदारा꣡म्।
ता꣡म् पद्म꣡नेमिं श꣡रणं प्र꣡पद्ये
अलक्ष्मी꣡र् मे नश्यतां त्वां꣡ वृणोमि॥२.६.५॥

आदित्य꣡वर्णे त꣡पसो꣡धि जातो꣡
व꣡नस्प꣡तिस् त꣡व वृक्षो꣡ऽथ꣡ बिल्वः꣡ ।
त꣡स्य फ꣡लानि त꣡पसा꣡ नुदन्तु
माया꣡न्तरा या꣡श् च बाह्या꣡ अलक्ष्मीः꣡॥२.६.६॥

उ꣡पैतु मान् देवसखᳲ꣡
कीर्ति꣡श् च म꣡णिना सह꣡।
प्रादु꣡र् भूतो꣡ ऽस्मि रा꣡ष्ट्रे ऽस्मि꣡न्
कीर्तिं꣡ वृद्धिं꣡ ददातु मे॥२.६.७॥

क्षु꣡त् पिपासा꣡मला+++(ं)+++ ज्येष्ठा꣡म् अलक्ष्मी꣡न् नाशयाम्य् अ꣡हम्।
अ꣡भूतिम् अ꣡समृद्धिं च स꣡र्वान् नि꣡र्णुद मे गृ꣡हात्॥२.६.८॥

ग꣡न्धद्वारां꣡ दुरा꣡धर्षां नित्य꣡पुष्टां करीषि꣡णीम्।
ई꣡श्वरीं स꣡र्वभूतानान् ता꣡म् इहो꣡प ह्वये श्रि꣡यम्॥२.६.९॥

म꣡नसᳲ का꣡मम् आ꣡कूतिव्ँ वाच꣡स् सत्य꣡म् अशीमहि ।
पशू꣡नां रूप꣡म् अ꣡न्नस्य म꣡यि श्री꣡श् श्रयताय्ँ य꣡शः॥२.६.१०॥

कर्दमेन꣡प्रजा भूता꣡
म꣡यि स꣡म्भव क꣡र्दम ।
श्रि꣡यव्ँ वास꣡य मे कुले꣡
मात꣡रं पद्ममालि꣡नीम्॥२.६.११॥

आ꣡प स्रवन्तु स्नि꣡ग्धानि
चि꣡क्लीता व꣡स मे गृहे꣡।
नि꣡ च देवी꣡म् मात꣡रं
श्रि꣡यव्ँ वास꣡य मे कुले꣡॥२.६.१२॥

पक्वां꣡ पुष्क꣡रिणीं पुष्टां꣡
पिङ्ग꣡लां पद्ममालि꣡नीम्।
सूर्यां꣡ हिर꣡ण्मयीं लक्ष्मीं꣡
जा꣡तवेदो म꣡मा꣡वह॥२.६.१३॥

आर्द्रां꣡ पुष्क꣡रिणीं यष्टीं꣡
सुव꣡र्णां हेममालि꣡नीम्।
चन्द्रां꣡ हिर꣡ण्मयील्ँ लक्ष्मीं꣡
जा꣡तवेदो म꣡मा꣡वह॥२.६.१४॥

ता꣡म् म आ꣡वह जातवेदो
लक्ष्मी꣡म् अ꣡नपगामि꣡नीम्।
य꣡स्यां हि꣡रण्यं प्र꣡भूतं गा꣡वो
दास्यो꣡ विन्दे꣡यं पु꣡रुषान् अह꣡म्॥२.६.१५॥

य आनन्दं समा꣡विशद्
उपा꣡धावन् विभा꣡वसुम्।
श्रि꣡यस् स꣡र्वा उपा꣡सिष्व
चि꣡क्लीत वस मे गृहे꣡॥२.६.१६॥

कर्दमेन꣡प्रजा स्रष्टा꣡
सम्भू꣡तिं गमयामसि ।
अ꣡दधाद् उ꣡पागाद् ये꣡षां
का꣡मां ससृज्म꣡हे॥२.६.१७॥

जा꣡तवेदᳲ पुनीहि꣡ मा
राय꣡स्पो꣡षं च धारय ।
अग्नि꣡र् मा त꣡स्माद् ए꣡नसो
विश्वा꣡न् मुञ्चत्व् अं꣡हसः॥२.६.१८॥

अ꣡च्छा नो मित्रमहो देव
देवा꣡न् अ꣡ग्ने वो꣡चः सुमतिं रो꣡दस्योः।
वीहि꣡ स्वस्तिं꣡ सुक्षितिं꣡ दिवो꣡ नॄ꣡न् द्वोषो꣡ अं꣡हांसि दुरिता꣡ तरेम
ता꣡ तरेम त꣡वा꣡वसा तरेम॥

भूसूक्तम् (पु. ७२)

भू-सूक्तम् ...{Loading}...

(“स्वाहा॑ ॥ भूम्या इदं न मम” इति त्यागः।)

०१ गार्हपत्यम् ...{Loading}...
भास्करोक्त-विनियोगः

1अथ पुनराधेयमन्त्राः । तत्र गार्हपत्य आधीयमाने सर्पराज्ञीस्तिस्रोनुवर्तयति - भूमिर्भूम्नेति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

भूमि॑र् भू॒म्ना+++(=बहुत्वेन)+++, द्यौर् व॑रि॒णा+++(=उरुत्वेन)+++,
ऽन्तरि॑ख्षम् महि॒त्वा +++(असि)+++।
+++(पुरा वृषभराशौ खे यथा)+++ उ॒पस्थे॑ ते देव्य् अदिते॒
+++(सूर्यः खे यथा)+++ ऽग्निम् अ॑न्ना॒दम् अ॒न्नाद्या॒या+++(=अन्नाद-हिताय)+++ ऽऽद॑धे

सर्वाष् टीकाः ...{Loading}...
Keith

(Thou art) earth in depth, sky in breadth, atmosphere in greatness;
In thy lap, O goddess Aditi, Agni
I place, food-eater for the eating of food.

मूलम्

भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑ख्षम्महि॒त्वा ।
उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒दम॒न्नाद्या॒याऽऽद॑धे ॥

भट्टभास्कर-टीका

प्रथमोपरिष्टाद्भृहती, अन्त्यस्य पादस्य द्वादशाक्षरत्वात् । हे देवि अदिते अखाण्डिते भूमे । आहवनीयो भूमित्वेन स्तूयते । भूम्ना बहुत्वेन विपुलत्वेन त्वं भूमिरेवासि । द्यौर् असि त्वं वरिणा उरुत्वेन । ताद्धर्म्यात्ताच्छब्द्यम् । अ[म?]कारलोपश्छान्दसः । अन्तरिक्षमसि माहित्वा माहात्म्येन । व्यञ्जनविपर्ययः । सर्वत्रोदात्तनिवृत्तिस्वरेण तृतीयाया उदात्तत्वम् । महित्वशब्दात्तृतीयाया आकारो वा । अत्र तवोपस्थे उत्सङ्गे गार्हपत्यात्मनि अग्निमन्नादमन्नस्य हविषोत्तारं अन्नाद्याय अन्नादनसामर्थ्यात्मिकायै ऋद्ध्यै आदधे स्थापयामि । पचाद्यचि अन्नादः । इतरत्र छान्दसो भावे यत् । ‘लघावन्ते’ इति मध्योदात्त उपस्थशब्दः । मरुद्वृधादित्वाद्वा ॥


भास्करोक्त-विनियोगः

2द्वितीया - आयमिति गायत्री ॥

विश्वास-प्रस्तुतिः ...{Loading}...

आ ऽयं गौः+++(→गमनशीलो अग्निस् सूर्यो वा, पुरा वृषभराशिस्थः)+++ पृश्नि॑र् अक्रमी॒द्
अस॑दन् +++(→असदत् इति शाकले)+++ मा॒तरं॑ +++(भूमिं, खे रोहिणीं च)+++ पु॒रः ।
पि॒तरं॑ +++(द्यौः)+++ च, प्र॒-यन्त् सुवः॑+++(→स्वः॑ इति शाकले)+++ ॥

सर्वाष् टीकाः ...{Loading}...
Keith

The spotted bull hath come
And reached again the mother

And the father, faring to the heaven.

मूलम्

आऽयङ्गौᳶ पृश्ञि॑रक्रमी॒दस॑नन्मा॒तर॒म्पुनः॑ ।
पि॒तर॑ञ्च प्र॒यन्थ्सुवः॑ ॥

भट्टभास्कर-टीका

इदानीमादित्यात्मना स्तूयते - अयम् अग्निः गौर् आदित्यात्मा गच्छतीति गौः गमनशीलः पृश्निः शुक्लवर्णः आदित्यानामे[मै]व वा । आक्रमीत् अयमेवादित्यात्मना विश्वम् आक्रामतीति ।

प्रकर्षेणाविच्छेदेन गच्छन् सुवः शोभना रतिः । छान्दसौ लुङ्लङौ ।

आक्रम्य च मातरं भूमिम् असनत् भूमौ मातरि शान्तोभूत् । पितरं दिवं प्रयन् प्रकर्षेण गच्छन् सर्वतो ज्वलन् धूमज्वालाभ्यामभ्रं लिहन् सुवः पितृस्थानीये दिवि स्वरतिरभूत् ॥


भास्करोक्त-विनियोगः

3तृतीया - त्रिंशदिति गायत्री ॥

विश्वास-प्रस्तुतिः ...{Loading}...

+++(दिने मुहूर्ता, मासे दिनानि वा)+++
त्रि॒ꣳ॒शद् धाम॒ वि रा॑जति॒ +++(आदित्यात्मा ऽग्निः)+++,
+++(रोहिणी स्तुतिर् वा)+++ वाक् +++(सूर्य-)+++प॑त॒ङ्-गाय॑ शिश्रिये+++(→धीयते इति शाकले)+++ ।
प्रत्य्+++(कूलम्)+++ अ॑स्य वह॒ द्युभिः ॥

सर्वाष् टीकाः ...{Loading}...
Keith

Thirty places be ruleth;
Speech resorteth to the bird
Bear it with the days.

मूलम्

त्रि॒ꣳ॒शद्धाम॒ वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये ।
प्रत्य॑स्य वह॒ द्युभिः ॥

भट्टभास्कर-टीका

त्रिंशद् धामानि स्थानानि विराजति प्रकाशवद् भवति । उभयत्रापि वचनव्यत्ययः । त्रिंशन् मुहूर्ता उच्यन्ते । [पञ्चदशाह्नः]पञ्चदश रात्रेः ।

तेषु वाक् शिश्रिये सिषेवे आश्रिता पतङ्गाय पतङ्गः आदित्यः । यथा ‘ऋग्भिः पूर्वाह्णे दिवि देव इर्यते’ इति या स्तुतिलक्षणा वाक् तेषु सर्वेष्वपि मुर्हूर्तेषु पतङ्गं श्रिता । कर्मणि चतुर्थी ।

तस्मात्तादृशः महानुभावः आदित्यात्मा त्वं प्रत्यस्य प्रति-कूलं यत्प्रकृतं तवोद्वासनं तद् अस्य विसृज बुद्धौ मा कृथाः । ‘ससाधनां क्रियामुपसर्ग आह’ इति प्रतिशब्देन प्रतिकूलमुच्यते । ततः प्रसन्नो भूत्वा वह हवींष्यस्माकं द्युभिः दिनेदिने । अधिकरणानां साधकतमत्वविवक्षया तृतीया; यथा ‘स्थाल्या पचति’ इति । ‘ऊडिदम्’ इति प्राप्तस्य विभक्त्युदात्तत्वस्य ‘दिवो झल्’ इति प्रतिषेधः । अस्मिन्व्याख्याने तिङः परत्वाद्वहेत्यस्य निघातो दुर्लभस्स्यात् । अथ ब्रूमः - एवं महातेजाः पतङ्गः अस्य प्रतिवह प्रतिरूपतया वर्तस्व द्युभिः तेजोभिः । अन्वादेशत्वादस्येति सर्वानुदात्तः ॥

०२ आहवनीयम् ...{Loading}...
भास्करोक्त-विनियोगः

4आहवनीये तिस्रोनुवर्तयति । तत्र प्रथमा - अस्येति गायत्री ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्य +++(विषूव-सूर्यात्मनो ऽग्नेः)+++ प्रा॒णाद् अ॑पान॒त्य्,
+++(वृषभराशेर्)+++ अ॑न्तश् च॑रति रोच॒ना+++(→ रोहिणी दीप्तिर् वा)+++ ।
व्य॑ख्यन्+++(=प्राकाशयन्)+++ महि॒षस् +++(वृषभराशौ सूर्यः, भुव्य् अग्निः)+++ सुवः॑ +++(→दिव॑म् इति शाकले)+++ ॥

सर्वाष् टीकाः ...{Loading}...
Keith

With her inspiration from his expiration,
She wandereth between the worlds;
The bull discerneth the heaven.

मूलम्

अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना ।
व्य॑ख्यन्महि॒षस्सुवः॑ ॥

भट्टभास्कर-टीका

अपानतीति प्रथमपादान्तः । अस्याग्नेः रोचना दीप्तिः रोचनशीला । ‘अनुदात्तेतश्च’ इति युच् । अन्तश् शरीरेषु चरति । किं कुर्वती प्राणात् प्राणनव्यापारात् अनन्तरम् अपानती अपाननव्यापारं कुर्वती । जीवानां ऊर्ध्वगमनं प्राणनं, अधोगमनम् अपाननम् । जीवश्श्वासवायुः ।

किञ्च - महिषः महति शरीरे सीदति । ‘सदिरप्रतेः’ इति षत्वम् । अन्त्यविकारश्छान्दसः ।
यद्वा - महतेष्टिषचि लिङ्गव्यत्ययः । महनीया सुवः शोभना रोचना व्यख्यत् विचष्टे प्रकाशते जीवानामन्तः । छान्दसौ लुङ् । ‘अस्यतिवक्ति’ इत्यादिनाङ् । ‘उदात्तस्वीरतयोः’ इति संहितायामडागमः स्वर्यते ।

अन्य आहुः - अस्याग्नेः सुवः आदित्यात्मिका रोचना दीप्तिः प्राणादुदयात् अपानती अस्तं गच्छन्ती अन्तः द्यावापृथिव्योर् मध्ये चरति । महत्यन्तरिक्षे सीदति । व्यख्यत् प्रकाशयति च द्यावापृथिव्यौ । एवं महानुभावं त्वामादधामीति ॥


भास्करोक्त-विनियोगः

5द्वितीया - यत्त्वेत्यनुष्टुप् ।

विश्वास-प्रस्तुतिः ...{Loading}...

यत् त्वा᳚ [10] क्रु॒द्धᳶ प॑रो॒वप॑+++(=उद्वासितवान् अस्मि)+++,
म॒न्युना॒ यद् अव॑र्त्या ।
सु॒कल्प॑म् अग्ने॒ तत् तव॒,
+++(यतः पुनराधाने)+++ पुन॒स् त्वोद्दी॑पयामसि

सर्वाष् टीकाः ...{Loading}...
Keith

If thee [1] in anger I have scattered,
In rage or through misfortune,
That of thee, O Agni, be in good order,
Again thee we relight.

मूलम्

यत्त्वा᳚ [10] क्रु॒द्धᳶ प॑रो॒वप॑ ..
म॒न्युना॒ यद् अव॑र्त्या ।
सु॒कल्प॑मग्ने॒ तत्तव॒ ..
पुन॒स्त्वोद्दी॑पयामसि ॥

भट्टभास्कर-टीका

तवेति तृतीयपादान्तः ॥ यत् येन कारणेन ऋद्ध्यभावेन क्रुद्धो ऽहं त्वामपि परोवप परोप्तवान् उद्वासितवानस्मि । ‘णलुत्तमो वा’ इति णित्त्वाभावः । ‘यद्वृत्तान्नित्यम्’ इति निघाताभावे ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वम्, समासश्च । लिति प्रत्ययात्पूर्वस्योदात्तत्वम् ।

मन्युना शोकेन परीतो ऽहम् अवर्त्या दारिद्र्येण पाप्मना वा यत्त्वां परोवप विनाशितवान् हे अग्ने तदपि तव प्रसादात् सुकल्पं शोभनकृतिकमेव भवति । ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । ‘युष्मदस्मदोर्ङसि’ इति तवशब्द आद्युदात्तः । अतस्त्वां पूर्ववदेवोद्दीपयामसि उद्वपामः । ‘इदन्तो मसि’ ॥


भास्करोक्त-विनियोगः

6अथ तृतीया - यत्त इत्यनुष्टुप् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते॑ म॒न्यु-प॑रोप्तस्य
पृथि॒वीम् अनु॑ दध्व॒से+++(←ध्वस्)+++ ।
आ॒दि॒त्या विश्वे॒ तद् दे॒वा
वस॑वश् च स॒माभ॑रन्न्

सर्वाष् टीकाः ...{Loading}...
Keith

Whatever of thee scattered in rage
Was spread over the earth,
That the Adityas, the All-gods
And the Vasus gathered together.

मूलम्

यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वीमनु॑ दध्व॒से ।
आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन्न् ॥

भट्टभास्कर-टीका

ते तव मन्युपरोप्तस्य मन्युना हेतुना मयोद्वासितस्य । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यत् तेजः पृथिवीम् अनुदध्वसे ध्वस्तं पृथिवीम् अनुप्रविश्य वा नष्टं बभूव तदादित्या विश्वे देवा वसवश्च समाभरन् समाभरन्तु । ‘हृग्रहोः’ इति भत्वम् ॥

[[68]]

मे॒दिनी॑ दे॒वी व॒सुन्ध॑रा स्या॒द्वसु॑दा दे॒वी वा॒सवी᳚ ।
ब्र॒ह्म॒व॒र्च॒सः पि॑तृ॒णाꣳ श्रोत्रं॒ चक्षु॒र्मनः॑ ॥

दे॒वी हिर॑ण्यगर्भिणी दे॒वी प्र॒सूव॑री (/ प्र॒सोद॑री ) ।
रस॑ने (/ सद॑ने ) स॒त्याय॑ने सीद ॥

स॒मु॒द्रव॑ती सावि॒त्री ह॒नो दे॒वी म॒ह्यङ्गी᳚ (/म॒ह्यङ्गा॑)।
म॒ही (/म॒हो) धर॑णी म॒होव्यथि॑ष्टा ( म॒होध्यति॑ष्ठा/ म॒होव्यवि॑ष्ठा )
श‍ृ॒ङ्गे-श‍ृ॑ङ्गे य॒ज्ञे-य॑ज्ञे विभी॒षणी᳚ ॥

इन्द्र॑पत्नी व्या॒पिनी॑ सु॒रस॑रिदि॒ह ([अज्ञातस्वर-पाठान्तरम्] - सरसिज इह ) ।
वा॒यु॒मती॑ जल॒शय॑नी श्रि॒यन्धा॒ ([अज्ञातस्वर-पाठान्तरम्] - स्वयंधा )
राजा॑(या॑) स॒त्यन्तो॒ (/न्धो॒[जो] ) परि॑मेदिनी ॥ श्वो॒ परि॑धत्तं गाय॒(श्वो॒परि॑धत्त॒ परि॑गाय /[अज्ञातस्वर-पाठान्तरम्] - सो परिधत्तंगाय )

वि॒ष्णु॒प॒त्नीं म॑हीं दे॒वीं॒ मा॒ध॒वीं मा॑धव॒प्रियाम् ।
लक्ष्मी᳚ प्रि॒यस॑खीं दे॒वीं॒ न॒मा॒म्यच्यु॑तव॒ल्लभाम् ॥

ॐ ध॒नुर्ध॒रायै॑ वि॒द्महे॑
सर्वसि॒द्ध्यै च॑ धीमहि ।
तन् नो॑ धरा प्रचो॒दया᳚त् ॥
(स्वाहा॑ ॥ धुनुर्धराया इदं न मम)

13 शृण्वन्ति श्रोणाममृतस्य ...{Loading}...

शृ॒ण्वन्ति॑ श्रो॒णाम् अ॒मृत॑स्य गो॒पाम्।
पुण्या॑म् अस्या॒ उप॑शृणोमि॒ वाच॑म्।
म॒हीन् दे॒वीव्ँ विष्णु॑-पत्नीम् अजू॒र्याम्+++(=अज्वराम्)+++।
प्र॒तीची॑म् एनाꣳ ह॒विषा॑ यजामः

(स्वाहा॑ ॥ विष्णुपत्न्या इदं न मम) ॥

14 त्रेधा विष्णुरुरुगायो ...{Loading}...

त्रे॒धा विष्णु॑र् उरु-गा॒यो+++(गेयो)+++ विच॑क्रमे
म॒हीन् दिव॑म् पृथि॒वीम् अ॒न्तरि॑क्षम्।
तच् छ्रो॒णैति॒ +++(अत्र)+++ श्रव॑+++(=कीर्तिम्)+++ इ॒च्छमा॑ना
पुण्य॒ꣳ॒ श्लोक॒य्ँ यज॑मानाय कृण्व॒ती

(स्वाहा॑ ॥ विष्ण॒व इदं न मम) ॥

नीलासूक्तम् (पु. ६९)

नीला-सूक्तम् ...{Loading}...

(“स्वाहा॑ ॥ विष्णुपत्न्या इदं न मम” इति त्यागः)।

ओं ॥ गृणाहि॒ । +++(मध्येऋच आरम्भः??)+++

घृ॒तव॑ती सवित॒र्! आधि॑पत्यै॒ᳶ
पय॑स्वती॒ रन्ति॒र्+++(←रम्)+++ +++(इयम्)+++ आशा॑ नो अस्तु ।
ध्रु॒वा दि॒शाव्ँ वि॑ष्णु-प॒त्न्य् अघो॑रा॒
ऽस्येशा॑ना॒ सह॑सो॒, या म॒नोता᳚ +++(=काचिद् देवी)+++ ।

बृह॒स्पति॑र् मात॒रिश्वो॒त वा॒युस्
स॑न्धुवा॒ना+++(←धु कम्पने)+++ वाता॑ अ॒भि नो॑ गृणन्तु ।
वि॒ष्ट॒म्भो दि॒वो, ध॒रुण॑ᳶ पृथि॒व्या,
अ॒स्येशा॑ना॒ जग॑तो॒, विष्णु॑-पत्नी ।

३. पुरुषसूक्तम् (पु. ७१)

३२-३८ सहस्र-शीर्षा ...{Loading}...
०९० ...{Loading}...
सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्

‘सहस्रशीर्षा’ इति षोडशर्चं षष्ठं सूक्तम् ।
नारायण नामर्षिर्
अन्त्या त्रिष्टुप् शिष्टा अनुष्टुभः ।

अव्यक्त-महद्-आदि-विलक्षणश् चेतनो यः पुरुषः
‘पुरुषाश् च परं किंचित् ’ ( क. उ. ३. ११) इत्य्-आदि-श्रुतिषु प्रसिद्धः स देवता ।

तथा चानुक्रान्तं— सहस्रशीर्षा षोळश नारायणः पौरुषमानुष्टुभं त्रिष्टुबन्तं तु’ इति । गतो विनियोगः ।।

Jamison Brereton

90 (916)
Purusạ
Nārāyaṇa
16 verses: anuṣṭubh, except triṣṭubh 16

This is one of the best-known and most influential hymns of the R̥gveda. Its central symbol is the púruṣa, the “man,” “person,” or “human being.”

On the surface, this hymn tells of the sacrifice of a giant man, from whose parts the world was created. The theme of creation through a cosmic sacrifice is widespread, but this hymn is not simply the retelling of an ancient tradition. The púruṣa here serves as a symbol of the sacrifice itself, which especially in the middle Vedic tradition is a locus of creative power. The púruṣa is thus similar to the later divine figure Prajāpati, who in the Brāhmaṇas personifies the sacrifice.

Indeed this late hymn represents a verse commentary on the sacrifice that prefigures the prose commentaries of the Brāhmaṇas.+++(5)+++

This hymn is also notable because it is the only R̥gvedic mention of the four varṇas, the hierarchical division of the social order that forms the theoretical basis for the caste system. One reason that the hymn may have been included in the R̥gveda to provide a R̥gvedic charter for such a division of society.

The identity of the Man and the sacrifice is established in the opening verse, for his thousand heads, eyes, and feet recall Agni, the sacrificial fire, and his macro cosmic equivalent, the Sun (cf. Brown 1931: 109–10). The Man comprehends the earth and extends beyond it. As Mus (1968: 549) has pointed out, the “ten-fingers’ breadth” by which he exceeds the world measures from the Man’s hairline to his mouth.+++(4)+++ The Man’s mouth represents speech, which marks the boundary between the imperceptible world of thought and the perceptible world created by speech.+++(5)+++

His mouth is also associated with eating, and in verse 2 the Man rises beyond the world “through food,” that is, by making the world his food. In later texts the “eater” is the master and the “eaten” is one who benefits the master (cf. Rau 1957: 34–35). The image may therefore reflect the Man’s dominance over the world.+++(4)+++ See also X.125, in which the mouth is similarly both the locus of speech and the locus of eating.

This theme of dominance or rule continues also in verse 5 in the mutual generation of the Man and the Virāj. The word virā́j can mean either “brilliant” or “ruling, rule.” The latter is the more likely sense here, and therefore this word connects the hymn to Vedic ideals of the king, who in his consecration encompasses the world in a similar way that the Man does here (Proferes 2007: esp. ch. 3). Since the term virā́j is grammatically feminine, it complements púruṣa, which is masculine in grammar and connotation.+++(4)+++

The Man is the “offering” (vs. 6), the sacrificial victim (vs. 15), but more especially he is the sacrifice itself that the gods, the Sādhyas, and seers performed (vs. 7). Through this sacrifice the elements of subsequent sacrifices emerged: the “clotted-mixture” (vs. 8), the verses, chants, meters, and sacrificial formulae (vs. 9), and the sacrificial animals (vs. 10). The parts of the sacrifice also became the three upper varṇas (vss. 11–12): his mouth the brahmins, masters of knowledge and speech; his arms the rulers, the possessors of power; and his thighs the freemen or clansmen, who are the productive support of society. These three classes form parts of the sacrifice because they can participate in the sacrifice. The śūdras or “servants” are not part of the sacrifice but rather emerge from the feet of the Man, a symbol of their low social status and their exclusion from the sacrifice. Finally, the elements of the cosmos and gods themselves come forth from the sacrifice (vss. 13–14). This primeval sacrifice thus establishes the “first foundations” for the performance of the sacrifice or even for the ritual, social, divine, and visible worlds more generally (vs. 16ab), and it creates access to heaven (16cd).

The identity of the Sādhyas (in vss. 7 and 16) is not clear. Their name means “those to be brought to success,” and they appear to be ancient sacrificers whose proper ritual performance has “perfected” them and who have attained god-like status or the status of gods.+++(4)+++

01 सहस्रशीर्षा पुरुषः - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

+++(बहु-देवता-सङ्ग्रहात्)+++ स॒हस्र॑+++(~अनन्त)+++शीर्षा॒ पुरु॑षः
स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स +++(वक्ष्यमाणां विराजं)+++ भूमिं॑ वि॒श्वतो॑ वृ॒त्वा
अत्य॑तिष्ठद् दशाङ्गु॒लम् । १
+++(मुख-मूर्ध्नोर् अन्तरं दशाङ्गुलम्, वाचिक+अव्यक्त-कल्पनयोश् चेति केचित्।)+++

02 पुरुष एवेदम् - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

+++(परिपूर्ण)+++पुरु॑ष ए॒वेदꣳ सर्व॑म्
यद् भू॒तं यच् च॒ भव्य॑म्।
उ॒त+++(→तथा)+++ +अमृ॑त॒त्वस्येशा॑नः +++(परमे व्योम्नि)+++ ।
यद्+++(→यस्माद्)+++ +++(ब्रह्माण्डरूपेण)+++ अन्ने॑न+++(=अशितेन)+++ +अ॒ति॒रोह॑ति । ३

03 एतावानस्य महिमातो - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

ए॒तावा॑न् +++(ब्रह्माण्डम् इति)+++ अस्य महि॒मा ।
अतो॒+++(→ततोऽपि)+++ ज्यायाꣳ॑श् च॒ पूरु॑षः ।
+++(कथम् इति चेत्-)+++
पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑
+++(अवशिष्टस्)+++ त्रि॒पाद् +++(अंशः पर-देवतापूर्णः)+++ अ॑स्या॒मृतं॑ +++(=अविनाशी)+++ दि॒वि+++(=परमे व्योम्नि→Platonic ideal realm)+++ ।

04 त्रिपादूर्ध्व उदैत्पुरुषः - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

+++(सो ऽयं)+++ त्रि॒पाद् ऊ॒र्ध्व उदै॒त् पुरु॑षः ।
+++(पूर्वोक्त)+++पादो॑ ऽस्ये॒हाऽऽभ॑वा॒त् +++(आगच्छति)+++ पुनः॑ +++(पुनःपुनः)+++ ।
ततो॒ +++(पादः)+++ विष्व॒ङ्+++(=सर्वतो)+++ व्य॑क्रामत् +++(ऋतरूपेण)+++।
सा॒श॒ना॒न॒श॒ने+++(=जीवाजीवे [वस्तू])+++ अ॒भि+++(लक्ष्य)+++ । ४

05 तस्माद्विराळजायत विराजो - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

+++(पादांशात्)+++ तस्मा॑द् वि॒राड् +++(ब्रह्माण्डरूपेण)+++ अ॑जायत
+++(तस्याः)+++ वि॒राजो॒ अधि॒ पूरु॑षः +++(अनुप्रविश्याजायत त्रिपाद्)+++ ।
स जा॒तो अत्य॑रिच्यत -
+++(क्वेति चेत् -)+++ प॒श्चाद् +++(विराजम्)+++ भूमि॒म् अथो॑ +++(जीवानाम्)+++ पु॒रः+++(=पूर्वम्)+++। ५

06 यत्पुरुषेण हविषा - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

यत् +++(वक्ष्यमाणेन कालभागेन)+++ पुरु॑षेण ह॒विषा॑ । +++(त्रिपादङ्गभूता)+++ दे॒वा य॒ज्ञम् अत॑न्वत ।
+++(पुरुष-हविषो विभागाः -)+++ व॒स॒न्तो अ॑स्यासी॒द् आज्य॑म् । ग्री॒ष्म इ॒ध्मः श॒रद् +++(अन्नादिरूपम्)+++ +ह॒विः । ६

07 तं यज्ञम् - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

स॒प्ताऽस्या॑ऽऽसन् परि॒धयः॑ ।
त्रिः स॒प्त +++(२१!)+++ स॒मिधः॑ कृ॒ताः +++(इध्म-सन्नाहः!)+++।
+++(त्रिपादङ्गभूता)+++ दे॒वा यद् य॒ज्ञं त॑न्वा॒नाः ।
अब॑ध्न॒न् +++(एकपात्)+++पुरु॑षं प॒शुम् । ७

08 तस्माद्यज्ञात्सर्वहुतः सम्भृतम् - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

तं य॒ज्ञं+++(~तत्साधनभूतं पशुं)+++ ब॒र्हिषि॒ प्रौक्ष॑न् । पुरु॑षं जा॒तम् अ॑ग्र॒तः ।
तेन॑ +++(वक्ष्यमाणा)+++ दे॒वा अय॑जन्त - +++(अविशिष्टा नानापात्रेषु पश्चात्)+++ सा॒ध्या ऋष॑यश् च॒ ये । ८

09 तस्माद्यज्ञात्सर्वहुत ऋचः - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

तस्मा॑द् य॒ज्ञात् स॑र्व॒हुतः॑ । +++(पशुनिर्माणाय तज्-जातकर्मणे वापि)+++ संभृ॑तं +++(हविश्शेषं घनीभवद् दधिमिश्रं वा)+++ पृषद्+++(=बिन्द्व्)+++-आ॒ज्यम् ।
प॒शूꣳस् ताꣳश् +++(सूच्यमानान्)+++ च॑क्रे - वाय॒व्यान्॑ । आ॒र॒ण्यान् ग्रा॒म्याँश् च॒ ये । ९

10 तस्मादश्वा अजायन्त - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

+++(नाम तत्सम्बद्धान् धर्मान् चक्रे त्रिपात्। प्रथमपादात्तु पूर्वमेवावर्तन्त विश्वानि भूतानि।)+++

तस्मा॑द् य॒ज्ञात् स॑र्व॒हुतः॑ । ऋचः॒ सामा॑नि जज्ञिरे ।
छन्दाꣳ॑सि जज्ञिरे॒ तस्मा॑त् । यजु॒स् तस्मा॑द् अजायत । १०

11 यत्पुरुषं व्यदधुः - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

तस्मा॒द् अश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः+++(=दन्तावलिद्वयाः)+++ ।
गावो॑ ह जज्ञिरे॒ तस्मा॑त् । तस्मा॑ज् जा॒ता अ॑जा॒वयः॑ । ११

12 ब्राह्मणोऽस्य मुखमासीद्बाहू - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

+++(देवाः)+++ यत् +++(एकपात्)+++पुरु॑षं॒ +++(पशुं)+++ व्य॑दधुः +++(बलौ)+++। क॒ति॒धा व्य॑कल्पयन् ?
मुखं॒ किम् अ॑स्य॒ कौ बा॒हू ? काव् ऊ॒रू पादा॑वुच्येते ? १२

13 चन्द्रमा मनसो - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

ब्रा॒ह्म॒णो॑ऽस्य॒ मुख॑म् आसीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
ऊ॒रू तद् अ॑स्य॒ यद् वैश्यः॑ । प॒द्भ्याꣳ शू॒द्रो अ॑जायत । १३
+++(नाम तत्सम्बद्धान् धर्मान् चक्रे त्रिपादः। एकपादात्तु पूर्वमेवावर्तन्त विश्वानि भूतानि।)+++

14 नाभ्या आसीदन्तरिक्षम् - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षोः॒+++(=चक्षुषः)+++ सूर्यो॑ अजायत ।
मुखा॒द् इन्द्र॑श् चा॒ग्निश् च॑ । प्रा॒णाद् वा॒युर् अ॑जायत । १४

15 सप्तास्यासन्परिधयस्त्रिः सप्त - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

नाभ्या॑ आसीद् अ॒न्तरि॑क्षम् । शी॒र्ष्णो+++(=मूर्ध्ना)+++ द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र् दिशः॒ श्रोत्रा॑त् । तथा॑ लो॒काꣳ अ॑कल्पयन् । १५

16 यज्ञेन यज्ञमयजन्त - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...

+++(सर्वहुद्)+++य॒ज्ञेन॑ य॒ज्ञम् अ॑यजन्त दे॒वाः ।
तानि॒ धर्मा॑णि प्रथ॒मान्य् आ॑सन् ।
ते ह॒ नाकं॑ +++(यज्ञैः)+++ +++(य एवं विदुः)+++ महि॒मानः॑+++(=पूजयन्तः)+++ सचन्त+++(=प्राप्नुवन्ति, तैत्तिरीये - “सचन्ते” )+++,,
यत्र॒ पूर्वे॑ +++(नानापात्रेषु पश्चात्)+++ सा॒ध्याः सन्ति॑ दे॒वाः । १८

[[71]]

उत्तरनारायणानुवाकः

३९-४० अद्भ्यस् सम्भूतः ...{Loading}...

॥ उत्तरनारायणम् ॥

+++(सन्दर्भार्थम् आदौ पुरुषसूक्तम् ईक्षताम्।)+++

अ॒द्भ्यः संभू॑तः पृथि॒व्यै+++(व्याः)+++ रसा॑च् च +++(विराट् ब्रह्माण्डरूपः)+++।
वि॒श्व-क॑र्मणः॒+++(=परिपूर्णपुरुषात् पुरुषसूक्तोक्तात्)+++ सम॑वर्त॒ताधि॑ ।
तस्य॒ त्वष्टा॑+++(=त्रिपात् पुरुषः)+++ वि॒दध॑द् रू॒पम् ए॑ति ।
तत् पुरु॑षस्य॒ विश्व॒म् आजा॑न॒म् अग्रे॑ । १

वेदा॒हम् ए॒तं पुरु॑षं म॒हान्त॑म् ।
आ॒दि॒त्य-व॑र्णं॒ तम॑सः॒ पर॑स्तात् ।
तम् ए॒वं वि॒द्वान् अ॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॑ विद्य॒तेय॑ऽनाय । २

+++(त्रिपात्)+++ प्र॒जाप॑तिश् चरति॒ गर्भे॑ अ॒न्तः ।
अ॒जाय॑मानो बहु॒धा विजा॑यते +++(सहस्रशीर्षा!)+++।
तस्य॒ धीराः॒ परि॑जानन्ति॒ योनि॑म् ।
मरी॑चीनां +++(ऋषीणां)+++ प॒दम् इ॑च्छन्ति वे॒धसः॑ +++(त्रिपादश् [च])+++। ३

यो दे॒वेभ्य॒ आत॑पति+++(=काशते)+++ ।
यो दे॒वानां॑ पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः ।
नमो॑ रु॒चाय॒+++(=रोचमानाय)+++ ब्राह्म॑ये+++(=वेदवेद्याय परिपूर्णपुरुषाय)+++ । ४

रुचं॑ ब्रा॒ह्मम् ज॒नय॑न्तः +++(विद्यया)+++।
दे॒वा अग्रे॒ तद् अ॑ब्रुवन् ।
यस् त्वा॒ +ए॒वं ब्रा॑ह्म॒णो वि॒द्यात् -
तस्य॑ दे॒वा अस॒न् वशे॑ । ५

परिपूर्णपुरुषध्यानम्

ह्रीश् च॑ ते ल॒क्ष्मीश् च॒ पत्न्यौ॑ ।
अ॒हो॒रा॒त्रे पा॒र्श्वे ।
नक्ष॑त्राणि रू॒पम् ।
अ॒श्विनौ॒ व्यात्त॑म् +++(=मुखम्)+++ ।
+++(अश्विनयोः खल्ववर्तत विशुवस्थानम् पुरा।)+++

इ॒ष्टम् म॑निषाण+++(=यच्छ)+++ । अ॒मुं +++(स्वर्लोकं)+++ म॑निषाण । सर्व॑म् मनिषाण । ६

[[144]]

नारायण-सूक्तम्

५. नारायणसूक्तम् (तै. उप. २-११)

११-१२ सहस्रशीर्षम् ...{Loading}...

विश्वास-टिप्पनी

अत्र कृत्रिमस्वरा हि राजन्ते मुद्रितग्रन्थेषु। पद्यगानम् इव गृहीतुम् उचितम्।

विश्वास-प्रस्तुतिः ...{Loading}...

स॒ह॒स्र॒-शी॑र्षन् दे॒व॒व्ँ
वि॒श्वाक्ष॑व्ँ वि॒श्वशं॑भुवम् ।
विश्व॑न् ना॒राय॑णन् दे॒व॒म्
अ॒ख्षरं॑ पर॒मं प्र॒भुम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

स॒ह॒स्र॒शीर्॑षन्दे॒व॒व्ँ वि॒श्वाक्ष॑व् विँ॒श्वशं॑भुवम् ।
विश्व॑न्ना॒राय॑णन्दे॒व॒म॒ख्षरं॑ पर॒मं प्र॒भुम् ।

सायण-टीका

पूर्वानुवाकान्ते हृदयपुण्डरीक उपास्यं यन्महेश्वरस्वरूपं निर्दिष्टं तस्मिन्नुपास्यगुणविशेषा अस्मिन्ननुवाके विशेषेण प्रदर्श्यन्ते। तत्र प्रथमामृचमाह–

स॒ह॒स्र॒शी॑र्षं दे॒वं॒ वि॒श्वाक्षं॑ वि॒श्वशं॑भुवम्। विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं प्र॒भुम्, इति।

देवं पूर्वोक्तं महेश्वरं ध्यायेदिति शेषः। कीदृशं देवम्। सहस्रशीर्षं सहस्र-शब्देनापरिमितत्वमुपलक्ष्यते। अनन्तशिरस्कमित्यर्थः। सर्वजगदात्मकं विराड्रूपं महेश्वरस्य देहः। तथा सत्यस्मादादिशिरांसि सर्वाण्यपि तदीयान्येवेत्यनन्तशिरस्त्वम्। अनेनैव न्यायेन विश्वानि सर्वाण्यस्मदीयान्यक्षाणीन्द्रियाणि तदीयान्येवेति विश्वाक्षत्वम्। विश्वस्य सर्वस्य जगतः शं सुखमस्माद्भवतीति विश्वशंभुः(भूः), तादृशम्। उक्ते सहस्रशीर्षे विराड्रूपे देहेऽवस्थितस्य महेश्वरस्य निजस्वरूपं द्वितीयार्धेनोच्यते। विश्वं जगदात्मकम्। आरोपितस्य जगतोऽधिष्ठानव्यतिरेकेण वास्तवरूपाभावात्। नाराय-णशब्दस्य निर्वचनं पुराणेषु दर्शितम्

“आपो नारा इति प्रोक्ता आपो वै नरसूनवः अयनं तस्य ताः प्रोक्तास्तेन नारायणः स्मृतः "

इति।


१ ग. ०वाच्यव०। २ ख. विस्तरेण। ३ झ. ०रस्कत्वम्। ४ ग. ०चनम्। ५ ग. झ. ०तमित्य०। ६ ख.। ०र्थः। स०।

[[728]]

जगत्कारणेषु पञ्चभूतेष्ववस्थित इत्यर्थः। यद्वा प्रकृतेः प(तिर्न)रः। तस्माज्जातिनि श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [ प्रपा॰ १० अनु॰ १०]

यानि तानि नारशब्देनोच्यन्ते। तान्येतान्येवायनं स्थानं यस्य स नारायणः। स एवेन्द्रमित्रादिरूपेणावस्थितत्वाद्देव इत्युच्यते। तथा च शाखान्तरे मन्त्र आम्नात: — “इन्द्रं मित्रं वरुणमग्निमाहुः " इति। न क्षरतीत्यक्षरः, अश्नुत इति वा तस्याक्षरत्वम्। कारणत्वेनोत्कर्षात्परमत्वम्। नियन्तु समर्थत्वात्प्रभुत्वम्।

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒श्वतः॒ पर॑मन् नि॒त्य॒व्ँ
वि॒श्वन् ना॑राय॒णꣳ ह॑रिम् ।
विश्व॑म् ए॒वेदं पुरु॑ष॒स्
तद् विश्व॒म् उप॑जीवति ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

वि॒श्वतः॒ पर॑मन्नि॒त्य॒व्ँ वि॒श्वन्ना॑राय॒णꣳ ह॑रिम् ।
विश्व॑मे॒वेदं पुरु॑ष॒स्तद्विश्व॒मुप॑जीवति ॥

सायण-टीका

द्वितीयामृचमाह— वि॒श्वतः॒ पर॑मं नि॒त्यं॒ वि॒श्वं ना॑राय॒ण ꣳ ह॑रिम्। विश्वमे॒वेदं पुरु॑ष॒स्तद्विश्व॒मुप॑जीवति, इति।

विश्वतो जगतो जडवर्गात्परममुत्कृष्टम्। ऋग्भेदेन पुनरुक्तिपरिहारो द्रष्टव्यः। यद्वा स्तुतिरूपत्वादनेन रूपेण ध्यातव्यत्वाच्च नास्ति पुनरुक्तिदोषः।विनाशरहितत्वान्नित्यत्वम्। सर्वात्मकत्वाद्विश्वत्वम्। नारायणत्वं पूर्वमेवोक्तम्। पापस्याज्ञानस्य च हरणाद्धरित्वम्। यदिदं विश्वमिदानीमज्ञानदृष्ठ्या प्रदृश्यते तत्सर्वं वस्तुतत्त्वदृष्ट्या पुरुषः परमात्मैव। स च परमात्मा तद्विश्वमुपजीवति स्वस्य व्यवहारार्थमाश्रयति।

विश्वास-प्रस्तुतिः ...{Loading}...

पति॒व्ँ विश्व॑स्या॒त्मेश्व॑र॒ꣳ॒
शाश्व॑तꣳ शि॒वम् अ॑च्युतम् ।
ना॒राय॒णं म॑हाज्ञे॒य॒व्ँ
वि॒श्वात्मा॑नं प॒राय॑णम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

पति॒व्ँ विश्व॑स्या॒त्मेश्व॑र॒ꣳ॒ शाश्व॑तꣳ शि॒वम॑च्युतम् ।
ना॒राय॒णं म॑हाज्ञे॒य॒व्ँ वि॒श्वात्मा॑नं प॒राय॑णम् ।

सायण-टीका

तृतीयामृचमाह— पतिं॒ विश्व॑स्या॒ऽऽत्मेश्व॑र॒ ꣳ शाश्व॑त ꣳ शि॒वम॑च्युतम्। ना॒राय॒णं म॑हाज्ञे॒यं॒ वि॒श्वात्मा॑नं प॒राय॑णम्, इति। विश्वस्य जगतः पालकत्वात्पतिः। आत्मनां जीवानां नियाकत्वादीश्वरः। निरकान्तरं वर्तमानत्वाच्छाश्वतः। परममङ्गलत्वाच्छिवः। न च्यवत इत्यच्युतः। नारायणत्वं पूर्वमुक्तम्। ज्ञेयेषु तत्त्वेषु मध्ये प्रौढत्वान्महाज्ञेय(त्व)म्। जगदुपादानत्वेन तदभेदाद्विश्वात्मत्वम्। उत्कृष्टाधारत्वात् परायणत्वम्। सर्वमप्यारोपितं जगदधिष्ठाने वर्तते।

विश्वास-प्रस्तुतिः ...{Loading}...

ना॒राय॒णप॑रं ब्र॒ह्म॒-
त॒त्वन् ना॑राय॒णः प॑रः ।
ना॒राय॒णप॑रो ज्यो॒ति॒र्-
आ॒त्मा ना॑राय॒णः प॑रः ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

ना॒राय॒णप॑रं ब्र॒ह्म॒ त॒त्वन्ना॑राय॒णः प॑रः ।
ना॒राय॒णप॑रो ज्यो॒ति॒रा॒त्मा ना॑राय॒णः प॑रः ।

सायण-टीका

चतुर्थीमृचमाह—

  • ना॒राय॒ णः प॑रं ब्रह्मतत्त्वं ना॑राय॒णः प॑रः। नाराय॒ णः प॑रो ज्यो॒तिरा॒त्मा ना॑राय॒णः प॑रः, इति।

  • ग. पुस्तके पूर्वार्धोत्तरार्धव्यत्यासो वर्तते—“नारायणपरो ध्याता ध्यानं नारायणः परः " इत्यधिकं च।

१ ख. ०त्यश्रुत। २ झ. ०रः, न च्युत। ३ ख. झ. ०रमा नि०। ४ ग. ०व्यः। ०स्तु। ५ ख. ०ज्ञानाद्द्दश्य०। ६ ग. झ. ०त्पतिम्। आ०। ७ ग. ०श्वरं नियन्तारम्। नि०। ८ ग. झ. ०श्वतम्। प०। ९ ग. झ. ०च्छिवम्। न। १० ग. ०च्युतम्। ना०। ११ ख. ०रकत्वं परा०। १२ ख. ०यणं प०। १३ ख. ०यणप०।

[[729]]

[प्रपा॰ १० अनु॰ १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्। पुराणेषु नारायणशब्देन व्यवह्रियमाणो यः परमेश्वरः स एव परमुत्कृष्टं सत्यज्ञानानन्दादिवाक्यैः प्रतिपाद्यस्य ब्रह्मणस्तत्त्वम्। अतो नारायणः पर एवाऽऽस्मा म त्वपरो मूर्तिविशेषः। तथा परो ज्योतिर्यदेदुत्कृष्टं ज्योतिश्छन्दोगै: — “परं ज्योतिरुपसंपद्य " इत्याम्नातं तदपि नारायण एव। तस्मान्नारायणः परमात्मा।

विश्वास-प्रस्तुतिः ...{Loading}...

यच्च॑ कि॒ञ्चिज् ज॑गत्य् अ॒स्मि॒न्
दृ॒श्यते᳚ श्रूय॒तेऽपि॑ वा ।
अन्त॑र्ब॒हिश्च॑ तथ्स॒र्व॒व्ँ
व्या॒प्य ना॑राय॒णस् स्थि॑तः ।(25)

सर्वाष् टीकाः ...{Loading}...
मूलम्

यच्च॑ कि॒ञ्चिज्ज॑गत्य॒स्मि॒न्दृ॒श्यते᳚ श्रूय॒तेऽपि॑ वा ।
अन्त॑र्ब॒हिश्च॑ तथ्स॒र्व॒व्ँव्या॒प्य ना॑राय॒णस्स्थि॑तः ।(25)

सायण-टीका

पञ्चमीमृचमाह— यच्च॑ किं॒चिज्ज॑गत्स॒र्वं॒ दृश्यते॑ श्रूयते॑ श्रू॒यतेऽपि॑ वा। अन्त॑र्ब॒हिश्च॑ तत्स॒र्वं॒ व्या॒प्य ना॑राय॒णः स्थि॑तः, इति। अस्मिन्वर्तमाने जगति यत्किंचित्समीपवर्ति वस्तुजातं दृश्यते। अपि वा दूरस्थं श्रूयते। तत्सर्वं वस्तुजातमयं नारायणोऽन्तर्बहिश्च व्याप्यावस्थितः। यथा कटकमुकुटाद्याभरणस्योपादानकारणं सुवर्णमन्तर्बहिर्व्याप्यावतिष्ठते। तद्वत्।

विश्वास-प्रस्तुतिः ...{Loading}...

अन॑न्त॒म् अव्य॑यङ् क॒विꣳ
स॑मु॒द्रे ऽन्त॑व्ँ वि॒श्व-शं॑भुवम् ।
प॒द्म॒-को॒श-प्र॑तीका॒श॒ꣳ॒
+++(तद्-आसनम्)+++ हृ॒दय॑ञ् चाप्य् अ॒धो-मु॑खम् +++(नोर्ध्वमुखं लोकवत्)+++ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अन॑न्त॒मव्य॑यङ्क॒विꣳ स॑मु॒द्रेन्त॑व्ँ वि॒श्वशं॑भुवम् ।
प॒द्म॒को॒शप्र॑तीका॒श॒ꣳ॒ हृ॒दय॑ञ्चाप्य॒धोमु॑खम् ।

सायण-टीका

षष्ठीमृचमाह— अन॑न्तमव्य॑यं क॒वि ꣳ स॑मु॒द्रेऽन्तं॑ वि॒श्वशं॑भुवम्। प॒द्म॒को॒शप्र॑तीका॒श॒ ꣳ हृ॒दयं॑ चाप्य॒धोमुखम्, इति।

अत्र पूर्वार्धेन नारायणस्य वास्तवस्वरूपं संक्षिप्योपन्यस्यते।
अनन्तं देशपरिच्छेदरहितम्।
अव्ययं विनाशरहितम्।
कविं चिद्रूपेण सर्वज्ञम्।
समुद्रे ऽतिबहुलत्वेन समुद्रसदृशे संसारे ऽन्तम् अवसानरूपम्।
यदा नारायणस्य स्वरूपं जानाति
तदा संसारः क्षीयत इत्यर्थः।
विश्वशंभुवं सर्वस्य संसारसुखस्योत्पत्तिकारणरूपम्। “एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति " इति श्रुत्यन्तरात्। ईदृशं नारायणस्वरूपमुपासीतेति शेषः। उत्तरार्धेनोमासनस्थानम् उच्यते—
पद्मकोशप्रतीकाशं यथा लोकेऽष्टदलकमलस्य कोशो मध्यच्छिद्रं
तत्सदृशं
तच् च हृदय-शब्द-वाच्यम्।
लौकिकं पद्मम् ऊर्ध्वाभिमुखं हृदयपद्मं त्वधोमुखमिति विशेषः।

विश्वास-प्रस्तुतिः ...{Loading}...

अधो॑ नि॒ष्ट्या+++(=ग्रीवया)+++ वि॑तस्त्या॒न्+++(←१२-आङ्गुल्याम्)+++ तु॒
ना॒भ्याम् उ॑परि॒ तिष्ठ॑ति
हृ॒दय॑न् तद् वि॑जानी॒या॒द्
वि॒श्वस्या॑यत॒नं म॑हत् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अधो॑ नि॒ष्ट्या वि॑तस्त्या॒न्तु॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति ।
हृ॒दय॑न्तद्वि॑जानी॒या॒द्वि॒श्वस्या॑यत॒नं म॑हत् ।

सायण-टीका

सप्तमीमृचमाह— अधो॑ नि॒ष्ठ्या वि॑तस्त्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति। +हृदयं तद्विजानीयाद्विश्वस्या॑ऽऽयत॒नं म॑हत, इति।


  • जगत्यस्मिन्निति पाठो भाष्यानुरोधी, स वर्तते क्वचिदिति ग. पुस्तकटिप्पणीतो ज्ञायते। +पदत्रयमनिश्चितस्वरकम्।

१ ख. ०नादि०। २ ख. ०वाक्यप्र०। ३ ख. ०परस्तीति शे०। ४ ख. झ. ०नमु०। ५ झ. लोके शतद०। ६ ०तस्त्यां तु ना। ७ ग. ०ति। जालमालाकुलं भाति विश्व०। ९२

[[730]]

निष्टिर् ग्रीवाबन्धः, तस्या अधस्ताद्वर्तते।
तत्रापि नाभ्याम् उपरि नाभिदेशस्योर्ध्वभागे
वितस्त्यान्ते द्वादशाङ्गुल-परिमिता वितस्तिस्तस्यामतीतायामुपरि तिष्ठति।
तदेतन् निष्टिनाभ्योर्मध्यदेशवर्ति कमलं हृदयम् इति विजानीयात्। तच्च हृदयं विश्वस्य सर्वस्य जगतो महदायतनम्। मनस्तावद्भृदयपुण्डरीके वर्तते “चन्द्रमा मनो भूत्वा त्द्ददयं प्राविशत् " इति श्रुत्यन्तरात्। तेव च मनसा स्वप्नवत्सर्वमिदं जगत्कल्पितम्। “मनोमूलमिदं द्वैतं यत्किंचित्सचाराचरम् " इति संप्रदायविद्भिरुक्तत्वात्।

विश्वास-प्रस्तुतिः ...{Loading}...

सन्त॑तꣳ सि॒राभि॑स्+++(=नाडीभिस्)+++ तु॒
लम्ब॑त्य् आ-+++(पूर्वोक्त-पद्म)+++कोश॒-सन्नि॑भम् ।
तस्यान्ते॑ सुषि॒रꣳ सू॒क्ष्मं
तस्मि᳚न्थ् स॒र्वं प्रति॑ष्ठितम्

सर्वाष् टीकाः ...{Loading}...
मूलम्

सन्त॑तꣳ सि॒राभि॑स्तु॒ लंब॑त्याकोश॒सन्नि॑भम् ।
तस्यान्ते॑ सुषि॒रꣳ सू॒क्ष्मं तस्मि᳚न्थ्स॒र्वं प्रति॑ष्ठितम् ।

सायण-टीका

अष्टमीमृचमाह— संत॑त ꣳ शि॒लाभिस्तु॒ लम्ब॑त्याकोश॒संनि॑भम्। तस्यान्ते॑ सुषि॒र ꣳ सू॒क्ष्मं तस्मि॑न्त्स॒र्वं प्रतिष्ठितम्, इति।
आकोशः। पद्मस्य मुकुलं तत्संनिभं तत्सदृशं हृदय-कमलं लम्बति शरीरे- मध्ये ऽधोमुखत्वेनावलम्बते।
तच् च शिराभिर् नाडीभिः संततं परितः सम्यग्व्याप्तम् “शतं चैका च हृदयस्य नाड्यः " इति श्रुत्यन्तरात्।
तस्य हृदयस्यान्ते समीपे सूक्ष्मं सुषिरं छिद्रं सुषुम्नानाडीनालं तिष्ठति तस्मिन्सुषिरे सर्वमिदं जगत्प्रतिष्ठितमाश्रितम्। तत्र मनसि प्रविष्टे सति सर्वजगदाधारस्य ब्रह्मणोऽभिव्यज्यमानत्वात्।

विश्वास-प्रस्तुतिः ...{Loading}...

तस्य॒ मद्ध्ये॑ म॒हान् अ॑ग्निर्
वि॒श्वार्चि॑र् वि॒श्वतो॑मुखः ।
सोऽग्र॑-भु॒ग् विभ॑जन् ति॒ष्ठ॒न्न्
आहा॑रम् अज॒रः क॒विः ।+++(5)+++

सर्वाष् टीकाः ...{Loading}...
मूलम्

तस्य॒ मद्ध्ये॑ म॒हान॑ग्निर्वि॒श्वार्चि॑र्वि॒श्वतो॑मुखः ।
सोऽग्र॑भु॒ग्विभ॑जन्ति॒ष्ठ॒न्नाहा॑रमज॒रः क॒विः ।

सायण-टीका

नवमीमृचमाह— तस्य॒ मध्ये॑ म॒हान॑ग्निर्वि॒श्वार्चि॑र्वि॒श्वतो॑मुखः। सोऽग्र॑भु॒जन्ति॒ष्ठ॒न्नाहा॑रमज॒रः क॒विः*, इति।

तस्य सुषुम्नालस्य मध्ये महान्प्रौढोऽग्निर्वर्तते। स च विश्वार्चिर्बहुज्वालोपेतः। अत एव ज्वालाविशेषैः परितोऽवस्थितासु सर्वासु माडीषु संसारणाद्विश्वतोमुखो बहुविधेश्वररूपः। सोऽग्निग्रभुक्, स्वस्य पुरतः प्राप्तमन्नं भुङ्क्त इत्यग्रभुक्। स च भुक्तमाहारं शरीरे सर्वावयवेषु विभजन्प्रसारयंस्तिष्ठन्, अवस्थित इत्यर्थः। तथा च भगवतोक्तम्

“अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् "

इति॥

तस्माद्भुक्तमन्नमासौ जरयति न तु स्वयं जीर्यत इत्यजरः। अत एव कविरभिज्ञः कुशल इत्यर्थः।


  • एतदग्रे ग. पुस्तके मूले “तिर्यगूर्ध्वमधःशायी रश्मयस्तस्य संतताः " इत्य-धिकम्।

१ ग. ०र्ध्वदेशभा०। २ ग. ०तस्त्यां द्वा०। ३ ख. ०स्यामुप०। ४ ग. शिराभि०। ५ झ. कोशः। ६ झ. ०मलमाल०। ७ ग. ०षुम्णाना०।। ७ ग. ०षुम्णाना०। ८ ग. ०षुम्णाना०। ९ ख. ०विधे ०स्थिर०। ग. ०विधैश्व०।

[[731]]

विश्वास-प्रस्तुतिः ...{Loading}...

स॒न्ता॒पय॑ति स्वन् दे॒हम्
आपा॑द-तल॒-मस्त॑कम् ।
तस्य॒ मद्ध्ये॒ वह्नि॑-शिखा
अ॒णीयो᳚र्ध्वा व्य॒वस्थि॑तः ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

स॒न्ता॒पय॑ति स्वन्दे॒हमापा॑दतल॒मस्त॑कम् ।
तस्य॒ मद्ध्ये॒ वह्नि॑शिखा अ॒णीयो᳚र्द्ध्वा व्य॒वस्थि॑तः ।

सायण-टीका

दशमीमृचमाह— सं॒ता॒पय॑ति स्वं दे॒हमापा॑दतल॒वस्त॑कम्। तस्य॒ मध्ये॒ वह्नि॑शिखा अ॒णीयो॑र्ध्वा व्य॒वस्थि॑ता, इति। पादतलमारभ्य मस्तकपर्यन्तं कृत्स्नमपि स्वकीयं देहं सर्वदा संतापयति। सोऽयं शरीरगतः संतापोऽग्निसद्भावे लिङ्गम्। तस्य ज्वालाविशेषैः कृत्स्नदेहव्यापिनोऽग्नेर्मध्ये वह्निशिखा काचिज्ज्वालाऽणीयाऽत्यन्तसूक्ष्मोर्ध्वा सुषुम्नानाडीनालेनोर्ध्वं ब्रह्मरन्ध्रपर्यन्तं प्रसृत्य व्यवस्थिता विशेषेणावस्थिता।

विश्वास-प्रस्तुतिः ...{Loading}...

नी॒ल-तो॑य-द॑-मध्य॒-स्था॒
वि॒द्युल्ले॑खेव॒ भास्व॑रा ।
नी॒वार॒-शूक॑वत्+++(=धान्यान्त-त्वक्-कण्टकवत्)+++ त॒न्वी॒
पी॒ताभा᳚ स्यात् त॒नूप॑मा ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

नी॒लतो॑यद॑मद्ध्य॒स्था॒ वि॒द्युल्ले॑खेव॒ भास्व॑रा ।
नी॒वार॒शूक॑वत्त॒न्वी॒ पी॒ताभा᳚स्यात्त॒नूप॑मा ।

सायण-टीका

एकादशीमृचमाह— नी॒लतो॑यदमध्य॒स्था॒ वि॒द्युल्ले॑खेव॒ भास्व॑रा। नी॒वार॒शूक॑वत्त॒न्वी पी॒ता भा॑स्वत्य॒णूप॑मा, इति। तोयमुदकं ददातीति तोयदो मेघः, स च वर्षितुं जलपूर्णत्वान्नीलवर्णः। तादृशस्य मेघस्य मध्ये स्थिता विद्युल्लेखेव। सेयं पूर्वोक्ताऽग्निशिखा भास्वरा प्रभावती नीवारबीजस्य शूकं दीर्घं पुच्छं यथा तनु भवति तद्वदियं शिखा तन्वी बाह्यवह्निशिखेव पीता भास्वती पीतवर्णा दीप्तियुक्ता भवेत्। सा चाणूपमा लौकिकानां तनूनां सूक्ष्मवस्तूनामुपमा भवितुं योग्या।

विश्वास-प्रस्तुतिः ...{Loading}...

तस्या᳚श् शिखा॒या म॑द्ध्ये
प॒रमा᳚त्मा व्य॒वस्थि॑तः ।
स ब्रह्मा॒ स शिव॒स् सेन्द्र॒स्
सोऽक्ष॑रः पर॒मस् स्व॒राट् ।।(26)

सर्वाष् टीकाः ...{Loading}...
मूलम्

तस्या᳚श्शिखा॒या म॑द्ध्ये प॒रमा᳚त्मा व्य॒वस्थि॑तः ।
स ब्रह्मा॒ स शिव॒स्सेन्द्र॒स्सोऽक्ष॑रः पर॒मस्स्व॒राट् ।। (26)

सायण-टीका

द्वादशीमृचमाह— तस्याः॑ शिखा॒या म॑ध्ये प॒रमा॑त्मा व्य॒वस्थितः। स ब्रह्मा॒ स शिवः॒ सेन्द्रः सोऽक्ष॑रः पर॒मः स्व॒राट्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्येकादशोऽनुवाकः॥ ११॥

तस्याः पूर्वोक्ताया वह्निशिखाया मध्ये जगत्कारणभूतः परमात्मा विशेषेणावस्थितः। तस्योपासनार्थमल्पस्थानत्वेऽपि न स्वयमल्पः, किंतु सर्वदेवात्मकः। ब्रह्मा चतुर्मुखः, शिवो गौरीपतिः, इन्द्रः स्वार्गाधिपतिः, अक्षरो जगद्धेतुर्मायाविशिष्टोऽन्तर्यामीश्वरः “क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते " इति भगवतोक्तत्वात्। परमो मायारहितः शुद्धश्चिद्रूपः। अत एव पारतन्त्र्याभावात्स्वराट्स्वयमेव राजा।


१ झ. ०स्तकः। त०। २ ख. ०द्भावो लि०। ३ ख. ०र्मध्येऽपि व०। ४ ग. ०षुम्णाना०। ५ ग. ०ह्निज्वालेव ६ ग. ०किकीनां। ७ ख. झ. ब्रह्म। ८ ग. झ. ०वः स हरिः से०। ९ झ. ०द्धचिद्रू०।

[[732]]

सहस्रशीर्षमित्यादिवाक्यप्रतिपाद्यं तत्त्वं पद्मकोश पद्मकोशप्रतीकाशमित्यादि- वाक्योक्तप्रकारेण ध्यायेदिति तात्पर्यार्थः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदिनिषद्येकादशोऽनुवाकः॥ २१॥


विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒तꣳ स॒त्यं प॑रं ब्र॒ह्म॒
पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒
वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

ऋ॒तꣳ स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ।

सायण-टीका

अथ द्वादशोऽनुवाकः।


पूर्वोक्त-प्रकारेणोपासीनस्य पुरुषस्योपास्यदेवतानमस्कारार्थमेकामृचमाह–

ऋ॒त ꣳ स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम्। ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमः॑, इति॥

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि द्वादशोऽनुवाकः॥ १२॥

यदेतत्परं ब्रह्म तत्सत्यमबाध्यम्। सत्यं च द्विविधम्, व्यावहारिकं पारमार्थिकं च। हिरण्यगर्भाद्गिकं रूपं व्यावहारिकं सत्यं तन्निवारेण पारमार्थिकसत्यं प्रदर्शयितुमृतं सत्यमिति विशेष्यते। अत्यन्तसत्यमित्यर्थः। तादृशं ब्रह्म स्वभक्तानुग्रहायोमामहेश्वरात्मकं पुरुषरूपं भवति। तत्र दक्षिणे महेश्वरभागे कृष्णवर्णः। उमाभागे वामे पिङ्गलवर्णः। स च योगेन स्वकीयं रेतो ब्रह्मरन्ध्रे धृत्वोर्ध्वरेता भवति। त्रिनेत्रत्वाद्विरूपाक्षः। तादृशं परमेश्वरमनुस्मृत्येति शेषः। विश्वरूपाय जगत्कारणत्वेन सर्वजगदात्मकाय विरूपाक्षाय पुरुषायैव नमस्कारोऽस्तु॥

इति श्रीमत्सयणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतै- त्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि द्वादशोऽनुवाकः॥ १२॥


[[145]]

विष्णु-गायत्री

॥ ६. विष्णुगायत्री ॥

03 नारायणाय विद्महे ...{Loading}...

ना॒रा॒य॒णाय॑ वि॒द्महे॑
वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥

विष्णु-सूक्तम्

॥ विष्णुसूक्तम् ॥

विष्णु-सूक्तम् ...{Loading}...
विस्तारः (द्रष्टुं नोद्यम्)

‘विष्णोर्नुकं,’ ‘तदस्य प्रियं’, ‘प्रतद्विष्णुः,’ ‘परोमात्रया’, ‘विचक्रमे’, ‘त्रिर्देवः’ इति विष्णुसूक्तं निर्दिष्टं माडभूषि-वीरराघवप्रयोगग्रन्थे। तच्च तैत्तिरीयब्राह्मणे ऽनेनैव क्रमेणाम्नातम्।

गोपालदेशिक-श्राद्धप्रयोगे ऽभिश्रवणमन्त्रेषु तु प्रथमर्चो ऽनन्तरम् विष्णो॑ र॒राट॑मसि …वैष्ण॒वम॑सि, विष्ण॑वे त्वा॥ इति ६ यजूंषि मध्ये निवेशितान्य् ऋचम् इव।
काञ्चीपुरय् एवं हि पठ्यत इति शठकोप-ताताचार्यः।

पूर्वम् अन्ते वा निवेशने नास्ति विप्रतिपत्तिः, किन्तु ऋचाम् मध्ये विलक्षणम्।
अतो ऽत्र तथा दर्शितम्।

विष्णो॑ र॒राट॑म् ...{Loading}...
भास्करोक्त-विनियोगः

रराटीम् आसञ्जयति।

विश्वास-प्रस्तुतिः

विष्णो॑ र॒राट॑म्+++(=ललाटम्)+++ असि ।

Keith

Thou art the forehead of Visnu.

मूलम्

विष्णो॑ र॒राट॑मसि ।

भट्टभास्कर-टीका

10रराटीमासञ्जयति - विष्णो रराटमसीति ॥ हे रराटि विष्णोर्यज्ञात्मनो ललाटमिव प्रधानमसि । कपिलकादित्वाल्लत्वं विकल्प्यते ॥


भास्करोक्त-विनियोगः

मध्यमं छदिर् अधिनिदधाति।

विश्वास-प्रस्तुतिः

विष्णोः᳚ पृ॒ष्ठम् अ॑सि ।

Keith

Thou art the back of Visnu.

मूलम्

विष्णोः᳚ पृ॒ष्ठम॑सि ।

भट्टभास्कर-टीका

11मध्यमं छदिरधिनिदधाति - विष्णोरिति ॥ विष्णोः पृष्ठं पृष्ठसदृशमसि ॥


भास्करोक्त-विनियोगः

पार्श्वयोच् छदिषी+++(=??)+++ निदधाति।

विश्वास-प्रस्तुतिः

विष्णो॒श् श्नप्त्रे᳚+++(=मुखकोणौ)+++ स्थः ।

Keith

Ye two are the corners’ of Visnu’s mouth.

मूलम्

विष्णो॒श्श्ञप्त्रे᳚ स्थः ।

भट्टभास्कर-टीका

12पार्श्वयोच्छदिषी निदधाति - विष्णोः श्नप्त्रे स्थ इति ॥ श्नप्त्रे शोधके स्थः । सकारस्य शकारापत्तिः । स्नपतिश्छान्दसश्शुद्धिकर्मा, औणादिकष्ट्रन्प्रत्ययः । स्नातेर्वा णिचि पुगादिः ॥


भास्करोक्त-विनियोगः

दक्षिणबाहौ कुशम् उपसङ्गृह्य स्यन्द्यां प्रवर्तयति - विष्णोस्स्यूरिति ॥

विश्वास-प्रस्तुतिः

विष्णो॒स् स्यूर्+++(=सूची)+++ अ॑सि ।

Keith

Thou art the thread of Visnu.

मूलम्

विष्णो॒स्स्यूर॑सि ।

भट्टभास्कर-टीका

13दक्षिणबाहौ कुशमुपसङ्गृह्य स्यन्द्यां प्रवर्तयति - विष्णोस्स्यूरिति ॥ विष्णोः स्यूः सेवनी त्वमसि यज्ञस्य । षिवु तन्तुसन्ताने, ‘क्विप्च’ इति क्विप् ‘छ्वोश्शूडनुनासिके च’ इत्यूठ् ॥


भास्करोक्त-विनियोगः

द्वारग्रन्थिं करोति - विष्णोर्ध्रुवमसीति ॥

विश्वास-प्रस्तुतिः

विष्णो᳚र् ध्रु॒वम् अ॑सि ।

Keith

Thou art the fixed point of Visnu.

मूलम्

विष्णो᳚र्ध्रु॒वम॑सि ।

भट्टभास्कर-टीका

14द्वारग्रन्थिं करोति - विष्णोर्ध्रुवमसीति ॥ विष्णुना ध्रुवम् अचलितं करणीयम् असि ॥


भास्करोक्त-विनियोगः

हविर्धान-मण्डपम् अभिमृशति - वैष्णवमिति ॥

विश्वास-प्रस्तुतिः

वै॒ष्ण॒वम् अ॑सि। विष्ण॑वे त्वा +++(अभिमृशामि)+++॥ [27]

Keith

Thou art of Vishu; to Visnu thee!

मूलम्

वैष्ण॒वम॑सि, विष्ण॑वे त्वा +++(अभिमृशामि)+++ ॥ [27]

भट्टभास्कर-टीका

वैष्णवं विष्णुदेवत्यं त्वमसि । अतो विष्णवे त्वामभिमृशामि । ‘वैष्णवं हि देवतया हविर्धानम्’ इति ब्राह्मणम् ॥

०२ विष्णुः ...{Loading}...
सायणोक्त-विनियोगः

5अथ ‘वैष्णवं वामनमालभेत स्पर्धमानः’ इत्यस्य पशोः सूक्ते प्रतीकत्रयं दर्शयति - ‘विष्णोर्नु कं वीर्याणि’ इति वपायाः पुरोनुवाक्या । सेयं ‘युञ्जते मनः’ इत्यत्र व्याख्याता । ‘प्र तद्विष्णुस्तवते’ इति पुरोडाशस्य पुरोनुवाक्या । सेयं ‘जुष्टो नरः’ इत्यत्र व्याख्याता ॥

मूलम् (संयुक्तम्)

विष्णो॒र्नुक॒न्, तद॑स्य प्रि॒यम् । प्र तद्विष्णुः॑ ।

विश्वास-प्रस्तुतिः ...{Loading}...

विष्णो॒र् नुक॑व्ँ वी॒र्या॑णि॒ प्र वो॑च॒य्ँ
यᳶ पार्थि॑वानि विम॒मे रजाꣳ॑सि।
यो अस्क॑भाय॒द् उत्त॑रꣳ स॒धस्थ॑व्ँ +++(अन्तरिक्षम्)+++
विचक्रमा॒णस् त्रे॒धोरु॑-गा॒यः+++(=गीतः/‌गतिः)+++ ॥

विश्वास-प्रस्तुतिः ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - विष्णुः
  • ऋषिः - दीर्घतमा औचथ्यः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

वि꣡ष्णोर् नु꣡ कं वीरि꣡याणि प्र꣡ वोचं
यः꣡ पा꣡र्थिवानि विममे꣡ र꣡जांसि
यो꣡ अ꣡स्कभायद् उ꣡त्तरं सध꣡स्थं
विचक्रमाण꣡स् त्रे᳐धो꣡रुगायः꣡

Vedaweb annotation
Strata

Strophic

Pāda-label

genre M
genre M
genre M
genre M

Morph

kam ← kam (invariable)
{}

nú ← nú (invariable)
{}

prá ← prá (invariable)
{}

vīryā̀ṇi ← vīryà- (nominal stem)
{case:NOM, gender:N, number:PL}

víṣṇoḥ ← víṣṇu- (nominal stem)
{case:ABL, gender:M, number:SG}

vocam ← √vac- (root)
{number:SG, person:1, mood:INJ, tense:AOR, voice:ACT}

pā́rthivāni ← pā́rthiva- (nominal stem)
{case:NOM, gender:N, number:PL}

rájāṁsi ← rájas- (nominal stem)
{case:NOM, gender:N, number:PL}

vimamé ← √mā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

áskabhāyat ← √skambhⁱ- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}

sadhástham ← sadhástha- (nominal stem)
{case:NOM, gender:N, number:SG}

úttaram ← úttara- (nominal stem)
{case:NOM, gender:N, number:SG}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

tredhā́ ← tredhā́ (invariable)
{}

urugāyáḥ ← urugāyá- (nominal stem)
{case:NOM, gender:M, number:SG}

vicakramāṇáḥ ← √kramⁱ- (root)
{case:NOM, gender:M, number:SG, tense:PRF, voice:MED}

पद-पाठः

विष्णोः॑ । नु । क॒म् । वी॒र्या॑णि । प्र । वो॒च॒म् । यः । पार्थि॑वानि । वि॒ऽम॒मे । रजां॑सि ।
यः । अस्क॑भायत् । उत्ऽत॑रम् । स॒धऽस्थ॑म् । वि॒ऽच॒क्र॒मा॒णः । त्रे॒धा । उ॒रु॒ऽगा॒यः ॥

Hellwig Grammar
  • viṣṇorviṣṇoḥviṣṇu
  • [noun], genitive, singular, masculine
  • “Vishnu; Krishna; Viṣṇu; Om; Shiva.”

  • nu
  • [adverb]
  • “now; already.”

  • kaṃkamkaṃ
  • [adverb]
  • “kaṃ [word].”

  • vīryāṇivīrya
  • [noun], accusative, plural, neuter
  • “potency; vīrya; heroism; potency; strength; semen; power; deed; active agent; efficacy; vīryapāramitā; gold; vigor; vīrya [word]; virility; manfulness; jewel; force.”

  • pra
  • [adverb]
  • “towards; ahead.”

  • vocaṃvocamvac
  • [verb], singular, Aorist inj. (proh.)
  • “say; describe; name; tell; address; enumerate; call; state; teach; explain; say; declare; speak; define; declare; order; address; recommend; answer; deem; recite; approve; proclaim; indicate; determine; mention; designate.”

  • yaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • pārthivānipārthiva
  • [noun], accusative, plural, neuter
  • “earthly; earthen; mundane; royal; tellurian; sublunar.”

  • vimamevimā√mā
  • [verb], singular, Perfect indicative
  • “arrange; distribute; barter; measure; fixate.”

  • rajāṃsirajas
  • [noun], accusative, plural, neuter
  • “powder; menorrhea; dust; Rajas; atmosphere; rajas; pollen; passion; rajas [word]; sindūra; rust; tin; impurity; dark; sky.”

  • yoyaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • askabhāyadaskabhāyatskabhāy√skambh
  • [verb], singular, Imperfect

  • uttaraṃuttaramuttara
  • [noun], accusative, singular, neuter
  • “northern; following; upper; additional; better; more(a); last; concluding; superior; later(a); uttara [word]; prevailing; future; left; northerly; northerly; higher; second; dominant; excellent; chief(a).”

  • sadhasthaṃsadhasthamsadhastha
  • [noun], accusative, singular, neuter
  • “dwelling; location; home.”

  • vicakramāṇasvicakramāṇaḥvikram√kram
  • [verb noun], nominative, singular
  • “act heroicly; stride.”

  • tredhorugāyaḥtredhā
  • [adverb]
  • “threefold.”

  • tredhorugāyaḥuru
  • [noun]
  • “wide; broad; great; uru [word]; much(a); excellent.”

  • tredhorugāyaḥgāyaḥgāya
  • [noun], nominative, singular, masculine

सायण-भाष्यम्

हे नराः विष्णोः व्यापनशीलस्य देवस्य वीर्याणि वीरकर्माणि नु कम् अतिशीघ्रं प्र वोचम् प्रब्रवीमि । अत्र यद्यपि नु कम् इति पदद्वयं तथापि यास्केन ’ नवोत्तराणि पदानि ’ (नि. ३. १३ ) इत्युक्तत्वात् शाखान्तरे एकत्वेन पाठाच्च नु इत्येतस्मिन्नेवार्थे नु कम् इति पदद्वयम् । कानि तानीति तत्राह । यः विष्णुः पार्थिवानि पृथिवीसंबन्धीनि रजांसि रञ्जनात्मकानि क्षित्यादिलोकत्रयाभिमानीनि अग्निवाय्वादित्यरूपाणि रजांसि विममे विशेषेण निर्ममे । अत्र त्रयो लोका अपि पृथिवी शब्दवाच्याः । तथा च मन्त्रान्तरं – यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः ( ऋ. सं. १. १०८.९) इति। तैत्तिरीयेऽपि - योऽस्यां पृथिव्यामस्यायुषा’ इत्युपक्रम्य ‘यो द्वितीयस्यां तृतीयस्यां पृथिव्याम्’ (तै. सं. १. २. १२. १ ) इति । तस्मात् लोकत्रयस्य पृथिवीशब्दवाच्यत्वम् । किंच यः च विष्णुः उत्तरम् उद्गततरमतिविस्तीर्णं सधस्थं सहस्थानं लोकत्रयाश्रयभूतमन्तरिक्षम् अस्कभायत् तेषामाधारत्वेन स्तम्भितवान् निर्मितवानित्यर्थः । अनेन अन्तरिक्षाश्रितं लोकत्रयमपि सृष्टवानित्युक्तं भवति । यद्वा । यो विष्णुः पार्थिवानि पृथिवीसंबन्धीनि रजांसि पृथिव्या अधस्तनसप्तलोकान् विममे विविधं निर्मितवान् । रजःशब्दो लोकवाची, ‘ लोका रजांस्युच्यन्ते । इति यास्केनोक्तत्वात् । किंच यश्चोत्तरम् उद्गततरम् उत्तरभाविनं सधस्थं सहस्थानं पुण्यकृतां सहनिवासयोग्यं भूरादिलोकसप्तकम् अस्कभायत् स्कम्भितवान् सृष्टवानित्यर्थः ॥ स्कम्भेः ‘स्तम्भुस्तुम्भु इति विहितस्य श्नः छन्दसि शायजपि’ इति व्यत्ययेन शायजादेशः ॥ अथवा पार्थिवानि पृथिवीनिमित्तकानि रजांसि लोकान् विममे । भूरादिलोकत्रयमित्यर्थः । भूम्याम् उपार्जितकर्मभोगार्थत्वात् इतरलोकानां तत्कारणत्वम्। किंच यश्चोत्तरम् उत्कृष्टतरं सर्वेषां लोकानामुपरिभूतम् । अपुनरावृत्तेः तस्योत्कृष्टत्वम् । सधस्थम् उपासकानां सहस्थानं सत्यलोकमस्कभायत् स्कम्भितवान् ध्रुवं स्थापितवानित्यर्थः । किं कुर्वन् । त्रेधा विचक्रमाणः त्रिप्रकारं स्वसृष्टान् लोकान्विविधं क्रममाणः । विष्णोस्त्रेधा क्रमणम् इदं विष्णुर्वि चक्रमे ’ ( ऋ. सं. १, २२, १७ ) इत्यादिश्रुतिषु प्रसिद्धम् । अत एव उरुगायः उरुभिः महद्भिः गीयमानः अतिप्रभूतं गीयमानो वा । य एवं कृतवान् तादृशस्य विष्णोर्वीर्याणि प्र वोचम् ॥

भट्टभास्कर-टीका

नुकम् इति क्षिप्रनाम । विष्णोर् वीर्याणि वीरकर्माणि प्रवोचं प्रकर्षेण ब्रवीमि । छान्दसो लुङ् । ‘बहुलं छन्दस्यमाङ्योगेपि’ इत्यडभावः । विष्णुर् विशेष्यते - यः पार्थिवानि पृथिव्य्-अन्तरिक्ष-द्युलोक-भवानि । पृथिवीशब्देन त्रयो लोका उच्यन्ते, यथा ‘यो द्वितीयस्यां तृतीयस्यां पृथिव्याम्’ इति ।+++(5)+++ ‘पृथिव्या ञाञौ’ इत्यञ्प्रत्ययः । यः पार्थिवानि रजांसि ज्योतींषि आग्ना-विद्युत्-सूर्यात्मकानि विममे विनिर्मितवान् । यद्वा - पार्थिवानि पृथुषु भवानि रजांसि वसूनी विममे ।

किञ्च - य उत्तरं सधस्थं संस्थानं सर्वेषाम् अन्तरिक्षम् । ‘सुपि स्थः’ इति कः । ‘सधमाधस्थयोः’ इति सधादेश । तद् अस्कभायत् अस्तम्भयत् अधारयत् । अस्कभ्नाद् इति वक्तव्ये ‘स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च’ इति श्नाप्रत्ययः । ‘छन्दसि शायजपि’ इति व्यत्ययेन हेरभावेपि श्नश्शायजादेशः ।

किं कुर्वन्न् इत्य् आह – विचक्रमाणस् त्रेधा त्रिषु लोकेषु विभज्य क्रममाणः पदत्रयं कुर्वन् । लिटः कानजादेशः । उरुगायः उरुभिर् महात्मभिर् गायत इति उरुगायः । कै गै शब्दे, घञि ‘आतो युक्चिण्कृतोः’ इति युक्, थाथादिना उत्तरपदान्तोदात्तत्वम् । यद्वा - उरुभिर् गन्तव्यः । गाङ् गतौ । य इत्थमित्थमकरोत्तस्य विष्णोर्वीर्यार्णि प्रवोचम् स मेधीदार्ढ्यं करोत्विति ॥

Wilson
English translation:

“Earnetly I glorify the exploits of Viṣṇu, who made the three worlds; who sustained the lofty aggregate site (of the spheres); thrice traversing (the whole); who is praised by the exalted.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Pārthivāni vimame rajāṃsi = lit. he made the earthly regions;

Pṛthivī = three worlds: atra trayo lokā api pṛthivī śabdavācyā; Indra and Agni are said to abide in the lower, middle and upper pṛthivī or world– yad indrāgnī avamasyām pṛthīvyām madhyamasyām paramasyam uta stha (RV. 1.108.9; Taittirīya Saṃhitā 1.2.12.1); seven lower lokās are also included in the word pṛthivī;or, the term is limited to the three regions addressed in prayer, bhūḥ bhuvar svar; who sustained the lofty: uttaram sadhastham askabhāyat: sadastha = the firmament, as the asylum of the three regions– lokatrayāśrayabhūtam antarikṣam; or, the seven regions above the earth; or, the highest region of all, whence there is no return; or the above of the righteous, the satya-loka;

Askabhāyat = nirmitavān, created; thrice traversing: vicakramāṇas tredhā (idam viṣṇurvi cakrame: RV. 1.22.17); traversing in various ways in own created worlds

Jamison Brereton

Now shall I proclaim the heroic deeds of Viṣṇu, who measured out the earthly realms,
who propped up the higher seat, having stridden out three times, the wide-ranging one.

Jamison Brereton Notes

The hymn begins with an almost exact echo of the famous opening pāda of the Indra hymn I.32 índrasya nú vīryā̀ṇi prá vocam. In place of índrasya we have víṣṇoḥ and the missing syllable is made up by inserting the fairly functionless particle kam after nú.

Griffith

I WILL declare the mighty deeds of Visnu, of him who measured out the earthly regions,
Who propped the highest place of congregation, thrice setting down his footstep, widely striding.

Macdonell

I will proclaim the mighty deeds of Viṣṇu, Of him who measured out the earthly spaces; Who, firmly propping up the higher station, Strode out in triple regions, widely pacing.

Keith

I shall proclaim the mighty deeds of Visnu
Who meted out the spaces of the earth,
Who established the highest abode,
Stepping thrice, the far-goer.

Geldner

Des Vishnu Heldentaten will ich nun verkünden, der die irdischen Räume durchmessen hat, der die obere Wohnstätte stützte, nachdem er dreimal ausgeschritten war, der Weitschreiter.

Grassmann

Des Vischnu grosse Thaten will ich preisen, der weit durchmessen hat der Erde Räume, Befestigt hat den höchsten Sitz des Himmels, dreimal ausschreitend mit gewalt’gen Schritten.

Elizarenkova

Я хочу сейчас провозгласить героические деяния Вишну
Который измерил земные пространства,
Который укрепил верхнее общее жилище,
Трижды шагнув, (он,) далеко идущий.

अधिमन्त्रम् (VC)
  • विष्णुः
  • दीर्घतमा औचथ्यः
  • विराट्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

अब छः ऋचावाले १५४ एकसौ चौपनवें सूक्त का प्रारम्भ है। उसके प्रथम मन्त्र में ईश्वर और मुक्तिपद का वर्णन करते हैं ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! (यः) जो (पार्थिवानि) पृथिवी में विदित (रजांसि) लोकों को अर्थात् पृथिवी में विख्यात सब स्थलों को (नु) शीघ्र (विममे) अनेक प्रकार से रचता वा (यः) जो (उरुगायः) बहुत वेदमन्त्रों से गाया जाता वा स्तुति किया जाता (उत्तरम्) प्रलय से अनन्तर (सधस्थम्) एक साथ के स्थान को (त्रेधा) तीन प्रकार से (विचक्रमाणः) विशेषकर कँपाता हुआ (अस्कभायत्) रोकता है उस (विष्णोः) सर्वत्र व्याप्त होनेवाले परमेश्वर के (वीर्याणि) पराक्रमों को (प्र वोचम्) अच्छे प्रकार कहूँ और उससे (कम्) सुख पाऊँ वैसे तुम करो ॥ १ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जैसे सूर्य अपनी आकर्षण शक्ति से सब भूगोलों को धारण करता है, वैसे सूर्य्यादि लोक, कारण और जीवों को जगदीश्वर धारण कर रहा है। जो इन असंख्य लोकों को शीघ्र निर्माण करता और जिसमें प्रलय को प्राप्त होते हैं, वही सबको उपासना करने योग्य है ॥ १ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्या यः पार्थिवानि रजांसि नु विममे य उरुगाय उत्तरं सधस्थं त्रेधा विचक्रमाणोऽस्कभायत्तस्य विष्णोर्वीर्याणि प्रवोचमनेन कं प्राप्नुयां तथा यूयमपि कुरुत ॥ १ ॥

दयानन्द-सरस्वती (हि) - विषयः

अथेश्वरमुक्तिपदवर्णनमाह ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (विष्णोः) वेवेष्टि व्याप्नोति सर्वत्र स विष्णुस्तस्य (नु) सद्यः (कम्) सुखम् (वीर्याणि) पराक्रमान् (प्र) (वोचम्) वदेयम् (यः) (पार्थिवानि) पृथिव्यां विदितानि (विममे) (रजांसि) लोकान् (यः) (अस्कभायत्) स्तभ्नाति (उत्तरम्) प्रलयादनन्तरं कारणाख्यम् (सधस्थम्) सहस्थानम् (विचक्रमाणः) विशेषेण प्रचालयन् (त्रेधा) त्रिभिः प्रकारैः (उरुगायः) य उरुभिर्बहुभिर्मन्त्रैर्गीयते स्तूयते वा ॥ १ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - यथा सूर्यः स्वाकर्षणेन सर्वान् भूगोलान् धरति तथा सूर्यादींल्लोकान् कारणं जीवांश्च जगदीश्वरो धत्ते य इमानसंख्यलोकान् सद्यो निर्ममे यस्मिन्निमे प्रलीयन्ते च स एव सर्वैरुपास्यः ॥ १ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

या सूक्तांत परमेश्वर व मुक्तीचे वर्णन आहे. या सूक्ताच्या अर्थाची मागच्या सूक्ताच्या अर्थाबरोबर संगती जाणली पाहिजे. ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जसा सूर्य आपल्या आकर्षणशक्तीने संपूर्ण भूगोलाला धारण करतो तसे सूर्य इत्यादी लोक, कारण व जीव यांना जगदीश्वर धारण करीत आहे. जो या असंख्य लोकांना निर्माण करतो, ज्याच्यात प्रलय होतो त्याचीच सर्वांनी उपासना केली पाहिजे. ॥ १ ॥

०५ तदस्य प्रियमभि ...{Loading}...

तद् अ॑स्य प्रि॒यम् अ॒भि पाथो॑ अश्यां॒
नरो॒ यत्र॑ देव॒यवो॒+++(=देवकामा)+++ मद॑न्ति
उ॒रु॒-क्र॒मस्य॒ स हि बन्धु॑र् इ॒त्था+++(=इत्थं)+++
विष्णोः॑ प॒दे प॑र॒मे मध्व॒ उत्सः॑

005 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - विष्णुः
  • ऋषिः - दीर्घतमा औचथ्यः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

त꣡द् अस्य प्रिय꣡म् अभि꣡ पा꣡थो अश्यां
न꣡रो य꣡त्र देवय꣡वो म꣡दन्ति
उरुक्रम꣡स्य स꣡ हि꣡ ब꣡न्धुर् इत्था꣡
वि꣡ष्णोः पदे꣡ परमे꣡ म꣡ध्व उ꣡त्सः

Vedaweb annotation
Strata

Strophic

Pāda-label

genre M
genre M
genre M
genre M

Morph

abhí ← abhí (invariable)
{}

asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}

aśyām ← √naś- 1 (root)
{number:SG, person:1, mood:OPT, tense:AOR, voice:ACT}

pā́thaḥ ← pā́thas- (nominal stem)
{case:NOM, gender:N, number:SG}

priyám ← priyá- (nominal stem)
{case:NOM, gender:N, number:SG}

tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}

devayávaḥ ← devayú- (nominal stem)
{case:NOM, gender:M, number:PL}

mádanti ← √mad- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

náraḥ ← nár- (nominal stem)
{case:NOM, gender:M, number:PL}

yátra ← yátra (invariable)
{}

bándhuḥ ← bándhu- (nominal stem)
{case:NOM, gender:M, number:SG}

hí ← hí (invariable)
{}

itthā́ ← itthā́ (invariable)
{}

sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}

urukramásya ← urukramá- (nominal stem)
{case:GEN, gender:M, number:SG}

mádhvaḥ ← mádhu- (nominal stem)
{case:GEN, gender:N, number:SG}

padé ← padá- (nominal stem)
{case:LOC, gender:N, number:SG}

paramé ← paramá- (nominal stem)
{case:LOC, gender:N, number:SG}

útsaḥ ← útsa- (nominal stem)
{case:NOM, gender:M, number:SG}

víṣṇoḥ ← víṣṇu- (nominal stem)
{case:GEN, gender:M, number:SG}

पद-पाठः

तत् । अ॒स्य॒ । प्रि॒यम् । अ॒भि । पाथः॑ । अ॒श्या॒म् । नरः॑ । यत्र॑ । दे॒व॒ऽयवः॑ । मद॑न्ति ।
उ॒रु॒ऽक्र॒मस्य॑ । सः । हि । बन्धुः॑ । इ॒त्था । विष्णोः॑ । प॒दे । प॒र॒मे । मध्वः॑ । उत्सः॑ ॥

Hellwig Grammar
  • tadtattad
  • [noun], accusative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • asyaidam
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); here.”

  • priyampriya
  • [noun], accusative, singular, neuter
  • “beloved; pleasant; dear; fond(p); wanted; priya [word]; favorite; good; liked; suitable; proper.”

  • abhi
  • [adverb]
  • “towards; on.”

  • pāthopāthaḥpāthas
  • [noun], accusative, singular, neuter
  • “pāthas [word]; water; place.”

  • aśyāṃaśyām
  • [verb], singular, Aorist optative
  • “get; reach; enter (a state).”

  • naronaraḥnṛ
  • [noun], nominative, plural, masculine
  • “man; man; nṛ [word]; crew; masculine.”

  • yatra
  • [adverb]
  • “wherein; once [when].”

  • devayavodevayavaḥdevayu
  • [noun], nominative, plural, masculine
  • “devout; devoted.”

  • madantimad
  • [verb], plural, Present indikative
  • “rut; intoxicate; delight; revel; rejoice; drink; ramp; exult.”

  • urukramasyaurukrama
  • [noun], genitive, singular, masculine
  • “Vishnu.”

  • satad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • hi
  • [adverb]
  • “because; indeed; for; therefore; hi [word].”

  • bandhurbandhuḥbandhu
  • [noun], nominative, singular, masculine
  • “relative; bandhu [word]; association; friend; kin.”

  • itthā
  • [adverb]
  • “thus; here.”

  • viṣṇoḥviṣṇu
  • [noun], genitive, singular, masculine
  • “Vishnu; Krishna; Viṣṇu; Om; Shiva.”

  • padepada
  • [noun], locative, singular, neuter
  • “word; location; foot; footprint; pada [word]; verse; footstep; metrical foot; situation; dwelling; state; step; mark; position; trace; construction; animal foot; way; moment; social station; topographic point; path; residence; site; topic.”

  • parameparama
  • [noun], locative, singular, neuter
  • “extreme; best; excellent; highest; highest; devoted(p); maximal; distant; parama [word]; very; farthermost.”

  • madhvamadhvaḥmadhu
  • [noun], genitive, singular, neuter
  • “honey; alcohol; sweet; nectar; madhu [word].”

  • utsaḥutsa
  • [noun], nominative, singular, masculine
  • “spring; fountain; utsa [word]; well.”

सायण-भाष्यम्

अस्य महतो विष्णोः प्रियं प्रियभूतं तत् सर्वैः सेव्यत्वेन प्रसिद्धं पाथः । अन्तरिक्षनामैतत्, ‘पाथोऽन्तरिक्षं पथा व्याख्यातम्’ (निरु. ६. ७) इति यास्केनोक्तत्वात्। अविनश्वरं ब्रह्मलोकमित्यर्थः। अश्याम् व्याप्नुयाम् । तदेव विशेष्यते । यत्र स्थाने देवयवः देवं द्योतनस्वभावं विष्णुमात्मन इच्छन्तो यज्ञदानादिभिः प्राप्तुमिच्छन्तः नरः मदन्ति तृप्तिमनुभवन्ति । तदश्यामित्यन्वयः । पुनरपि तदेव विशेष्यते । उरुक्रमस्य अत्यधिकं सर्वं जगदाक्रममाणस्य तत्तदात्मना अत एब विष्णोः व्यापकस्य परमेश्वरस्य परमे उत्कृष्टे निरतिशये केवलसुखात्मके पदे स्थाने मध्वः मधुरस्य उत्सः निष्यन्दो वर्तते । तदश्याम् । यत्र क्षुत्तृष्णाजरामरणपुनरावृत्त्यादिभयं नास्ति संकल्पमात्रेण अमृतकुल्यादिभोगा: प्राप्यन्ते तादृशमित्यर्थः। ततोऽधिकं नास्तीत्याह । इत्था इत्थमुक्तप्रकारेण हि बन्धुः स खलु सर्वेषां सुकृतिनां बन्धुभूतो हितकरः वा तस्य पदं प्राप्तवतां न पुनरावृत्तेः । ‘ न च पुनरावर्तते ’ इति श्रुतेस्तस्य बन्धुत्वम् । हिशब्दः सर्वश्रुतिस्मृतिपुराणादिप्रसिद्धिद्योतनार्थः ॥


4अथ चतुर्थीमाह - देवयवो देवानिच्छन्तो नरो यजमाना यत्र भागीरथीजले मदन्ति हृष्यन्ति । अस्य विष्णोः प्रियं तत्पाथो भागीरथीजलं अभ्यश्यां अभितो व्याप्तवान् । उरुक्रमस्य विस्तीर्णपादस्य विष्णोः परमे पदे तृतीये पादे बन्धुः संबद्धो मध्वो मधुर उत्सो भागीरथीप्रवाह इत्था हि एवंविधः । हिशब्दः सर्वलोकप्रसिद्धिद्योतनार्थः ॥

Wilson
English translation:

“May I attain his favourite path, in which god-seeking men delight; (the path) of that wide-stepping Viṣṇu, in whose exalted station there is a (perpetual) flow of felicity; for to such a degree is he the friend (of the pious).”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

His favourite path: the firmament: patho anatarikṣam

Jamison Brereton

Might I reach that dear cattle-pen of his, where men seeking the gods find elation,
for exactly that is the bond to the wide-striding one: the wellspring of honey in the highest step of Viṣṇu.

Griffith

May I attain to that his well-loved mansion where men devoted to the Gods are happy.
For there springs, close akin to the Wide-Strider, the well of meath in Visnu’s highest footstep.

Macdonell

I would attain to that his dear dominion Where men devoted to the gods do revel. In the wide-striding Viṣṇu’s highest footstep There is a spring of mead: such is our kinship.

Geldner

An seinen lieben Zufluchtsort möchte ich gelangen, an dem die gottergebenen Männer schwelgen, denn dort ist diese Genossenschaft des Weitschreitenden. In der höchsten Fußspur des Vishnu ist der Quell des Honigs.

Grassmann

O möcht’ ich seinen lieben Sitz erreichen, in dem die frommen Männer selig leben; Denn das sind recht des mächt’gen Schreiters Freunde, und Süsses quillt an Vischnu’s höchster Fussspur.

Elizarenkova

Я хотел бы достигнуть этого милого убежища его,
Где опьяняются мужи, преданные богам:
В самом деле, ведь там родство широко шагающего.
В высшем следе Вишну – источник меда.

अधिमन्त्रम् (VC)
  • विष्णुः
  • दीर्घतमा औचथ्यः
  • त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहा है ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - मैं (यत्र) जिसमें (देवयवः) दिव्य भोगों की कामना करनेवाले (नरः) अग्रगन्ता उत्तम जन (मदन्ति) आनन्दित होते हैं (तत्) उस (अस्य) इस (उरुक्रमस्य) अनन्त पराक्रमयुक्त (विष्णोः) व्यापक परमात्मा के (प्रियम्) प्रिय (पाथः) मार्ग को (अभ्यश्याम्) सब ओर से प्राप्त होऊँ, जिस परमात्मा के (परमे) अत्युत्तम (पदे) प्राप्त होने योग्य मोक्ष पद में (मधवः) मधुरादि गुणयुक्त पदार्थ का (उत्सः) कूपसा तृप्ति करनेवाला गुण वर्त्तमान है (सः, हि) वही (इत्था) इस प्रकार से हमारा (बन्धुः) भाई के समान दुःख विनाश करने से सुख देनेवाला है ॥ ५ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जो परमेश्वर की वेदद्वारा दी हुई आज्ञा के अनुकूल चलते हैं, वे मोक्ष सुख को प्राप्त होते हैं। जैसे जन बन्धु को प्राप्त होकर सहायता को पाते हैं वा प्यासे जन मीठे जल से पूर्ण कुये को पाकर तृप्त होते हैं, वैसे परमेश्वर को प्राप्त होकर पूर्ण आनन्द को प्राप्त होते हैं ॥ ५ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: अहं यत्र देवयवो नरो मदन्ति तदस्योरुक्रमस्य विष्णोः प्रियं पाथोभ्यश्यां यस्य परमे पदे मध्व उत्सइव तृप्तिकरो गुणो वर्त्तते स हि इत्था नो बन्धुरिवास्ति ॥ ५ ॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (तत्) (अस्य) (प्रियम्) येन प्रीणाति तत् (अभि) (पाथः) वर्त्म (अश्याम्) प्राप्नुयाम् (नरः) नेतारः (यत्र) यस्मिन् (देवयवः) ये देवान् दिव्यान् भोगान् कामयन्ते (मदन्ति) आनन्दयन्ति (उरुक्रमस्य) बहुपराक्रमस्य (सः) (हि) खलु (बन्धुः) दुःखविनाशकत्वेन सुखप्रदः (इत्था) अनेन प्रकारेण (विष्णोः) व्यापकस्य (पदे) प्राप्तव्ये (परमे) अत्युत्तमे मोक्षे पदे (मध्वः) मधुरादिरसयुक्तस्य (उत्सः) कूपइव तृप्तिकरः ॥ ५ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। ये परमेश्वरेण वेदद्वारा दत्तमाज्ञामनुगच्छन्ति ते मोक्षसुखमश्नुवते। यथा जना बन्धुं प्राप्य सहायं लभन्ते तृषिता वा मधुरजलं कूपं प्राप्य तृप्यन्ति तथा परमेश्वरं प्राप्य पूर्णाऽनन्दा जायन्ते ॥ ५ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जे परमेश्वराने वेदाद्वारे दिलेल्या आज्ञेप्रमाणे वागतात ते मोक्षसुख प्राप्त करतात. जसे लोक बंधूकडून साह्य प्राप्त करतात किंवा तृषार्त लोक विहिरीद्वारे मधुर जल प्राप्त करून तृप्त होतात तसे ते परमेश्वराला प्राप्त करून आनंद भोगतात. ॥ ५ ॥

०२ प्र तद्विष्णुः ...{Loading}...

प्र तद् विष्णुः॑ स्तवते+++(=स्तूयते)+++ वी॒र्ये॑ण
मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्व्
अधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - विष्णुः
  • ऋषिः - दीर्घतमा औचथ्यः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

प्र꣡ त꣡द् वि꣡ष्णु स्तवते वीरि꣡येण
मृगो꣡ न꣡ भीमः꣡ कुचरो꣡ गिरिष्ठाः꣡
य꣡स्योरु꣡षु त्रिषु꣡ विक्र꣡मणेषु
अधिक्षिय꣡न्ति भु꣡वनानि वि꣡श्वा

Vedaweb annotation
Strata

Strophic

Pāda-label

genre M
genre M
genre M
genre M

Morph

prá ← prá (invariable)
{}

stavate ← √stu- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}

tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}

vīryèṇa ← vīryà- (nominal stem)
{case:INS, gender:N, number:SG}

víṣṇuḥ ← víṣṇu- (nominal stem)
{case:NOM, gender:M, number:SG}

bhīmáḥ ← bhīmá- (nominal stem)
{case:NOM, gender:M, number:SG}

giriṣṭhā́ḥ ← giriṣṭhā́- (nominal stem)
{case:NOM, gender:M, number:SG}

kucaráḥ ← kucará- (nominal stem)
{case:NOM, gender:M, number:SG}

mr̥gáḥ ← mr̥gá- (nominal stem)
{case:NOM, gender:M, number:SG}

ná ← ná (invariable)
{}

triṣú ← trí- (nominal stem)
{case:LOC, gender:N, number:PL}

urúṣu ← urú- (nominal stem)
{case:LOC, gender:N, number:PL}

vikrámaṇeṣu ← vikrámaṇa- (nominal stem)
{case:LOC, gender:N, number:PL}

yásya ← yá- (pronoun)
{case:GEN, gender:M, number:SG}

adhikṣiyánti ← √kṣi- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

bhúvanāni ← bhúvana- (nominal stem)
{case:NOM, gender:N, number:PL}

víśvā ← víśva- (nominal stem)
{case:NOM, gender:N, number:PL}

पद-पाठः

प्र । तत् । विष्णुः॑ । स्त॒व॒ते॒ । वी॒र्ये॑ण । मृ॒गः । न । भी॒मः । कु॒च॒रः । गि॒रि॒ऽस्थाः ।
यस्य॑ । उ॒रुषु॑ । त्रि॒षु । वि॒ऽक्रम॑णेषु । अ॒धि॒ऽक्षि॒यन्ति॑ । भुव॑नानि । विश्वा॑ ॥

Hellwig Grammar
  • pra
  • [adverb]
  • “towards; ahead.”

  • tadtattad
  • [noun], accusative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • viṣṇuviṣṇuḥviṣṇu
  • [noun], nominative, singular, masculine
  • “Vishnu; Krishna; Viṣṇu; Om; Shiva.”

  • stavatestu
  • [verb], singular, Present indikative
  • “laud; praise; declare; stu.”

  • vīryeṇavīrya
  • [noun], instrumental, singular, neuter
  • “potency; vīrya; heroism; potency; strength; semen; power; deed; active agent; efficacy; vīryapāramitā; gold; vigor; vīrya [word]; virility; manfulness; jewel; force.”

  • mṛgomṛgaḥmṛga
  • [noun], nominative, singular, masculine
  • “game; deer; animal; antelope; mṛga [word]; Mṛgaśiras.”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • bhīmaḥbhīma
  • [noun], nominative, singular, masculine
  • “awful; amazing; terrific; enormous; bhīma [word]; fearful.”

  • kucarokucaraḥkucara
  • [noun], nominative, singular, masculine

  • giriṣṭhāḥgiriṣṭhā
  • [noun], nominative, singular, masculine

  • yasyoruṣuyasyayad
  • [noun], genitive, singular, neuter
  • “who; which; yat [pronoun].”

  • yasyoruṣuuruṣuuru
  • [noun], locative, plural, neuter
  • “wide; broad; great; uru [word]; much(a); excellent.”

  • triṣutri
  • [noun], locative, plural, neuter
  • “three; tri/tisṛ [word].”

  • vikramaṇeṣvvikramaṇeṣuvikramaṇa
  • [noun], locative, plural, neuter

  • adhikṣiyantiadhikṣi√kṣi
  • [verb], plural, Present indikative

  • bhuvanānibhuvana
  • [noun], nominative, plural, neuter
  • “Earth; being; world; bhuvana [word].”

  • viśvāviśva
  • [noun], nominative, plural, neuter
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

सायण-भाष्यम्

यस्येति वक्ष्यमाणत्वात् स इति अवगम्यते । स महानुभावः वीर्येण स्वकीयेन वीरकर्मणा पूर्वोक्तरूपेण स्तवते स्तूयते सर्वैः ॥ कर्मणि व्यत्ययेन शप् । वीर्येण स्तूयमानत्वे दृष्टान्तः । मृगो सिंहादिरिव । यथा स्वविरोधिनो मृगयिता सिंहः भीमः भीतिजनकः कुचरः कुत्सितहिंसादिकर्ता दुर्गमप्रदेशगन्ता वा गिरिष्ठाः पर्वताद्युन्नतप्रदेशस्थायी सर्वैः स्तूयते । अस्मिन्नर्थे निरुक्तं - मृगो न भीमः कुचरो गिरिष्ठाः । मृग इव भीमः कुचरो गिरिष्ठा मृगो मार्ष्टेर्गतिकर्मणो भीमो बिभ्यत्यस्माद्भीष्मोऽप्येतस्मादेव । कुचर इति चरतिकर्म कुत्सितमथ चेद्देवताभिधानं क्वायं न चरतीति वा । गिरिष्ठा गिरिस्थायी गिरिः पर्वतः समुद्गीर्णो भवति पर्ववान् पर्वतः पर्व पुनः पृणातेः प्रीणातेर्वा’ (निरु. १, २० ) इति । तद्वदयमपि मृगोऽन्वेष्टा शत्रूणां भीमो भयानकः सर्वेषां भीत्यपादानभूतः । परमेश्वराद्भीतिः ‘भीषास्माद्वातः पवते ’ ( तै. आ. ८.८. १) इत्यादिश्रुतिषु प्रसिद्धा । किंच कुचरः शत्रुवधादिकुत्सितकर्मकर्ता कुषु सर्वासु भूमिषु लोकत्रये संचारी वा तथा गिरिष्ठाः गिरिवत् उच्छ्रितलोकस्थायी । यद्वा । गिरि मन्त्रादिरूपायां वाचि सर्वदा वर्तमानः । ईडशोऽयं स्वमहिम्ना स्तूयते । किंच यस्य विष्णोः उरुषु विस्तीर्णेषु त्रिसंख्याकेषु विक्रमणेषु पादप्रक्षेपेषु विश्वा सर्वाणि भुवनानि भूतजातानि अधिक्षियन्ति आश्रित्य निवसन्ति स विष्णुः स्तूयते ॥


10अथ दशमीमाह - तत्तस्मिन्कर्मणि यजमानानां वीर्यार्थं विष्णुः प्रस्तवते प्रकर्षेण स्तूयते । कुचरो भूमौ वर्तमानो भीमो भयंकरो मृगो न सिंहो यथोर्ध्वमुत्प्लुत्य गिरिष्ठाः पर्वतस्थो भवति, तथा यस्य विष्णोः पूर्वं वामनस्य पश्चात्त्रिविक्रमत्वं गच्छत उरुषु विस्तीर्णेषु त्रिषु विक्रमणेषु विश्वा भुवनानि सर्वे लोका अधिक्षियन्ति आधिक्येन निवसन्ति । स विष्णुः स्तूयत हति पूर्वत्रान्वयः ॥

Wilson
English translation:

Viṣṇu is therefore glorified, that by his prowess he is like a fearful, ravenous, and mountain-haunting wild beast, and because of that in his three paces all worlds abide.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Mountain-haunting wild beast: mṛga or siṃha, a lion, as applicable to Viṣṇu: one who seeks for his enemies to inflict punishment on them, and is therefore, fearful and fierce;

Giriṣṭhāḥ = he who dwells on high, or who abides in prayer and the like: mantrādirūpāyām vāci artamānaḥ

Jamison Brereton

In this way Viṣṇu will be praised for his heroic deed—(he who is) like a fearsome wild beast, living in the mountains and roaming wherever it wants,
in whose three wide strides dwell all living beings.

Jamison Brereton Notes

The covert identification with Indra continues in pāda b, which is identical to X.180.2a, where Indra is the referent.

Griffith

For this his mighty deed is Visnu lauded, like some wild beast, dread, prowling, mountain-roaming;
He within whose three wide-extended paces all living creatures have their habitation.

Macdonell

Because of this his mighty deed is Viṣṇu Lauded, like some fierce beast that is much dreaded, That wanders as it lists, that haunts the mountains: He in whose three wide strides abide all creatures.

Geldner

Also wird Vishnu ob seiner Heldentat gepriesen, der umherschweifend im Gebirge haust wie das furchtbare wilde Tier, in dessen drei weiten Schritten alle Geschöpfe Wohnung finden.

Grassmann

Gerühmt wird Vischnu wegen dieser Grossthat, gleich wildem Löwen, der durch Berge schweifet, Er, unter dessen drei gewalt’gen Schritten die Wesen alle sichre Wohnung haben.

Elizarenkova

Вот прославляется Вишну за героическую силу,
Страшный, как зверь, бродящий (неизвестно) где, живущий в горах,
В трех широких шагах которого
Обитают все существа.

अधिमन्त्रम् (VC)
  • विष्णुः
  • दीर्घतमा औचथ्यः
  • विराट्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहा है ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे मनुष्यो ! (यस्य) जिस जगदीश्वर के निर्माण किये हुए (उरुषु) विस्तीर्ण (त्रिषु) जन्म, नाम और स्थान इन तीन (विक्रमणेषु) विविध प्रकार के सृष्टि-क्रमों में (विश्वा) समस्त (भुवनानि) लोक-लोकान्तर (अधिक्षियन्ति) आधाररूप से निवास करते हैं (तत्) वह (विष्णुः) सर्वव्यापी परमात्मा अपने (वीर्येण) पराक्रम से (कुचरः) कुटिलगामी अर्थात् ऊँचे-नीचे नाना प्रकार विषम स्थलों में चलने और (गिरिष्ठाः) पर्वत कन्दराओ में स्थिर होनेवाले (मृगः) हरिण के (न) समान (भीमः) भयङ्कर है और समस्त लोक-लोकान्तरों को (प्रस्तवते) प्रशंसित करता है ॥ २ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - कोई भी पदार्थ ईश्वर और सृष्टि के नियम को उल्लङ्घ नहीं सकता है, जो धार्मिक जनों को मित्र के समान आनन्द देने, दुष्टों को सिंह के समान भय देने और न्यायादि गुणों का धारण करनेवाला परमात्मा है, वही सबका अधिष्ठाता और न्यायाधीश है, यह जानना चाहिये ॥ २ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे मनुष्या यस्य निर्मितेषूरुषु त्रिषु विक्रमणेषु विश्वा भुवनान्यधिक्षियन्ति तत् स विष्णुः स्ववीर्येण कुचरो गिरिष्ठा मृगो भीमो नेव विश्वाँल्लोकान् प्रस्तवते ॥ २ ॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (प्र) (तत्) सः (विष्णुः) सर्वव्यापीश्वरः (स्तवते) स्तौति (वीर्येण) स्वपराक्रमेण (मृगः) (न) इव (भीमः) भयङ्करः (कुचरः) यः कुत्सितं चरति सः (गिरिष्ठाः) यो गिरौ तिष्ठति (यस्य) (उरुषु) विस्तीर्णेषु (त्रिषु) नामस्थानजन्मसु (विक्रमणेषु) विविधेषु सृष्टिक्रमेषु (अधिक्षियन्ति) आधाररूपेण निवसन्ति (भुवनानि) भवन्ति भूतानि येषु तानि लोकजातानि (विश्वा) सर्वाणि ॥ २ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्रोपमालङ्कारः। नहि कश्चिदपि पदार्थ ईश्वरसृष्टिनियमक्रममुल्लङ्घितुं शक्नोति यो धार्मिकाणां मित्रइवाह्लादप्रदो दुष्टानां सिंह इव भयप्रदो न्यायादिगुणधर्त्ता परमात्माऽस्ति स एव सर्वोषामधिष्ठाता न्यायाधीशोऽस्तीति वेदितव्यम् ॥ २ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - कोणताही पदार्थ ईश्वर व सृष्टीच्या नियमाचे उल्लंघन करू शकत नाही, जो धार्मिक लोकांना मित्राप्रमाणे आनंद देणारा, दुष्टांना सिंहाप्रमाणे भयभीत करविणारा न्याय इत्यादी गुणांना धारण करणारा परमेश्वर आहे, तोच सर्वांचा अधिष्ठाता, न्यायाधीश आहे हे जाणले पाहिजे. ॥ २ ॥

सायणोक्त-विनियोगः

6अथ पुरोडाशस्य याज्यामाह -

०१ परो मात्रया ...{Loading}...

प॒रो मात्र॑या त॒न्वा॑ वृधान॒
ते॑ महि॒त्वम् अन्व॑श्नुवन्ति
उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या
विष्णो॑ देव॒ त्वं प॑र॒मस्य॑ वित्से

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - विष्णुः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

परो꣡ मा꣡त्रया तनु꣡वा वृधान
न꣡ ते महित्व꣡म् अ꣡नु अश्नुवन्ति
उभे꣡ ते विद्म र꣡जसी पृथिव्या꣡
वि꣡ष्णो देव त्व꣡म् परम꣡स्य वित्से

मूलम् - तैत्तिरीयम्

प॒रो मात्र॑या त॒नुवा॑ वृधान ।
न ते॑ महि॒त्वमन्व॑श्ञुवन्ति ।
उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वम् ।
प॒र॒मस्य॑ विथ्से ॥ 16 ॥

Vedaweb annotation
Strata

Strophic

Pāda-label

genre M
genre M
genre M
genre M

Morph

mā́trayā ← mā́trā- (nominal stem)
{case:INS, gender:F, number:SG}

parás ← parás (invariable)
{}

tanvā̀ ← tanū́- (nominal stem)
{case:INS, gender:F, number:SG}

vr̥dhāna ← √vr̥dh- (root)
{case:VOC, gender:M, number:SG, tense:AOR, voice:MED}

ánu ← ánu (invariable)
{}

aśnuvanti ← √naś- 1 (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}

mahitvám ← mahitvá- (nominal stem)
{case:NOM, gender:N, number:SG}

ná ← ná (invariable)
{}

te ← tvám (pronoun)
{case:DAT, number:SG}

pr̥thivyā́ḥ ← pr̥thivī́- (nominal stem)
{case:ABL, gender:F, number:SG}

rájasī ← rájas- (nominal stem)
{case:NOM, gender:N, number:DU}

te ← tvám (pronoun)
{case:DAT, number:SG}

ubhé ← ubhá- (pronoun)
{case:NOM, gender:N, number:DU}

vidma ← √vid- 2 (root)
{number:PL, person:1, mood:IND, tense:PRF, voice:ACT}

deva ← devá- (nominal stem)
{case:VOC, gender:M, number:SG}

paramásya ← paramá- (nominal stem)
{case:GEN, gender:M, number:SG}

tvám ← tvám (pronoun)
{case:NOM, number:SG}

víṣṇo ← víṣṇu- (nominal stem)
{case:VOC, gender:M, number:SG}

vitse ← √vid- 2 (root)
{number:SG, person:2, mood:IND, tense:PRF, voice:MED}

पद-पाठः

प॒रः । मात्र॑या । त॒न्वा॑ । वृ॒धा॒न॒ । न । ते॒ । म॒हि॒ऽत्वम् । अनु॑ । अ॒श्नु॒व॒न्ति॒ ।
उ॒भे इति॑ । ते॒ । वि॒द्म॒ । रज॑सी॒ इति॑ । पृ॒थि॒व्याः । विष्णो॒ इति॑ । दे॒व॒ । त्वम् । प॒र॒मस्य॑ । वि॒त्से॒ ॥

Hellwig Grammar
  • paroparas
  • [adverb]
  • “beyond; away; farther.”

  • mātrayāmātrā
  • [noun], instrumental, singular, feminine
  • “measure; weight; quantity; syllable; mātrā; property; part; particle; mātrā [word]; household effects; morsel; mirror; substance.”

  • tanvātanū
  • [noun], instrumental, singular, feminine
  • “body; self; own(a); person; form.”

  • vṛdhānavṛdh
  • [verb noun], vocative, singular
  • “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • tetvad
  • [noun], genitive, singular
  • “you.”

  • mahitvammahitva
  • [noun], accusative, singular, neuter
  • “greatness.”

  • anvanu
  • [adverb]
  • “subsequently; behind; along; towards; because.”

  • aśnuvanti
  • [verb], plural, Present indikative
  • “get; reach; enter (a state).”

  • ubheubh
  • [noun], accusative, dual, neuter
  • “both(a).”

  • tetvad
  • [noun], genitive, singular
  • “you.”

  • vidmavid
  • [verb], plural, Perfect indicative
  • “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”

  • rajasīrajas
  • [noun], accusative, dual, neuter
  • “powder; menorrhea; dust; Rajas; atmosphere; rajas; pollen; passion; rajas [word]; sindūra; rust; tin; impurity; dark; sky.”

  • pṛthivyāpṛthivyāḥpṛthivī
  • [noun], genitive, singular, feminine
  • “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”

  • viṣṇoviṣṇu
  • [noun], vocative, singular, masculine
  • “Vishnu; Krishna; Viṣṇu; Om; Shiva.”

  • deva
  • [noun], vocative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • tvamtvad
  • [noun], nominative, singular
  • “you.”

  • paramasyaparama
  • [noun], genitive, singular, masculine
  • “extreme; best; excellent; highest; highest; devoted(p); maximal; distant; parama [word]; very; farthermost.”

  • vitsevid
  • [verb], singular, Present indikative
  • “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”

सायण-भाष्यम्

पर इति सकारान्तं परस्तादित्यस्यार्थे । परशब्दाच्छान्दसोऽसिप्रत्ययः ‘परो दिवा पर एना पृथिव्या ’ (ऋ. सं. १०. ८२.५) इति यथा। मात्रयेति व्यत्ययेन तृतीया। मात्रया परः परस्ताद्वर्तमानयापरिमितया तन्वा शरीरेण वृधान वर्धमान हे विष्णो ते तव महित्वं महत्त्वं अन्वश्नुवन्ति नानुव्याप्नुवन्ति । त्रैविक्रमसमये यत्तव माहात्म्यं तत्सर्वैरपि जनैर्ज्ञातुं न शक्यत इत्यर्थः । ते तव उभे रजसी उभौ लोकौ पृथिव्याः आरभ्य पृथिवीमन्तरिक्षं च विद्म जानीमः । वयं चक्षुषोपलभामहे नान्यत् । हे देव द्योतमान विष्णो त्वम् एव परमस्य स्वर्गादेरुकृष्टलोकस्य । द्वितीयार्थे षष्ठी। परमं लोकं वित्से जानासि । अतस्तव महत्त्वं न केनापि व्याप्तुं शक्यमिति भावः ॥


हे विष्णो देव मात्रया कृत्स्नं जगन्मातुं प्रवृत्तया तनुवा त्रिविक्रमावताररूपया मूर्त्या वृधान हे वर्धमान परः उत्कृष्टोऽसि । ते त्वदीयं महित्वं महिमानं नान्यश्नुवन्ति केऽपि समर्था अनुगन्तुं न क्षमन्ते । ते तव लोकान्मातुं प्रवृत्तस्य पृथिव्या आरभ्योभे रजसी द्वे रञ्जनस्थाने पृथिव्यन्तरिक्षमित्येते त्वदीयपदे इति वयं विद्मः । त्वं पुनः परमस्योत्कृष्टस्य तृतीयस्य पदस्य स्थानं वित्से जानासि ॥

Wilson
English translation:

“Expanding with a body beyond all measure, Viṣṇu men comprehend not your magnitude; we knowthese your two worlds (computing) from the earth, but you, divine Viṣṇu, are cognisant of the highest.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Your twoworlds: i.e. the earth and the firmament, which are visible; cf. RV. 10.082.05

Jamison Brereton

O you who have grown with your body beyond measure, they do not attain to your greatness.
We (only) know both your dusky realms of the earth; god Viṣṇu, you yourself know the farthest one.

Jamison Brereton Notes

Renou supplies “other gods” as the subj. of ánv aśnuvanti in b. This seems perfectly acceptable, though not strictly necessary. And since in vs. 2 it is, presumably, mortals (since they are ‘born’) who fail to reach the limit of Viṣṇu’s greatness, mortals could also be the subject here. See remarks below on the formulatic connection between the two vss.

As Renou points out, both the case of the complement (acc. versus gen.) and the voice (act. versus mid.) differ between 1st pl. vidma in c and 2nd sg. vitse in d. The middle voice of vitse makes sense, since Viṣṇu knows his own farthest realm; the variation in case is harder to account for. Perhaps the two earthly realms are subjects of direct knowledge, while the farthest realm is something even Viṣṇu only knows of.

01-02 ...{Loading}...
Jamison Brereton Notes

The b-pādas of these two vss. are variants of each other, using two different roots for ‘attain’ (√naś, √āp) and two different formulations of ‘greatness’, the 2nd an elaboration on the first: 1b ná te mahitvám ánv aśnuvanti 2ab ná te … mahimnáḥ páram ántam āpa Another example of the freedom of RVic formulaics; see comm. ad VII.98.5 in the previous hymn for further on this.

Griffith

MEN come not nigh thy majesty who growest beyond all bound and measure with thy body.
Both thy two regions of the earth, O Visnu, we know: thou God, knowest the highest also.

Geldner

Der du über jedes Maß hinaus am Leibe wächsest, deine Größe erreicht keiner. Wir kennen nur deine beiden Räume der Erde; du kennst den höchsten Gott Vishnu.

Grassmann

Am Leibe wachsend über alle Maasse hast Grösse du erlangt, der keiner gleichkommt; Wir kennen deine beiden Erdenräume des Himmels höchsten kennst du selbst, Gott Vischnu.

Elizarenkova

О растущий телом сверх меры,
Никто не может сравниться с твоим величием.
Мы знаем (только) оба твоих пространства: земли (и неба).
Ты, о бог Вишну, знаешь высшее (пространство).

अधिमन्त्रम् (VC)
  • विष्णुः
  • वसिष्ठः
  • विराट्त्रिष्टुप्
  • धैवतः
आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (मात्रया) प्रकृति के पञ्चतन्मात्रारूप (तन्वा) शरीर से (वृधानः) वृद्धि को प्राप्त (ते) तुम्हारी (महित्वम्) महिमा को हे (विष्णो) विभो ! (न) नहीं (अश्नुवन्ति) प्राप्त कर सकते। हे व्यापक परमात्मन् ! (ते) तुम्हारे (उभे) दोनों लोकों को हम (विद्म) जानते हैं, जो (पृथिव्याः) पृथिवी से लेकर (रजसी) अन्तरिक्ष तक हैं, जो (देव) दिव्य शक्तिमन् परमात्मन् ! (त्वं) तुम ही (अस्य) इस ब्रह्माण्ड के (परं) पार को (वित्से) जानते हो, अन्य नहीं ॥१॥

आर्यमुनि - भावार्थः

भावार्थभाषाः - जीव केवल प्रत्यक्ष से लोकों को जान सकता है। सम्पूर्ण ब्रह्माण्डों का ज्ञाता एकमात्र परमात्मा है। तन्मात्रा कथन करना यहाँ प्रकृति के सूक्ष्म कार्य्यों का उपलक्षणमात्र है। तात्पर्य यह है कि प्रकृति उसके शरीरस्थानी होकर उस परमात्मा के महत्त्व को बढ़ा रही है, या यों कहो कि प्रकृत्यादि सब पदार्थ उस परमात्मा के एकदेश में हैं और वह असीम अर्थात् अवधिरहित है ॥१॥

आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (मात्रया) प्रकृत्यापञ्चतन्मात्ररूपेण (तन्वा) शरीरेण (वृधानः) वृद्धिं प्राप्तं (ते) तव (महित्वम्) महिमानं (विष्णो) हे विभो ! (न) नैव (अश्नुवन्ति) प्राप्नुवन्ति, हे विभो ! (ते) तव (उभे) उभावपि लोकौ (विद्म) जानीमः यौ (पृथिव्याः) पृथिवीतः (रजसी) अन्तरिक्षपर्यन्तौ स्तः (देव) हेदिव्यशक्तिमन् ! (त्वम्) त्वमेव (अस्य) अस्य ब्रह्माण्डस्य (परम्) पारं (वित्से) जानासि नान्यः, यतः (परः) सर्वस्मात्परोऽसि ॥१॥

सायणोक्त-विनियोगः

7अथ हविषो याज्यानुवाक्ययोः प्रतीके दर्शयति - ‘विचक्रमे पृथिवीमेषः’ इति पुरोनुवाक्या । ‘त्रिर्देवः पृथिवीमेषः’ इति याज्या । एतच्चोभयं ‘जुष्टो नरः’ इत्यत्र व्याख्यातम् ॥

मूलम् (संयुक्तम्)

विच॑क्रमे॒, त्रिर्दे॒वः ।

०४ वि चक्रमे ...{Loading}...

वि च॑क्रमे पृथि॒वीम् ए॒ष ए॒तां
क्षेत्रा॑य॒ विष्णु॒र् मनु॑षे दश॒स्यन् ।
ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑स
उरु-क्षि॒तिं सु॒जनि॑मा चकार ॥

004 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - विष्णुः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

वि꣡ चक्रमे पृथिवी꣡म् एष꣡ एतां꣡
क्षे꣡त्राय वि꣡ष्णुर् म꣡नुषे दशस्य꣡न्
ध्रुवा꣡सो अस्य कीर꣡यो ज꣡नास
उरुक्षितिं꣡ सुज꣡निमा चकार

Vedaweb annotation
Strata

Strophic

Pāda-label

genre M
genre M
genre M
genre M

Morph

cakrame ← √kramⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}

eṣáḥ ← eṣá (pronoun)
{case:NOM, gender:M, number:SG}

etā́m ← eṣá (pronoun)
{case:ACC, gender:F, number:SG}

pr̥thivī́m ← pr̥thivī́- (nominal stem)
{case:ACC, gender:F, number:SG}

ví ← ví (invariable)
{}

daśasyán ← √daśasy- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

kṣétrāya ← kṣétra- (nominal stem)
{case:DAT, gender:N, number:SG}

mánuṣe ← mánus- (nominal stem)
{case:DAT, gender:M, number:SG}

víṣṇuḥ ← víṣṇu- (nominal stem)
{case:NOM, gender:M, number:SG}

asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}

dhruvā́saḥ ← dhruvá- (nominal stem)
{case:NOM, gender:M, number:PL}

jánāsaḥ ← jána- (nominal stem)
{case:NOM, gender:M, number:PL}

kīráyaḥ ← kīrí- (nominal stem)
{case:NOM, gender:M, number:PL}

cakāra ← √kr̥- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

sujánimā ← sujániman- (nominal stem)
{case:NOM, gender:M, number:SG}

urukṣitím ← urukṣití- (nominal stem)
{case:ACC, gender:F, number:SG}

पद-पाठः

वि । च॒क्र॒मे॒ । पृ॒थि॒वीम् । ए॒षः । ए॒ताम् । क्षेत्रा॑य । विष्णुः॑ । मनु॑षे । द॒श॒स्यन् ।
ध्रु॒वासः॑ । अ॒स्य॒ । की॒रयः॑ । जना॑सः । उ॒रु॒ऽक्षि॒तिम् । सु॒ऽजनि॑मा । च॒का॒र॒ ॥

Hellwig Grammar
  • vi
  • [adverb]
  • “apart; away; away.”

  • cakramekram
  • [verb], singular, Perfect indicative
  • “kram; step; go; continue; proceed; traverse; heat.”

  • pṛthivīmpṛthivī
  • [noun], accusative, singular, feminine
  • “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”

  • eṣaeṣaḥetad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); etad [word].”

  • etāṃetāmetad
  • [noun], accusative, singular, feminine
  • “this; he,she,it (pers. pron.); etad [word].”

  • kṣetrāyakṣetra
  • [noun], dative, singular, neuter
  • “field; location; habitat; country; area; earth; region; estate; body; kṣetra [word]; kṣetradoṣa; seat; reincarnation; uterus.”

  • viṣṇurviṣṇuḥviṣṇu
  • [noun], nominative, singular, masculine
  • “Vishnu; Krishna; Viṣṇu; Om; Shiva.”

  • manuṣemanus
  • [noun], dative, singular, masculine
  • “Manu; man.”

  • daśasyandaśasy
  • [verb noun], nominative, singular

  • dhruvāsodhruvāsaḥdhruva
  • [noun], nominative, plural, masculine
  • “certain; fixed; permanent; changeless; firm; safe; resident; immovable; fixed; fixed; vital; faithful.”

  • asyaidam
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); here.”

  • kīrayokīrayaḥkīri
  • [noun], nominative, plural, masculine
  • “pauper.”

  • janāsajanāsaḥjana
  • [noun], nominative, plural, masculine
  • “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”

  • urukṣitiṃuru
  • [noun]
  • “wide; broad; great; uru [word]; much(a); excellent.”

  • urukṣitiṃkṣitimkṣiti
  • [noun], accusative, singular, feminine
  • “floor; Earth; earth; pṛthivī; people; dwelling; battlefield; Earth; estate; colony; house.”

  • sujanimāsu
  • [adverb]
  • “very; well; good; nicely; beautiful; su; early; quite.”

  • sujanimājanimājaniman
  • [noun], nominative, singular, masculine
  • “birth; offspring; origin; kind; being.”

  • cakārakṛ
  • [verb], singular, Perfect indicative
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

सायण-भाष्यम्

एषः देवः विष्णुः एतां पृथिवीं पृथिव्यादीनिमांस्त्रीँल्लोकान् क्षेत्राय निवासार्थं मनुषे स्तुवते देवगणाय दशस्यन् असुरेभ्योऽपहृत्य प्रदास्यन् वि चक्रमे विक्रान्तवान् । अस्य च विष्णोः कीरयः स्तोतारः जनासः जनाः ध्रुवासः निश्चला भवन्ति । ऐहिकामुष्मिकयोर्लाभेन स्थिरा भवन्तीत्यर्थः । सुजनिमा शोभनानि जनिमानि कीर्तनस्मरणादिना सुखहेतुभूतानि यस्य तादृशो विष्णुः उरुक्षितिं विस्तीर्णनिवासं चकार स्तोतृभ्यः करोति ॥

Wilson
English translation:

“This Viṣṇu traversed the earth for a dwelling which he was desirous of giving to his eulogist; firm arethe people who are his praisers; he who is the engenderer of good has made a spacious dwelling (for hisworshippers).”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Which he was desirous of giving: manuṣe daśasyan = stuvate devagaṇāya, to the company ofgods praising him– Viṣṇu having taken the three worlds from the Asuras to give to them; the engenderer ofgood: or, to whom belong fortunate births

Jamison Brereton

Quick Viṣṇu strode across this earth for a dwelling place for Manu, showing his favor.
Firmly fixed are his peoples, (even) the weak. He, affording good birth, has made (them) wide dwelling.

Jamison Brereton Notes

By concentrating Viṣṇu’s strides in the first pāda of 4, the poet is free to express the aim of Viṣṇu’s action – creating space and dwelling places for the people

– in the rest of the vs. As Geldner points out (n. 4c), asya can refer either to Viṣṇu or to Manu, although in actuality this may not matter. It may be an instance of “trickle-down” ownership: Viṣṇu makes a dwelling place for Manu, and in turn Manu’s people also get firmly planted. Or, Manu and the people may both be under Viṣṇu’s auspices.

03-04 ...{Loading}...
Jamison Brereton Notes

As noted in the published introduction, vss. 3 and 4 are responsive. The first pāda of 4 concentrates the essence of the 1st two pādas of 3, substituting ví cakrame (of 3b) for trír deváḥ (in 3a) at the beginning of the pāda. This phrase, trír deváḥ, is short a syllable; Oldenberg suggests reading t·rir, but this seems unlikely: I don’t know of any other disyllabic readings of this extremely common numeral (either as 1st cmpd member tri- or adverbial trís). I suggest rather that the metrically disturbed opening draws attention to the beginning of this set of paired vss. by being flawed and is “repaired” by 4a. See similar remarks about 3c and 5c ad vs. 5.

Griffith

Over this earth with mighty step strode Visnu, ready to give it for a home to Manu.
In him the humble people trust for safety: he, nobly born, hath made them spacious dwellings.

Geldner

Dieser Vishnu hat diese Erde ausgeschritten zum Landbesitz für Manu, um ihm gefällig zu sein. Ansässig wurden dessen besitzlose Leute. Er, der gute Geburt gibt, schuf weite Wohnstatt.

Grassmann

Hinschreitend ging durch diese Erde Vischnu, der Gott dem Menschen sie zur Wohnung schenkend; Gesichert stehn die Männer, die ihn preisen; der gutes wirkt, er schaffte weiten Wohnsitz.

Elizarenkova

Он прошагал эту землю,
(Чтоб она стала) владением, Вишну награждающий человека.
Прочно (устроены) его люди, (даже) бедные.
Он, вызывающий счастливое рождение, создал обширное место поселения.

अधिमन्त्रम् (VC)
  • विष्णुः
  • वसिष्ठः
  • आर्षीत्रिष्टुप्
  • धैवतः
आर्यमुनि - विषयः

अब ईश्वर स्वयं कथन करते हैं कि विचक्रमे के अर्थ निर्म्माण अर्थात् रचने के हैं।

आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (विष्णुः) व्यापक पमेश्वर ने (मनुषे) मनुष्य के (क्षेत्राय) अभ्युदय (दशस्यन्) देने के लिये (पृथिवीम्,एतां) इस पृथिवी को (विचक्रमे) रचा, जिससे (अस्य) इस परमात्मा के कीर्तन करनेवाले (जनासः) भक्त लोग (धुवासः) दृढ़ हो गए, क्योंकि (उरुक्षितिं) इस विस्तृत क्षेत्ररूप पृथिवी को (सुजनिमा) सुन्दर प्रादुर्भाववाले ब्रह्माण्डपति परमात्मा ने (चकार) रचा है॥४॥

आर्यमुनि - भावार्थः

भावार्थभाषाः - जिस पृथिवी में (सुजनिमा) सुन्दर आविर्भाववाले प्राणिजात हैं, उनका कर्त्ता जो परमात्मा है, उसने इस सम्पूर्ण विश्व को रचा है। विष्णु के अर्थ यहाँ “यज्ञो वै विष्णुः” ॥ श. प.॥ “तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे” ॥ यजु० ३१.७॥ इत्यादि प्रमाणों से व्यापक परमात्मा के हैं। यही बात विष्णुसूक्तों में सर्वत्र पायी जाती है। इस भाव को वेद ने अन्यत्र भी वर्णन किया है कि “द्यावाभूमी जनयन्देव एकः” ॥ यजु०॥ एक परमात्मा ने सब लोक-लोकान्तरों को रचा है ॥४॥

आर्यमुनि (सं) - विषयः

अथेश्वरः स्वयमेव विक्रमिरची समानार्थत्वेन कथयति।

आर्यमुनि (सं)- पदार्थः

पदार्थान्वयभाषाः - (विष्णुः) व्यापक ईश्वरः (मनुषे, क्षेत्राय, दशस्यन्) मनुष्याय क्षेत्रं दित्सन् (पृथिवीम्, एताम्, विचक्रमे) इमां भुवं कृतवान्, यतः (अस्य) अस्य परमात्मनः (कीरयः) स्तोतारः (जनासः) भक्ताः (ध्रुवासः) दृढा अभवन् यतः (उरुक्षितिम्) विस्तृतां पृथिवीं (सुजनिमा) सर्वाङ्गशोभनां (चकार) कृतवान् ॥४॥

०३ त्रिर्देवः पृथिवीमेष ...{Loading}...

त्रिर्दे॒वः पृ॑थि॒वीम् ए॒ष ए॒तां
वि च॑क्रमे श॒तर्च॑सं महि॒त्वा ।
प्र विष्णु॑र् अस्तु त॒वस॒स् तवी॑यान्
त्वे॒षं ह्य् अ॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥

003 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - विष्णुः
  • ऋषिः - वसिष्ठः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

त्रि꣡र् देवः꣡ · पृथिवी꣡म् एष꣡ एतां꣡
वि꣡ चक्रमे शत꣡र्चसम् महित्वा꣡
प्र꣡ वि꣡ष्णुर् अस्तु तव꣡सस् त꣡वीयान्
त्वेषं꣡ हि꣡ अस्य स्थ꣡विरस्य ना꣡म

Vedaweb annotation
Strata

Strophic

Pāda-label

genre M
genre M
genre M
genre M

Morph

deváḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:SG}

eṣáḥ ← eṣá (pronoun)
{case:NOM, gender:M, number:SG}

etā́m ← eṣá (pronoun)
{case:ACC, gender:F, number:SG}

pr̥thivī́m ← pr̥thivī́- (nominal stem)
{case:ACC, gender:F, number:SG}

trís ← trís (invariable)
{}

cakrame ← √kramⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}

mahitvā́ ← mahitvá- (nominal stem)
{case:INS, gender:N, number:SG}

śatárcasam ← śatárcas- (nominal stem)
{case:ACC, gender:F, number:SG}

ví ← ví (invariable)
{}

astu ← √as- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}

prá ← prá (invariable)
{}

tavásaḥ ← tavás- (nominal stem)
{case:ABL, gender:M, number:SG}

távīyān ← távīyaṁs- (nominal stem)
{case:NOM, gender:M, number:SG}

víṣṇuḥ ← víṣṇu- (nominal stem)
{case:NOM, gender:M, number:SG}

asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}

hí ← hí (invariable)
{}

nā́ma ← nā́man- (nominal stem)
{case:NOM, gender:N, number:SG}

sthávirasya ← sthávira- (nominal stem)
{case:GEN, gender:M, number:SG}

tveṣám ← tveṣá- (nominal stem)
{case:NOM, gender:N, number:SG}

पद-पाठः

त्रिः । दे॒वः । पृ॒थि॒वीम् । ए॒षः । ए॒ताम् । वि । च॒क्र॒मे॒ । श॒तऽअ॑र्चसम् । म॒हि॒ऽत्वा ।
प्र । विष्णुः॑ । अ॒स्तु॒ । त॒वसः॑ । तवी॑यान् । त्वे॒षम् । हि । अ॒स्य॒ । स्थवि॑रस्य । नाम॑ ॥

Hellwig Grammar
  • trirtris
  • [adverb]
  • “thrice; tris [word].”

  • devaḥdeva
  • [noun], nominative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • pṛthivīmpṛthivī
  • [noun], accusative, singular, feminine
  • “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”

  • eṣaeṣaḥetad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); etad [word].”

  • etāṃetāmetad
  • [noun], accusative, singular, feminine
  • “this; he,she,it (pers. pron.); etad [word].”

  • vi
  • [adverb]
  • “apart; away; away.”

  • cakramekram
  • [verb], singular, Perfect indicative
  • “kram; step; go; continue; proceed; traverse; heat.”

  • śatarcasamśatarcas
  • [noun], accusative, singular, masculine

  • mahitvāmahitva
  • [noun], instrumental, singular, neuter
  • “greatness.”

  • pra
  • [adverb]
  • “towards; ahead.”

  • viṣṇurviṣṇuḥviṣṇu
  • [noun], nominative, singular, masculine
  • “Vishnu; Krishna; Viṣṇu; Om; Shiva.”

  • astuas
  • [verb], singular, Present imperative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • tavasastavasaḥtavas
  • [noun], ablative, singular, masculine
  • “strong; energetic.”

  • tavīyāntavīyas
  • [noun], nominative, singular, masculine
  • “stronger.”

  • tveṣaṃtveṣamtveṣa
  • [noun], nominative, singular, neuter
  • “awful; brilliant; aglitter(p); bright.”

  • hyhi
  • [adverb]
  • “because; indeed; for; therefore; hi [word].”

  • asyaidam
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); here.”

  • sthavirasyasthavira
  • [noun], genitive, singular, masculine
  • “old; strong; hardy; firm; firm.”

  • nāmanāman
  • [noun], nominative, singular, neuter
  • “name; appellation; nāman [word]; nāmakaraṇa; surname; noun; word.”

सायण-भाष्यम्

एषः देवः दानादिगुणयुक्तो विष्णुः शतर्चसं शतसंख्यान्यर्चींषि यस्यास्तादृशम् एतां पृथिवीम् । उपलक्षणमेतत् । पृथिव्यादींस्त्रीँल्लोकान् महित्वा महत्त्वेन त्रिः वि चक्रमे त्रिभिः पदैर्विक्रान्तवान् । तवसः तवस्विनो वृद्धादपि तवीयान् तवस्वितरः विष्णुः प्र अस्तु अस्माकं प्रभवतु स्वामी भवतु। अस्य स्थविरस्य वृद्धस्य विष्णोः नाम नामकं रूपं विष्णुरित्येतन्नामैव वा त्वेषं हि यस्माद्दीप्तं तस्मात्कारणात् स विष्णुः प्रभवत्वित्यर्थः ॥

Wilson
English translation:

“This deity, by his great power, traversed with three (steps) the many- lustrous earth; may Viṣṇu, themost powerful of the powerful rule over us, for illustrious is the name of the mighty one.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Earth: pṛthivī =pṛthivyādīn, or the three worlds

Jamison Brereton

Three times did the quick god stride with his greatness across this earth worth a hundred verses.
Let Viṣṇu be preeminent, stronger than the strong, for vibrant is the
name of this stalwart one.

Jamison Brereton Notes

Flg. a suggestion by Geldner (n. 3a, though not reflected in his tr.), I take eṣáin pāda a (also 4a) as belonging to the stem eṣá- ‘quick’, which is used several times of Viṣṇu in the gen. expression víṣṇor eṣásya (II.34.11, VII.40.5, VIII.20.3), in which confusion with the nom. pronominal eṣá(ḥ) (possible here) is excluded.

The hapax śatárcas- is problematic. The Pp analyses the 2nd member as arcasam, but Wackernagel (AiG I.318) points out that the sandhi between the cmpd members would require rather -ṛcasam. However, Oldenberg disputes this, claiming that it would then have to be written (“… geschrieben werden müssen”) *śatáṛcasam , though it’s not clear to me why. Interpr. differ significantly: Sāyaṇa. glosses with arcis-.

Oldenberg posits a masc. s-stem *arcás- ‘singer’, comparing VI.34.3 yádi stotā́raḥ śatáṃ yát sahásraṃ gṛṇánti “When a hundred, when a thousand praisers sing to him …,” an interpr. followed by Geldner – though the connection between the two passages seems tenuous to me. By contrast, Renou tr. “au cent éclats,” perhaps flg. Sāyaṇa.’s arcís-. Since an infinitival dat. ṛcáse ‘to praise, for chanting (praise)’ is found in VI.39.5 and VII.61.6, it seems reasonable to take the underlying stem ṛcas- as the base here, as Grassmann does, glossing ‘hundertfach zu preisen’. My ‘worth a hundred verses’ is close to that, though perhaps ‘praises, chants’ would be better.

Because of the lack of accent on asya, it should be pronominal, not adjectival; I would adjust the tr. to “of him, the stalwart.”

03-04 ...{Loading}...
Jamison Brereton Notes

As noted in the published introduction, vss. 3 and 4 are responsive. The first pāda of 4 concentrates the essence of the 1st two pādas of 3, substituting ví cakrame (of 3b) for trír deváḥ (in 3a) at the beginning of the pāda. This phrase, trír deváḥ, is short a syllable; Oldenberg suggests reading t·rir, but this seems unlikely: I don’t know of any other disyllabic readings of this extremely common numeral (either as 1st cmpd member tri- or adverbial trís). I suggest rather that the metrically disturbed opening draws attention to the beginning of this set of paired vss. by being flawed and is “repaired” by 4a. See similar remarks about 3c and 5c ad vs. 5.

Griffith

Three times strode forth this God in all his grandeur over this earth bright with a hundred splendours.
Foremost be Visnu, stronger than the strongest: for glorious is his name who lives for ever.

Geldner

Dreimal hat dieser Gott diese Erde, die hundert Sänger hat, in ganzer Größe ausgeschritten. Vishnu soll den Vorrang haben, der stärker als stark ist, denn furchtgebietend ist sein, des Standfesten, Name.

Grassmann

Dreimal schritt aus der Gott mit seiner Grösse, durch diese Erd’ die hundertfach erglänzet; Voran sei Vischnu, stärker als der stärkste; denn herrlich ist des allgewalt’gen Name.

Elizarenkova

Трижды бог этот прошагал
Эту землю с сотней восхвалений – силой (своего) величия.
Пусть Вишну получит первенство, (он, кто) сильнее сильного:
Ведь имя этого могучего – внушающее ужас.

अधिमन्त्रम् (VC)
  • विष्णुः
  • वसिष्ठः
  • विराट्त्रिष्टुप्
  • धैवतः
आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (देवः) दिव्यशक्तियुक्त उक्त परमात्मा (एतां) इस (पृथिवीं) पृथिवी को (त्रिः) तीन प्रकार से (विचक्रमे) रचता है, (शतर्चसं) जिस पृथिवी में सैकड़ों प्रकार की (अर्चिः) ज्वालायें हैं, (महित्वा) जिसका बहुत विस्तार है और इस(स्थविरस्य) प्राचीन पुरुष का नाम इसीलिये (विष्णुः) विष्णु है, क्योंकि (तवसः, तवीयान्) यह तेरा स्वामी है, इसलिये इसका नाम विष्णु है अथवा यह सर्वव्यापक होने से सर्वस्वामी है, इसलिये इसका नाम विष्णु है॥३॥

आर्यमुनि - भावार्थः

भावार्थभाषाः - तीन प्रकार से पृथिवी को रचने के अर्थ ये हैं कि प्रकृति के सत्त्वादि गुणोंवाले परमाणुओं को परमात्मा ने तीन प्रकार से रखा। तामस-भाववाले परमाणु, पृथिवी पाषाणादिरूप से, राजस नक्षत्रादिरूप से और दिव्य अर्थात् द्युलोकस्थ पदार्थों को सात्त्विक भाव से, ये तीन प्रकार की गतियें हैं, इसी का नाम ‘त्रेधा निधदे पदं’ है, इसी भाव को “इदं विष्णुर्विचक्रमे त्रेधा निधदे पदम्” ॥ मं. १।२२।१७॥ में वर्णन किया है। जो कई एक लोग इसके अर्थ ये करते हैं कि विष्णु ने वामनावतार को धारण करके तीन पैर से पृथिवी को नापा, इसका उत्तर यह है कि इसी विष्णुसूक्त में “तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः” ॥ मं. १।२२।२०॥ में इस पद को चक्षु की निराकार ज्योति के समान निराकार माना है। अन्य युक्ति यह है कि विष्णु का स्वरूपपद निराकार होने से एक कथन किया है, तीन संख्या केवल प्रकृतिरूपी पद में मानी है, विष्णु के पद में नहीं, फिर निराकार विष्णु का देह धर कर साकार पद कैसे ? सबसे प्रबल प्रमाण इस विषय में यह है कि इसी प्रसङ्ग में सूक्त ९९वें के दूसरे मन्त्र में यह कथन किया है कि “न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप” हे देव ! तुम्हारी महिमा के अन्त को कोई नहीं पा सकता, क्योंकि तुमने ही लोक-लोकान्तरों को धारण किया हुआ है, तो फिर जब वह सर्वाधिष्ठान अर्थात् सब भुवनों का आश्रय है, तो उसके पैरों को अन्य वस्तुएँ कैसे आश्रय दे सकती हैं ॥३॥

आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (देवः) दिव्यशक्तिः परमात्मा (एताम्) इमां (पृथिवीम्) भुवं (त्रिः) त्रेधा (विचक्रमे) रचयामास (शतर्चसम्) यस्यां शतधा ज्वालाः (महित्वा) यातिविस्तृता (अस्य, स्थविरस्य, विष्णुः, नाम) अस्य प्राचो नाम विष्णुरिति यतः (तवसः, तवीयान्) अयं ते स्वामी यद्वा व्यापकः ॥३॥

[[146]]

१६ अतो देवा ...{Loading}...

अतो॑ दे॒वा अ॑वन्तु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे ।
पृ॒थि॒व्याः स॒प्त धाम॑भिः ॥

१७ इदं विष्णुर्वि ...{Loading}...

इ॒दव्ँ विष्णु॒र् +++(अग्नि-विद्युत्-सूर्यात्मना)+++ वि च॑क्रमे
+++(पृथिव्याम् अन्तरिक्षे दिवि च)+++ त्रे॒धा नि द॑धे प॒दम् ।
+++(तैर् आधारैर् जगत्)+++ सम् ऊ॑ढम् अस्य पाꣳसु॒रे +++(ले इति साम्नि, पांसुमति [पादे])+++ ॥

१८ त्रीणि पदा ...{Loading}...

त्रीणि॑ प॒दा वि च॑क्रमे॒
विष्णु॑र् गो॒पा अदा॑भ्यः ।
अतो॒ धर्मा॑णि धा॒रय॑न्

१९ विष्णोः कर्माणि ...{Loading}...

विष्णोः॒ कर्मा॑णि पश्यत॒
यतो॑ व्र॒तानि॑ पस्प॒शे+++(←स्पश बाधनस्पर्शनयोः)+++ ।
इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥

२० तद्विष्णोः परमं ...{Loading}...

तद्विष्णोः॑ पर॒मं प॒दं
सदा॑ पश्यन्ति सू॒रयः॑ ।
दि॒वी॑व॒ चक्षु॒र्+++(→सूर्यः|श्रोणाः)+++ आत॑तम् ॥

२१ तद्विप्रासो विपन्यवो ...{Loading}...

तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वांसः॒ समि॑न्धते ।
विष्णो॒र्यत्प॑र॒मं प॒दम् ॥

राक्षोघ्नमन्त्रौ

॥ राक्षोघ्नमन्त्रौ ॥

९. कृ॒णु॒ष्व पाजः॒ (पु. २६)

००४ कृणुष्व पाजः ...{Loading}...

परिचयः

  • सायणः /- तैत्तिरीयभाष्ये ऽत्र। ऋग्भाष्ये ऽत्र
  • तत्रैव ‘मदे चिदस्य ’ इत्यर्धर्चम् एवोद्धृत्य। तैत्तिरीयभाष्ये ऽत्र

आह्वानम्

०१ कृणुष्व पाजः ...{Loading}...

कृ॒णु॒ष्व पाजः॒ +++(=तेजः)+++ प्रसि॑ति॒न् +++(=जालं)+++ न पृ॒थ्वीं
या॒हि राजे॒वाम॑वा॒ꣳ॒ +++(=सहवान्)+++ इभे॑न ।
तृ॒ष्वीम् +++(=वेगम्)+++ अनु॒ प्रसि॑तिं +++(=सैन्यं)+++ द्रूणा॒नो
ऽस्ता॑ऽसि॒ विध्य॑ र॒क्षस॒स् तपि॑ष्ठैः ॥

युद्धप्रार्थना

०२ तव भ्रमास ...{Loading}...

तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्य् अनु॑
स्पृश धृष॒ता +++(=अभिभवता)+++ शोशु॑चानः ।
तपूꣳ॑ष्य् अग्ने जु॒ह्वा॑ पत॒ङ्गान्
अस॑न्दितो॒ +++(=अनिरुद्धः)+++ वि सृ॑ज॒ विष्व॑ग् उ॒ल्काः ॥

०३ प्रति स्पशो ...{Loading}...

प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒
भवा॑ पा॒युर् वि॒शो अ॒स्या अद॑ब्धः ।
यो नो॑ दू॒रे अ॒घशꣳ॑सो यो अन्त्य् अग्ने॒
माकि॑ष्टे॒ व्यथि॒र् +++(=बाधकः)+++ आद॑धर्षीत् ॥

०४ उदग्ने तिष्ठ ...{Loading}...

उद् अ॑ग्ने तिष्ठ॒ प्रत्याऽऽत॑नुष्व॒
न्य् अ॑मित्राꣳ॑ ओषतात् +++(=प्रदह)+++ तिग्म-हेते ।
यो नो॒ अरा॑तिꣳ समिधान च॒क्रे
नी॒चा तं ध॑क्ष्य् +++(=दह)+++ अत॒सं +++(=काष्ठविशेषः)+++ न शुष्क॑म् ॥

०५ ऊर्ध्वो भव ...{Loading}...

ऊ॒र्ध्वो भ॑व प्रति॑ विध्या-
+ध्य् अ॒स्मद् आ॒विष् कृ॑णुष्व॒ दैव्या॑न्य् अग्ने ।
अव॑ स्थि॒रा त॑नुहि यातु॒-जूनां॑+++(=प्रेरकाणां)+++
जा॒मिम् +++(=ज्ञातिं)+++ अजा॑मिं॒ प्र मृ॑णीहि॒ +++(=जहि)+++ शत्रून्॑ ॥

उपासकसौभाग्यम्

०६ स ते ...{Loading}...

स ते॑ जानाति सुम॒तिं य॑विष्ठ॒
य ईव॑ते॒+++(=गमनशीलाय)+++ ब्रह्म॑णे +++(=पुष्टाय)+++ गा॒तुम् ऐर॑त् +++(=प्रेरयति)+++ ।
विश्वा॑न्य् अस्मै सु॒दिना॑नि रा॒यो
द्यु॒म्नान्य् अ॒र्यो वि दुरो॑ +++(=गृहान्)+++ अ॒भि द्यौ॑त् +++(=द्योतस्व)+++ ॥

०७ सेदग्ने अस्तु ...{Loading}...

सेद्+++(=स+इत्)+++ अ॑ग्ने अस्तु सु॒भग॑स् सु॒दानु॒र्
यस् त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः ।
पिप्री॑षति॒, स्व आयु॑षि दुरो॒णे +++(=गृहे)+++ +++(तिष्ठतु)+++
विश्वेद् अ॑स्मै सु॒दिना॒ सा ऽस॑द्+++(=भूयात्)+++ इ॒ष्टिः ॥

प्रतिज्ञा

०८ अर्चामि ते ...{Loading}...

अर्चा॑मि ते सुम॒तिं, घोष्य् +++(=घोषवती)+++ अ॒र्वाक्+++(=पुरतः)+++
सम्+ ते॑ वा॒वाता॑+++(=पुनः पुनः)+++ जरताम् +++(=स्तौतु)+++ इ॒यं गीः ।
स्वश्वा॑स् त्वा सु॒रथा॑ मर्जयेमा॒+++(=अलङ्कुर्याम)+++
ऽस्मे+++(=अस्मासु)+++ क्ष॒त्राणि॑ धारये॒र् अनु॒ द्यून् +++(=अन्वहम्)+++ ॥

०९ इह त्वा ...{Loading}...

इ॒ह त्वा॒ भूर्या च॑रे॒द् उप॒ +++(आ)+++त्मन्
दोषा॑वस्तर् +++(=रात्रावहः)+++ दीदि॒वाꣳस॒म् अनु॒ द्यून्+++(=अन्वहम्)+++ ।
क्रीड॑न्तस् त्वा सु॒मन॑सस् सपेम+++(=परिचरेमा)+++
+अ॒भि द्यु॒म्ना त॑स्थि॒वाꣳसो॒ जना॑नाम् ॥

१० यस्त्वा स्वश्वः ...{Loading}...

यस् त्वा॒ स्व्-अश्व॑स् सुहिर॒ण्यो अ॑ग्न
उप॒याति॒ वसु॑मता॒ रथे॑न ।
तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒
यस् त॑ आति॒थ्यम् आ॑नु॒षग् +++(=अनुक्रमेण)+++ जुजो॑षत् ॥

११ महो रुजामि ...{Loading}...

म॒हो +++(=महद्राक्षसान्)+++ रु॑जामि +++(=भनज्मि)+++ ब॒न्धुता॒+++(~बन्धुतया)+++
वचो॑भि॒स् तन् मा॑ पि॒तुर् गोत॑मा॒द् अन्वि॑याय ।
त्वन् नो॑ अ॒स्य वच॑सश् चिकिद्धि॒
होत॑र् यविष्ठ सुक्रतो॒ दमू॑नाः +++(=दान्तमनाः)+++॥

किरणकीर्तिः

१२ अस्वप्नजस्तरणयः सुशेवा ...{Loading}...

अस्व॑प्नजस् त॒रण॑यस् सु॒शेवा॒ +++(=सुमुखाः)+++
अत॑न्द्रासो ऽवृ॒का+++(=अहिंसका)+++ अश्र॑मिष्ठाः ।
ते +++(रश्मयः)+++ पा॒यव॑स् स॒ध्रिय॑ञ्चो +++(=सङ्गताः)+++
नि॒षद्या+++(=उपविश्य)+++ऽग्ने॒ तव॑ नः पान्त्व् अमूर +++(=अमर्त्य)+++ ॥

१३ ये पायवो ...{Loading}...

+++(उतथ्यभार्या ममता। तस्याम् बृहस्पतिर् रेतः स्थापयितुम् अयतत। तत्र वर्तमानं रेतोऽन्तरम् आक्षिपत्। बृहस्पतिर् अशपत् तम् दीर्घतमा भवेति। सोऽ अग्नेर् अलभत चक्षुः।)+++

ये पा॒यवो॑ मामते॒यन् ते॑ अग्ने॒
पश्य॑न्तो अ॒न्धन् दु॑रि॒ताद् अर॑क्षन् ।
र॒रक्ष॒ तान्त् सु॒कृतो॑ वि॒श्ववे॑दा॒
दिप्स॑न्त॒ +++(दम्भितुकामाः)+++ इद् रि॒पवो॒ ना ह॑ दे॒भुः +++(=परिभवन्ति)+++ ॥

प्रतिज्ञानुवर्तनम्

१४ त्वया वयं ...{Loading}...

त्वया॑ व॒यꣳ स॑ध॒न्य॑स् त्वोता॒स् +++(त्वया +अविताः=रक्षिताः)+++
तव॒ प्रणी॑त्याऽश्याम॒ वाजान्॑ +++(=अन्नानि)+++ ।
उ॒भा +++(पाप)+++शꣳसा॑ +++(शत्रू)+++ सूदय सत्यताते
ऽनुष्ठु॒या कृ॑णुह्य् अह्रयाण +++(=अह्रीः)+++ ॥

१५ अया ते ...{Loading}...

अ॒या +++(=अनया)+++ ते॑ अग्ने स॒मिधा॑ विधेम॒
प्रति॒ स्तोमꣳ॑ श॒स्यमा॑नं गृभाय +++(=गृहाण)+++ ।
दहा॒ ऽशसो॑ +++(=अशंसो)+++ र॒क्षसः॑ पा॒ह्य॑स्मान्
द्रु॒हो नि॒दो +++(=निन्दकात्)+++ मि॑त्रमहो +++(=मित्रपूज्य!)+++ अव॒द्यात्+++(=परिवादात्)+++ ॥

०१ रक्षोहणं वाजिनमा ...{Loading}...

र॒क्षो॒हणं॑ वा॒जिन॒म् +++(=अन्नवन्तम्)+++ आऽऽजि॑घर्मि +++(=दीपयामि)+++
मि॒त्रं प्रथि॑ष्ठ॒म् +++(=विस्तीर्णतमम्)+++ उप॑यामि॒ शर्म॑ ।
शिशा॑नो +++(=तीक्ष्णः)+++ अ॒ग्निः क्रतु॑भि॒स् समि॑द्ध॒स्
स नो॒ दिवा॒ स रि॒षः +++(=हिंसकात्)+++ पा॑तु॒ नक्त॑म् ॥

रक्षोहाग्निध्यानम्

०९ वि ज्योतिषा ...{Loading}...

वि ज्योति॑षा बृह॒ता भा॑त्य् अ॒ग्निर्
आ॒विर् विश्वा॑नि कृणुते महि॒त्वा +++(=महत्तया)+++ ।
प्रादे॑वीर् मा॒यास् स॑हते दु॒रेवाः॒ +++(=दुरत्ययः)+++
शिशी॑ते॒ +++(=तीक्ष्णीकरोति)+++ शृङ्गे॒ रक्ष॑से वि॒निक्षे॑ +++(=विनाशाय)+++ ॥

१० उत स्वानासो ...{Loading}...

उ॒त स्वा॒नासो॑ +++(=सस्वनाः)+++ दि॒वि ष॑न्त्व् अ॒ग्नेस्
ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒ वा उ॑ ।
[+++(अस्माकं)+++ मदे॑ +++(=मदाय)+++ चिदस्य॒ प्ररु॑जन्ति॒ +++(=भञ्जन्ति (अदेवीः))+++ भामा॒+++(=भासः रश्मयो)+++,
न व॑रन्ते +++(अस्मान्)+++ परि॒बाधो॒ अदे॑वीः ॥ ]

१०. उपरव-निर्माण-मन्त्राः

०२ उपरवनिर्माणादिकम् ...{Loading}...

हविर्धान(अभ्यन्तर)गतोपरवनिर्माणम्

सोमऋषिः


भास्करोक्त-विनियोगः

उपरवान् खनति पूर्वयोर् दक्षिणम् एवाग्रे - रक्षोहण इति ॥

विश्वास-प्रस्तुतिः

र॒ख्षो॒-हणो॑ +++(अभिचार-हेतुक–निखात–)+++वल-ग॒–हनो॑ वैष्ण॒वान् ख॑नामि ।

Keith

I dig those which slay the Raksas, which slay the spell, which are of Visnu.

मूलम्

र॒ख्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान्ख॑नामि ।

भट्टभास्कर-टीका

उपरवान् खनति पूर्वयोर् दक्षिणम् एवाग्रे - रक्षोहण इति ॥ हन्तेः ‘बहुलं छन्दसि’ इति क्विप्, ‘एकाजुत्तरपदे णः’ इति णत्वम् । ‘सर्वे विधयस्छन्दसि विकल्प्यन्ते’ इत्युपधालोपो न क्रियते । कृदुत्तरपदप्रकृतिस्वरत्वम् ।

वलो नामासुरमुख्यः, तद्-गामिनस् तद्भृत्या वलगाः
यद्वा - वृणोतीति वलो मेघः । कपिलकादित्वाल् लत्वम् । स इव छादयन्तो ये गच्छन्ति ते वलगाः असुरविशेषाः ।
यद्वा - जीर्ण-कट-पटादि-खण्ड-सम्भृताः अस्थि-नख-रोम पाद-पांसु-प्रभृतयः प्राणिनां मारणार्थं ये भूमौ निखन्यन्ते ते वलगाः । ते हि प्राणिनां बाधकतया वल-गामिनो वलवल् लक्ष्या भवन्ति ।
‘अन्यत्रापि दृश्यते’ इति गमेर्डः ।
तेषां हन्तारो वलगहनः । इर्दृशान्विष्णुदेवत्यानुपरवान् खनामि । ‘वैष्णवा हि देवतयोपरवाः’ इति ब्राह्मणम् ।

देवानां नासिकादिप्रास्थानीया उपरवाः । ‘शिरो वा एतद्यज्ञस्य यद्धविर्धानं प्राणा उपरवाः’ इति ब्राह्मणम् । ते च खन्यमाना रक्षांसि वलगांश्च निघ्नन्तीति । ‘असुरा वै निर्यन्तः इति ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

2पांसूनुद्वपति - इदमहमिति ॥

मूलम् (संयुक्तम्)

इदम॒हन्तव्ँव॑ल॒गमुद्व॑पामि॒ यन्न॑स्समा॒नो यमस॑मानो निच॒खाने॒दमे॑न॒मध॑रङ्करोमि॒ यो न॑स्समा॒नो योऽस॑मानोऽराती॒यति॑ गाय॒त्रेण॒ छन्द॒सा

इदम् अहम् ...{Loading}...
विश्वास-प्रस्तुतिः

इ॒दम् अ॒हन् तव्ँ व॑ल॒गम् उद्व॑पामि॒
यन् न॑स् समा॒नो
यम् अस॑मानो निच॒खाने॒दम्।

Keith

Here do I cast out the spell which an equal or an unequal hath buried against us.

मूलम्

इ॒दम॒हन्तव्ँव॑ल॒गमुद्व॑पामि॒ यन्न॑स्समा॒नो यमस॑मानो निच॒खाने॒दम् …

भट्टभास्कर-टीका

2पांसूनुद्वपति - इदमहमिति ॥ इदमिति क्रियाविशेषणम् । तं वलगमहमिदमुद्वपामि उद्धृत्य बहिः प्रक्षिपामि । कमित्याह – नः अस्माकं समानस्तुल्यः यं वलगं निचखान । ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वम् । उदात्तवता तिङा’ इति समासः । यश्चास्माकमसमानः अतुल्यः ऊनः उत्कृष्टो वा वलग निचखान, तमुद्वपामीति । ‘द्वौ वाव पुरुषौ यश्चैव समानो यश्चासमानः’ इत्यादि ब्राह्मणम् ।


विश्वास-प्रस्तुतिः

ए॒न॒म् अध॑रङ् करोमि॒
यो न॑स् समा॒नो
योऽस॑मानो ऽराती॒यति॑

Keith

Here do I overthrow him who equal or unequal is ill-disposed to us.

मूलम्

ए॒न॒मध॑रङ्करोमि॒ यो न॑स्समा॒नो योऽस॑मानोऽराती॒यति॑ …

भट्टभास्कर-टीका

किञ्च – एनमहमधरं अधोगतिं करोमि । इदमिति पूर्ववत्क्रियाविशेषणम् । कमित्याह - योस्माकं समानो यश्चासमानो जनः अरातीयति अरातिरिवाचरति । यद्वा - अस्मानरातीयति यस्समानोसमानो वा । ‘उपमानादाचारे’ इति क्यच् ।

विश्वास-प्रस्तुतिः

गाय॒त्रेण॒ छन्द॑सा ।

Keith

The spell is overcome by the Gayatri metre.

मूलम्

गाय॒त्रेण॒ छन्द॑सा ।

भट्टभास्कर-टीका

गायत्रेण छन्दसा उद्वपामि । गायत्र्येव गायत्रम् । ‘छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसङ्ख्यानम्’ इत्यण्प्रत्ययः ।


भास्करोक्त-विनियोगः

एवं दक्षिणपूर्वमारभ्य सर्वेभ्य उद्वपति । त्रैष्टुभेन जागतेनानुष्टुभेनेति विशेषोन्यत्र ॥

इदम् अहम् ...{Loading}...
विश्वास-प्रस्तुतिः

इ॒दम् अ॒हन् तव्ँ व॑ल॒गम् उद्व॑पामि॒
यन् न॑स् समा॒नो
यम् अस॑मानो निच॒खाने॒दम्।

Keith

Here do I cast out the spell which an equal or an unequal hath buried against us.

मूलम्

इ॒दम॒हन्तव्ँव॑ल॒गमुद्व॑पामि॒ यन्न॑स्समा॒नो यमस॑मानो निच॒खाने॒दम् …

भट्टभास्कर-टीका

2पांसूनुद्वपति - इदमहमिति ॥ इदमिति क्रियाविशेषणम् । तं वलगमहमिदमुद्वपामि उद्धृत्य बहिः प्रक्षिपामि । कमित्याह – नः अस्माकं समानस्तुल्यः यं वलगं निचखान । ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वम् । उदात्तवता तिङा’ इति समासः । यश्चास्माकमसमानः अतुल्यः ऊनः उत्कृष्टो वा वलग निचखान, तमुद्वपामीति । ‘द्वौ वाव पुरुषौ यश्चैव समानो यश्चासमानः’ इत्यादि ब्राह्मणम् ।


विश्वास-प्रस्तुतिः

ए॒न॒म् अध॑रङ् करोमि॒
यो न॑स् समा॒नो
योऽस॑मानो ऽराती॒यति॑

Keith

Here do I overthrow him who equal or unequal is ill-disposed to us.

मूलम्

ए॒न॒मध॑रङ्करोमि॒ यो न॑स्समा॒नो योऽस॑मानोऽराती॒यति॑ …

भट्टभास्कर-टीका

किञ्च – एनमहमधरं अधोगतिं करोमि । इदमिति पूर्ववत्क्रियाविशेषणम् । कमित्याह - योस्माकं समानो यश्चासमानो जनः अरातीयति अरातिरिवाचरति । यद्वा - अस्मानरातीयति यस्समानोसमानो वा । ‘उपमानादाचारे’ इति क्यच् ।

विश्वास-प्रस्तुतिः

त्रैष्टु॑भेन छन्द॑सा

मूलम्

त्रैष्टु॑भेन छन्द॑सा

इदम् अहम् ...{Loading}...
विश्वास-प्रस्तुतिः

इ॒दम् अ॒हन् तव्ँ व॑ल॒गम् उद्व॑पामि॒
यन् न॑स् समा॒नो
यम् अस॑मानो निच॒खाने॒दम्।

Keith

Here do I cast out the spell which an equal or an unequal hath buried against us.

मूलम्

इ॒दम॒हन्तव्ँव॑ल॒गमुद्व॑पामि॒ यन्न॑स्समा॒नो यमस॑मानो निच॒खाने॒दम् …

भट्टभास्कर-टीका

2पांसूनुद्वपति - इदमहमिति ॥ इदमिति क्रियाविशेषणम् । तं वलगमहमिदमुद्वपामि उद्धृत्य बहिः प्रक्षिपामि । कमित्याह – नः अस्माकं समानस्तुल्यः यं वलगं निचखान । ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वम् । उदात्तवता तिङा’ इति समासः । यश्चास्माकमसमानः अतुल्यः ऊनः उत्कृष्टो वा वलग निचखान, तमुद्वपामीति । ‘द्वौ वाव पुरुषौ यश्चैव समानो यश्चासमानः’ इत्यादि ब्राह्मणम् ।


विश्वास-प्रस्तुतिः

ए॒न॒म् अध॑रङ् करोमि॒
यो न॑स् समा॒नो
योऽस॑मानो ऽराती॒यति॑

Keith

Here do I overthrow him who equal or unequal is ill-disposed to us.

मूलम्

ए॒न॒मध॑रङ्करोमि॒ यो न॑स्समा॒नो योऽस॑मानोऽराती॒यति॑ …

भट्टभास्कर-टीका

किञ्च – एनमहमधरं अधोगतिं करोमि । इदमिति पूर्ववत्क्रियाविशेषणम् । कमित्याह - योस्माकं समानो यश्चासमानो जनः अरातीयति अरातिरिवाचरति । यद्वा - अस्मानरातीयति यस्समानोसमानो वा । ‘उपमानादाचारे’ इति क्यच् ।

विश्वास-प्रस्तुतिः

जाग॑तेन छन्द॑सा

मूलम्

जाग॑तेन छन्द॑सा

इदम् अहम् ...{Loading}...
विश्वास-प्रस्तुतिः

इ॒दम् अ॒हन् तव्ँ व॑ल॒गम् उद्व॑पामि॒
यन् न॑स् समा॒नो
यम् अस॑मानो निच॒खाने॒दम्।

Keith

Here do I cast out the spell which an equal or an unequal hath buried against us.

मूलम्

इ॒दम॒हन्तव्ँव॑ल॒गमुद्व॑पामि॒ यन्न॑स्समा॒नो यमस॑मानो निच॒खाने॒दम् …

भट्टभास्कर-टीका

2पांसूनुद्वपति - इदमहमिति ॥ इदमिति क्रियाविशेषणम् । तं वलगमहमिदमुद्वपामि उद्धृत्य बहिः प्रक्षिपामि । कमित्याह – नः अस्माकं समानस्तुल्यः यं वलगं निचखान । ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वम् । उदात्तवता तिङा’ इति समासः । यश्चास्माकमसमानः अतुल्यः ऊनः उत्कृष्टो वा वलग निचखान, तमुद्वपामीति । ‘द्वौ वाव पुरुषौ यश्चैव समानो यश्चासमानः’ इत्यादि ब्राह्मणम् ।


विश्वास-प्रस्तुतिः

ए॒न॒म् अध॑रङ् करोमि॒
यो न॑स् समा॒नो
योऽस॑मानो ऽराती॒यति॑

Keith

Here do I overthrow him who equal or unequal is ill-disposed to us.

मूलम्

ए॒न॒मध॑रङ्करोमि॒ यो न॑स्समा॒नो योऽस॑मानोऽराती॒यति॑ …

भट्टभास्कर-टीका

किञ्च – एनमहमधरं अधोगतिं करोमि । इदमिति पूर्ववत्क्रियाविशेषणम् । कमित्याह - योस्माकं समानो यश्चासमानो जनः अरातीयति अरातिरिवाचरति । यद्वा - अस्मानरातीयति यस्समानोसमानो वा । ‘उपमानादाचारे’ इति क्यच् ।

विश्वास-प्रस्तुतिः

आनु॑ष्टुभेन छन्द॑सा

मूलम्

आनु॑ष्टुभेन छन्द॑सा


विश्वास-प्रस्तुतिः

अव॑-बाढो+++(=बद्धो)+++ वल॒गः ।

मूलम्

अव॑बाढो वल॒गः ।

भट्टभास्कर-टीका

3यजमानस्याधस्तात्पदपांसूनुद्वपति - अवबाढ इति ॥ यजमानस्य पादयोर् अधस्तात् बाढो बद्धो वलगो ऽस्तु । बाहृ प्रयत्ने, ‘क्षुब्धस्वान्त’ इत्यत्र निपातितः, ‘गतिरनन्तरः’ इति पूर्वपदप्रकृतिस्वरत्वम् ॥


भास्करोक्त-विनियोगः

4उपरवान् क्रमेणावमृशतो ऽध्वर्युयजमानौ । ते चाधस्तात् सतृण्णाः । ‘तस्मात्सतृण्णा अन्तरतः प्राणाः इति ब्राह्मणम् । बहिरसतृण्णाः । ‘न सम्भिनत्ति तस्मादसभिन्नाः प्राणाः’ इति ब्राह्मणम् । पूर्वयोर्दक्षिणमेवाध्वर्युरवमृशत्युत्तरं यजमानः ।

विश्वास-प्रस्तुतिः

+++(अध्वर्यो!)+++ किम् अत्र॑?

मूलम्

किमत्र॑ ।

Keith

What is here?

भट्टभास्कर-टीका

4उपरवान् क्रमेणावमृशतो ऽध्वर्युयजमानौ । ते चाधस्तात् सतृण्णाः । ‘तस्मात्सतृण्णा अन्तरतः प्राणाः इति ब्राह्मणम् । बहिरसतृण्णाः । ‘न सम्भिनत्ति तस्मादसभिन्नाः प्राणाः’ इति ब्राह्मणम् । पूर्वयोर्दक्षिणमेवाध्वर्युरवमृशत्युत्तरं यजमानः ।
अथ यजमानः पृच्छति - अध्वर्यो किमत्रेति ॥


विश्वास-प्रस्तुतिः

+++(भो यजमान!)+++ भ॒द्रम्।

Keith

Good.

मूलम्

भ॒द्रम्।

भट्टभास्कर-टीका

5इतर आह - भद्रमिति ॥ भद्रं भजनीयं कल्याणम् । भदि कल्याणे, रन्प्रत्ययः, उपधालोपश्च ॥


विश्वास-प्रस्तुतिः

+++(अध्वर्यो!)+++ तन् नौ॑ स॒ह ।

Keith

Let it be ours.

मूलम्

तन्नौ॑ स॒ह ।

भट्टभास्कर-टीका

6यजमान आह - तन्नौ सहेति ॥ तद्भद्रमावयोस्सहैवास्तु । अथाध्वर्युः पृच्छति - यजमान किमत्रेति । भद्रमित्यादि यथायथम् । एवं सर्वत्र ॥


भास्करोक्त-विनियोगः

7-10उपरवान् अभिमृशति सर्वान् एवानुर्पूवं - विराडिति ॥

मूलम् (संयुक्तम्)

वि॒राड॑सि सपत्न॒हा स॒म्राड॑सि भ्रातृव्य॒हा स्व॒राड॑स्यभिमाति॒हा वि॑श्वा॒राड॑सि॒ विश्वा॑सान्ना॒ष्ट्राणाꣳ॑ ह॒न्ता [3]

विश्वास-प्रस्तुतिः

वि॒राड् अ॑सि सपत्न॒हा ।

Keith

Thou art Viraj, slaying our rivals;

मूलम्

वि॒राड॑सि सपत्न॒हा ।

भट्टभास्कर-टीका

7-10उपरवान् अभिमृशति सर्वान् एवानुर्पूवं - विराडिति ॥ विविधं राजतीति विराट् । ‘सत्सूद्विष’ इति क्विप्, कृदुत्तरपदप्रकृतिस्वरत्वम् । सपत्राश्शत्रवस्तेषां हन्ता । ‘बहुलं छन्दसि’ इति क्विप्। यस्मात्त्वं विविधं दीप्यसे तस्मात्सपत्नहा ।


विश्वास-प्रस्तुतिः

स॒म्राड् अ॑सि भ्रातृव्य॒हा ।

Keith

thou art Samraj, slaying our foes;

मूलम्

स॒म्राड॑सि भ्रातृव्य॒हा ।

भट्टभास्कर-टीका

सङ्गतं दीप्यत इति सम्राट् । ‘मो राजि समः क्वौ’ इति मस्य मः । यस्मादेवं तस्मात्त्वं भ्रातृव्यहा । भ्रातृव्यास्सपत्नाः । ‘व्यन् सपत्ने’ इति व्यन्प्रत्ययः । तेषां हन्ता बाह्याभ्यन्तरभेदेन नित्यानित्यभेदेन वा शत्रूणां पृथगभिधानम् ।


विश्वास-प्रस्तुतिः

स्व॒राड् अ॑स्य् अभिमाति॒हा।

Keith

thou art Svaraj, slaying the enemy;

मूलम्

स्व॒राड॑स्यभिमाति॒हा।

भट्टभास्कर-टीका

स्वायत्तं दीप्यस इति स्वराट् । यस्मादेवं तस्मात्त्वं अभिमातिहा । अभिमातिः पाप्मा । मन्यतेः क्तिनि नित्यमप्यनुनासिकलोपं बाधित्वा व्यत्ययेन ‘अनुनासिकस्य क्विझलोः’ इति दीर्घत्वम् । ततः ‘अनुदात्तोपदेश’ इत्यादिनानुनासिकलोपः । तया हन्ता । महाबलेन हि पाप्मा निहन्तुं शक्यते ।


विश्वास-प्रस्तुतिः

वि॑श्वा॒राड् अ॑सि॒ विश्वा॑सान् ना॒ष्ट्राणाꣳ॑ ह॒न्ता ।

Keith

thou art Viśvaraj, slayer of all destructive things [1].

मूलम्

वि॑श्वा॒राड॑सि॒ विश्वा॑सान्ना॒ष्ट्राणाꣳ॑ ह॒न्ता ।

भट्टभास्कर-टीका

विश्वेषु लोकेषु राजतीति विश्वाराट् । ‘विश्वस्य वसुराटोः’ इति दीर्घः ।
यस्मादेवं तस्माद् विश्वासां नाष्ट्राणां नाशयितॄणां दैवादि-प्रवृत्तीनां हन्ता नाशयिता त्वमसि । नशेर्ण्यन्तात् ‘दादिभ्यश्छन्दसि’ इति त्रन्प्रत्ययः ‘तितुत्रतथ’ इतीट्प्रतिषेधः, णिलोपे उदात्तनिवृत्तिस्वरेण त्रन उदात्तत्वम्, ‘व्रश्च’ इत्यादिना षत्वम् ॥


भास्करोक्त-विनियोगः

11उपरवान्प्रोक्षति - रक्षोहण इति ॥

विश्वास-प्रस्तुतिः

र॒ख्षो॒-हणो॑ वलग॒-हन॒ᳶ प्रोख्षा॑मि वैष्ण॒वान्।

Keith

I sprinkle those which slay the Raksas, which slay the spell, and which are of Visnu.

मूलम्

र॒ख्षो॒हणो॑ वलग॒हन॒ᳶ प्रोख्षा॑मि वैष्ण॒वान्।

भट्टभास्कर-टीका

11उपरवान्प्रोक्षति - रक्षोहण इति ॥ युष्मान् प्रोक्षामीति सम्बन्धः ॥


विश्वास-प्रस्तुतिः

र॒ख्षो॒हणो॑ वलग॒-हनोऽव॑ नयामि वैष्ण॒वान्।

Keith

I pour down those which slay the Raksas, which slay the spell, and which are of Visnu.

मूलम्

र॒ख्षो॒हणो॑ वलग॒हनोऽव॑ नयामि वैष्ण॒वान्।

भट्टभास्कर-टीका

12उपरवेष्व् अपोवनयति - रक्षोहण इति ॥ एवंविधान् युष्मान्, अधस्तादपोवनयामि प्रापयामि आद्भिस्संयोजयामि । अवनयतिस्वभावादद्भिरेव गम्यते । नयतेश्च द्विकर्मकत्वाद्युष्मानपोवनयामीति भवति, युष्मास्वपोवनयामीति यावत्; यथा - ‘अजां नयति ग्रामम्’ इति । ‘तस्मादार्द्रा अन्तरतः प्राणाः’ `इति ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

13तेषु यवान्प्रस्कन्दयति - यवोसीति ॥

मूलम् (संयुक्तम्)

यवो॑ऽसि य॒वया॒स्मद्द्वेषो॑ य॒वयारा॑तीः

यवोऽसि ...{Loading}...
विश्वास-प्रस्तुतिः

यवो॑ऽसि।
य॒वय॑+++(=अपनय)+++ +अ॒स्मद्-द्वेषः॑ ।
य॒वय॒ +अरा॑तीः ।

Keith

Thou art barley (yava);
bar (yavaya) from us foes,
bar evil spirits.

मूलम् (संयुक्तम्)

यवो॑ऽसि य॒वया॒स्मद्द्वेषः॑ [1] य॒वयारा॑तीः ।

मूलम्

यवो॑ऽसि।
य॒वया॒स्मद्द्वेषः॑ ।
य॒वयारा॑तीः ।

भट्टभास्कर-टीका

यावयति अपनयति क्षुधमिति यवः
यौतेः पृथग्भावकर्मणोन्तर्भावितण्यर्थात् ‘पुंसि संज्ञायां घः’, वृषादित्वादाद्युदात्तत्वम् । बहुलग्रहणाद्वा कर्तरि ‘ऋदोरप्’ इत्यप् । जात्याख्यायामेकवचनम् ।

ईदृशस् त्वम् अस्मत् अस्मत्तः द्वेषः द्वेष्यं रक्षःप्रभृति यवय अपनय विनाशय ।
यौतेर्णिचि ‘संज्ञापूर्वको विधिरनित्यः’ इति वृद्धिर्न क्रियते, तिङः परत्वान्न निहन्यते ।
यद्वा - द्विषेः ‘अन्येभ्योपि दृश्यते’ इति विच् । द्वेषः द्वेष्टॄन् विनाशय ।

किञ्च - अरातीः अदातॄन् शत्रूञ्श्च यवय । रातेः कर्तरि क्तिनि क्तिचि वा नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । अस्मदीयांश्च शत्रून्नाशयेत्यर्थः । अपदात्परत्वादिदमाख्यार्तं न निहन्यते । ‘ऊर्ग्वै यवः’ इत्यादि बाह्मणम् ॥

``
भट्टभास्कर-टीका

13तेषु यवान्प्रस्कन्दयति - यवोसीति ॥ व्याख्यातम् । ‘प्राणेष्वेवोर्जं दधाति’ `इति ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

14उपरवान् बर्हिषा ऽवस्तृणाति - रक्षोहण इति ॥

मूलम् (संयुक्तम्)

रख्षो॒हणो॑ वलग॒हनोऽव॑ स्तृणामि वैष्ण॒वान्र॑ख्षो॒हणो॑ वलग॒हनो॒ऽभि जु॑होमि वैष्ण॒वान्र॑ख्षो॒हणौ॑ वलग॒हना॒वुप॑ दधामि वैष्ण॒वी र॑ख्षो॒हणौ॑ वलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी र॑ख्षो॒हणौ॑ वलग॒हनौ॒ परि॑ स्तृणामि वैष्ण॒वी र॑ख्षो॒हणौ॑ वलग॒हनौ॑ वैष्ण॒वी बृ॒हन्न॑सि बृ॒हद्ग्रा॑वा बृह॒तीमिन्द्रा॑य॒ वाच॑व्ँवद ॥ [4]

विश्वास-प्रस्तुतिः

र॒ख्षो॒हणो॑ वलग॒हनोऽव॑ स्तृणामि वैष्ण॒वान् ।

Keith

I bestrew those which slay the Raksas, which slay the spell, and which are of Visnu.

मूलम्

र॒ख्षो॒हणो॑ वलग॒हनोऽव॑ स्तृणामि वैष्ण॒वान् ।

भट्टभास्कर-टीका

14उपरवान् बर्हिषा ऽवस्तृणाति - रक्षोहण इति ॥ युष्मानवस्तृणामीत्यधस्ताच्छादयामीत्यर्थः । शिष्टं स्पष्टम् । ‘तस्माल्लोमशा अन्तरतः प्राणाः’ `इति ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

15हिरण्यम् अन्तर्धाय स्रुवाहुत्या उपरवान् अभिजुहोति - रक्षोहण इति ॥

विश्वास-प्रस्तुतिः

र॒ख्षो॒-हणो॑ वलग॒हनो॒ऽभि जु॑होमि वैष्ण॒वान् ।

Keith

I pour the libation over those which slay the Raksas, which slay the spell, and which are of Visnu. </details>

मूलम्

र॒ख्षो॒हणो॑ वलग॒हनो॒ऽभि जु॑होमि वैष्ण॒वान् ।

भट्टभास्कर-टीका

15हिरण्यम् अन्तर्धाय स्रुवाहुत्या उपरवान् अभिजुहोति - रक्षोहण इति ॥ युष्मानभिजुहोमीति युष्मानाज्येन व्याघारयामीति । ‘प्राणेष्वेव तेजो दधाति’ `इति ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

16अधिषवणफलके उपदधाति - रक्षोहणाविति ॥

विश्वास-प्रस्तुतिः

र॒ख्षो॒हणौ॑ वलग॒हना॒व् उप॑ दधामि वैष्ण॒वी ।

Keith

I lay down the two Which slay the Raksas, which slay the spell, and which are of Visnu.

मूलम्

र॒ख्षो॒हणौ॑ वलग॒हना॒वुप॑ दधामि वैष्ण॒वी ।

भट्टभास्कर-टीका

16अधिषवणफलके उपदधाति - रक्षोहणाविति ॥ एवंगुणे युवामुपदधामीति । वैष्णवी वैष्णव्यौ । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । ‘हनू वा एते यज्ञस्य यदधिषवणे’ इत्यादि ब्राह्मणम् ॥


भास्करोक्त-विनियोगः

17अधिषवणफलके प्रदक्षिणं पुरीषेण पर्यूहति - रक्षोहणाविति ॥

विश्वास-प्रस्तुतिः

र॒ख्षो॒हणौ॑ वलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी ।

Keith

I surround the two which slay the Raksas, which slay the spell, and which are of Visnu.

मूलम्

र॒ख्षो॒हणौ॑ वलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी ।

भट्टभास्कर-टीका

17अधिषवणफलके प्रदक्षिणं पुरीषेण पर्यूहति - रक्षोहणाविति ॥ युवां पर्यूहामीति पुरीषेण परितः पूरयित्वा द्रढयामीति । ‘उपसर्गादस्यत्यूह्योर्वा वचनम्’ इति परस्मैपदम् ॥


भास्करोक्त-विनियोगः

18एते बर्हिषा परिस्तृणाति - रक्षोहणाविति ॥

विश्वास-प्रस्तुतिः

र॒ख्षो॒हणौ॑ वलग॒हनौ॒ परि॑ स्तृणामि वैष्ण॒वी ।

Keith

I bestrew the two which slay the Raksas, which slay the spell, and which are of Visnu.

मूलम्

र॒ख्षो॒हणौ॑ वलग॒हनौ॒ परि॑ स्तृणामि वैष्ण॒वी ।

भट्टभास्कर-टीका

18एते बर्हिषा परिस्तृणाति - रक्षोहणाविति ॥ युवां परिस्तृणामीति ॥


भास्करोक्त-विनियोगः

19एते अभिमृशति

विश्वास-प्रस्तुतिः

र॒ख्षो॒हणौ॑ वलग॒हनौ॑ वैष्ण॒वी ।

Keith

The two which slay the Raksas, which slay the spell, and which are of Visnu.

मूलम्

र॒ख्षो॒हणौ॑ वलग॒हनौ॑ वैष्ण॒वी ।

भट्टभास्कर-टीका

19एते अभिमृशति - रक्षोहणौ वलगहनौ वैष्णवी इति ॥


भास्करोक्त-विनियोगः

20फलके ग्राव्णोद्वादयति - बृहन्निति ॥

विश्वास-प्रस्तुतिः

बृ॒हन्न् अ॑सि बृ॒हद्-ग्रा॑वा ।
बृह॒तीम् इन्द्रा॑य॒ वाच॑व्ँ वद ॥ [4]

Keith

Thou art great, with a great pressing stone;
call forth to Indra with a great voice.

मूलम्

बृ॒हन्न॑सि बृ॒हद्ग्रा॑वा ।
बृह॒तीमिन्द्रा॑य॒ वाच॑व्ँवद ॥ [4]

भट्टभास्कर-टीका

20फलके ग्राव्णोद्वादयति - बृहन्निति ॥ हे ग्रावन् बृहन्महानसि वीर्येण । शतृवद्भावात् ‘उगिदचाम्’ इति नुम् । न परं वीर्येण, अपि तु शरीरेणापि बृहन्नसीत्याह - बृहद्ग्रावा महापाषाणः । अवयवभूता ग्रावाणोपि गृह्यन्ते । यद्वा - गृणन्तीति ग्रावाणः शब्दकारिणोवयवाः, बृहन्तो ग्रावाणो यस्य । गॄ निगरणे, क्वनिप्, आडागमः ।

यस्मादेवं तस्मादिन्द्रार्थं बृहतीं वाचं वद, यथेन्द्र इमां वाचं श्रुत्वा आगच्छति । शतृवद्भावात् ‘उगितश्च’ इति ङीप् । ‘बृहन्महतोरुपसङ्ख्यानम्’ इति नद्या उदात्तत्वम् । ‘शिरो वा एतद्यज्ञस्य यद्धविर्धानं प्राणा उपरवा हनू अधिषवणे जिह्वा चर्म ग्रावाणो दन्ताः’ इत्यादि ब्राह्मणम् ।
एतदुक्तं भवति - शिरस्स्थानीये हविर्धाने प्राणस्थानीयेषूपरवेषु हनूस्थानीयाभ्यामधिषवणफलकाभ्यां परिगृहीते जिह्वास्थानीये चर्मणि दन्तस्थानीयैः ग्रावभिः खादनस्थानीयमभिषवं कृत्वा मुखस्थानीये आहवनीये हुत्वा प्रत्यग्गत्वा उदरस्थानीये सदसि भक्षयन्तीति । ‘यो वै विराजो यज्ञमुखे’ इत्यादि च ॥

इति तृतीये द्वितीयोनुवाकः ॥

[[147]]

महापितृयज्ञे हौत्रमन्त्राः

११. महापितृयज्ञे हौत्रमन्त्राः (तै. सं. २-६-१२)

१२ पितृयज्ञ-हौत्रमन्त्राः ...{Loading}...

त्रिष्टुप् , १, १२ अनुष्टुप्, ५ जगती विश्वेदेवा ऋषयः

विश्वास-प्रस्तुतिः

उ॒शन्त॑स्त्वा हवामह उ॒शन्त॒स्समि॑धीमहि ।
उ॒शन्नु॑श॒त आ व॑ह॒ पि॒तॄन्ह॒विषे॒ अत्त॑वे ।

मूलम्

उ॒शन्त॑स्त्वा हवामह उ॒शन्त॒स्समि॑धीमहि ।
उ॒शन्नु॑श॒त आ व॑ह॒ पि॒तॄन्ह॒विषे॒ अत्त॑वे ।

भट्टभास्कर-टीका

1महापितृयज्ञे सामिधेनी एकैव त्रिरुच्यते । उशन्त इत्यनुष्टुप् ॥ उशन्तः कामयमानाः पितॄन् त्वा हवामहे आह्वयामः । तानेव कामयमानास्त्वां समिधीमहि सम्यग्दीपयामः । त्वमपि तान् पितॄन् उशन्नावह । कीदृशान् उशतः हविरत्तुं कामयमानान् हविषे अत्तवे हविर्भोक्तुं । तुमर्थे तवै प्रत्ययः, कर्मणस्सप्रदानत्वाच्चत्तुर्थी ॥

विश्वास-प्रस्तुतिः

त्वꣳ सो॑म॒ प्रचि॑कितो मनी॒षा त्वꣳ रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था᳚म् ।
तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीराः᳚ ।

मूलम्

त्वꣳ सो॑म॒ प्रचि॑कितो मनी॒षा त्वꣳ रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था᳚म् ।
तव॒ प्रणी॑ती पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीराः᳚ ।

भट्टभास्कर-टीका

2सोमबर्हिषदग्निष्वात्तकव्यवाहनानां क्रमेण द्वेद्वे पुरोनुवाक्ये एकैकस्य तूत्तरा याज्या सर्वास्त्रिष्टुभः । विशेषो वक्ष्यते - त्वं सोमेति ॥ हे सोम! त्वं प्रचिकितः प्रकर्षेण ज्ञातः । निष्ठायां छान्दस्मं द्विर्वचनम्, यङ्लुकि वा अभ्यासविकाराभावः, ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । ‘चिक’ इति वा धात्वन्तरं द्रष्टव्यम् । मनीषा मनीषावद्भिः । यद्वा - विशिष्टया मनीषया व्यभिचाराभावात् । ‘सुपां सुलुक्’ इति विभक्तेराकारः । किंच – त्वं रजिष्ठं ऋजुतरं पन्थां पन्थानम् । ऋजुशब्दादिष्ठनि ‘विभाषर्जोश्छन्दसि’ इति रेफः । यद्वा - रजः उदकं अतिशयेन तद्वान् रजिष्ठः । रजश्शब्दादिष्ठन् ‘विन्मतोर्लुक्’, ‘टेः’ इति टिलोपः । ईदृशं पन्थानं अनुनेषि अनुक्रमेण प्रापयसि । नयतोर्लिटि शपो लुक् । किञ्च - हे इन्दो! सोम! तव प्रणीती प्रणीत्या परिचरणेन पुरस्कारेण वा । ‘सुपां सुलुक्’ इति तृतीयायाः पूर्वसवर्णदीर्घत्वम् । अस्माकं पितरः पूर्वेषु देवेषु रत्नं रमणीयं हविरन्नमभजन्त धीराः धीमन्तः । मत्वर्थीयो रप्रत्ययः ॥

विश्वास-प्रस्तुतिः

त्वया॒ हि नᳶ॑ पि॒तर॑स्सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुᳶ प॑वमान॒ धीराः᳚ ।
व॒न्वन्नवा॑तᳶ परि॒धीꣳ रपो᳚र्णु वी॒रेभि॒रश्वै᳚र्म॒घवा॑ भव [65] नः॒ ।

मूलम्

त्वया॒ हि नᳶ॑ पि॒तर॑स्सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुᳶ प॑वमान॒ धीराः᳚ ।
व॒न्वन्नवा॑तᳶ परि॒धीꣳ रपो᳚र्णु वी॒रेभि॒रश्वै᳚र्म॒घवा॑ भव [65] नः॒ ।

भट्टभास्कर-टीका

3त्वया हीति ॥ हे सोम नः अस्माकं पूर्वे पितरः त्वया खलु हेतुना त्वत्प्रसादेन कर्माणि ज्योतिष्टोमदीनि पितृयज्ञादीनि वा चक्रुः कृतवन्तः । धीराः । गतम् । हे पवमान शोधक तस्मात्कारणात् अस्माकमपि त्वं वन्वन् अस्माकं संभजन् अवातः वातरहितः स्वयमेव ज्वलन् । यद्वा - अकार उपमायां अयं वायुसदृशः, दीर्घकारित्वं साडृश्यं । परिधीन् परितो धारयितॄन् आत्मनः प्रतिबन्धॄन् अपोर्णु अपानुद प्रतिबन्धकापनोदेन शीघ्रमागच्छेति । रुत्वानुनासिकावुक्तौ । वीरेभिः विक्रान्तैरश्वैः शीघ्रमागच्छेति । ततश्चागत्य नः अस्माकं मघवा धनवान् भव । अस्मभ्यं धनं दातुं हस्ते गृहाण । यद्वा - हविषा धनेन तद्वान् भव । ‘छन्दसीवनिपौ’ इति मत्वर्थीयो वनिप्रत्ययः । ‘द्व्यचोतस्तिङः’ इति भवशब्दस्य संहितायां दीर्घः ॥

विश्वास-प्रस्तुतिः

त्वꣳ सो॑म पि॒तृभि॑स्सव्ँविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तन्थ ।
तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम् ।

मूलम्

त्वꣳ सो॑म पि॒तृभि॑स्सव्ँविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तन्थ ।
तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम् ।

भट्टभास्कर-टीका

4त्वं सोमेति ॥ हे सोम! त्वं पितृभिः पूर्वैरास्माकीनैः संविदानः ऐकमत्यं गतः इत्थं वयमस्मै कुर्म इति द्यावापृथिव्यौ अन्वाततन्थ अनुक्रमेण दीप्त्या । अततेः ‘बभूथाततन्थ’ इति निपात्यते । हे इन्दो! तस्मै तादृशाय ते तुभ्यं हविषा विधेम परिचरेम तदर्थां आततदीप्तिर्भव । प्रयोजनं च ब्रूमः । वयं रयीणां धनानां पतयः स्याम भूयास्मेति हविषा विधेम त्वाम्, त्वं च द्यावापृथिवी दीप्त्या आततन्थ पितृभिश्च संविदानो भव इति । ‘समोगमृच्छि’ इति विदेरात्मनेपदम् ॥

विश्वास-प्रस्तुतिः

अग्नि॑ष्वात्ताᳶ पितर॒ एह ग॑च्छत॒ सद॑स्सदस्सदत सुप्रणीतयः ।
अ॒त्ता ह॒वीꣳषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिꣳ सर्व॑वीरन्दधातन ।

मूलम्

अग्नि॑ष्वात्ताᳶ पितर॒ एह ग॑च्छत॒ सद॑स्सदस्सदत सुप्रणीतयः ।
अ॒त्ता ह॒वीꣳषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिꣳ सर्व॑वीरन्दधातन ।

भट्टभास्कर-टीका

5अग्निष्वात्ता इति जगती ॥ हे अग्निष्वात्ताः अग्निष्वेव हवन्ते ये हविषां भोक्तारः आस्वादनिबद्धभावाः । आमन्त्रिताद्युदात्तत्वम् । हे पितरः! इह कर्मणि आगच्छत हे सुप्रणीतयः सुखपरिचरणाः सदस्सदः आत्मीयमात्मीयं सदनं सदत सीदत । सीदतिः प्राप्तिकर्माऽयमिदानीम् । यद्वा - ‘सुपां सुलुक्’ इति सप्तम्या लुक् । सदस्सदः सदसिसदसि सीदत । विकरणव्यत्ययेन शः । ततश्चात्ताश्नीत हवींषि पितरो बर्हिषदः । ब्राह्मणं च, ‘ये वै यज्वानः । ते पितरो बर्हिषदः ।’ इति ॥

विश्वास-प्रस्तुतिः

बर्हि॑षदᳶ पितर ऊ॒त्य॑र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व᳚म् ।
त आ ग॒ताव॑सा॒ शन्त॑मे॒नाथा॒स्मभ्य᳚म् [66] शय्ँ योर॑र॒पो द॑धात ।

मूलम्

बर्हि॑षदᳶ पितर ऊ॒त्य॑र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व᳚म् ।
त आ ग॒ताव॑सा॒ शन्त॑मे॒नाथा॒स्मभ्य᳚म् [66] शय्ँ योर॑र॒पो द॑धात ।

भट्टभास्कर-टीका

6आमन्त्र्यन्ते - हे बर्हिषदः पितरः ऊती ऊत्या गमनेन अर्वाक अस्मान् प्रत्यभिमुखा भूत्वा । ‘ऊतियूति’ इत्यादिना उदात्तः क्तिन्निपातितः, ‘सुपां सुलुक्’ इति तृतीयायाः पूर्वसवर्णः, ‘उदात्तस्वरितयोर्यणः’ इति ततःपरस्याकारस्य संहितायां स्वरितत्वम् । इमानि हव्यानि हवींषि । उभयत्र ‘शेश्छन्दसि’ इति लोपः । युष्मदर्थं चकृम कुर्मो वयम् । ‘अन्येषामपि दृश्यते’ इति संहितायां दीर्घत्वम् । तानि यूयं जुषध्वं सेवध्वम् । तिङः परत्वात् न निहन्यते । तदर्थं ते च यूयं आगत आगच्छत । लोटि ‘बहुलं छन्दसि’ इति शपो लुक् । अवसा प्रीत्या शन्तमेन सुखतमेन मनुष्यादिप्रीतेः अथ अनन्तरमागत्य हवींषि च सेवित्वा अस्मभ्यं शंयोश्च अरपः अपापः उभयलोकाविरुद्धं दधात दत्त आपत्तापशमनं रोगाणां नाशनं यावनं भयानां पृथक्करणमागामिनो निरोधः । यौतेरसुनि गुणे अवादेशाभावश्छान्दसः ॥

विश्वास-प्रस्तुतिः

आहम्पि॒तॄन्थ्सु॑वि॒दत्राꣳ॑ अविथ्सि॒ नपा॑तञ्च वि॒क्रम॑णञ्च॒ विष्णोः᳚ ।
ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ।

मूलम्

आहम्पि॒तॄन्थ्सु॑वि॒दत्राꣳ॑ अविथ्सि॒ नपा॑तञ्च वि॒क्रम॑णञ्च॒ विष्णोः᳚ ।
ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ।

भट्टभास्कर-टीका

7आहमिति ॥ सुविदत्रान् शोभनवेदनान् सुष्ठु वदन्तीति सुविदत्राः । विदेः कर्तृप्रत्ययः, कृदुत्तपदप्रकृतिस्वरत्वम् । अहं तानावित्सि आभिमुख्येन लब्धवानस्मि । विन्दतेर्लुङि ‘लिङ्सिचावात्मनेपदेषु’ इति कित्वम् । किञ्च - विष्णोर्यज्ञात्मनो नपातं च विक्रमणं च आवित्सीत्येव तेषामेव प्रसादान्नपातनमभ्रेषः कर्माङ्गानाम् । ण्यन्तात्क्विपि नञ्समासे ‘नभ्राण्नपात्’ इति नलोपाभावो निपात्यते । विविधं सङ्क्रममणं विक्रमणं विश्लिष्टकर्मनिष्पत्तिः । विशिष्टफलप्राप्तिहेतुत्वं वा कर्मणः । कस्मादेवमुच्यते इत्याह - ये बर्हिषदः पितरः स्वधया अन्नेन सह सुतस्य सोमस्यान्नं सोमं च भजन्त अभजन्त यज्वान इति यावत् । ‘बहुलं छन्दस्यमाङ्योगेपि’ इत्यडभावः । ते पितरः इह अस्मिन् कर्मणि पित्वः पिन्वन्ति आगमिष्ठाः । ‘सुपां सुलुक्’ इति सप्तम्याः स्वादेशः । अतिशयेन गन्तारः । ‘तुश्छन्दसि’ इत्यागन्तृशब्दादिष्ठन्प्रत्ययः, ‘तुरिष्ठेमेयस्सु’ इति लोपः ॥

विश्वास-प्रस्तुतिः

उप॑हूताᳶ पि॒तरो॑ बर्हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ ।
त आग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते अ॑वन्त्व॒स्मान् ।

मूलम्

उप॑हूताᳶ पि॒तरो॑ बर्हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ ।
त आग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते अ॑वन्त्व॒स्मान् ।

भट्टभास्कर-टीका

8उपहूताः ये पितरः अस्मिन् कर्मणि अस्माभिरुपहूताः सोम्यासः सोमार्हाः । ‘सोममर्हति’ इति यप्रत्ययः । बर्हिष्येषु यागसंबन्धिषु । भवे साधौ वा यः । सन्निधिषु निधीयन्त इति निधयः हवींषि । ‘उपसर्गे घोः किः’ तेषु निमित्तेषु सप्तमी । प्रियेषु इष्टतमेषु ये आहूताः आगमन्तु आगच्छन्तु । ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते’ इति छत्वाभावः । अतः इह कर्मणि अस्मत्प्रयुक्तास्स्तुतीः श्रुवन्तु शृण्वन्तु । ‘बहुलं छन्दसि’ इति शपो लुक् । अधिब्रुवन्तु तेऽस्मान् पक्षपातेन वा अस्मान् आधिक्येन ब्रुवन्तु साधुकृतमेभिरिति । अवन्तु चास्मान्पितरस्ते ॥

विश्वास-प्रस्तुतिः

उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माᳶ पि॒तर॑स्सो॒म्यासः॑ ।
असु᳚म् [67] य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ।

मूलम्

उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माᳶ पि॒तर॑स्सो॒म्यासः॑ ।
असु᳚म् [67] य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु ।

भट्टभास्कर-टीका

9उदीरतामिति ॥ उदीरतां उदीर्णा भवन्तु उद्गच्छन्तु । ईर गतौ, आदादिकः ‘आत्मनेपदेष्वनतः’ इत्यदादेशः । अवरे अधस्तात् स्थिताः पृथिवीस्थिता वा निकृष्टा वा परासः पराः उत्कृष्टा उच्छ्रितस्थानस्था वा ते च पितर उदीरतां मध्यमाश्च पितर उदीरतां सोम्यासः सोमार्हाः । ‘सोममर्हति’ इति यः । ये असुं प्राणं हेतुत्वेन वारकत्वेन ईयुः प्रविष्टाः अवृकाः बाधकस्वभावरहिताः । कुक वृक आदाने, इगुपलक्षणः कः । ऋतज्ञाः ऋतस्य सत्यस्य यज्ञस्य वा ज्ञातारः ते तथा महानुभावाः नः अवन्तु प्रीणयन्तु वा हवेषु आह्वानेषु अस्मान् तृप्यन्तु वा अस्मद्यज्ञेषु ॥

विश्वास-प्रस्तुतिः

इ॒दम्पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः ।
ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नꣳ सु॑वृ॒जना॑सु वि॒ख्षु ।

मूलम्

इ॒दम्पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः ।
ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नꣳ सु॑वृ॒जना॑सु वि॒ख्षु ।

भट्टभास्कर-टीका

10इदमिति ॥ इदं नमः अन्नं प्रणामो वा पितृभ्योऽस्तु । अद्य अस्मिन् कर्मणि केभ्यः ये पूर्वासः ईयुः पूर्वमेव स्वर्गं गता ये चोपरास ईयुः उपरिभूतास्तेषां समीपभूता अन्तरिक्षस्थाः तेषां वा कुले अन्तरिक्षे स्थिताः ये च पार्थिवे रजसि लोके आनिषत्ता आनिषण्णाः सर्वतः । ‘पृथिव्या ञाञौ’ इति स्वार्थिको ञः । यद्वा - पृथिवीसंबन्धिनि लोके स्थिताः । नूनमिति पादपूरणे । ये वा सुवृजनासु शोभनधनासु विक्षु प्रजासु कर्मशीलासु निषण्णाः । यद्वा - उपरासः उपरणशीलाः निवृत्तिप्रधानाः पार्थिवे पृथिव्यां भवे रजसि कर्मणि पुण्यापुण्यात्मके व्यामिश्रे निषण्णाः सुवृजनासु शोभनधनासु कर्मशेषधनासु धार्मिकेषु अपापासु प्रजासु निषण्णाः तेभ्यस्सर्वेभ्यो नमोऽस्त्विति ॥

विश्वास-प्रस्तुतिः

अधा॒ यथा॑ नᳶ पि॒तर॒ᳶ परा॑सᳶ प्र॒त्नासो॑ अग्न ऋ॒तमा॑शुषा॒णाः ।
शुचीद॑य॒न्दीधि॑तिमुक्थ॒शासः॒ ख्षामा॑ भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन्न् ।

मूलम्

अधा॒ यथा॑ नᳶ पि॒तर॒ᳶ परा॑सᳶ प्र॒त्नासो॑ अग्न ऋ॒तमा॑शुषा॒णाः ।
शुचीद॑य॒न्दीधि॑तिमुक्थ॒शासः॒ ख्षामा॑ भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन्न् ।

भट्टभास्कर-टीका

11अधेति ॥ अध अत एव कर्मसामर्थ्यात् अस्माकं परासः पूर्वे पितरः प्रत्नासः ततोपि पूर्वे पितरः हे अग्ने ऋतं सत्यं यज्ञं वा आशुषाणा अश्नुवानाः । अश्नोतेः छान्दसे लिटि रूपम्, तत्र क्वसुकानचोश्छान्दसस्समावेशः । अयस्मयादित्वेन भत्वाद्द्वयोस्संप्रसारणम् । यद्वा - द्विविकरणत्वं लिटि व्यत्ययेन भवति, उप्रत्ययः । ते च शुचि शुद्धं स्थानम् । इदित्यवधारणे । शुच्येव स्थानं यथाऽयन् आगच्छन् दीधितिं स्थानं तद्योगात्ताच्छब्द्यम् । उक्थशासः उक्थै स्तोत्रैः । यत्प्रत्ययः ॥

विश्वास-प्रस्तुतिः

यद॑ग्ने [68] क॒व्य॒वा॒ह॒न॒ पि॒तॄन्यख्ष्यृ॑ता॒वृधः॑ ।
प्र च॑ ह॒व्यानि॑ वख्ष्यसि दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ।

मूलम्

यद॑ग्ने [68] क॒व्य॒वा॒ह॒न॒ पि॒तॄन्यख्ष्यृ॑ता॒वृधः॑ ।
प्र च॑ ह॒व्यानि॑ वख्ष्यसि दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ।

भट्टभास्कर-टीका

12यदिति अनुष्टुप् ॥ हे अग्ने कव्यवाहन हविषो वाहक यद्यस्मात्पितॄन् ऋतावृधः ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितॄन् यक्षि यजसि । बहुलं छन्दसि इति शपो लुक् । तस्मात्त्वमेव हव्यानि प्रवक्ष्यसि प्रवहसि देवेभ्यश्च पितृभ्यश्च । आकारस्समुच्चये । तस्मादेवं महानुभावं त्वामेव वयं यजाम इति ॥

विश्वास-प्रस्तुतिः

त्वम॑ग्न ईडि॒तो जा॑तवे॒दोऽवा᳚ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वा ।
प्रादाः᳚ पि॒तृभ्य॑स्स्व॒धया॒ ते अ॑ख्षन्न॒द्धि त्वन्दे॑व॒ प्रय॑ता ह॒वीꣳषि॑ ।

मूलम्

त्वम॑ग्न ईडि॒तो जा॑तवे॒दोऽवा᳚ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वा ।
प्रादाः᳚ पि॒तृभ्य॑स्स्व॒धया॒ ते अ॑ख्षन्न॒द्धि त्वन्दे॑व॒ प्रय॑ता ह॒वीꣳषि॑ ।

भट्टभास्कर-टीका

13त्वमिति ॥ हे अग्ने जातवेदः जातानां वेदितः प्रजावेदितः त्वं ईडितः स्तुतः अवाट् हव्यानि । वहेश्छान्दसो लुङ् । ततश्च तानि सुरभीणि कृत्वा पितृभ्यः प्रादाः प्रदेहि स्वधया अन्नेन सहैव । ततस्ते पितरः तानि प्रयतानि शुद्धानि हवींषि अक्षन् अदन्तु । अदेश्छान्दसो ‘लुङ्सनोर्घसॢ’ इति घस्लादेशः, ‘मन्त्रे घस’ इति च्लेर्लुक्, ‘घसिभसोर्हलि च’ इत्युपधालोपः । देव त्वमपि तानि हवींषि अद्धि भक्षय सततमस्मानुपकारिणः कुर्विति भावः ॥

विश्वास-प्रस्तुतिः

मात॑ली क॒व्यैर्य॒मो अङ्गि॑रोभि॒र्बृह॒स्पति॒र्ऋक्व॑भिर्वावृधा॒नः ।
याꣳश्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वान्थ्स्वाहा॒न्ये स्व॒धया॒न्ये म॑दन्ति । [69]

मूलम्

मात॑ली क॒व्यैर्य॒मो अङ्गि॑रोभि॒र्बृह॒स्पति॒र्ऋक्व॑भिर्वावृधा॒नः ।
याꣳश्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वान्थ्स्वाहा॒न्ये स्व॒धया॒न्ये म॑दन्ति । [69]

भट्टभास्कर-टीका

14वावृधान इति ॥ प्रत्येकं कव्यादिभिस्संपद्यते । मातलिना तद्वानिन्द्रो मातलिः । छान्दस इनिर्व्रीह्यादिवद्द्रष्टव्यः । स कव्यैः कव्यवाहिभिः पितृभिः सह वावृधानः वर्धमानः । शपः श्लुः, ताच्छीलिकश्चानश् । यमः पितृराजः सोऽङ्गिरोभिः पितृविशेषैः सह वावृधानः । बृहस्पतिः ऋक्वभिः मन्त्रवद्भिः स्तुतिमद्भिर्वा पितृविशेषैः सह वावृधानः । ‘छन्दसीवनिपौ’ इति वनिप्प्रत्ययः, अयस्मयादित्वेन पदत्वात्कुत्वं, भत्वाज्जश्त्वाभावः । यांश्च पितॄन् देवाः वावृधुः वर्धयन्ति । व्यतयेन परस्मैपदम्, तुजादित्वादभ्यासस्य दीर्घत्वम् । ये च पितरो देवान् वावृधुरिति । ये च तत्रान्ये एके देवाः पितॄणां वर्धयितारः स्वाहाकारेण मदन्ति मोदन्ताम् । अथान्ये एके पितरः स्वधया स्वधाकारेण मदन्तीत्येव । माद्यतेर्व्यत्ययेन शः ॥

विश्वास-प्रस्तुतिः

इ॒मय्ँय॑म प्रस्त॒रमा हि सीदाङ्गि॑रोभिᳶ पि॒तृभि॑स्सव्ँविदा॒नः ।
आ त्वा॒ मन्त्राः᳚ कविश॒स्ता व॑हन्त्वे॒ना रा॑जन्ह॒विषा॑ मादयस्व ।

मूलम्

इ॒मय्ँय॑म प्रस्त॒रमा हि सीदाङ्गि॑रोभिᳶ पि॒तृभि॑स्सव्ँविदा॒नः ।
आ त्वा॒ मन्त्राः᳚ कविश॒स्ता व॑हन्त्वे॒ना रा॑जन्ह॒विषा॑ मादयस्व ।

भट्टभास्कर-टीका

15इममिति ॥ हे पितृराज इमे प्रस्तरं प्रस्तीर्णमाश्रमं आसीद अङ्गिरोभिः पितृविशेषैः संविदानः ऐकमत्यं गच्छन् । तत आसीदन्तं त्वां कविशस्ताः कविभिर्मेधाविभिः आस्माकीनैः ऋत्विग्भिः शस्ताः मन्त्राः आवहन्तु प्राप्नुवन्तु । ततः एना अनेन हविषा राजन् राजनशील मादयस्व । मद तृप्तियोगे, चौरादिकः ॥

विश्वास-प्रस्तुतिः

अङ्गि॑रोभि॒रा ग॑हि य॒ज्ञिये॑भि॒र्यम॑ वैरू॒पैरि॒ह मा॑दयस्व ।
विव॑स्वन्तꣳ हुवे॒ यᳶ पि॒ता ते॒ऽस्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्य॑ ।

मूलम्

अङ्गि॑रोभि॒रा ग॑हि य॒ज्ञिये॑भि॒र्यम॑ वैरू॒पैरि॒ह मा॑दयस्व ।
विव॑स्वन्तꣳ हुवे॒ यᳶ पि॒ता ते॒ऽस्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्य॑ ।

भट्टभास्कर-टीका

16अङ्गिरोभिरिति ॥ हे यम अङ्गिरोभिस्सह आगहि आगच्छ । पूर्ववत् शपो लुक् । यज्ञियेभिः यज्ञार्हैः वैरूपैः विविधकर्मरूपसंबन्धिभिः, वैरूपसामप्रियैर्वा । यद्वा - स्वार्थिकोऽण् । विरूपैः विविधरूपैस्सह इह कर्मणि मादयस्व । अथ यस्तव पिता तं विवस्वन्तं हुवे आह्वयामि । सोप्यस्मिन् यज्ञे आगत्य बर्हिषि निषद्य माद्यताम् ॥

विश्वास-प्रस्तुतिः

अङ्गि॑रसो नᳶ पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वस्सो॒म्यासः॑ ।
तेषा᳚व्ँव॒यꣳ सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥ [70]

मूलम्

अङ्गि॑रसो नᳶ पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वस्सो॒म्यासः॑ ।
तेषा᳚व्ँव॒यꣳ सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥ [70]

भट्टभास्कर-टीका

17अङ्गिर इति ॥ अङ्गिरसः पितृविशेषाः अस्माकं च पितरः नवग्वाः अभिनवागमनाः आगमने अभिनवा इव प्रियाः । क्विपि ‘ऊङ् च गमादीनाम्’ इत्यूकारः । आगमनमायातु उपसर्गयोस्स्वस्थानविनिमयः वा बहुव्रीहौ । नवग्वा अथर्वाणश्च भृगवश्च पितृविशेषाः प्रशस्ताः सोम्यासः सोमार्हाः येऽप्येवंविधा महानुभावाः पितरस्तेषां यज्ञियानां यज्ञार्हाणां सुमतौ शोभनायां मतौ सानुग्रहायां वयं स्याम भूयास्म । अपि च, भद्रे भजनीये कल्याणे सौमनसे सौमनस्यहेतुके तत्प्रदानहेतुके सर्वाभिमत सिद्धिरूपे कल्याणे च स्यामेति । येऽत्र अविनियुक्ता मन्त्राः ते लिङ्गेन क्वाप्यनुरूपे कर्मणि विनियोक्तव्याः ॥

भट्टभास्कर-टीका

इति श्रीभिट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये द्वितीये काण्डे षष्ठे प्रश्ने द्वादशोऽनुवाकः ॥ समाप्तष्षष्ठप्रपाठकः ॥ द्वितीयकाण्डश्च ॥

१२. सोमभक्ष-मन्त्राः

सोमभक्षमन्त्राः (तै. सं. ३-२-५)

विश्वास-प्रस्तुतिः

आ॒पूर्या॑स् स्थ,
+आ मा॑ पूरयत प्र॒जया॑ च॒ धने॑न च ।

मूलम्

आ॒पूर्या॒स्स्था मा॑ पूरयत प्र॒जया॑ च॒ धने॑न च ।

एतत् ते तत ...{Loading}...
विश्वास-प्रस्तुतिः

ए॒तत् ते॑ तत॒ ये च॒ त्वाम् अनु॑।
[ए॒तत् ते॑] पितामह [ये च॒ त्वाम् अनु॑]।
[ए॒तत् ते॑] प्रपितामह॒ [ये च॒ त्वाम् अनु॑]।
अत्र॑ पितरो यथाभा॒गम्म॑न्दध्वम् ।

Keith

This for thee, O father, and for thy line;
This for thee, O grandfather, great-grandfather, and for thy line

मूलम्

ए॒तत्ते॑ तत॒ ये च॒ त्वामन्वे॒तत्ते॑ पितामह प्रपितामह॒ ये च॒ त्वामनु॑ ।

भट्टभास्कर-टीका

एनदन्नं ते तव भवतु हे तत तात ।
ये च त्वामनुगता आश्रिताः अन्ये, तेषाञ्चैतदन्नं भवतु । एतत्ते अन्नं हे पितामह, ये च त्वामनुगताः तेषां च । पितुः पिता पितामहः । एवमेतत्ते अन्नं हे प्रपितामह, ये चान्ये त्वामनुगताः, तेषाञ्च । पितामहस्य पिता प्रपितामहः ।


हे तत तात एतदशनं तव ये चान्ये त्वामनुगताः । एतत्ते पितामह, ये च त्वामनुगताः । एतत्ते प्रपितामह, ये च त्वामनुगताः ।

विश्वास-प्रस्तुतिः

अत्र॑ पितरो यथाभा॒गम् म॑न्दध्वम् ।

Keith

Do ye Pitrs rejoice in your portions.


Rejoice therein, O fathers, according to your shares.

मूलम्

अत्र॑ पितरो यथाभा॒गम्म॑न्दध्वम् ।

भट्टभास्कर-टीका

अधुना सर्वेपि सामान्येनोच्यन्ते । अत्र अस्मिन् कर्मणि हे पितरः पातारः पितृप्रभृतयो वा पितृपितामहप्रपितामहाः यथाभागं योयो यस्य भागः तेनतेन । ‘यथाऽसादृश्ये’ इत्यव्ययीभावः । यूयं मन्दध्वं मोदध्वम् । मदि स्तुतिमोदमदस्वप्नगतिषु ॥

नमो वः ...{Loading}...
भास्करोक्त-विनियोगः

18षद्भिर्नमस्कारैरुपतिष्ठते - नमो व इति ॥

मूलम् (संयुक्तम्)

नमो॑ वᳶ पितरो॒ रसा॑य॒ नमो॑ वᳶ पितर॒श्शुष्मा॑य॒ नमो॑ वᳶ पितरो जी॒वाय॒ नमो॑ वᳶ पितरः [20] स्व॒धायै॒ नमो॑ वᳶ पितरो म॒न्यवे॒ नमो॑ वᳶ पितरो घो॒राय॒ पित॑रो॒ नमो॑ वो॒ य ए॒तस्मि॑ल्ँलो॒के स्थ यु॒ष्माꣳस्तेऽनु॒ ये᳚ऽस्मिल्ँ लो॒के मान्तेऽनु॒ य ए॒तस्मि॑ल्ँलो॒के स्थ यू॒यन्तेषा॒व्ँवसि॑ष्ठा भूयास्त॒ ये᳚ऽस्मिल्ँ लो॒के॑ऽहन्तेषा॒व्ँवसि॑ष्ठो भूयासम्

विश्वास-प्रस्तुतिः

नमो॑ वᳶ पितरो॒ रसा॑य । [पित॑रो॒ नमो॑ वः।],

Keith

Homage to your taste, O fathers;

मूलम्

नमो॑ वᳶ पितरो॒ रसा॑य । [पित॑रो॒ नमो॑ वः।],

भट्टभास्कर-टीका

हे पितरः युष्मभ्यं नमः नमस्करोमि रसाय रसार्थं रसवान् भूयासमिति । ‘पितरो नमो वः’ इत्यादिकं षट्स्वप्यजुषज्यते ।

विश्वास-प्रस्तुतिः

नमो॑ वᳶ पितर॒श् शुष्मा॑य +++(पित॑रो॒ नमो॑ वः )+++,,

Keith

homage to your birth, O fathers;

मूलम्

नमो॑ वᳶ पितर॒श्शुष्मा॑य +++(पित॑रो॒ नमो॑ वः )+++,,

भट्टभास्कर-टीका

शुष्मो बलम् ।

विश्वास-प्रस्तुतिः

नमो॑ वᳶ पितरो जी॒वाय । [पित॑रो॒ नमो॑ वः।],

Keith

homage to your life, O fathers;

मूलम्

नमो॑ वᳶ पितरो जी॒वाय । [पित॑रो॒ नमो॑ वः।],

भट्टभास्कर-टीका

जीवः प्राणः ।

विश्वास-प्रस्तुतिः

नमो॑ वᳶ पि॒त॒र॒स् स्व॒धायै॑ । [पित॑रो॒ नमो॑ वः।],,

Keith

homage to your [5] custom, O fathers;

मूलम्

नमो॑ वᳶ पि॒त॒र॒स्स्व॒धायै॑ । [पित॑रो॒ नमो॑ वः।],,

भट्टभास्कर-टीका

स्वधा अन्नम् ।

विश्वास-प्रस्तुतिः

नमो॑ वᳶ पितरो म॒न्यवे॑ । [पित॑रो॒ नमो॑ वः।],,

Keith

homage to your anger, O fathers;

मूलम्

नमो॑ वᳶ पितरो म॒न्यवे॑ । [पित॑रो॒ नमो॑ वः।],,

भट्टभास्कर-टीका

मन्युर्दीप्तिः, क्रोधो वा ।

विश्वास-प्रस्तुतिः

नमो॑ वᳶ पितरो घो॒राय॑ ,
पित॑रो॒ नमो॑ वः ।

Keith

homage to your terrors, O fathers; O fathers, homage to you.

मूलम्

नमो॑ वᳶ पितरो घो॒राय॑ ,
पित॑रो॒ नमो॑ वः ।

भट्टभास्कर-टीका

घोरः क्रूरम् । एतयोः स्थाने प्राधान्यं प्रार्थ्यते । हे पितरः युष्मभ्यं नमः । फलमनपेक्ष्य सप्तमोयं नमस्कारः क्रियते । पुनर्वचनं फलनिरपेक्षया नमस्कारार्थम् । अन्य आहुः - पितृसंबन्धिभ्यो रसादिभ्यः प्रथमं षण्णमस्काराः, ततः पितृभ्य एव सप्तम इति ।

विश्वास-प्रस्तुतिः

य ए॒तस्मि॑ल्ँ लो॒के स्थ यु॒ष्माꣳस्तेऽनु॑ ।

Keith

Ye that are in that world, may they follow you;

मूलम्

य ए॒तस्मि॑ल्ँलो॒के स्थ यु॒ष्माꣳस्तेऽनु॑ ।

भट्टभास्कर-टीका

ये एतस्मिन् लोके पितरः स्थ । एतस्मिन्निति पितृलोकं व्यपदिशति । स्थेति सर्वपित्रभिप्रायेणोक्तम् । ते सर्वे युष्माननुसन्तु युष्मत्प्रधाना भवन्तु । ‘हीने’ इत्यनोः कर्मप्रवचनीयत्वम् । युष्मानिति पित्रादित्रयं व्यपदिशति ।

विश्वास-प्रस्तुतिः

ये᳚ऽस्मिल्ँ लो॒के मान् तेऽनु॑ ।

Keith

ye that are in this world, may they follow me.

मूलम्

ये᳚ऽस्मिल्ँ लो॒के मान्तेऽनु॑ ।

भट्टभास्कर-टीका

अस्मिन् मनुष्यलोके मनुष्याः स्थ, ते सर्वे मामनु सन्तु मत्प्रधाना भवन्तु ।

विश्वास-प्रस्तुतिः

य ए॒तस्मि॑ल्ँलो॒के स्थ यू॒यन् तेषा॒व्ँ वसि॑ष्ठा भूयास्त ।

Keith

Ye that are in that world, of them be ye the most fortunate;

मूलम्

य ए॒तस्मि॑ल्ँलो॒के स्थ यू॒यन्तेषा॒व्ँवसि॑ष्ठा भूयास्त ।

भट्टभास्कर-टीका

ये यूयमेतस्मिन् लोके स्थ तेषां पितॄणां यूयं वसिष्ठाः वसुमत्तमा भूयास्त ।

विश्वास-प्रस्तुतिः

ये᳚ऽस्मिल्ँ लो॒के॑ ऽहन् तेषा॒व्ँवसि॑ष्ठो भूयासम् ।

Keith

ye that are in this world, of these may I be the most fortunate.

मूलम्

ये᳚ऽस्मिल्ँ लो॒के॑ऽहन्तेषा॒व्ँवसि॑ष्ठो भूयासम् ।

भट्टभास्कर-टीका

येऽस्मिन् लोके सन्ति मनुष्यास्तेषां मनुष्याणामहं वसिष्ठो वसुमत्तमो भूयासम् । वसुशब्दादिष्ठनि ‘विन्मतोर्लुक्’ इति लुक्, ‘टेः’ इति टिलोपः ॥

१० प्रजापते न ...{Loading}...

प्रजा॑पते॒ न त्वद् +++(विश्वा जातानि→)+++ ए॒तान्य् अ॒न्यो
विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव
यत्-का॑मास् ते जुहु॒मस् तन् नो॑ अस्तु
व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम्॥

दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि ...{Loading}...
भास्करोक्त-विनियोगः

20-22शकलैश् चरन्ति - देवकृतस्येति ॥

विश्वास-प्रस्तुतिः

दे॒वकृ॑त॒स्यैन॑सो ऽव॒यज॑नम् असि
म॒नु॒ष्य॑कृतस्यैन॑सोऽव॒यज॑नमसि ।
पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि ।

Keith

Thou art the expiation of sin committed by the gods, thou art the expiation of sin committed by men, thou art the expiation of sin committed by the fathers.

मूलम्

दे॒व-कृ॑त॒स्यैन॑सोऽव॒यज॑नमसि ।
म॒नु॒ष्य॑-कृतस्यैन॑सोऽव॒यज॑नमसि ।
पि॒तृ-कृ॑त॒स्यैन॑सोऽव॒यज॑नमसि ।

भट्टभास्कर-टीका

देवादिविषये यदस्माभिः कृतमेनः अधर्मः तस्यावयजनं नाशनं असि । ‘क्षेपे’ इति सप्तम्यास्समासः, सप्तमीपूर्वपदप्रकृतिस्वरत्वम् । यद्वा - देवादिभिरस्मद्विषये, यत्कृतमेनःफलं दुखं तस्यावयजनमसि । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्ववम् । एतेनोभे व्याख्याते ॥

अ॒फ्सु धौ॒तस्य॑ ...{Loading}...
भास्करोक्त-विनियोगः

23अथावभृथभक्षमन्त्रः - अप्सु धौतस्येत्यादि ॥

मूलम् (संयुक्तम्)

अ॒फ्सु धौ॒तस्य॑ सोम देव ते॒ नृभि॑स्सु॒तस्ये॒ष्टय॑जुषस्स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ यो भ॒ख्षो अ॑श्व॒सनि॒र्यो गो॒सनि॒स्तस्य॑ ते पि॒तृभि॑र्भ॒ख्षङ्कृ॑त॒स्योप॑हूत॒स्योप॑हूतो भख्षयामि ॥

विश्वास-प्रस्तुतिः

अ॒फ्सु धौ॒तस्य॑ सोम देव ते॒
नृभि॑स् सु॒तस्य॑+
इ॒ष्ट-य॑जुषस् स्तु॒त-स्तो॑मस्य श॒स्तोक्थ॑स्य॒
यो भ॒ख्षो अ॑श्व॒-सनि॒र् यो गो॒-सनि॒स्
तस्य॑ ते पि॒तृभि॑र् भ॒ख्षङ् कृ॑त॒स्योप॑हूत॒स्योप॑हूतो भख्षयामि

Keith

Of thee, O god Soma, that art purified in the waters, that art pressed by men, over whom the Yajus is spoken, the Stoma sung, the Śastra recited, who art made by the fathers into food to win horses and cows, and who art invited, I invited eat.

मूलम्

अ॒फ्सु धौ॒तस्य॑ सोम देव ते॒ नृभि॑स्सु॒तस्ये॒ष्टय॑जुषस्स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ यो भ॒ख्षो अ॑श्व॒सनि॒र्यो गो॒सनि॒स्तस्य॑ ते पि॒तृभि॑र्भ॒ख्षङ्कृ॑त॒स्योप॑हूत॒स्योप॑हूतो भख्षयामि ॥

भट्टभास्कर-टीका

अप्सु धौतस्य प्रक्षालितस्य नृभिः मनुष्यैः चेतनैः अभिषुतस्य ।

इष्टयजुष इत्यादि । व्याख्यातम् ।
(इष्टयजुषः अध्वर्युभिर्यज्ञे इष्टानि विनियुक्तानि सर्वाणि यजूंषि प्रायोगत्वत्संस्कारार्थानीति इष्टयजुष्ट्वम् ।
स्तुतस्तोमस्य उद्गातृभिश्च स्तुतास्सोमाः स्तोत्राणि त्वदर्थमिति स्तुतस्तोमत्वम् ।
शस्तोक्थस्य होतृभिश्शस्तान्युक्थानि शस्त्राणि त्वदर्थमिति शस्तोक्थत्वम् ।)

हे सोम देव तवेदृशस्य यो भक्षः भक्षणं अश्वसनिः अश्वानां संभक्ता । यो गोसनिः गवां संभक्ता । ‘छन्दसि वनसन’ इतीन्प्रत्ययः । तस्य ते तव पितृभिः भक्षंकृतस्य । ‘च्वौ’ इतीत्वापवादः पूर्वपदस्य छान्दसो मुमागमः, ‘ऊर्यादिच्विडाचश्च’ इति गतित्वात् ‘गतिरन्तरः’ इति तस्य प्रकृतिस्वरत्वम् ।

उपहूतस्येत्यादि । गतम् ॥ (उपहूतस्य इन्द्रादिभिरनुज्ञातस्य ईदृशस्य तव अहं उपहूतः देवैस्सहभक्षिभिरनुज्ञातः भक्षयामि । )

इति तृतीये द्वितीये पञ्चमोनुवाकः ॥

[[149]]

१३. एकविंशतिरात्रः

१३. एकविंशतिरात्रः (तै. सं. ७-३-१०)

१० एकविंशतिरात्रविधिः ...{Loading}...
परिचयः
  • अतिरात्रः
  • पृष्ठ्यष्षडहः
  • परस्-सामानस् त्रयः
  • विषूवान् दिवाकीर्त्यम्
  • आवृत्ताः परस्-सामानः प्रतीचीनास् त्रयः
  • पृष्ठ्यष् षडहः
  • अतिरात्रः
फलम्
विश्वास-प्रस्तुतिः

अ॒साव् आ॑दि॒त्यो᳚ ऽस्मिल्ँ लो॒क आ॑सीत् ।
तन् दे॒वाᳶ पृ॒ष्ठैᳶ +++(षड्भिरहोभिः)+++ प॑रि॒गृह्य॑ सुव॒र्गल्ँ लो॒कम् अ॑गमयन् ।
परै॑र् +++(त्रिभिरहोभिः)+++ अ॒वस्ता॒त्+++(=पृष्ठतः)+++ पर्य॑गृह्णन्।
दिवाकी॒र्त्ये॑न +++(विषुव-प्रातर्-गीयमानेन साम्ना)+++ सुव॒र्गे लो॒के प्रत्य॑स्थापय॒न् ।
परैः᳚ +++(त्रिभिरहोभिः)+++ प॒रस्ता॒त् पर्य॑गृह्णन् +++(अवतरणात् प्राक्)+++।
पृ॒ष्ठैर् +++(षड्भिरहोभिः)+++ उ॒पावा॑रोहन् ।
स वा अ॒साव् आ॑दि॒त्यो॑ ऽमुष्मि॑ल्ँ लो॒के परै॑र् उभ॒यत॒ᳶ परि॑गृहीतः ।

विश्वास-प्रस्तुतिः

यत् पृ॒ष्ठानि॒ +++(षडहगतानि)+++ भव॑न्ति , सु॒व॒र्गम् ए॒व तैर् लो॒कय्ँ यज॑माना यन्ति ।
परै॑र् +++(त्रिभिरहोभिः)+++ अ॒वस्ता॒त् परि॑ गृह्णन्ति +++(आरोहणात् प्राक्)+++। दि॒वा॒की॒र्त्ये॑न +++(विषुव-प्रातर्-गीयमानेन साम्ना)+++ सु॒व॒र्गे लो॒के प्रति॑ तिष्ठन्ति । [25]
परैः᳚ +++(त्रिभिरहोभिः)+++ प॒रस्ता॒त् परि॑गृह्णन्ति +++(अवतरणात् प्राक्)+++।
पृ॒ष्ठैर् +++(षड्भिरहोभिः)+++ उ॒पाव॑रोहन्ति ।

विश्वास-प्रस्तुतिः

यत् परे॑ +++(त्रीण्य् अहानि +उत्तरार्धे)+++ प॒रस्ता॒न् न स्युᳶ, परा᳚ञ्चस् +++(उपरि)+++ सुव॒र्गाल् लो॒कान् निष्प॑द्येर॒न् +++(अतिवर्तित्वात्)+++।
यद् +++(त्रीण्य् अहानि +पूर्वार्धे)+++ अ॒वस्ता॒न् न स्युᳶ, प्र॒जा +++(पृथिवीस्थानं च)+++ निर् द॑हेयुः +++(अतिवर्तित्वात्)+++।

विश्वास-प्रस्तुतिः

अ॒भितो॑ दिवाकी॒र्त्य॑म् +++(त्र्यहोभ्यां)+++ पर॑स्-सामानो भवन्ति ।
+++(स्वर्गस्थितान् आदित्यादिदेवान्)+++ सुव॒र्ग ए॒वैना᳚ल्ँ लो॒क उ॑भ॒यत॒ᳶ परि॑ गृह्णन्ति +++(आरोहणावरोहण-कालयोः)+++।

विश्वास-प्रस्तुतिः

यज॑माना॒ वै दि॑वाकी॒र्त्य᳚म्+++(→विषुवन्तम्)+++ । +++(विषुवस्थानयोर् मध्ये वर्तमावाभ्यां खचक्रार्धाभ्यां युक्तः)+++ स॒व्ँव॒थ्स॒रᳶ पर॑स्सामानः ।
अ॒भितो॑ दिवाकी॒र्त्य॑म् पर॑स्सामानो भवन्ति ।
स॒व्ँव॒थ्स॒र ए॒वोभ॒यत॒ᳶ प्रति॑ तिष्ठन्ति ।[26]

विश्वास-प्रस्तुतिः

पृ॒ष्ठव्ँ वै दि॑वाकी॒र्त्य॑म् +++(साम)+++, पा॒र्श्वे पर॑स्सामानः ।
अ॒भितो॑ दिवाकी॒र्त्य॑म् पर॑स्सामानो भवन्ति ।
तस्मा॑द् अ॒भितᳶ॑ पृ॒ष्ठम् पा॒र्श्वे +++(प्रजानाम्)+++।

ग्रहविचारः
विश्वास-प्रस्तुतिः

भूयि॑ष्ठा॒ ग्रहा॑ गृह्यन्ते । भूयि॑ष्ठꣳ शस्यते ।
य॒ज्ञस्यै॒व तन् म॑ध्य॒तो ग्र॒न्थङ् ग्र॑थ्न॒न्त्य् अवि॑स्रꣳसाय ।

विश्वास-प्रस्तुतिः

+++(त्रिषु परस्सामसु त्रीन् अतिग्राह्यान् गृह्णाति ‘उपयामगृहीतोस्यद्भ्यस्त्वौषधीम्यः’ इत्यादिभिः त्रिभिः, तान् ऊर्ध्वान् आवृत्तांश् च विषूवति । तेषां मध्ये सूर्यमुदुत्यं जातवेदसमिति ।)+++
+++(ततः -)+++ स॒प्त गृ॑ह्यन्ते ।
स॒प्त वै शी॑र्ष॒ण्याः᳚ प्रा॒णाः+++(=रन्ध्राणि)+++ ।
प्रा॒णान् ए॒व यज॑मानेषु दधति ।

विश्वास-प्रस्तुतिः

यत् प॑रा॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ति , अ॒मुम् ए॒व तैर् लो॒कम् अ॒भ्यारो॑हन्ति ।
यद् इ॒मल्ँ लो॒कन् न प्र॑त्यव॒रोहे॑यु॒र्, उद् वा॒ माद्ये॑यु॒र्, यज॑माना॒ᳶ प्र वा॑ मीयेरन् ।

विश्वास-प्रस्तुतिः

यत् प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ति-
इ॒मम् ए॒व तैर् लो॒कम् प्र॒त्यव॑रोह॒न्ति ।
अथो॑ अ॒स्मिन्न् ए॒व लो॒के प्रति॑ तिष्ठ॒न्त्य् अनु॑न्मादाय ।

फलम्
विश्वास-प्रस्तुतिः

इन्द्रो॒ वा अप्र॑तिष्ठित आसीत् ।
स प्र॒जाप॑ति॒म् उपा॑धावत् ।
तस्मा॑ ए॒तम् ए॑कविꣳशति-रा॒त्रम् प्राय॑च्छत् ।
तम् आह॑रत् । तेना॑यजत ।
ततो॒ वै स प्रत्य॑तिष्ठत् ।

विश्वास-प्रस्तुतिः

ये ब॑हुया॒जिनो ऽप्र॑तिष्ठितास् स्युस्, [28] त ए॑कविꣳशतिरा॒त्रम् आ॑सीरन् ।
द्वाद॑श॒ मासा॒ᳶ, पञ्च॒र्तव॒स्, त्रय॑ इ॒मे लो॒का, अ॒साव् आ॑दि॒त्य ए॑कवि॒ꣳ॒शः ।
ए॒ताव॑न्तो॒ वै दे॑वलो॒काः ।
तेष्वे॒व य॑थापू॒र्वम् प्रति॑ तिष्ठन्ति ।

विश्वास-प्रस्तुतिः

अ॒साव् आ॑दि॒त्यो न व्य॑रोचत ।
स प्र॒जाप॑ति॒म् उपा॑धावत्।
तस्मा॑ ए॒तम् ए॑कविꣳशतिरा॒त्रम् प्राय॑च्छत ।
तम् आह॑रत । तेना॑यजत ।
ततो॒ वै सो॑ऽरोचत ।
य ए॒वव्ँ वि॒द्वाꣳ॑स एकविꣳशतिरा॒त्रम् आस॑ते॒ , रोच॑न्त ए॒व ।

विश्वास-प्रस्तुतिः

ए॒क॒वि॒ꣳ॒श॒ति॒रा॒त्रो भ॑वति । रुग् वा ए॑क-वि॒ꣳ॒शः । रुच॑म् ए॒व ग॑च्छ॒न्त्य् अथो᳚ प्रति॒ष्ठाम् ए॒व । प्र॑ति॒ष्ठा ह्य् ए॑कवि॒ꣳ॒शः ।

विश्वास-प्रस्तुतिः

अ॒ति॒रा॒त्राव॒भितो॑ भवतो, ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥ [29]

१४. संवत्सरसत्र-मन्त्राः

१४. संवत्सर सत्र मन्त्राः (तै. ब्रा. १-२-३)

०३, विषुवदादिग्रहाः ...{Loading}...
ग्रहप्रामुख्यम्
विश्वास-प्रस्तुतिः

+++(संवत्सर-पक्षयोस्)+++ सन्त॑ति॒र् वा ए॒ते +++(विषूवति गृह्यमाणा)+++ ग्रहा॒
यत् पर॑स्-सामानः ।
+++(कुत इति चेत् -)+++ वि॒षू॒वान्+++(=पक्षद्वयवान्)+++ दि॑वा-की॒र्त्य᳚म् +++(दिनम्)+++।

मूलम्

सन्त॑ति॒र् वा ए॒ते ग्रहा॒ यत् पर॑स्-सामानः ।
वि॒षू॒वान् दि॑वा-की॒र्त्य᳚म् ।

भट्टभास्कर-टीका

1 सन्ततिर्वा इत्यादि ॥
सन्ततिः सन्तननम् । तादर्थ्यात्ताच्छब्द्यम् ।
पूर्वोत्तरयोः पक्षयोर् विषुवति सन्तानार्था एते ग्रहाः ये परस्सामानः,
तात्स्थ्यात् ताच्छब्द्यं ‘मञ्चाः क्रोशन्ति’इतिवत् ।
परस् सामदिवसेषु गृह्यमाणा अतिग्राह्याः ग्रहाः ते सन्तननार्थाः सन्ततरज्जुस्थानीया इति ।
ग्रह-रूपत्वात् दिवाकीर्त्यं यद् अहः
तत् विषूवान् -
विष्वङ् नाना पक्ष-द्वयावलम्बिनी स्थितिर् अस्येति विषुवान्
वंश-काष्ठ-स्थानीयो दिवसो मध्यमः, एतेन सन्तत्य्-अपेक्षा दर्शिता ।

मूलम्

यथा॒ शाला॑यै॒ पख्ष॑सी । ए॒वꣳ स॑व्ँवथ्स॒रस्य॒ पख्ष॑सी । यदे॒तेन गृ॒ह्येरन्न्॑ । विषू॑ची सव्ँवथ्स॒रस्य॒ पख्ष॑सी॒ व्यव॑स्रꣳसेयाताम् ।

विश्वास-प्रस्तुतिः

यथा॒ शाला॑यै॒ पख्ष॑स्य्,
ए॒वꣳ स॑व्ँवथ्स॒रस्य॒ पख्ष॑सी ।

मूलम्

यथा॒ शाला॑यै॒ पख्ष॑स्य् ए॒वꣳ स॑व्ँवथ्स॒रस्य॒ पख्ष॑सी ।

भट्टभास्कर-टीका

इदानीं तामेव सन्ततिं दर्शयितुं सन्तन्यमानं दर्शयति - यथेति । शालायाः पक्षाविव पक्षस्थानीयौ संवत्सरस्य पक्षौ ।

विश्वास-प्रस्तुतिः

यद् ए॒ते न गृ॒ह्येर॒न्न्
विषू॑ची+++(=विष्वग्-गमने)+++ सव्ँवथ्स॒रस्य॒ पख्ष॑सी॒ व्य्-अव॑स्रꣳसेयाताम् ।

मूलम्

यद् ए॒ते न गृ॒ह्येर॒न्न् विषू॑ची सव्ँवथ्स॒रस्य॒ पख्ष॑सी॒ व्यव॑स्रꣳसेयाताम्।

भट्टभास्कर-टीका

तत्र यद्य् अतिग्राह्याः सन्तनन-रज्जु-स्थानीया न गृह्येरन्
ततो विषूची विष्वग्गमने संवत्सरस्य पक्षसी व्यवस्रंसेयातां भिन्नदिक्के पतिते स्याताम् ।

विश्वास-प्रस्तुतिः

आर्ति॒म् आर्च्छे॑युः ।

मूलम्

आर्ति॒मार्च्छे॑युः ।

भट्टभास्कर-टीका

ततश्च आर्तिं गच्छेयुः यजमानाः कर्मनाशात् ।

विश्वास-प्रस्तुतिः

यद् ए॒ते गृ॒ह्यन्ते॒ ,
यथा॒ शाला॑यै॒ प॑ख्षसी मध्य॒मव्ँ व॒ꣳ॒शम् अ॒भि-स॑मा॒यच्छ॑त्य्
ए॒वꣳ स॑व्ँवथ्स॒रस्य॒ पख्ष॑सी दिवा-की॒र्त्य॑म् अ॒भि-सन्त॑न्वन्ति ।

मूलम्

यद् ए॒ते गृ॒ह्यन्ते᳚ - यथा॒ शाला॑यै॒ प॑ख्षसी मध्य॒मव्ँ व॒ꣳ॒शम् अ॒भिस॑मा॒यच्छ॑ति ॥33॥
ए॒वꣳ स॑व्ँवथ्स॒रस्य॒ पख्ष॑सी दिवाकी॒र्त्य॑म् अ॒भिसन्त॑न्वन्ति ।

भट्टभास्कर-टीका

एषां तु ग्रहणे शालायाः पक्षौ मध्यमं वंशमभिसमायच्छति लौकिक इव । संवत्सरस्य पक्षसी दिवाकीर्त्यमभिसन्तन्वन्ति आभिम्रुख्येनानीय आबध्नन्ति वंश इव दिवाकीर्त्ये सत्रिणः ।

विश्वास-प्रस्तुतिः

नार्ति॒म् आर्च्छ॑न्ति ।

मूलम्

नार्ति॒म् आर्च्छ॑न्ति ।

भट्टभास्कर-टीका

ततो नार्तिं गच्छन्ति ॥

स्तोमाः
विश्वास-प्रस्तुतिः

+++(स्तोमसङ्ख्यया)+++ ए॒क॒-वि॒ꣳ॒शम् अह॑र् भवति ।

मूलम्

ए॒क॒-वि॒ꣳ॒शम् अह॑र् भवति ।

भट्टभास्कर-टीका

2 एतच्च अहर् एकविंशं एकविंशस्तोमकं भवति ।

ग्रहा ऽतिग्राह्याश् च
मूलम् (संयुक्तम्)

शु॒क्राग्रा॒ ग्रहा॑ गृह्यन्ते । प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ ।

विश्वास-प्रस्तुतिः

शु॒क्राग्रा॒ ग्रहा॑ गृह्यन्ते॒ - प्रत्य् उत्त॑ब्ध्यै, सय॒त्वाय॑+++(←षिङ् बन्धने)+++ ।

मूलम्

शु॒क्राग्रा॒ ग्रहा॑ गृह्यन्ते॒ प्रत्य्-उत्त॑ब्ध्यै सय॒त्वाय॑ ।

भट्टभास्कर-टीका

प्रत्युत्तब्ध्यै प्रत्युत्तम्भनाय वंशकाष्ठस्थानीयस्य उच्छ्रितावस्थानाय प्रतिष्ठात्वाद् एकविंशस्य ।
शुक्राग्रा ग्रहा गृह्यन्ते।
सयत्वाय संश्लिष्यमाणत्वाय स्थाने शुक्रप्राधान्यात् संजज्ञानेरबन्धता(??) यथा स्यादिति । उत्तानास्यः सयः; षिङ् बन्धने पचाद्यजन्तात् भावप्रत्ययः ।

सौर्योऽतिग्राह्यः
विश्वास-प्रस्तुतिः

सौ॒र्य॑ ए॒तद्-अह॑ᳶ प॒शुर् आल॑भ्यते ।
सौ॒र्यो॑ ऽति-ग्रा॒ह्यो॑ गृह्यते +++(सप्तमः)+++ ।
अह॑र् ए॒व रू॒पेण॒ सम॑र्धयन्ति ।

मूलम्

सौ॒र्य॑ ए॒तद्-अह॑ᳶ प॒शुर् आल॑भ्यते ।
सौ॒र्यो॑ ऽति-ग्रा॒ह्यो॑ गृह्यते ।
अह॑र् ए॒व रू॒पेण॒ सम॑र्धयन्ति ।

भट्टभास्कर-टीका

सौर्य इत्यादि । पश्वतिग्राह्ययोस्सौर्यत्वेन सूर्यसम्बन्धादह्नो रूपसमृद्धिर्भवति । दिवाकीर्त्यत्वं समृद्धं भवति । उभयत्रापि छन्दसमन्तस्वरितत्वम् ॥

विश्वास-प्रस्तुतिः

अथो॒ अह्न॑ ए॒वैष ब॒लिर् ह्रि॑यते ।

मूलम्

अथो॒ अह्न॑ ए॒वैष ब॒लिर् ह्रि॑यते ।

भट्टभास्कर-टीका

अथो अपिच एषोऽह्नो बलिर्ह्रियते पूजा क्रियते, योऽयं सप्तमः सौर्योऽतिग्राह्यः ॥

सप्तत्वम्
विश्वास-प्रस्तुतिः

स॒प्त+ एतद्-अह॑र् अति-ग्रा॒ह्या॑ गृह्यन्ते ॥34॥

मूलम्

स॒प्त+ एतदह॑रतिग्रा॒ह्या॑ गृह्यन्ते ॥34॥

भट्टभास्कर-टीका

3 अस्मिन् अह्नि सप्तातिग्राह्या गृह्यन्ते ये परस्सामसम्बन्धिनः त्रयः पूर्वे त्रय उत्तरे तेपां मध्ये सौर्य इति सप्तास्मिन्नह्नि गृह्यन्ते ।

विश्वास-प्रस्तुतिः

+++(चक्षुःश्रोत्र-नासिकास्य-सङ्ख्यया)+++ स॒प्त वै शी॑र्ष॒ण्या᳚ᳶ प्रा॒णाः ।
अ॒साव् आ॑दि॒त्यश् शिर॑ᳶ प्र॒जाना᳚म् ।

मूलम्

स॒प्त वै शी॑र्ष॒ण्या᳚ᳶ प्रा॒णाः ।
अ॒सावा॑दि॒त्यश्शिर॑ᳶ प्र॒जाना᳚म्।

भट्टभास्कर-टीका

सप्त वा इत्यादि । द्वे चक्षुषी द्वे श्रोत्रे द्वे नासिके एकमास्यमिति ।+++(5)+++
आदित्यश् शिरस्-स्थानीयः प्रजानाम् उच्छ्रितत्वात्,
एकविंशश् च ज्योतिः तेषां स्तोमानाम् उच्छ्रितः ।

विश्वास-प्रस्तुतिः

शी॒र्षन्न्+++(=शिरसि)+++ ए॒व प्र॒जाना᳚म् प्रा॒णान् द॑धाति ।
तस्मा᳚थ् +++(सप्तातिग्राह्य-ग्रहणात्)+++ स॒प्त शी॒र्षन्+++(=शिरसि)+++ प्रा॒णाः ।

मूलम्

शी॒र्षन्ने॒व प्र॒जाना᳚म्प्रा॒णान्द॑धाति ।
तस्मा᳚थ्स॒प्त शी॒र्षन्प्रा॒णाः ।

भट्टभास्कर-टीका

तस्माद् एकविंशे दिवाकीर्त्ये सप्तातिग्राह्य-ग्रहणात्
प्रजानां शिरसि सप्त प्राणान् दधाति स्थापयति
अत एव शिरसि सप्त प्राणाः ॥

उत्तर-पक्ष-ग्रहाः
विश्वकर्मणो ग्रहः
मूलम्

इन्द्रो॑ वृ॒त्रꣳ ह॒त्वा । असु॑रान्परा॒भाव्य॑ । स इ॒माल्ँ लो॒कान॒भ्य॑जयत् ।

विश्वास-प्रस्तुतिः

इन्द्रो॑ वृ॒त्रꣳ ह॒त्वाऽसु॑रान् परा॒भाव्य॒ स इ॒माल्ँ लो॒कान् अ॒भ्य॑जयत् ।

मूलम्

इन्द्रो॑ वृ॒त्रꣳ ह॒त्वाऽसु॑रान् परा॒भाव्य॒ स इ॒माल्ँ लो॒कान् अ॒भ्य॑जयत् ।

भट्टभास्कर-टीका

4 इन्द्रो वृत्रं हत्वेत्यादि ॥ गतम् । पराभाव्य पराभूतान् जितान् कृत्वा ।

विश्वास-प्रस्तुतिः

तस्या॒सौ लो॒को ऽन॑भिजित आसीत् ।
तव्ँ वि॒श्वक॑र्मा भू॒त्वा ऽभ्य॑जयत् ।

मूलम्

तस्या॒सौ लो॒को ऽन॑भिजित आसीत् ।
तव्ँ वि॒श्वक॑र्मा भू॒त्वा ऽभ्य॑जयत् ।

भट्टभास्कर-टीका

असौ लोको द्युलोकः ।

मूलम्

यद्वै᳚श्वकर्म॒णो गृ॒ह्यते᳚ ॥35॥
सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।

विश्वास-प्रस्तुतिः

यद् वै᳚श्वकर्म॒णो गृ॒ह्यते॑ सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।

मूलम्

यद् वै᳚श्वकर्म॒णो गृ॒ह्यते॑ सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै ।

भट्टभास्कर-टीका

अस्मिन्नह्नि वैश्वकर्मणस्य ग्रहणं स्वर्गस्याभिजित्यै भवति ॥

मूलम्

प्र वा ए॒ते᳚ऽस्माल्लो॒काच्च्य॑वन्ते । ये वै᳚श्वकर्म॒णङ्गृ॒ह्णते᳚ ।

आदित्य-ग्रहः
विश्वास-प्रस्तुतिः

प्र वा ए॒ते᳚ ऽस्माल् लो॒काच् च्य॑वन्ते॒ ये वै᳚श्वकर्म॒णङ् गृ॒ह्णते᳚ ।
आ॒दि॒त्यश् श्वो गृ॑ह्यते ।

मूलम्

प्र वा ए॒ते᳚ ऽस्माल् लो॒काच् च्य॑वन्ते॒ ये वै᳚श्वकर्म॒णङ् गृ॒ह्णते᳚ ।
आ॒दि॒त्यश् श्वो गृ॑ह्यते ।

मूलम्

इ॒यव्ँवा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठन्ति ।

विश्वास-प्रस्तुतिः

इ॒यव्ँ वा अदि॑तिर् - अ॒स्याम् ए॒व प्रति॑तिष्ठन्ति ।

मूलम्

इ॒यव्ँ वा अदि॑तिर् अ॒स्याम् ए॒व प्रति॑तिष्ठन्ति ।

भट्टभास्कर-टीका

5 प्रवा इत्यादि ॥ अस्माल्लोकात् भूलोकात् । उत्तरेद्युरदितिदेवत्यस्य ग्रहणात् पुनरस्यां प्रतिष्ठा भवति ।

ग्रहणक्रमः
विश्वास-प्रस्तुतिः

अ॒न्यो᳚ऽन्यो +++(=पृथक्)+++ गृह्येते ।
विश्वा᳚न्य् ए॒वान्येन॒ कर्मा॑णि कुर्वा॒णा य॑न्ति ।

मूलम्

अ॒न्यो᳚न्यो गृह्येते ।
विश्वा᳚न्य् ए॒वान्येन॒ कर्मा॑णि कुर्वा॒णा य॑न्ति ।

भट्टभास्कर-टीका

अन्योन्य इत्यादि । अन्यो वा कदाचिद्वैश्वकर्मणादित्यौ पृथक् गृह्येते न सह ।
तत्र अन्येन वैश्वकर्मणेन विश्वानि कर्माणि स्वर्गाद्यभिजयसाधनानि कुर्वाणा यन्ति कर्मसमाप्तिं गच्छन्ति ।

विश्वास-प्रस्तुतिः

+++(आदित्यग्रहेण)+++ अ॒स्याम् अ॒न्येन॒ प्रति॑-तिष्ठन्ति ।

मूलम्

अ॒स्याम् अ॒न्येन॒ प्रति॑-तिष्ठन्ति ।

भट्टभास्कर-टीका

अन्येन आदित्येन अस्यां प्रतितिष्ठन्ति । ‘क्रियासमभिहारे सर्वनाम्नो द्वे भवतस्समासवच्च बहुलम्’इति द्विर्वचनं समासश्च । ‘अनुदत्तं च’इति द्वितीयं निहन्यते ॥

विश्वास-प्रस्तुतिः

ताव् आऽप॑रा॒र्धाथ् स॑व्ँवथ्स॒रस्य +++(प्रत्यहं)+++
+अ॒न्यो᳚न्यो गृह्येते ।
ताव् उ॒भौ स॒ह म॑हा-व्र॒ते गृ॑ह्येते ।

मूलम्

तावाप॑रा॒र्धाथ्स॑व्ँवथ्स॒रस्या॒न्यो᳚न्यो गृह्येते ।
तावु॒भौ स॒ह म॑हाव्र॒ते गृ॑ह्येते ।

भट्टभास्कर-टीका

6 ताविरयादि ॥ तौ वैश्वकर्मणादित्यौ संवत्सरस्य आपरार्धात्
आ अपरपक्षसमाप्तेः प्रत्यहं अन्योन्यः एकैको गृह्यते । अथ महाव्रते उपांत्येऽह्नि तौ सह गृह्येते ।

मूलम् (संयुक्तम्)

य॒ज्ञस्यै॒वान्त॑ङ्ग॒त्वा । उ॒भयो᳚र्लो॒कयो॒ᳶ प्रति॑तिष्ठन्ति ।

विश्वास-प्रस्तुतिः

य॒ज्ञस्य+ ए॒वान्त॑ङ् गत्वो॒भयो᳚र् लो॒कयो॒ᳶ प्रति॑-तिष्ठन्ति ।

मूलम्

य॒ज्ञस्य+ ए॒वान्त॑ङ् गत्वो॒भयो᳚र् लो॒कयो॒ᳶ प्रति॑-तिष्ठन्ति ।

भट्टभास्कर-टीका

अन्तं गत्वेति । समाप्तप्रायत्वात् । उभयोरिति । उत्तरयोर्वैश्वकर्मणादित्ययोः सहग्रहणात् ।

उक्थ्यम्
मूलम् (संयुक्तम्)

अ॒र्क्य॑मु॒क्थम्भ॑वति । अ॒न्नाद्य॒स्याव॑रुध्यै ॥ 36॥

विश्वास-प्रस्तुतिः

अ॒र्क्य॑म् उ॒क्थम् भ॑वत्य्
अ॒न्नाद्य॒स्याव॑रुध्यै +++(‘अर्को वै देवानाम् अन्नम्’ इति हेतुना)+++॥ 36॥

मूलम्

अ॒र्क्य॑मु॒क्थम्भ॑वत्य॒न्नाद्य॒स्याव॑रुध्यै ॥ 36॥

भट्टभास्कर-टीका

अर्क्यम् इति शस्त्रविशेषः ।
अन्नाद्यस्येति ।
‘अर्को वै देवानाम् अन्नम्’ इति तद्धेतुत्वाच्च ॥

इति द्वितीये तृतीयोऽनुवाकः ॥

काठके (नाचिकेताग्नि-ध्यानम्)

काठके (नाचिकेतानि ध्यानम्) (२ - ७, ८, ९)

07 1 ...{Loading}...
विश्वास-प्रस्तुतिः

अ॒यव्ँ वाव यः पव॑ते +++(वायुः)+++,
सो᳚ऽग्निर्ना॑चिके॒तः ।

स यत् प्राङ् पव॑ते,
तद् अ॑स्य॒ शिरः॑ ।

अथ॒ यद् द॑ख्षि॒णा,
स दख्षि॑णः प॒ख्षः ।

अथ॒ यत्प्र॒त्यक्, तत्पुच्छ᳚म् ।

यद् उदङ्ङ्॑, स उत्त॑रः प॒ख्षः ॥ 37 ॥

मूलम्

अ॒यव्ँ वाव यः पव॑ते । सो᳚ऽग्निर्ना॑चिके॒तः । स यत्प्राङ्पव॑ते । तद॑स्य॒ शिरः॑ । अथ॒ यद्द॑ख्षि॒णा । स दख्षि॑णः प॒ख्षः । अथ॒ यत्प्र॒त्यक् । तत्पुच्छ᳚म् । यदुदङ्ङ्॑ । स उत्त॑रः प॒ख्षः ॥ 37 ॥

भट्टभास्कर-टीका

1 अथ नाचिकेतं ब्राह्मणं त्रयोऽनुवाकाः - अयं वावेत्यादि ॥
वायुत्वेन नाचिकेतस् स्तूयते ।
योऽयं पवते पवमानो वायुर् विश्वस्य पावयिता शोधयिता
स एव नाचिकेतोऽग्निः विश्वस्थितिहेतुत्वात् ।
तस्य प्राक्-पवनादीनि शिरः-प्रभृतिस्थानीयानि ।

विश्वास-प्रस्तुतिः

अथ॒ यथ् स॒व्ँ वाति॑,
तद् अ॑स्य +++(कल्पित-शरीरस्य)+++ स॒मञ्च॑नञ्+++(→सङ्कोचः)+++ च प्र॒सार॑णञ् च ।
अथो॑ स॒म्पद् ए॒वास्य॒ सा ।

मूलम्

अथ॒ यथ्स॒व्ँ वाति॑ । तद॑स्य स॒मञ्च॑नञ्च प्र॒सार॑णञ्च । अथो॑ स॒म्पदे॒वास्य॒ सा ।

भट्टभास्कर-टीका

संवानं संगतं वानं, समं वानं वा दिगन्तरविशिष्टं,
तदस्याग्नेश् शरीरस्य समञ्चनं संकोचः प्रसारणं विस्तारश्च ।
शरीरगता या चेष्टा अवयव-संकोच-विस्तारात्मिका
तत्स्थानीयं संवानमिति । अपिचास्याग्नि-शरीरस्य सा संपत् वृद्धिः जीवनवत्त्वं यदन्तर्वानं,
यद्वा - अस्य अग्नेः सा संपत् माहात्म्यं यत्पवमानवत् सर्वगामित्वम् ॥

07 2 ...{Loading}...
विश्वास-प्रस्तुतिः

सꣳ ह॒ वा अ॑स्मै॒ सकामः॑ पद्यते,
यत्का॑मो॒ यज॑ते,
यो᳚ऽग्निन्ना॑चिके॒तञ् चि॑नु॒ते,
य उ॑ चैनम् ए॒वव्ँ वेद॑।

मूलम्

सꣳ ह॒ वा अ॑स्मै॒ सकामः॑ पद्यते ।
यत्का॑मो॒ यज॑ते ।
यो᳚ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते । य उ॑चैनमे॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

सꣳ ह वा इत्यादिर् यष्टुर् विदुषश् च प्रशंसा ॥ यं कामयत इति यत्कामः । ‘शीलिकामि’ इत्यादिना णः, पूर्वपदप्रकृतिस्वरत्वं च ।

विश्वास-प्रस्तुतिः

यो ह॒ वा अ॒ग्नेर् ना॑चिके॒तस्या॒यत॑नं प्रति॒ष्ठाव्ँ वेद॑,
आ॒यत॑नवान्भवति ।
गच्छ॑ति प्रति॒ष्ठाम् ॥ 38 ॥

हिर॑ण्य॒व्ँ वा अ॒ग्नेर् ना॑चिके॒तस्या॒त॑नं प्रति॒ष्ठा ।
य ए॒वव्ँ वेद॑,
आ॒यतन॑वान्भवति ।
गच्छ॑ति प्रति॒ष्ठाम् ।

मूलम्

यो ह॒ वा अ॒ग्नेर्ना॑चिके॒तस्या॒यत॑नं प्रति॒ष्ठाव्ँ वेद॑ । आ॒यत॑नवान्भवति । गच्छ॑ति प्रति॒ष्ठाम् ॥ 38 ॥

हिर॑ण्य॒व्ँ वा अ॒ग्नेर्ना॑चिके॒तस्या॒त॑नं प्रति॒ष्ठा । य ए॒वव्ँ वेद॑ । आ॒यतन॑वान्भवति । गच्छ॑ति प्रति॒ष्ठाम् ।

भट्टभास्कर-टीका

यो ह वा इत्यादि । आयतनं स्थानं प्रतिष्ठा स्थितिहेतुः।
हिरण्यं तदुभयं, हिरण्येष्टकाभिर् उपधानात् ।
विदित्वा यष्टुः प्रथमं फलं, द्वितीयं वेदितुः ।

07 3 ...{Loading}...
विश्वास-प्रस्तुतिः

यो ह॒ वा अ॒ग्नेर् ना॑चिके॒तस्य॒ शरी॑र॒व्ँ वेद॑,
सश॑रीर ए॒व स्व॒र्गल्ँ लो॒कम् ए॑ति ।
हिर॑ण्य॒व्ँ वा अ॒ग्नेर् ना॑चिके॒तस्य॒ शरी॑रम् ।
य ए॒वव्ँ वेद॑,
सश॑रीर ए॒व स्व॒र्गल्ँ लो॒कमे॑ति ।

मूलम्

यो ह॒ वा अ॒ग्नेर्ना॑चिके॒तस्य॒ शरी॑र॒व्ँ वेद॑ । सश॑रीर ए॒व स्व॒र्गल्ँ लो॒कमे॑ति । हिर॑ण्य॒व्ँ वा अ॒ग्नेर्ना॑चिके॒तस्य॒ शरी॑रम् । य ए॒वव्ँ वेद॑ । सश॑रीर ए॒व स्व॒र्गल्ँ लो॒कमे॑ति ।

भट्टभास्कर-टीका

हिरण्यं नाचिकेतस्य शरीरं हिरण्यात्मकत्वात्तस्य ॥

विश्वास-प्रस्तुतिः

अथो॒ यथा॑ रु॒क्म+++(=स्वर्णम्)+++ उत्त॑प्तो भा॒य्यात् ॥ 39 ॥,
ए॒वम् ए॒व स तेज॑सा॒ यश॑सा,
अ॒स्मिꣳश्च॑ लो॒के॑ऽमुष्मिꣳ॑श्च भाति ।

मूलम्

अथो॒ यथा॑ रु॒क्म उत्त॑प्तो भा॒य्यात् ॥ 39 ॥,
ए॒वमे॒व स तेज॑सा॒ यश॑सा,
अ॒स्मिꣳश्च॑ लो॒के॑ऽमुष्मिꣳ॑श्च भाति ।

भट्टभास्कर-टीका

3 अथो यथेति ॥ अपिच उत्तप्तं स्वर्णं यथा भाय्यात् भायात् । छान्दसो द्वितीययकारोपजनः, यकारान्तं वा धात्वन्तरं द्रष्टव्यं, स्वार्थिकण्यन्तो वा भातिर्द्रष्टव्यः । एवमेव स नाचिकेतयाजी तद्बेदी च तेजसा यशसा च अस्मिꣳश्च लोकेऽमुष्मिꣳश्च भाति ॥

07 4 ...{Loading}...
विश्वास-प्रस्तुतिः

उ॒रवो॑ ह॒ वै नामै॒ते लो॒काः,
ये ऽव॑रेणादि॒त्यम् ।
अथ॑ है॒ते वरी॑याꣳसो लो॒काः,
ये परे॑णादि॒त्यम् ।

मूलम्

उ॒रवो॑ ह॒ वै नामै॒ते लो॒काः,
ये ऽव॑रेणादि॒त्यम् ।
अथ॑ है॒ते वरी॑याꣳसो लो॒काः,
ये परे॑णादि॒त्यम् ।

भट्टभास्कर-टीका

4 उरवो ह वा इत्यादि ॥ द्वये लोकाः उरवो महान्तश्च वरीयांस उरुतराश्च । ‘प्रियस्थिर’ इत्यादिना वरादेशः । तत्रादित्यस्याधस्तादुरव उपरि वरीयांसः ।

विश्वास-प्रस्तुतिः

अन्त॑वन्तꣳ ह॒ वा ए॒ष ख्ष॒य्यल्ँ लो॒कञ्ज॑यति ,
योऽव॑रेणादि॒त्यम् ।
अथ॑ है॒षो॑ऽन॒न्तम॑पा॒रम॑ख्ष॒य्यल्ँ लो॒कञ्ज॑यति ,
यः परे॑णादि॒त्यम् ॥ 40 ॥

मूलम्

अन्त॑वन्तꣳ ह॒ वा ए॒ष ख्ष॒य्यल्ँ लो॒कञ्ज॑यति ,
योऽव॑रेणादि॒त्यम् ।
अथ॑ है॒षो॑ऽन॒न्तम॑पा॒रम॑ख्ष॒य्यल्ँ लो॒कञ्ज॑यति ,
यः परे॑णादि॒त्यम् ॥ 40 ॥

भट्टभास्कर-टीका

तत्रैष यजमानः कश्चिदन्तवन्तं क्षय्यं क्षपितुं शक्यं लोकं जयति योऽवरेणादित्यं वर्तते, अथ कश्चिद्यजमानः अनन्तं अविनाशं अपारं अपर्यवसानभोगं अक्षय्यं क्षपयितुमशक्यं च लोकं जयति यः परेणादित्यं वर्तते । ‘ततोऽन्यत्रापि दृश्यते’ इति द्वितीया ।

विश्वास-प्रस्तुतिः

अ॒न॒न्तꣳ ह॒ वा अ॑पा॒रम॑ख्ष॒य्यल्ँ लो॒कञ्ज॑यति,
यो᳚ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते,
य उ॑ चैनमे॒वव्ँ वेद॑ ।

मूलम्

अ॒न॒न्तꣳ ह॒ वा अ॑पा॒रम॑ख्ष॒य्यल्ँ लो॒कञ्ज॑यति,
यो᳚ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते,
य उ॑ चैनमे॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

तत्र कोऽनन्तमपारमक्षथ्यं लोकं जयतीति चेत्, ब्रूम इत्याह - अनन्तं हेत्यादि । नाचिकेतयाजी नाचिकेतवेदी च तादृशस्य लोकस्य जेतेति वेदितव्यमिति ॥

07 5 ...{Loading}...
विश्वास-प्रस्तुतिः

अथो॒ यथा॒ रथे॒ तिष्ठ॒न्
+++(अधो वर्तमाने)+++ पख्ष॑सी+++(→चक्रे)+++ पर्या॒वर्त॑माने प्र॒त्यपे᳚ख्षते,
ए॒वम् अ॑होरा॒त्रे प्र॒त्यपे᳚ख्षते ।

+++(आदित्याद् अध एव वर्तमानत्वान्)+++
नास्या॑होरा॒त्रे लो॒कम् आ᳚प्नुतः,
यो᳚ऽग्निन् ना॑चिके॒तञ् चि॑नु॒ते,
य उ॑ चैनमे॒वव्ँ वेद॑ ॥ 41 ॥

मूलम्

अथो॒ यथा॒ रथे॒ तिष्ठ॒न्
पख्ष॑सी पर्या॒वर्त॑माने प्र॒त्यपे᳚ख्षते । ए॒वम॑होरा॒त्रे प्र॒त्यपे᳚ख्षते । नास्या॑होरा॒त्रे लो॒कमा᳚प्नुतः । यो᳚ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते । य उ॑ चैनमे॒वव्ँ वेद॑ ॥ 41 ॥

भट्टभास्कर-टीका

अथो यथेति ॥
अपिच यथा रथस्योत्सङ्गे उपरि तिष्ठन्
अधस्तात् पर्यावर्तमाने पक्षसी पुनःपुनः परिवर्तमाने चक्रे
प्रत्यपेक्षते तद्विषयिणी अपेक्षा प्रत्यपेक्षणम् ।
एवम् अहोरात्रे आदित्य-वशेनाधस्तात् प्रवर्तमाने अयं प्रत्यपेक्षते,
न ह्यस्य लोकं स्थानं आदित्याद् उपरि स्थितं अहोरात्रे प्राप्नुतः,
तस्मात् कालतो ऽनवच्छिन्नत्वाद् अनन्तत्वम् इति ।
योऽग्निमिति । गतम् ॥

[[152]]

नाचिकेतोपाख्यानम्

नाचिकेतोपाख्यानम्

08 1 ...{Loading}...
विश्वास-प्रस्तुतिः

उ॒शन् ह॒ वै वा॑जश्रव॒सस् स॑र्व-वेद॒सन्+++(=धनं)+++ द॑दौ ।

मूलम्

उ॒शन् ह॒ वै वा॑जश्रव॒सस् स॑र्व-वेद॒सन्द॑दौ ।

भट्टभास्कर-टीका

1 उशन्नित्यादि ॥ उशन्नाम याजश्रवसोऽपत्यं सर्ववेदसं सर्वस्वं ददौ । सर्वं वेदो धनं सर्ववेदसम् । ‘अनसन्नन्तान्नपुंसकाच्छन्दसि’ इत्यच् समासान्तः ।

विश्वास-प्रस्तुतिः

तस्य॑ ह॒ नचि॑केता॒ नाम॑ पु॒त्र आ॑स ।
तꣳ ह॑ कुमा॒रꣳ सन्तं॒
दख्षि॑णासु नी॒यमा॑नासु श्र॒द्धा वि॑वेश ।

मूलम्

तस्य॑ ह॒ नचि॑केता॒ नाम॑ पु॒त्र आ॑स ।
तꣳ ह॑ कुमा॒रꣳ सन्त᳚म् ।
दख्षि॑णासु नी॒यमा॑नासु
श्र॒द्धा वि॑वेश ।

भट्टभास्कर-टीका

तस्य नचिकेता नाम पुत्रो बभूव । छान्दसो भूभावाभावः । न चिकेत न जज्ञौ पितुर्भावमिति नचिकेता इति केचित् । पृषोदरादिः ।
अथ तं पुत्रं कुमारम् एव बालम् एव सन्तं
दक्षिणासु नीयमानासु दक्षिणानयनकाले पितुः श्रद्धा दानाभिनिवेशो विवेश प्राप,
श्रद्धातिशयेन पुत्रम् अपि दक्षिणात्वेन देयम् अमन्यत ।

विश्वास-प्रस्तुतिः

स हो॑वाच -
“तत॒ कस्मै॒ मान् दा᳚स्य॒सी"ति॑,
द्वि॒तीय॑न्, तृ॒तीय᳚म् ।

मूलम्

स हो॑वाच ।
तत॒ कस्मै॒ मान्दा᳚स्य॒सीति॑ ।
द्वि॒तीय॑न्तृ॒तीय᳚म् ।

भट्टभास्कर-टीका

अथ विदिताभिप्रायः पुत्र उवाच पितरं - हे तात! कस्मै मां दास्यसि? इति ।
एवं द्वितीयं तृतीयं च पुनःपुनः पप्रच्छ ।

विश्वास-प्रस्तुतिः

तꣳ ह॒ परी॑त उवाच -
“मृ॒त्यवे᳚ त्वा ददा॒मी"ति॑ ।

मूलम्

तꣳ ह॒ परी॑त उवाच ।
मृ॒त्यवे᳚ त्वा ददा॒मीति॑ ।

भट्टभास्कर-टीका

अथ एवं पुत्रेण परीतः पर्याक्रान्तः पुनःपुनर्निर्बन्धितः पिता क्रुद्ध इव पुत्रमुवाच - मृत्यवे त्वा ददामीति ।

08 2 ...{Loading}...
विश्वास-प्रस्तुतिः

तꣳ ह॒ स्मोत्थि॑त॒व्ँ वाग॒भिव॑दति ॥ 42 ॥
“गौत॑म! कुमा॒रम्?” इति॑ ।

मूलम्

तꣳ ह॒ स्मोत्थि॑त॒व्ँ वाग॒भिव॑दति ॥ 42 ॥
“गौत॑म! कुमा॒रम्?” इति॑ ।

भट्टभास्कर-टीका

अथ पितृवचनानन्तरं मृत्युसकाशं गन्तुम् उत्थितं सहसोच्चलितं पुत्रम् अभिलक्ष्याकाशे काचिद् वाग् अभिवदति स्म उत्तस्थौ ।
कीदृशी? आह -
हे गौतम! किं कुमारम् इति किमेवं बालं मृत्यवे ददासि?
किमिदं गौतमगोत्रस्य तव युज्यते? इति दर्शयितुं गौतमग्रहणम् ।

विश्वास-प्रस्तुतिः

स हो॑वाच -
परे॑हि मृ॒त्योर् गृ॒हान् । +++(यतो)+++ मृ॒त्यवे॒ वै त्वा॑ऽदा॒मिति॑ ।

मूलम्

स हो॑वाच - परे॑हि मृ॒त्योर् गृ॒हान् । मृ॒त्यवे॒ वै त्वा॑ऽदा॒मिति॑ ।

भट्टभास्कर-टीका

अथ पितोवाच - परेहि मृत्योर् गृहान्
यथाऽहं पापो न स्यां,
मृत्यवे खलु त्वाम् अदां दत्तवान् अहं
नेदानीं दत्तं निवर्तयितुम् उत्सहे
न तद् अन्यथा भाति,
तस्मात् पुत्र परेहि मृत्योर् गहान् यास्यसीति ।

विश्वास-प्रस्तुतिः

“तव्ँ वै प्र॒वस॑न्तङ् ग॒न्ताऽसी"ति॑ होवाच -

तस्य॑ स्म ति॒स्रो रात्री॒रना᳚श्वान्गृ॒हे व॑सतात् ।
स यदि॑ त्वा पृ॒च्छेत् -
“कुमा॑र॒ कति॒ रात्री॑र् अवाथ्सी॒र्” इति॑,
“ति॒स्र” इति॒ प्रति॑ ब्रूतात् ।

+++(स यदि॑ त्वा पृ॒च्छेत् -)+++
“किं प्र॑थ॒माꣳ रात्रि॑म् आश्ना॒” इति॑ ॥ 43 ॥
“प्र॒जां त॒” इति॑ +++(प्रति॑ ब्रूतात्)+++।

+++(स यदि॑ त्वा पृ॒च्छेत् -)+++
“किन् द्वि॒तीया॒म्” इति॑ ।
“प॒शूꣳस् त॒” इति॑ +++(प्रति॑ ब्रूतात्)+++।

+++(स यदि॑ त्वा पृ॒च्छेत् -)+++
किन्तृ॒तीया॒म् इति॑ -
सा॒धु॒कृ॒त्यां त॒ इति॑ +++(प्रति॑ ब्रूतात्)+++।

मूलम्

तव्ँ वै प्र॒वस॑न्तङ्ग॒न्ताऽसीति॑ होवाच ।
तस्य॑ स्म ति॒स्रो रात्री॒रना᳚श्वान्गृ॒हे व॑सतात् ।
स यदि॑ त्वा पृ॒च्छेत् ।
कुमा॑र॒ कति॒ रात्री॑रवाथ्सी॒रिति॑ ।
ति॒स्र इति॒ प्रति॑ ब्रूतात् ।

किं प्र॑थ॒माꣳ रात्रि॑माश्ना॒ इति॑ ॥ 43 ॥
प्र॒जान्त॒ इति॑ । किन्द्वि॒तीया॒मिति॑ । प॒शूꣳस्त॒ इति॑ । किन्तृ॒तीया॒मिति॑ । सा॒धु॒कृ॒त्यान्त॒ इति॑ ।

भट्टभास्कर-टीका

अथ पिता पुत्रमुवाच - तं मृत्युं प्रवसन्तं गृहे असंनिहितं गन्तासि, असन्निहिते तस्मिन् मृत्यौ तस्य गृहा गन्तव्यास्त्वयेति यावत् । इत्थं च कर्तव्यमित्याह - तस्य गृहे तिस्रो रात्रीरनाश्वान् अनश्नन्नेव वसतात् वस । अथ स आगतो यदि त्वां पृच्छेत् हे कुमार! कति रात्रीर्मम गृहे अवात्सीः उषितवानसि इति, तिस्रो रात्रीरिति प्रतिब्रूतात् प्रतिब्रूहि । अथ स यदि पुनः पृच्छेत् प्रथमां रात्रिं किमाश्नाः अशितवानसि इति, तदैवं प्रतिब्रूयाः प्रजां आश्नामिति ।

अथ पुनरपि यदि पृच्छेत् द्वितीयां रात्रिं किमाश्ना इति, तदाऽपीत्थं ब्रूयाः पशूंस्ते आश्नामिति ।

यदि भूयोपि पृच्छेत् तृतीयां रात्रिं किमाश्ना इति, तदा चेत्थं प्रतिब्रूहि साधुकृत्यां सुकृतं त्वदीयमाश्नामिति ।

08 3 ...{Loading}...
विश्वास-प्रस्तुतिः

तव्ँ वै प्र॒वस॑न्तञ् जगाम ।
तस्य॑ ह ति॒स्रो रात्री॒रना᳚श्वान्गृ॒ह उ॑वास ।

मूलम्

तव्ँ वै प्र॒वस॑न्तञ् जगाम ।
तस्य॑ ह ति॒स्रो रात्री॒रना᳚श्वान्गृ॒ह उ॑वास ।

भट्टभास्कर-टीका

एवं पित्रोक्ते पुत्रोऽपि तथैव कृतवानित्याह - तं वा इत्यादि । गतम् । परोक्षे लिट् ॥

विश्वास-प्रस्तुतिः

तमा॒गत्य॑ पप्रच्छ ।
कुमा॑र॒ कति॒ रात्री॑रवाथ्सी॒रिति॑ ।
ति॒स्र इति॒ प्रत्यु॑वाच ॥ 44 ॥

किं प्र॑थ॒माꣳ रात्रि॑माश्ना॒ इति॑ ।
प्र॒जान्त॒ इति॑ ।

किन्द्वि॒तीया॒मिति॑ ।
प॒शूꣳस्त॒ इति॑ ।

किन्तृ॒तीया॒मिति॑ ।
सा॒धु॒कृ॒त्यान्त॒ इति॑ ।

मूलम्

तमा॒गत्य॑ पप्रच्छ ।
कुमा॑र॒ कति॒ रात्री॑रवाथ्सी॒रिति॑ ।
ति॒स्र इति॒ प्रत्यु॑वाच ॥ 44 ॥

किं प्र॑थ॒माꣳ रात्रि॑माश्ना॒ इति॑ ।
प्र॒जान्त॒ इति॑ ।

किन्द्वि॒तीया॒मिति॑ ।
प॒शूꣳस्त॒ इति॑ ।

किन्तृ॒तीया॒मिति॑ ।
सा॒धु॒कृ॒त्यान्त॒ इति॑ ।

08 4 ...{Loading}...
विश्वास-प्रस्तुतिः

“नम॑स्ते अस्तु भगव॒” इति॑ होवाच -
“वर॑व्ँ वृणी॒ष्वे"ति॑ ।

मूलम्

नम॑स्ते अस्तु भगव॒ इति॑ होवाच ।
वर॑व्ँ वृणी॒ष्वेति॑ ।

भट्टभास्कर-टीका

2 अथ मृत्युरुवाच - हे भगवः! नमस्ते अस्तु प्रसीदेति । पुनरप्याह स्म - वरं वृणीष्वेति ।

विश्वास-प्रस्तुतिः

पि॒तर॑मे॒व जीव॑न्न् अया॒नीति॑ ।

मूलम्

पि॒तर॑मे॒व जीव॑न्नया॒नीति॑ ।

भट्टभास्कर-टीका

अथ नचिकेता ब्रवीति स्म - पितरमहं जीवन्नेव अयानि गच्छानीति ।

08 5 ...{Loading}...
विश्वास-प्रस्तुतिः

द्वि॒तीय॑व्ँ वृणी॒ष्वेति॑ ॥ 4
“इ॒ष्टा॒पू॒र्तयो॒र्मेऽख्षि॑तिं ब्रू॒ही"ति॑ होवाच ।
तस्मै॑ है॒तम् अ॒ग्निन् ना॑चिके॒तम् उ॑वाच ।
ततो॒ वै तस्ये᳚ष्टापू॒र्ते नाख्षी॑येते ।

मूलम्

द्वि॒तीय॑व्ँ वृणी॒ष्वेति॑ ॥ 4
इ॒ष्टा॒पू॒र्तयो॒र्मेऽख्षि॑तिं ब्रू॒हीति॑ होवाच ।
तस्मै॑ है॒तम॒ग्निन्ना॑चिके॒तमु॑वाच ।
ततो॒ वै तस्ये᳚ष्टापू॒र्ते नाख्षी॑येते ।

भट्टभास्कर-टीका

अथ तत्तथाऽस्तु, द्वितीयमपि वृणीष्वेति तेनोक्ते
नचिकेता वदति स्म -
इष्टापूर्तयोः क्षितिं स्थानं मे ब्रूहीति +++(←स्वरकलने देषः)+++ ।
तत् तस्मै एतं नाचिकेतम् अग्निमुवाच । ततस्तस्येष्टापूर्ते नाक्षीयेताम् । छान्दसं ङेरेत्वम् ।

विश्वास-प्रस्तुतिः

नास्ये᳚ष्टापू॒र्ते ख्षी॑येते - यो᳚ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते । य उ॑चैनमे॒वव्ँ वेद॑ ।

मूलम्

नास्ये᳚ष्टापू॒र्ते ख्षी॑येते -
यो᳚ ऽग्निन् ना॑चिके॒तञ् चि॑नु॒ते,
य उ॑ चैनम् ए॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

नास्येत्यादि विदुषस्स्तुतिः ।

विश्वास-प्रस्तुतिः

“तृ॒तीय॑व्ँ वृणी॒ष्वे"ति॑ ।
“पु॒न॒र्मृ॒त्योर्मेऽप॑जितिं ब्रू॒ही"ति॑ होवाच ।
तस्मै॑ है॒तम॒ग्निन्ना॑चिके॒तम् उ॑वाच ।
ततो॒ वै सोऽप॑ पुनर्मृ॒त्युम् अ॑जयत् ॥ । 46 ॥

मूलम्

तृ॒तीय॑व्ँ वृणी॒ष्वेति॑ ।
पु॒न॒र्मृ॒त्योर्मेऽप॑जितिं ब्रू॒हीति॑ होवाच ।
तस्मै॑ है॒तम॒ग्निन्ना॑चिके॒तमु॑वाच ।
ततो॒ वै सोऽप॑ पुनर्मृ॒त्युम॑जयत् ॥ । 46 ॥

भट्टभास्कर-टीका

ततस्तृतीयं वरं वृणीष्वेति तेनोक्तो नचिकेता ब्रूते स्म - पुनर्मृत्योरपजितिं मे ब्रूहीति । पुनः पुनर्मृतिः पुनर्मृत्युः तस्यापजयोऽमृतत्वम् । तस्मै हेत्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

अप॑ पुनर्मृ॒त्युञ्ज॑यति -
यो᳚ऽग्निन् ना॑चिके॒तञ् चि॑नु॒ते,
य उ॑ चैनम् ए॒वव्ँ वेद॑ ।

मूलम्

अप॑ पुनर्मृ॒त्युञ्ज॑यति । यो᳚ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते । य उ॑ चैनमे॒वव्ँ वेद॑ ।

नाचिकेताग्नि-प्रयोगविधिः

नाचिकेताग्निप्रयोगः

09 1 ...{Loading}...
विश्वास-प्रस्तुतिः

तꣳ है॒तमेके॑ पशुब॒न्ध ए॒वोत्त॑रवे॒द्याञ् चि॑न्वते -
+++(सावित्रवद् उत्तर-वेदि-देशे चितत्वात्)+++ “उ॒त्त॒र॒वे॒दि-स॑म्मित ए॒षो᳚ ऽग्निर्” इति॒ वद॑न्तः ।

मूलम्

तꣳ है॒तमेके॑ पशुब॒न्ध ए॒वोत्त॑रवे॒द्याञ्चि॑न्वते ।
उ॒त्त॒र॒वे॒दिस॑म्मित ए॒षो᳚ऽग्निरिति॒ वद॑न्तः ।

भट्टभास्कर-टीका

1 तꣳ हैतमित्यादि ॥ तमेतं नाचिकेतमग्निं केचित् पशुबन्ध एवोत्तरवेद्यां चिन्वते
उत्तरवेदि-संमित उत्तरवेदि-स्थानीय एषो ऽग्निः
सावित्रवद् उत्तर-वेदि-देशे चितत्वात् । उत्तरवेदिमतां प्रथमः पशुबन्धः, तस्मात्तत्रैव चेतव्यो नान्यत्रेति वदन्तः पशुबन्ध एव चिन्वते ।

विश्वास-प्रस्तुतिः

तन्न तथा॑ कु॒र्यात् ।
ए॒तम् अ॒ग्निङ् +++(भूयिष्ठाहुति-)+++कामे॑न॒ व्य॑र्द्धयेत्+++(=वियोजयेत्)+++ ।
स ए॑न॒ङ् कामे॑न॒ व्यृ॑द्धः॒, +++(यजमानम् अपि)+++ कामे॑न॒ व्य॑र्द्धयेत् ।

मूलम्

तन्न तथा॑ कु॒र्यात् ।
ए॒तम् अ॒ग्निङ्कामे॑न॒ व्य॑र्द्धयेत् ।
स ए॑न॒ङ्कामे॑न॒ व्यृ॑द्धः । कामे॑न॒ व्य॑र्द्धयेत् ।

भट्टभास्कर-टीका

तत् तथा न कुर्यात्,
तथा ऽकुर्वन्न्
एतम् अग्निं हि कामेन भूयिष्ठाहुतिलाभाभिलाषेण व्यर्धयेत् वियोजयेत्,
ततोऽसौ वृद्धिकामो यजमानम् अपि तदीयेन कामेन व्यर्धयेत् ।

विश्वास-प्रस्तुतिः

सौ॒म्ये वावैन॑म् अध्व॒रे चि॑न्वी॒त ।
यत्र॑ वा॒ भूयि॑ष्ठा॒ आहु॑तयो हू॒येरन्न्॑ ।

मूलम्

सौ॒म्ये वावैन॑मध्व॒रे चि॑न्वी॒त ।
यत्र॑ वा॒ भूयि॑ष्ठा॒ आहु॑तयो हू॒येरन्न्॑ ।

भट्टभास्कर-टीका

तस्मात्सौम्येऽध्वरे चेतव्यः । यत्र वा चातुर्मास्यादौ भूयिष्ठा बहुतरा आहुतयो हूयेरन् तत्र चेतव्यः ।

विश्वास-प्रस्तुतिः

ए॒तम् अ॒ग्निङ् कामे॑न॒ सम॑र्द्धयति ।
स ए॑न॒ङ् कामे॑न॒ समृ॑द्धः॒ कामे॑न॒ सम॑र्द्धयति ।

मूलम्

ए॒तम॒ग्निङ्कामे॑न॒ सम॑र्द्धयति । स ए॑न॒ङ् कामे॑न॒ समृ॑द्धः ॥ कामे॑न॒ सम॑र्द्धयति ।

भट्टभास्कर-टीका

एतमग्निमित्यादि । गतम् ॥

09 2 ...{Loading}...
विश्वास-प्रस्तुतिः

अथ॑ हैनं पु॒रर्ष॑य उत्तरवे॒द्याम् ए॒व स॒त्रिय॑म् +++(नाचिकेताग्निम्)+++ अचिन्वत ।
ततो॒ वै तेऽवि॑न्दन्त प्र॒जाम् ।
अ॒भि स्व॒र्गल्ँ लो॒कम॑जयन्न् ।

मूलम्

अथ॑ हैनं पु॒रर्ष॑यः । उ॒त्तर॒वे॒द्यामे॒व स॒त्रिय॑मचिन्वत ।
ततो॒ वै तेऽवि॑न्दन्त प्र॒जाम् ।
अ॒भि स्व॒र्गल्ँ लो॒कम॑जयन्न् ।

भट्टभास्कर-टीका

2 अथ हैनमित्यादि ॥ सत्रीयं सत्रे भवम् । गतमन्यत् ॥

विश्वास-प्रस्तुतिः

वि॒न्दत॑ ए॒व प्र॒जाम्, अ॒भि स्व॒र्गल्ँ लो॒कञ्ज॑यति,
यो᳚ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते ।
य उ॑ चैनम् ए॒वव्ँ वेद॑ ।

मूलम्

वि॒न्दत॑ ए॒व प्र॒जाम् ।
अ॒भि स्व॒र्गल्ँ लो॒कञ्ज॑यति । यो᳚ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते । य उ॑ चैनमे॒वव्ँ वेद॑ ।

09 3 ...{Loading}...
विश्वास-प्रस्तुतिः

अथ॑ हैनव्ँ वा॒युर् ऋद्धि॑कामो
यथान्यु॒प्तम्+++(=यथापातम्)+++ ए॒वोप॑दधे +++(चिताव् इष्टिकाः)+++ ।
ततो॒ वै स ए॒ताम् ऋद्धि॑मार्ध्नोत्
याम् इ॒दव्ँ वा॒युर् ऋ॒द्धः ।

मूलम्

अथ॑ हैनव्ँ वा॒युर् ऋद्धि॑कामः ॥
य॒था॒न्यु॒प्तम् ए॒वोप॑दधे ।
ततो॒ वै स ए॒तामृद्धि॑मार्ध्नोत् ।
यामि॒दव्ँ वा॒युर्ऋ॒द्धः ।

भट्टभास्कर-टीका

3 अथ हैनमिति ॥
यथान्युप्तं यथा-निपतितेष्टकम्
अञ्जलिना गृहीत्वा वेद्यां चेतिता इष्टका
यथा पतितास् तथैवोपहितवान् ।

ततो वायुर् एताम् ऋद्धिम् आर्ध्नोत्। याम् ऋद्धिम् ऋद्धो वायुर् इदानीम् अस्माभिर् गृह्यते । इदम् इति क्रिया-विशेषणम् ।

विश्वास-प्रस्तुतिः

ए॒ताम् ऋद्धि॑म् ऋध्नोति -
याम् इ॒दव्ँ वा॒युर् ऋ॒द्धः,
यो᳚ऽग्निन् ना॑चिके॒तञ् चि॑नु॒ते,
य उ॑चैनम् ए॒वव्ँ वेद॑ ।

मूलम्

ए॒तामृद्धि॑मृध्नोति ।
यामि॒दव्ँ वा॒युर्ऋ॒द्धः ।
यो᳚ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते ।
य उ॑चैनमे॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

एताम् इत्य्-आदि फल-स्तुतिः ॥

09 4 ...{Loading}...
विश्वास-प्रस्तुतिः

अथ॑ हैनङ्गोब॒लो वार्ष्णः॑ प॒शु-का॑मः ।
पाङ्क्त॑म् ए॒व चि॑क्ये -
पञ्च॑ पु॒रस्ता᳚त्,
पञ्च॑ दख्षिण॒तः,
पञ्च॑ प॒श्चात्,
पञ् चो᳚त्तर॒त,
एकां॒ मध्ये᳚ ।

मूलम्

अथ॑ हैनङ्गोब॒लो वार्ष्णः॑ प॒शु-का॑मः ।
पाङ्क्त॑म् ए॒व चि॑क्ये -
पञ्च॑ पु॒रस्ता᳚त्,
पञ्च॑ दख्षिण॒तः,
पञ्च॑ प॒श्चात्,
पञ् चो᳚त्तर॒तः,
एकां॒ मध्ये᳚ ।

भट्टभास्कर-टीका

4 अथ हेति ॥ गोवलो नाम वृष्णेरपत्यं पाङ्क्तं चिक्ये चितवान् चतसृषु दिक्षु पक्ष पञ्च, एकां मध्ये । एवं पञ्चत्वान्वयात् पाङ्कत्वम् ।

विश्वास-प्रस्तुतिः

ततो॒ वै स स॒हस्रं॑ प॒शून् प्राप्नो᳚त् ।
प्र स॒हस्रं॑ प॒शून् आ᳚प्नोति॒,
यो᳚ऽग्निन् ना॑चिके॒तञ् चि॑नु॒ते,
य उ॑ चैनम् ए॒वव्ँ वेद॑ ।

मूलम्

ततो॒ वै स स॒हस्रं॑ प॒शून् प्राप्नो᳚त् ।
प्र स॒हस्रं॑ प॒शून् आ᳚प्नोति ।
यो᳚ऽग्निन् ना॑चिके॒तञ् चि॑नु॒ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

पाङ्क्तस्य चेता वेदिता च सहस्रं पशून् प्राप्नोति ॥

09 5 ...{Loading}...
विश्वास-प्रस्तुतिः

अथ॑ हैनं प्र॒जाप॑ति॒र् ज्यैष्ठ्य॑-कामो॒ यश॑स्-कामः प्र॒जन॑न-कामः -
+++(संख्या-त्रयान्वितं)+++ त्रि॒-वृत॑म् ए॒व चि॑क्ये - स॒प्त पु॒रस्ता᳚त् ,
ति॒स्रो द॑ख्षिण॒तः ,
स॒प्त प॒श्चात् ,
ति॒स्र उ॑त्तर॒तः ,
एकां॒ मध्ये᳚ ।

मूलम्

अथ॑ हैनं प्र॒जाप॑ति॒र्ज्यैष्ठ्य॑कामो॒ यश॑स्कामः प्र॒जन॑नकामः ।
त्रि॒वृत॑मे॒व चि॑क्ये ॥ स॒प्त पु॒रस्ता᳚त् ।
ति॒स्रो द॑ख्षिण॒तः ।
स॒प्त प॒श्चात् ।
ति॒स्र उ॑त्तर॒तः ।
एकां॒ मध्ये᳚ ।

भट्टभास्कर-टीका

5 अथेति ॥ ज्यैष्ठ्यं प्राधान्यं, यशः ख्यातिः, प्रजननं प्रजासमृद्विः ।
‘शीलिकामि’ इति नप्रत्ययः,
पूर्व-पद-प्रकृति-स्वरत्वं च ।
त्रिवृतं संख्या-त्रयान्वितम् ।
पुरस्तात्पश्चाच्च सप्त सप्त,
दक्षिणत उत्तरतश्च तिस्रस्तिस्रः,
एकां मध्य इति ।

विश्वास-प्रस्तुतिः

ततो॒ वै स प्र यशो॒ ज्यैष्ठ्य॑म् आप्नोत् ।
ए॒तां प्रजा॑तिं॒ +++(शक्तिं)+++ प्राजा॑यत +++(=प्राजनयत्)+++,
याम् +++(अवलम्ब्य)+++ इ॒दं प्र॒जाः प्र॒जाय॑न्ते ।

मूलम्

ततो॒ वै स प्र यशो॒ ज्यैष्ठ्य॑माप्नोत् ।
ए॒तां प्रजा॑तिं॒ प्राजा॑यत ।
यामि॒दं प्र॒जाः प्र॒जाय॑न्ते ।

भट्टभास्कर-टीका

एतां प्रजातिम् इति ।
एतां प्रजातिं प्रजनन-सामर्थ्यं प्राप्नोत्
यां प्रजा इदं प्रजायन्ते

विश्वास-प्रस्तुतिः

त्रि॒वृद् वै ज्यैष्ठ्य᳚म् -
+++(यथा लोके-)+++ मा॒ता पि॒ता पु॒त्रः ॥

मूलम्

त्रि॒वृद्वै ज्यैष्ठ्य᳚म् ।
मा॒ता पि॒ता पु॒त्रः ॥

भट्टभास्कर-टीका

त्रिवृद्वा इत्यादि ।
त्र्यवयवं ज्यैष्ठ्यं -
मात्रादयस् त्रयस् संयुक्ताः
प्रशस्यतमा लोके भवन्तीति ।

विश्वास-प्रस्तुतिः

त्रि॒वृत् प्र॒जन॑नम् -
उ॒पस्थो॒ योनि॑र् मध्य॒मा+++(→शण्डाः)+++ ।

मूलम्

त्रि॒वृत् प्र॒जन॑नम् ।
उ॒पस्थो॒ योनि॑र्मध्य॒मा ।

भट्टभास्कर-टीका

प्रजननं च त्र्यवयवम् उपस्थादित्रयस्य प्रजनन-हेतुत्वात् । योनिमध्यस्थितं गर्भस्थानं मध्यगा । केचिदाहुः - उपस्थः पुमान्, योनिः स्त्री, मध्यमा गतिः नपुंसकमिति, सर्वप्रजननावृत्त्यभावादसमीचीनम् ।

विश्वास-प्रस्तुतिः

प्र यशो॒ ज्यैष्ठ्य॑म् आप्नोति, ए॒तां प्रजा॑तिं॒ प्रजा॑यते +++(=प्रजनयति)+++ -
याम् +++(अवलम्ब्य)+++ इ॒दं प्र॒जाः प्र॒जाय॑न्ते,
यो᳚ऽग्निन् ना॑चिके॒तञ् चि॑नु॒ते,
य उ॑ चैनम् ए॒वव्ँ वेद॑ ।

मूलम्

प्र यशो॒ ज्यैष्ठ्य॑म् आप्नोति । ए॒तां प्रजा॑तिं॒ प्रजा॑यते-
याम् इ॒दं प्र॒जाः प्र॒जाय॑न्ते ।
यो᳚ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

प्रयश इत्यादि फलस्तुतिः ॥

09 6 ...{Loading}...
विश्वास-प्रस्तुतिः

अथ॑ हैन॒म् इन्द्रो॒ ज्यैष्ठ्य॑-कामः -
ऊ॒र्ध्वा ए॒वोप॑दधे ।

मूलम्

अथ॑ हैन॒मिन्द्रो॒ ज्यैष्ठ्य॑कामः ।
ऊ॒र्ध्वा ए॒वोप॑दधे ।

भट्टभास्कर-टीका

6 अथ हेति ॥
ऊर्ध्वाः मध्याद् आरभ्य ऊर्ध्व-रीतिकाः
आ स्वयम् आतृण्णायाः प्राचीर् इत्य् अर्थः,
तस्याश् शिरस्-स्थानीयत्वाद् ऊर्ध्वा इत्य् उक्तम् ॥

विश्वास-प्रस्तुतिः

ततो॒ वै स ज्यैष्ठ्य॑म् अगच्छत् ॥ ज्यैष्ठ्य॑ङ् गच्छति॒,
यो᳚ऽग्निन् ना॑चिके॒तञ् चि॑नु॒ते,
य उ॑ चैनमे॒वव्ँ वेद॑ ।

मूलम्

ततो॒ वै स ज्यैष्ठ्य॑मगच्छत् ॥ ज्यैष्ठ्य॑ङ्गच्छति । यो᳚ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते । य उ॑ चैनमे॒वव्ँ वेद॑ ।

09 7 ...{Loading}...
विश्वास-प्रस्तुतिः

अथ॑ हैनम॒सावा॑दि॒त्यस्स्व॒र्गका॑मः॒ प्राची॑र् ए॒वोप॑दधे ।

मूलम्

अथ॑ हैनम॒सावा॑दि॒त्यस्स्व॒र्गका॑मः । प्राची॑रे॒वोप॑दधे ।

भट्टभास्कर-टीका

7 अथ हेति ॥ प्राचीः पश्चिमस्वयम्-आतृण्णाम् आरभ्य आहवनीयाद् उत्सर्पेद् इति केचित् ।

विश्वास-प्रस्तुतिः

ततो॒ वै सो॑ऽभि स्व॒र्गल्ँ लो॒कम॑जयत् ।
अ॒भि स्व॒र्गल्ँ लो॒कञ्ज॑यति॒,
यो᳚ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते,
य उ॑ चैनमे॒वव्ँ वेद॑ ।

मूलम्

ततो॒ वै सो॑ऽभि स्व॒र्गल्ँ लो॒कम॑जयत् ।
अ॒भि स्व॒र्गल्ँ लो॒कञ्ज॑यति ।
यो᳚ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ।

विश्वास-प्रस्तुतिः

स यदी॒च्छेत् -
“ते॒ज॒स्वी य॑श॒स्वी ब्र॑ह्मवर्च॒सी स्या॒म्” इति॒
प्राङ् आ होतु॒र्धिष्ण्या॒द् उथ्स॑र्पे॒त् -
“येयं प्रागा॒द् यश॑स्वती॒, सा मा॒ प्रोर्णो॑तु॒ तेज॑सा॒ यश॑सा ब्रह्मवर्च॒सेने"ति॑ ।

मूलम्

स यदी॒च्छेत् ॥
ते॒ज॒स्वी य॑श॒स्वी ब्र॑ह्मवर्च॒सी स्या॒मिति॑ ।
प्राङा होतु॒र्धिष्ण्या॒दुथ्स॑र्पेत् ।
येयं प्रागा॒द्यश॑स्वती । सा मा॒ प्रोर्णो॑तु । तेज॑सा॒ यश॑सा ब्रह्मवर्च॒सेनेति॑ ।

भट्टभास्कर-टीका

मन्त्रार्थस्तु - येयं वेदिः प्रागात् प्राची एति गच्छति । छान्दसो लुङ् ।
यशस्वती अन्नवती हविषामाधारत्वात् ।
सा तादृशीं हविर्भिर् आसादितैश् छादिता
माम् अपि तेजःप्रभृतिभिः प्रोर्णोतु प्रच्छादयत्विति ॥

विश्वास-प्रस्तुतिः

ते॒ज॒स्व्ये॑व य॑श॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति ।

मूलम्

ते॒ज॒स्व्ये॑व य॑श॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति ।

09 8 ...{Loading}...
विश्वास-प्रस्तुतिः

अथ॒ यदी॒च्छेत् -
“भूयि॑ष्ठं मे॒ श्रद्द॑धीरन्न् । भूयि॑ष्ठा॒ दख्षि॑णा नयेयु॒र्” इति॑ -
दख्षि॑णासु नी॒यमा॑नासु॒

प्राच्येहि॒ प्राच्ये॒हीति॒ +++(प्रेर्यमाणा)+++,
प्राची॑ जुषा॒णा,
वेत्व् आज्य॑स्य॒ स्वाहा॑

+इति॑ स्रु॒वेणो॑प॒हत्या॑हव॒नीये॑ जुहुयात् ॥

मूलम्

अथ॒ यदी॒च्छेत् । भूयि॑ष्ठं मे॒ श्रद्द॑धीरन्न् । भूयि॑ष्ठा॒ दख्षि॑णा नयेयु॒रिति॑ । दख्षि॑णासु नी॒यमा॑नासु॒ प्राच्येहि॒ प्राच्ये॒हीति॒ प्राची॑ जुषा॒णा वेत्वाज्य॑स्य॒ स्वाहेति॑ स्रु॒वेणो॑प॒हत्या॑हव॒नीये॑ जुहुयात् ॥

यद्वा - क्रियासमभिव्याहारे लोट्, प्राच्येहि प्राची प्रकर्षेण प्राग्गच्छति, अथ यथासिद्ध्यनुप्रयोगश्छान्दसः ॥

विश्वास-प्रस्तुतिः

भूयि॑ष्ठम् ए॒वास्मै॒ श्रद्द॑धते॒,
भूयि॑ष्ठा॒ दख्षि॑णा नयन्ति ।

मूलम्

भूयि॑ष्ठमे॒वास्मै॒ श्रद्द॑धते । भूयि॑ष्ठा॒ दख्षि॑णा नयन्ति ।

09 9 ...{Loading}...
विश्वास-प्रस्तुतिः

पुरी॑षम् उप॒धाय॑,
+++(‘चित्तिमचित्तिम्’ इत्य्-आदिभिश् )+++ चितिकॢ॒प्तिभि॑र् अभि॒मृश्य॑,
अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॒,
चत॑स्र ए॒ता आहु॑तीर् जुहोति -

“त्वम॑ग्ने रु॒द्र” इति॑ शतरु॒द्रीय॑स्य रू॒पम्,
“अग्ना॑विष्णू॒” इति॑ वसो॒र्धारा॑या॒ +++(रूपम्)+++,
“अन्न॑पत॒” इत्य् अ॑न्नहोमः,
“स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वा” इति॑ विश्व॒प्रीः ॥

मूलम्

पुरी॑षमुप॒धाय॑ ।
चि॒ति॒कॢ॒प्तिभि॑रभि॒मृश्य॑ ।
अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑ ।
चत॑स्र ए॒ता आहु॑तीर्जुहोति -
त्वम॑ग्ने रु॒द्र इति॑ शतरु॒द्रीय॑स्य रू॒पम् ।
अग्ना॑विष्णू॒ इति॑ वसो॒र्धारा॑याः ।
अन्न॑पत॒ इत्य॑न्नहोमः ।
स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वा इति॑ विश्व॒प्रीः ॥

भट्टभास्कर-टीका

9 पुरीषमुपधायेत्यादि ॥
चात्वालात् पुरीषम् आहृत्य चिताव् उपधाय
‘चित्तिमचित्तिम्’ इत्य्-आदिभिश् चिति-कॢप्तिभिर् अभिमृश्याग्निं प्रणीयोपसमाधाय उपसमिध्य
चतुर्गृहीतेन चतस्र आहुतीर् जुहोति
‘त्वमग्ने रुद्रः’ इत्य्-आदिभिर् एतत्-प्रपाठकाम्नातैश् चतुर्भिर् अनुवाकैः ।
तत्र ‘नमस्ते रुद्र’ इति शतरुद्रीयस्य रूपं
तत्स्थानीयं “त्वमग्ने रुद्र” इति प्रथमोऽनुवाकः ।
शतं रुद्रा देवता अस्य शतरुद्रीयम् । ‘छ च’ इति छः ।

वसोर्धाराया रूपं द्वितीयोऽनुवाकः,
तृतीयोऽनुवाको ऽन्नहोमाख्यः अन्नसिद्धि-हेतुः,
चतुर्थोऽनुवाको विश्वप्रीर् नाम विश्वदेवताप्रीतिहेतुत्वात् ।
विश्वान् देवान् प्रीणातीति विश्वप्रीः ॥ इति द्वितीये काठके नवमोऽनुवाकः ॥

[[154]]

[[155]]

त्रिसुपर्णमन्त्राः

त्रिसुपर्णमन्त्राः

४८-५० ब्रह्मम् एतु त्रिसुपर्णाः ...{Loading}...
48
विश्वास-प्रस्तुतिः - यजुः

ब्रह्म॑मेतु॒ माम् । मधु॑मेतु॒ माम् । ब्रह्म॑मे॒व मधु॑मेतु॒ माम् ।

मूलम्

ब्रह्म॑मेतु॒ माम् । मधु॑मेतु॒ माम् । ब्रह्म॑मे॒व मधु॑मेतु॒ माम् ।

विश्वास-प्रस्तुतिः - यजुः

यास्ते॑ सोम प्र॒जाव॒थ्सोभि॒ सो अ॒हम् । दुस्व॑प्न॒हन्दु॑रुष्व॒हा ।
यास्ते॑ सोम प्रा॒णाꣳस्ताञ्जु॑होमि ।

मूलम्

यास्ते॑ सोम प्र॒जाव॒थ्सोभि॒ सो अ॒हम् । दुस्व॑प्न॒हन्दु॑रुष्व॒हा ।
यास्ते॑ सोम प्रा॒णाꣳस्ताञ्जु॑होमि ।

विश्वास-प्रस्तुतिः - यजुः

त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
ब्र॒ह्म॒ह॒त्याव्ँ वा ए॒ते घ्न॑न्ति ।

मूलम्

त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
ब्र॒ह्म॒ह॒त्याव्ँ वा ए॒ते घ्न॑न्ति ।

विश्वास-प्रस्तुतिः ...{Loading}...

ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति । ओम् । (63)

सर्वाष् टीकाः ...{Loading}...
मूलम्

ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति । ओम् । (63)

49
विश्वास-प्रस्तुतिः - यजुः

ब्रह्म॑ मे॒धया᳚ । मधु॑ मे॒धया᳚ । ब्रह्म॑मे॒व मधु॑ मे॒धया᳚ ।

मूलम्

ब्रह्म॑ मे॒धया᳚ । मधु॑ मे॒धया᳚ । ब्रह्म॑मे॒व मधु॑ मे॒धया᳚ ।

०४ अद्या नो ...{Loading}...

अ॒द्या नो॑ देव सवितः
प्र॒जाव॑त् सावीः॒ सौभ॑गम् ।
परा॑ दु॒ष्-ष्वप्न्यं॑ सुव

004 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - सविता
  • ऋषिः - श्यावाश्व आत्रेयः
  • छन्दः - गायत्री
Thomson & Solcum

अद्या꣡ नो देव सवितः
प्रजा꣡वत् सावीः सउ꣡भगम्
प꣡रा दुष्व꣡प्नियं सुव

मूलम् तैत्तिरीयम्

अ॒द्या नो॑ देव सवितः । प्र॒जाव॑थ्सावी॒स्सौभ॑गम् । परा॑ दु॒ष्वप्नि॑यꣳ सुव ।

Vedaweb annotation
Strata

Archaic

Pāda-label

genre M
genre M
genre M

Morph

adyá ← adyá (invariable)
{}

deva ← devá- (nominal stem)
{case:VOC, gender:M, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

savitar ← savitár- (nominal stem)
{case:VOC, gender:M, number:SG}

prajā́vat ← prajā́vant- (nominal stem)
{case:NOM, gender:N, number:SG}

saúbhagam ← saúbhaga- (nominal stem)
{case:NOM, gender:N, number:SG}

sāvīḥ ← √sū- 1 (root)
{number:SG, person:2, mood:INJ, tense:AOR, voice:ACT}

duṣvápnyam ← duṣvápnya- (nominal stem)
{case:NOM, gender:N, number:SG}

párā ← párā (invariable)
{}

suva ← √sū- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

पद-पाठः

अ॒द्य । नः॒ । दे॒व॒ । स॒वि॒त॒रिति॑ । प्र॒जाऽव॑त् । सा॒वीः॒ । सौभ॑गम् ।
परा॑ । दुः॒ऽस्वप्न्य॑म् । सु॒व॒ ॥

Hellwig Grammar
  • adyāadya
  • [adverb]
  • “now; today; then; nowadays; adya [word].”

  • nonaḥmad
  • [noun], dative, plural
  • “I; mine.”

  • deva
  • [noun], vocative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • savitaḥsavitarsavitṛ
  • [noun], vocative, singular, masculine
  • “Savitar; sun; Surya; Savitṛ.”

  • prajāvat
  • [noun], accusative, singular, neuter
  • “prolific.”

  • sāvīḥ
  • [verb], singular, Aorist inj. (proh.)
  • “give birth; urge; bestow; cause.”

  • saubhagamsaubhaga
  • [noun], accusative, singular, neuter
  • “well-being.”

  • parā
  • [adverb]
  • “away.”

  • duṣṣvapnyaṃduṣṣvapnyamduḥṣvapnya
  • [noun], accusative, singular, neuter
  • “nightmare.”

  • suva
  • [verb], singular, Present imperative
  • “give birth; urge; bestow; cause.”

सायण-भाष्यम्

हे सवितः देव नः अस्मभ्यम् अद्य अस्मिन् यागदिने प्रजावत् पुत्राद्युपेतं सौभगं धनं सावीः प्रेरय । दुःष्वप्न्यं दुःस्वप्नं दुःस्वप्नवद्दुःखकरं दारिद्र्यं परा सुव दूरे प्रेरय ॥


8अथाष्टमीमाह - हे सवितर्देव! अद्यास्मिन्कर्मणि नोऽस्माकं प्रजावत् पुत्रपौत्राद्युपेतं सौभगं सौभाग्यं सावीः अनुजानीहि । दुष्ष्वप्नियं दुस्स्वप्ननिमित्तं दोषं परासुव विनाश्य ॥

Wilson
English translation:

“Grant us today, divine Savitā affluence with progeny, and drive away evil dreams.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Para duhṣvapnyam suva: duhṣvapnyam = dāridryam, poverty

Jamison Brereton

Today, god Savitar, you have impelled to us a good portion consisting of offspring.
Impel away the bad dream.

Griffith

Send us this day, God Savitar, prosperity with progeny.
Drive thou the evil dream away.

Geldner

Mögest du, Gott Savitri, uns heute kinderreiches Glück zuweisen. Weise üblen Traum ab!

Grassmann

O schaffe heut, Gott Savitar, uns kinderreichen Segen her; Fort schaffe böses Traumgesicht.

Elizarenkova

Сегодня, о бог Савитар, вызови к жизни
Для нас удачу, заключающуюся в потомстве!
Прочь отзови дурной сон!

अधिमन्त्रम् (VC)
  • सविता
  • श्यावाश्व आत्रेयः
  • निचृद्गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (सवितः) सम्पूर्ण ऐश्वर्य्य के देनेवाले स्वामिन् (देव) शोभित ! आप कृपा से (नः) हम लोगों के लिये वा हम लोगों के (अद्या) आज (प्रजावत्) बहुत प्रजायें विद्यमान जिसके उस (सौभगम्) सुन्दर ऐश्वर्य के भाग को (सावीः) उत्पन्न कीजिये और (दुःष्वप्न्यम्) दुष्ट स्वप्नों में उत्पन्न दुःख को (परा, सुव) दूर कीजिये ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो परमेश्वर की प्रार्थना करके धर्म्मयुक्त पुरुषार्थ करते हैं, वे बहुत ऐश्वर्य्यवाले होकर दुःख और दारिद्र्य से रहित होते हैं ॥४॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे सवितर्देव ! त्वं कृपया नोऽद्या प्रजावत्सौभगं सावीर्दुःष्वप्न्यं परा सुव दूरं गमय ॥४॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (अद्या) अद्य। अत्र निपातस्य चेति दीर्घः। (नः) अस्मभ्यमस्माकं वा (देव) प्रकाशमान (सवितः) सर्वैश्वर्य्यप्रदेश्वर (प्रजावत्) बह्व्यः प्रजा विद्यन्ते यस्य तत् (सावीः) जनय (सौभगम्) शौभनैश्वर्य्यस्य भागम् (परा) (दुःष्वप्न्यम्) दुष्टेषु स्वप्नेषु भवं दुःखम् (सुव) प्रेरय ॥४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - ये परमेश्वरं प्रार्थयित्वा धर्म्यं पुरुषार्थं कुर्वन्ति ते महदैश्वर्या भूत्वा दुःखदारिद्र्यविरहा जायन्ते ॥४॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जे परमेश्वराची प्रार्थना करून धर्मयुक्त पुरुषार्थ करतात. ते अत्यंत ऐश्वर्यवान होऊन दुःख व दारिद्र्यरहित होतात. ॥ ४ ॥

०५ विश्वानि देव ...{Loading}...

विश्वा॑नि देव सवितर्
दुरि॒तानि॒ परा॑ सुव
यद् भ॒द्रं तन् न॒ आ सु॑व

005 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - सविता
  • ऋषिः - श्यावाश्व आत्रेयः
  • छन्दः - गायत्री
Thomson & Solcum

वि꣡श्वानि देव सवितर्
दुरिता꣡नि प꣡रा सुव
य꣡द् भद्रं꣡ त꣡न् न आ꣡ सुव

मूलम् तैत्तिरीयम्

विश्वा॑नि देव सवितः । दु॒रि॒तानि॒ परा॑सुव । यद्भ॒द्रन्तन्म॒ आसु॑व ।

Vedaweb annotation
Strata

Archaic

Pāda-label

genre M
genre M
genre M

Morph

deva ← devá- (nominal stem)
{case:VOC, gender:M, number:SG}

savitar ← savitár- (nominal stem)
{case:VOC, gender:M, number:SG}

víśvāni ← víśva- (nominal stem)
{case:NOM, gender:N, number:PL}

duritā́ni ← duritá- (nominal stem)
{case:NOM, gender:N, number:PL}

párā ← párā (invariable)
{}

suva ← √sū- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

ā́ ← ā́ (invariable)
{}

bhadrám ← bhadrá- (nominal stem)
{case:NOM, gender:N, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

suva ← √sū- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

पद-पाठः

विश्वा॑नि । दे॒व॒ । स॒वि॒तः॒ । दुः॒ऽइ॒तानि॑ । परा॑ । सु॒व॒ ।
यत् । भ॒द्रम् । तत् । नः॒ । आ । सु॒व॒ ॥

Hellwig Grammar
  • viśvāniviśva
  • [noun], accusative, plural, neuter
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • deva
  • [noun], vocative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • savitarsavitṛ
  • [noun], vocative, singular, masculine
  • “Savitar; sun; Surya; Savitṛ.”

  • duritānidurita
  • [noun], accusative, plural, neuter
  • “danger; sin; difficulty; difficulty; evil.”

  • parā
  • [adverb]
  • “away.”

  • suva
  • [verb], singular, Present imperative
  • “give birth; urge; bestow; cause.”

  • yadyatyad
  • [noun], nominative, singular, neuter
  • “who; which; yat [pronoun].”

  • bhadraṃbhadrambhadra
  • [noun], nominative, singular, neuter
  • “auspicious; lovely; good; happy; bhadra [word]; lucky; fine-looking; beautiful.”

  • tantattad
  • [noun], nominative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • nanaḥmad
  • [noun], dative, plural
  • “I; mine.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • suva
  • [verb], singular, Present imperative
  • “give birth; urge; bestow; cause.”

सायण-भाष्यम्

हे सवितः देव त्वं विश्वानि दुरितानि परा सुव । यद्भदं प्रजापशुगृहादिकं तत् नः अस्मभ्यम् “ सुव अस्मदभिमुखं प्रेरय। ‘प्रजा वै भद्रं पशवो भद्रं गृहं भद्रम् ’ इति हि श्रुतिः ॥ ॥ २५ ॥


9अथ नवमीमाह - हे सवितर्देव विश्वानि दुरितानि परासुव विनाशय । यद्भद्रं कल्याणमस्ति तन्मे मम आसुव सर्वतोऽनुजानीहि ।

Wilson
English translation:

“Remove from us, divine Savitā, all misfortunes; bestow upon us that which is good,”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Bhadram = progeny, cattle, dwelling, prajā vai bhadram, pasa‘vo bhadram, gṛham bhadram iti

Jamison Brereton

All difficulties impel away, god Savitar.
What is beneficial, that impel here to us.

Griffith

Savitar, God, send far away all sorrows and calamities,
And send us only what is good.

Geldner

Weise alle Gefahren ab, Gott Savitri. Was Glück bringt, das weise uns zu!

Grassmann

O schaffe alles Ungemach von uns hinweg, Gott Savitar; Was heilsam ist, das schaff uns her.

Elizarenkova

Все, о бог Савитар,
Бедствия прочь отзови,
Что благого – то к жизни вызови для нас!

अधिमन्त्रम् (VC)
  • सविता
  • श्यावाश्व आत्रेयः
  • गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

मनुष्य किसलिये ईश्वर की प्रार्थना करें, इस विषय को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (सवितः) संपूर्ण संसार के उत्पन्न करनेवाले (देव) और संपूर्ण संसार को प्रकाशित करनेवाले जगदीश्वर ! (विश्वानि) संपूर्ण (दुरितानि) दुष्ट आचरणों को आप (परा, सुव) दूर कीजिये और (यत्) जो (भद्रम्) कल्याणकारक है (तत्) उसको (नः) हम लोगों के लिये (आ, सुव) सब प्रकार से प्राप्त कीजिये ॥५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे परमेश्वर ! आप कृपा से जितने हम लोगों में दुष्ट आचरण हैं, उनको अलग करके धर्म्मयुक्त गुण, कर्म्म और स्वभावों को स्थापित कीजिये ॥५॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे सवितर्देव जगदीश्वर ! विश्वानि दुरितानि त्वं परा सुव यद्भद्रं तन्न आ सुव ॥५॥

दयानन्द-सरस्वती (हि) - विषयः

मनुष्यैः किमर्थमीश्वरः प्रार्थनीय इत्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (विश्वानि) सर्वाणि (देव) सकलजगत्प्रकाशक (सवितः) सर्वविश्वोत्पादक (दुरितानि) दुष्टाचरणानि (परा) (सुव) दूरे प्रक्षिप (यत्) (भद्रम्) कल्याणकरम् (तत्) (नः) अस्मभ्यम् (आ) (सुव) समन्तात् प्रापय ॥५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे परमेश्वर ! भवान् कृपया यावन्त्यस्मासु दुष्टाचरणानि सन्ति तावन्ति पृथक्कृत्य धर्म्यगुणकर्मस्वभावान् स्थापयतु ॥५॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे परमेश्वरा! आमचे जेवढे दुष्ट आचरण आहे ते तुझ्या कृपेने नाहीसे होऊन धर्मयुक्त गुण, कर्म, स्वभाव बनू दे. ॥ ५ ॥

03 मधु नक्तम् ...{Loading}...

मधु॒ नक्त॑म् उ॒तोषसि॒
मधु॑म॒त् पार्थि॑व॒ꣳ॒ रजः॑ ।
मधु॒ द्यौर॑स्तु नः पि॒ता ॥

03 मधु नक्तम् ...{Loading}...
मूलम्

मधु॒ नक्त॑म् उ॒तोषसि॒
मधु॑म॒त् पार्थि॑व॒ꣳ॒ रजः॑ ।
मधु॒ द्यौर॑स्तु नः पि॒ता ॥

05 मधुमान् नो ...{Loading}...

मधु॑मान् नो॒ वन॒स्पति॒र्
मधु॑माꣳ अस्तु॒ सूर्यः॑ ।
माद्ध्वी॒र् गावो॑ भवन्तु नः ॥

05 मधुमान् नो ...{Loading}...
मूलम्

मधु॑मान् नो॒ वन॒स्पति॒र्
मधु॑माꣳ अस्तु॒ सूर्यः॑ ।
माद्ध्वी॒र् गावो॑ भवन्तु नः ॥

विश्वास-प्रस्तुतिः - यजुः

य इ॒मन्त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
भ्रू॒ण॒ह॒त्याव्ँ वा ए॒ते घ्न॑न्ति ।

मूलम्

य इ॒मन्त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
भ्रू॒ण॒ह॒त्याव्ँ वा ए॒ते घ्न॑न्ति ।

विश्वास-प्रस्तुतिः ...{Loading}...

ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति । ओम् । (63)

सर्वाष् टीकाः ...{Loading}...
मूलम्

ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति । ओम् । (63)

50
विश्वास-प्रस्तुतिः - यजुः

ब्रह्म॑ मे॒धवा᳚ । मधु॑ मे॒धवा᳚ । ब्रह्म॑मे॒व मधु॑ मे॒धवा᳚ ।

मूलम्

ब्रह्म॑ मे॒धवा᳚ । मधु॑ मे॒धवा᳚ । ब्रह्म॑मे॒व मधु॑ मे॒धवा᳚ ।

०६ ब्रह्मा देवानां ...{Loading}...

ब्र॒ह्मा दे॒वानां॑, पद॒वीः+++(=पद्धति-कृत्)+++ क॑वी॒नाम्
ऋषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा॑म् ।
श्ये॒नो गृध्रा॑णां॒ स्वधि॑ति॒र् +++(=परशुः/ वज्रः)+++ वना॑नां॒ +++(=हिंसकानां)+++
+++(ब्रह्मा, कवयः, ऋषयः इति चारु क्रमः। महिषः, श्योनः, वना इत्यपि। वज्रो वै स्वधितिः इति श्रुतौ दृश्यते।)+++
सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभ॑न् +++(=शब्दायमानः)+++ ६

006 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - पवमानः सोमः
  • ऋषिः - दैवोदासिः प्रतर्दनः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

ब्रह्मा꣡ देवा꣡नाम् पदवीः꣡ कवीना꣡म्
ऋ꣡षिर् वि꣡प्राणाम् महिषो꣡ मृगा꣡णाम्
श्येनो꣡ गृ꣡ध्राणां स्व꣡धितिर् व꣡नानां
सो꣡मः पवि꣡त्रम् अ꣡ति एति रे꣡भन्

Vedaweb annotation
Strata

Normal

Pāda-label

genre M
genre M
genre M
genre M

Morph

brahmā́ ← brahmán- (nominal stem)
{case:NOM, gender:M, number:SG}

devā́nām ← devá- (nominal stem)
{case:GEN, gender:M, number:PL}

kavīnā́m ← kaví- (nominal stem)
{case:GEN, gender:M, number:PL}

padavī́ḥ ← padavī́- (nominal stem)
{case:NOM, gender:M, number:SG}

mahiṣáḥ ← mahiṣá- (nominal stem)
{case:NOM, gender:M, number:SG}

mr̥gā́ṇām ← mr̥gá- (nominal stem)
{case:GEN, gender:M, number:PL}

ŕ̥ṣiḥ ← ŕ̥ṣi- (nominal stem)
{case:NOM, gender:M, number:SG}

víprāṇām ← vípra- (nominal stem)
{case:GEN, gender:M, number:PL}

gŕ̥dhrāṇām ← gŕ̥dhra- (nominal stem)
{case:GEN, gender:M, number:PL}

svádhitiḥ ← svádhiti- (nominal stem)
{case:NOM, gender:F, number:SG}

śyenáḥ ← śyená- (nominal stem)
{case:NOM, gender:M, number:SG}

vánānām ← vána- (nominal stem)
{case:GEN, gender:N, number:PL}

áti ← áti (invariable)
{}

eti ← √i- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}

pavítram ← pavítra- (nominal stem)
{case:NOM, gender:N, number:SG}

rébhan ← √ribh- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

sómaḥ ← sóma- (nominal stem)
{case:NOM, gender:M, number:SG}

पद-पाठः

ब्र॒ह्मा । दे॒वाना॑म् । प॒द॒ऽवीः । क॒वी॒नाम् । ऋषिः॑ । विप्रा॑णाम् । म॒हि॒षः । मृ॒गाणा॑म् ।
श्ये॒नः । गृध्रा॑णाम् । स्वऽधि॑तिः । वना॑नाम् । सोमः॑ । प॒वित्र॑म् । अति॑ । ए॒ति॒ । रेभ॑न् ॥

Hellwig Grammar
  • brahmābrahman
  • [noun], nominative, singular, masculine
  • “Brahma; Brahmin; dhak; Brahman; brahman [word]; Brahman; Brahmin; Brahmapurāṇa; Vishnu; Brihaspati.”

  • devānāmdeva
  • [noun], genitive, plural, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • padavīḥpadavī
  • [noun], nominative, singular, feminine
  • “path; padavī [word].”

  • kavīnāmkavi
  • [noun], genitive, plural, masculine
  • “poet; wise man; bard; Venus; Uśanas; kavi [word]; Kavi; prophet; guru; Brahma.”

  • ṛṣirṛṣiḥṛṣi
  • [noun], nominative, singular, masculine
  • “Ṛṣi; spiritual teacher; ascetic; Mantra.”

  • viprāṇāmvipra
  • [noun], genitive, plural, masculine
  • “Brahmin; poet; singer; priest; guru; Vipra.”

  • mahiṣomahiṣaḥmahiṣa
  • [noun], nominative, singular, masculine
  • “Old World buffalo; Mahiṣa; Mahiṣa.”

  • mṛgāṇāmmṛga
  • [noun], genitive, plural, masculine
  • “game; deer; animal; antelope; mṛga [word]; Mṛgaśiras.”

  • śyenośyenaḥśyena
  • [noun], nominative, singular, masculine
  • “hawk; bird of prey; falcon; Śyena; eagle; śyena [word]; Śyena.”

  • gṛdhrāṇāṃgṛdhrāṇāmgṛdhra
  • [noun], genitive, plural, masculine
  • “vulture.”

  • svadhitirsvadhitiḥsvadhiti
  • [noun], nominative, singular, masculine
  • “ax; knife.”

  • vanānāṃvanānāmvana
  • [noun], genitive, plural, neuter
  • “forest; wood; tree; grove; vana [word]; forest; brush.”

  • somaḥsoma
  • [noun], nominative, singular, masculine
  • “Soma; moon; soma [word]; Candra.”

  • pavitrampavitra
  • [noun], accusative, singular, neuter
  • “strainer.”

  • atyati
  • [adverb]
  • “very; excessively; beyond; excessively.”

  • etii
  • [verb], singular, Present indikative
  • “go; travel; enter (a state); return; walk; continue; reach; ask.”

  • rebhanribh
  • [verb noun], nominative, singular
  • “moo; murmur; praise.”

सायण-भाष्यम्

सोम एवं-रूपो भवति।

देवानां स्तोत्रकारिणाम् ऋत्विजां ब्रह्मा ब्रह्माख्यर्त्विक् स्थानी यो भवति,
यद् वा देवानां द्योतमानानाम् इन्द्रादीनां ब्रह्मा राजाभवति ।

तथा कवीनां क्रान्तप्रज्ञानां पदवीः स्खलन्ति पदानि साधुत्वेन यो योजयति सपदवीः । वीगत्यादिष्व् इत्येतस्मात् क्विपि रूपम् ।

तथा विप्राणां मेधाविनाम्मध्ये ऋषिर्भवति । यः परोक्षम्पश्यति सऋषिः । ऋषिर्दर्श- नादिति । मृगाणां महिषोभवति महिषाख्योबलवान् राजाभवति । तथा गृध्राणां पक्षि- विशेषाणां श्येनः शंसनीयः पक्षिराजोभवति । वनानां वनतिर्हिसाकर्मा । हिंसकानां छेदका- नाम्मध्ये स्वधितिः एतन्नामकः छेदकोसि । एवम्प्रभावः सोमः रेभन् शब्दायमानःसन् पवि त्रमूर्णास्तुकेन कृतमत्येति अतिगच्छति ॥ ६ ॥

Wilson
English translation:

“The Brahmā of the gods, the guide of the sages, the ṛṣi of the pious, the buffalo of wild animals, the falcon of the vultures, the hatchet of deadly weapons, the Soma passes through the filter with a roar.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

The Brahmā of the gods: i.e., the king of the gods; or, it may mean the brāhmaṇa of the priests; the ṛṣi: yaḥ parokṣam paśyati sa ṛṣiḥ, ṛsirdarśanāt (Nirukta 2.11)

Jamison Brereton

Formulator for the gods, trail-blazer for the sage poets, seer for the inspired poets, buffalo of the wild beasts,
falcon of the birds of prey, axe of the trees—Soma goes rasping
through the filter.

Jamison Brereton Notes

Though the syntax is kept absolutely constant - nom. sg. + gen. pl. - there is a shifting functional relationship between the head noun and its genitive in the seven phrases here: the first two are roles Soma performs for the group identified by the gen., the next three a particular, and superior, individual token from the group (though the third pairing, “seer for/of the inspired poets,” is ambiguous between the first type and the second), and the last is sort of a negative version of the role he plays for the group.

Griffith

Brahman of Gods, the Leader of the poets, Rsi of sages, Bull of savage creatures,
Falcon amid the vultures, Axe of forests, over the cleansing sieve goes Soma singing.

Geldner

Der Hohepriester der Götter, der Pfadfinder der Seher, der Rishi unter den Beredten, der Büffel unter den wilden Tieren, der Adler unter den Geiern, die Axt für die Bäume, geht Soma laut redend durch die Seihe.

Grassmann

Der Götter Beter und der Priester Führer, der Sänger Dichter und der Stier der Thiere, Der Geier Adler und die Axt der Wälder, der Soma wandert singend durch die Seihe.

Elizarenkova

Брахман богов, пролагатель пути поэтов,
Риши среди вдохновенных, буйвол среди диких животных,
Орел среди хищных птиц, топор для деревьев,
Сома проходит сквозь цедилку, распевая.

अधिमन्त्रम् (VC)
  • पवमानः सोमः
  • प्रतर्दनो दैवोदासिः
  • निचृत्त्रिष्टुप्
  • धैवतः
01 हंसश् शुचिषद् ...{Loading}...

+++(अहं)+++ ह॒ꣳ॒सश् शु॑चि॒-षद्, वसु॑र् अन्तरिक्ष॒-सद्,
+होता॑ वेदि॒-षद्, अति॑थिर् दुरोण॒-सत् ।
नृ॒-षद्, व॑र॒-सद्, ऋ॑त॒-सद् व्यो॑म॒-सद्,
अ॒ब्-जा, गो॒-जा, ऋ॑त॒-जा, अ॑द्रि॒-जा, ऋ॒तं बृ॒हत् ॥

01 हंसश् शुचिषद् ...{Loading}...
मूलम्

ह॒ꣳ॒सश्शु॑चि॒षद्वसु॑रन्तरिख्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम्बृ॒हत् ॥ [30]

Keith

I The gander seated in purity, the bright one seated in the atmosphere,
The Hotr seated at the altar, the guest seated in the house,
Seated among men, seated in the highest, seated in holy order, seated in the firmament, Born of the waters, born of the cows, born of holy order, born of the mountain, the great holy order.

भट्टभास्कर-टीका

अध्यात्ममधिदैवमधियज्ञं चाधिकृत्य त्रेधेमं मन्त्रं व्याचक्षते । तत्र प्रकरणानुरूपोर्थविशेषो गृहीतव्यः । अध्यात्मे तावत् - हंसः आत्मा । शुचिषु स्थानेषु सीदतीति शुचिषत् । वासयिता वसुः वरिष्ठो वा । अन्तरिक्षे हृदयाकाशादिषु सीदतीति अन्तरिक्षसत् । होता आह्वाता देवानामादाता वा । वेद्यां यागार्थं सीदतीति वेदिषत् । अतिथिस्सततगतिः, तिथिकृतविशेषरहितो वा । दुःखरक्षणेषु गृहादिषु सीदतीति दुरोणसत् । नृषु प्राणिशरीरेषु तद्भावेन सीदतीति नृषत् । वरेषु फलेषु भोक्तृत्वेन सीदतीति वरसत् । ऋते यज्ञे सत्ये वा सीदतीति ऋतसत् । विविधे रक्षणे तृप्तौ वा सीदतीति व्योमसत् । अद्भ्यो जातः अब्जाः शरीराभिप्रायं, शुक्क्लाज्जातत्वात् । यथा ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति । अपां वा यागद्वारेण जनयिता । अन्तर्भावितण्यर्थात् ‘जनसनखन’ इति विट्, ‘विड्वनोः’ इत्यात्वम् । गोषु पशुषु अनुग्राहकतया जातः गोजाः । ऋते यज्ञे ऋतार्थं वा जातः प्रादुर्भूतः ऋतजाः । अद्रिजाः पर्वतादिष्वपि प्रादुर्भूतः । ऋतं सत्यरूपं बृहद्ब्रह्म । अथाधिदैवे - हंस आदित्यः । शुचिनि मण्डले सीदतीति शुचिषत् । होता अपामादाता । वेद्यामाराध्यतया सीदतीति वेदिषत् । अतिथिस्सततगतिः । दुरोणेषु गृहेषु मेषादिषु सीदतीति दुरोणसत् । वराणां दातृत्वेन तेषु सीदतीति वरसत् । अपो जनयतीत्यब्जाः । गोजाः रश्मिसमूहवर्ती । ऋते सत्ये जात ऋतजाः । अद्रिजाः उदयाचलात्प्रादुर्भूतः । समानमन्यत् ।

अथाधियज्ञे - हंसो रथः हन्ति पृथिवीमिति । शुचौ देवयजने रथवाहने च सीदतीति शुचिषत् । शुचिर्यजमानः सीदत्यस्मिम्निति वा शुचिषत् । होतेव वेद्यां सीदतीति वेदिषत् । अतिथिस्सर्वत्राप्रतिहतगतिः । नृषत् मनुष्यार्थं शूरार्थं वा सीदतीति नृषु वा उपकारार्थं सीदतीति नृषत् । ऋतार्थं सत्यार्थं यज्ञार्थं वा सीदतीति ऋतसत् । अब्जाः उदकाज्जातः । गोजाः गोविकारचर्मादिग्रथितत्वात् ततो जात इत्युच्यते । अद्रिभिर्दारुभिरुत्पादितत्वात्ततो जात इत्युच्यते अद्रिजाः । गतमन्यत् ॥

इत्यष्टमे पञ्चदशोनुवाकः ॥

विश्वास-प्रस्तुतिः - यजुः

य इ॒मन्त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
वी॒र॒ह॒त्याव्ँ वा ए॒ते घ्न॑न्ति ।

मूलम्

य इ॒मन्त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात् ।
वी॒र॒ह॒त्याव्ँ वा ए॒ते घ्न॑न्ति ।

विश्वास-प्रस्तुतिः ...{Loading}...

ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति । ओम् । (63)

सर्वाष् टीकाः ...{Loading}...
मूलम्

ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति ।
ते सोमं॒ प्राप्नु॑वन्ति ।
आ॒स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति । ओम् । (63)

२१. अन्नसूक्तम्

८ ०१ अहमस्मि प्रथमजा ...{Loading}...
सायणोक्त-विनियोगः

1सप्तमे सौर्यादिपशूनां सूक्तान्यभिहितानि । अष्टमे वेहदादिपशूनां सूक्तान्युच्यन्ते । ते च पशवः शाखान्तरे समाम्नाताः । तन्न सूत्रकारणोदाहृतम् - ‘सान्नाय्ये वेहतभालभेत’ इत्यस्य पशोः सूक्ते वपायाः पुरोनुवाक्यामाह - बह्वृचा आरण्यकाण्डे त्रिविधमन्नमामनन्ति - ‘त्रेधा विहितं वा इदमन्नमशनं पानं खादः’ इति । तस्याशनादेस्त्रिविधस्यान्नस्याभिमानिनी या देवता तदीयानि वचनान्यस्मिन्सूक्ते प्रतिपाद्यन्ते ।

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒हम् अ॑स्मि प्रथम॒जा +++(=प्रथमजनयिता)+++ ऋ॒तस्य॑ +++(=यज्ञस्य)+++ ।
पूर्वं॑ दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑ ।
यो मा॒ ददा॑ति॒, स इद् ए॒व मा +++(अन्नरूपं)+++ ऽऽवाः॑ +++(=आवृणोति [पश्चात्])+++।
अ॒हम् +++(दात्रे)+++ अन्न॒म्, +++(अदत्वा)+++ अन्न॑म् अ॒दन्त॑म् अद्मि

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒हम॑स्मि प्रथम॒जा ऋ॒तस्य॑ ।
पूर्व॑न्दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑ ।
यो मा॒ ददा॑ति॒ स इदे॒वमावाः᳚ ।
अ॒हमन्न॒मन्न॑न॒दन्त॑मद्मि ।

सायण-टीका

अहं अन्नस्वामी देवः ऋतस्य यज्ञस्य प्रथमजाः प्रथमं जनयिताऽस्मि । यज्ञस्य हविर्जन्यत्वाद्धविषोऽन्न रूपत्वात् ।

तादृशोऽहमन्नस्वामी पूर्वं पुरा देवभ्यः देवार्थं अमृतस्य नाभिः बन्धकोऽस्मि । नह्यति बघ्नात्यमृतमिति नाभिः । देवा ह्यमृतमुपजीवन्ति । अमृतं चान्नविशेषः, तस्मादहमेवामृतस्य संपादकः ।

यः श्रद्धालुः पुमान् मा मामन्नरूपं ददाति ब्राह्मणादिभ्यः प्रयच्छति स हदेव स दाता स्वयमेव मा मामन्नदेवं आवाः आवृणोति स्वीकरोतीत्यर्थः । द्वौ हि लोके पुरुषौ दाता चादाता च । तत्राऽद्यः कालान्तरे भोक्तुं मां संगृह्णाति । यावद् अन्नम् इदानीं दीयते तावदेव कालान्तरे शतधा सहस्रधा वर्धते । तस्माद् दातैव मां संगृह्णाति ।

यस् त्व् अन्तिमो माम् अदत्त्वा स्वयम् एवात्ति
अहम् एवान्नम् अद्मीत्य् अभिमन्यते
तम् अन्नम् अदत्ताभिमानिनम् अन्न-देवो ऽहम् अद्मि
तं विनाशयामि ।
अदातुः कालान्तरेऽन्नाभावात् ॥

सायणोक्त-विनियोगः

2अथ वपाया याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

पूर्व॑म् +++(मरण/नरक-)+++अ॒ग्नेर् अपि॑ दह॒त्य् अन्न॑म् +++(अदातारम्)+++।
य॒त् तौ +++(→ऽदाता, दाता च)+++ हा॑ ऽऽसते, अहम्+++(←स्वरः??)+++ उत्त॒रेषु॑ ।
व्यात्त॑म् अस्य +++(=अन्न-देवस्य)+++ प॒शव॑स् +++(=ये ऽदातारस् तान्प्रति)+++ सु॒जम्भ॑म् ।
पश्य॑न्ति॒ धीरा॒ +++(→दातारः)+++, प्रच॑रन्ति॒ पाकाः॑ +++(=मूढा [अदातारः])+++ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

पूर्व॑म॒ग्नेरपि॑ दह॒त्यन्न᳚म् ।
य॒त्तौ हा॑साते अहमुत्त॒रेषु॑ ।
व्यात्त॑मस्य प॒शव॑स्सु॒जम्भ᳚म् ।
पश्य॑न्ति॒ धीरा॒ᳶ प्रच॑रन्ति॒ पाकाः᳚ ।

सायण-टीका

यद् इदम् अन्नम् अग्नेर् अपि पूर्वम्
अदातृभिर् भुज्यते
तद् इदम् अन्नं तं भोक्तारं दहति

अथ भुक्तम् अन्नम् उदराग्निर्
दिन-मात्रेण दहति पाचयति ।

आदाता तु भोक्ता भुज्यमानेनान्नेन तदानीम् एव दह्यते
नरकहेतोः प्रत्यवायस्य तदैवोत्पन्नत्वात् ।
अत एवाहुः - ‘अदाता विषमश्नुते’ इति ।

यत्तौ हा प्रयत्नवन्तावेव आसाते दाता चादाता चेत्युभौ तिष्ठतः । दाता हि दानार्थं प्रयत्नं करोति, इतरस्तु भोजनार्थम् । तयोर्मध्ये ये पुरुषा दातुः पक्षे वर्तन्ते त एवोत्तराः श्रेष्ठाः ।
तेषूत्तरेषु दातृषु कालान्तरेष्व् अहम् अक्षीणो वसामि ।

ये पशवो मूढा अदातारः तान्प्रति अस्य अन्नदेवस्य मुखं व्यात्तं विवृत्तं सुजम्भं तीक्ष्णदन्तोपेतं वर्तते खादयाम्य् अदातॄनिति सर्वदोद्युङ्क्त इत्यर्थः । एतमन्नदेवस्याभिप्रायं दातारो धीराः बुद्धिमन्तः पश्यन्ति जानन्ति । अत एवाददतः पाकाः बाला मूढाः प्रचरन्ति प्रकर्षेण भक्षयन्त्येव न तु किंचिदपि ददति ॥

सायणोक्त-विनियोगः

3अथ पुरोडाशस्य पुरोनुवाक्यामाह - अन्नदेवोऽहमन्नमदातारं जहामि परित्यजामि ।

विश्वास-प्रस्तुतिः ...{Loading}...

जहा॑म्य् अ॒न्यन्, न ज॑हाम्य् अ॒न्यम् ।
अ॒हम् अन्नं॒, +++(उक्त-नियम-)+++वश॒म् इच् च॑रामि
+++(दात्रदात्रोः)+++ स॒मा॒नम् अर्थं॒ +++(→नियमं)+++ पर्ये॑मि +++(केवलम्)+++ - “भु॒ञ्जत् +++(=पालयन्)+++ ।
को माम् अन्नं॑ मनु॒ष्यो॑ दयेत?"।

सर्वाष् टीकाः ...{Loading}...
मूलम्

जहा᳚म्य् अ॒न्यन् न ज॑हाम्य॒न्यम् ।
अ॒हमन्न॒व्ँ वश॒म् इच् च॑रामि ॥ 59 ॥
स॒मा॒नम् अर्थ॒म् पर्ये॑मि भु॒ञ्जत् ।
को माम् अन्न॑म् मनु॒ष्यो॑ दयेत ।

सायण-टीका

अन्यं तु दातारं न जहामि । अहमन्नं अन्नदेवरूपोऽहं वशम् इत् स्ववशमेव यथा भवति तथा चरामि
अदातुः परित्यागो दातृस्वीकारश्चेत्य् एतत् स्ववशत्वम् ।
यः पुमान् भोगदानयोः समानः सन् धनमर्थयते तं समानं अर्थयितारं भुञ्जन् पालयन्नहं पर्येमि परितः प्राप्नोमि ।
यातु भोगमात्रलम्पटस्तं न पालयामि नापि तं पर्येमीत्यभिप्रायः ।
एवम् अदातृ-परित्यागेन दातृ-पक्षपातेन च वर्तमानं मां को मनुष्यो दयेत रक्षेन् निवारयेत् ।
न कोपि मां निवारयितुं शक्त इत्यथः ॥

सायणोक्त-विनियोगः

4अस्य पुरोडाशस्य याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

परा॑के॒ +++(→लोके)+++ अन्नं॒ निहि॑तं लो॒क ए॒तत् ।
विश्वै॑र् दे॒वैः पि॒तृभि॑र् गु॒प्तम् अन्न॑म् ।
यद् अ॒द्यते॑ लु॒प्यते॒, यत् प॑रो॒प्यते॑ +++(=बहिस्त्यज्यते)+++ +++(अस्मिल्ँ लोके)+++ ।
श॒त॒त॒मी +++(=.०१)+++, सा त॒नूर् मे॑ बभूव +++(पर-लोके)+++ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

परा॑के॒ अन्न॒न्निहि॑तल्ँ लो॒क ए॒तत् ।
विश्वै᳚र्दे॒वैᳶ पि॒तृभि॑र्गु॒प्तमन्न᳚म् ।
यद॒द्यते॑ लु॒प्यते॒ यत्प॑रो॒प्यते᳚ ।
श॒त॒त॒मी सा त॒नूर्मे॑ बभूव ।

सायण-टीका

प्रूर्वस्मिन् मन्त्रे वशम् इच्चरामि मां को दयेतेति यत् स्वातन्त्र्यम् उक्तं
तदुपपादयितुं स्वमाहात्म्यमत्र वर्ण्यते ।
द्विविधो ह्यन्नस्य व्यवहारः पारलौकिक ऐहिकश्चेति ।
तत्र पराके परलोके दूरस्थे पित्रादिलोके एतद् अन्नं निहितम् । दाता हि देवलोके पितृलोके वा ममेदं भूयादित्यभिप्रेत्यैव ब्राह्मणेभ्यो ददाति । अतो दत्तमन्नं दूरस्थे लोके निहितं भवति । तच्चान्नं तत्तल्लोके विश्वैः सर्वैः देवैः पितृभिश्च स्वार्थं गुप्तं रक्षितं भवति । यदग्नौ हुतं यच्च ब्राह्मणेभ्यो दत्तं तदेवोपजीव्य देवाः पितरश्च वर्तन्ते । एवं पारलौकिकोऽन्नव्यवहार उक्तः । ऐहिकोऽपि व्यवहार उच्यते - यदन्नमद्यते प्राणिभिर्भक्ष्यते, यच्च विदग्धं सत् भाण्डे अपि भवति पर्युषितत्वेन वा पूतीभवति तादृशं लुप्यते नष्टं भवति । यच्च परोप्यते स्वकीयैश्वर्यप्रकटनाय बहिः परित्यज्यते सा सर्वाप्यैहिकामुष्मिकान्नरूपा मे अन्नस्वामिनो देवस्य शततमी शतसंख्यापूरणी तनूः । स च सर्वोऽपि लेश एवेत्यर्थः । ईदृशं मदीयं माहात्म्यम् ॥

सायणोक्त-विनियोगः

5अथ हविषः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

म॒हान्तौ॑ च॒रू +++(=कुम्भौ)+++ स॑कृद् दु॒ग्धेन॑ पप्रौ+++(←पूरणे)+++ ।
दिवं॑ च पृश्नि +++(=स्वल्पम् [अपि])+++ पृथि॒वीं च॑ सा॒कम् ।
तत् सं॒पिब॑न्तो॒ न मि॑नन्ति +++(=हिंसन्ति आत्मनः)+++ वे॒धसः॑ ।
नैतद् भू॒यो भव॑ति॒, नो कनी॑यः +++(अपि च पर्याप्तः)+++ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

म॒हान्तौ॑ च॒रू स॑कृद्दु॒ग्धेन॑ पप्रौ ।
दिव॑ञ्च॒ पृश्ञि॑ पृथि॒वीञ्च॑ सा॒कम् ।
तथ्स॒म्पिब॑न्तो॒ न मि॑नन्ति वे॒धसः॑ ।
नैतद्भूयो॒ भव॑ति॒ नो कनी॑यः ॥ 60 ॥

सायण-टीका

पुनरपि माहात्म्यमेव प्रपञ्च्यते ।
तत्रायं दृष्टान्तः -
यथा लोके बहुक्षीर-प्रदाया गोः सकृद् दुग्धेन
महान्तौ चरू प्रौढौ कुम्भौ पूरयति एवमत्रापि पृश्नि स्वल्पमपि दत्तमन्नं दिवं च पृथिवीं च साकं लोकद्वयमपि सह पूरयति । अग्नौ ब्राह्मणेषु वा दत्तमन्नं मन्त्रपूतं सत्सहस्रधा फलति । अत एवान्यत्राम्नायते - ‘यावदेका देवता कामयते यावदेका तावदाहुतिः प्रथते’ इति । तदन्नं संपिबन्तः सम्यग्भक्षयन्तः वेधसः बुद्धिमन्तः न मिनन्ति न हिंसन्ति स्वात्मानमन्नं वा न विनाशयन्ति । दानपूर्वकं भक्षणं सम्यग्भक्षणं तत्कुर्वन्तः पुरुषा अन्नं न हिंसन्ति, दत्तस्यान्नस्य च वर्धमानत्वात् । स्वात्मानमपि न हिंसन्ति, प्रवृद्धस्यान्नस्य च चिरभोक्तृत्वात् । अपि चैतद्गोजनार्थमन्नं न भूयो नापि कनीयः, भूयस्त्वे स्यादजीर्तिः कनीयस्त्वे नास्ति क्षुन्निवृत्तिः । एतदेवाभिप्रेत्य स्मर्यते - ‘नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः’ इति । एवं दानपुरस्सरं युक्तेन प्रमाणेन भुञ्जानान्पुरुषान् लोकद्वये पालयतीत्यर्थः ॥

सायणोक्त-विनियोगः

6अथ हविषो याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

अन्नं॑ प्रा॒णम्, अन्न॑म् अपा॒नम् आ॑हुः
अन्नं॑ मृ॒त्युं तम् उ॑ जी॒वातु॑म् +++(=जीवनौषधिम्)+++ आहुः
अन्न॑म् ब्र॒ह्माणो॑ ज॒रस॑व्ँ वदन्ति
अन्न॑म् आहुᳶ प्र॒जन॑नम् प्र॒जाना᳚म् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अन्न॑म्प्रा॒णमन्न॑मपा॒नमा॑हुः ।
अन्न॑म्मृ॒त्युन्तमु॑ जी॒वातु॑माहुः ।
अन्न॑म्ब्र॒ह्माणो॑ ज॒रस॑व्ँवदन्ति ।
अन्न॑माहुᳶ प्र॒जन॑नम्प्र॒जाना᳚म् ।

सायण-टीका

सर्वव्यवहारकारणत्वादस्यान्नस्य माहात्म्यमविवादम् । तत्कथमिति तदुच्यते - योयं प्राणवायुरूर्ध्वं संचरति यश्चापानवायुरधः संचरति तावुभावन्नजन्यबलादेव संचरतः । अतस्तयोरन्नात्मकत्वमाहुः । रसवैषम्येण व्याधिद्वारा मारकत्वादन्नं मृत्युमाहुः । तमेवान्नदेवं जीवातुं जीवनौषधमाहुः । तच्च लोके प्रसिद्धम् । ब्रह्माणः आयुर्वेदशास्त्राभिज्ञा ब्राह्मणाः अन्नमेव जरसं वदन्ति जराहेतुमाहुः । केनचिदाहारविशेषण सहसा अतिपलितत्वप्राप्तिरित्यायुर्वेदप्रसिद्धिः । अन्नमेवेन्द्रियवृद्धिद्वारा प्रजानां प्रजननं उत्पादकमाहुः ॥

सायणोक्त-विनियोगः

7अथ हविष एव विकल्पितामन्यां पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

मोघ॒म् अन्न॑व्ँ विन्दते॒ अ-प्र॑-चेताः +++(अदातृत्वेन लक्षितः)+++ ।
स॒त्यम् ब्र॑वीमि व॒ध इथ्स तस्य॑ ।
नार्य॒मण॒म् पुष्य॑ति॒ नो सखा॑यम् ।
केव॑लाघो भवति केवला॒दी ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

मोघ॒मन्न॑व्ँविन्दते॒ अप्र॑चेताः ।
स॒त्यम्ब्र॑वीमि व॒ध इथ्स तस्य॑ ।
नार्य॒मण॒म्पुष्य॑ति॒ नो सखा॑यम् ।
केव॑लाघो भवति केवला॒दी ।

सायण-टीका

योऽयमदाता सोऽयं अप्रचेताः प्रकृष्टज्ञानरहितः मोघं व्यर्थमेव अन्नं विन्दते लभते । तदेतत्सत्यं ब्रवीमि न केवलं वैयर्थ्यं किंतु सः अयमदत्तोऽन्नपदार्थः तस्य दानरहितस्य पुरुषस्य वध इत् वध एव वधवद्बाधकमेवेत्यर्थः । तत्र वैयर्थ्यं तावत्स्पष्टीक्रियते - योऽयमदाता सोऽयमन्नेनार्यमादिकं देवं न पुष्यति अग्नावाहुत्यभावात् । सखायं अतिथ्यादिरूपं मनुष्यं न पुष्यति दानाभावात् । अतः परलोके अनुपयोगेन वैयर्थ्यम् । वधहेतुत्वं स्पष्टीक्रियते - केवलादी केवलं भुङ्क्ते न तु ददाति सोऽयं केवलाधो भवति पापमेव संपादयति न तु किञ्चिदपि पुण्यम् सोऽयं वध एव, नरकहेतुत्वात् ॥

सायणोक्त-विनियोगः

8अथ हविषो विकल्पिता याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒हम् मे॒घस् स्त॒नय॒न् वर्ष॑न्न् अस्मि
माम् अ॑दन्त्य्, अ॒हम् अ॑द्म्य् अ॒न्यान् ॥ 61 ॥
अ॒हꣳ सद् अ॒मृतो॑ भवामि
मद् आ॑दि॒त्या अधि॒ सर्वे॑ तपन्ति

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒हम्मे॒घस्स्त॒नय॒न्वर्ष॑न्नस्मि ।
माम॑दन्त्य॒हम॑द्म्य॒न्यान् ॥ 61 ॥
अ॒हꣳ सद॒मृतो॑ भवामि ।
मदा॑दि॒त्या अधि॒ सर्वे॑ तपन्ति ।

सायण-टीका

योऽयं मेघः स्तनयन् गर्जन् वर्षश्च वर्तते सोऽयं मेधोऽपि अहमन्नदेवः अस्मि । अग्नौ हुतस्यान्नस्य मेघरूपेण परिणतत्वात् । अत एव स्मर्यते - ‘अग्नौ प्रास्ताऽऽहुतिस्सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिः’ इति । दातारो ये सन्ति ते मामदन्ति सुखेन भक्षयन्ति । अन्यांस्तु दानरहितानहमेवाद्मि विनाशयामि । अहमेव दातॄणां पथ्यं सत् अमृतो भवामि अमरणहेतुर्भवामि देवत्वं प्रापयामीत्यर्थः । सर्वेऽप्यादित्या मत् अन्ननिमित्तत्वादधिकत्वेन तपन्ति । अन्नाभावे ते स्वयमेव न जीवेयुः कुतस्तपेयुरित्यर्थः ॥

[[156]]