०९

01 श्रावण्याम् पौर्णमास्यामध्यायमुपाकृत्य मासं ...{Loading}...

श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं {अनूक्तम् अननूक्तञ्च} प्रदोषे नाधीयीत १

02 तैष्याम् पौर्णमास्यां रोहिण्यां ...{Loading}...

तैष्यां पौर्णमास्यां रोहिण्यां वा विरमेत् २

03 अर्धपञ्चमांश्चतुरो मासानित्येके ...{Loading}...

अर्धपञ्चमांश्चतुरो मासानित्येके ३

04 निगमेष्वध्ययनं वर्जयेत् ...{Loading}...

निगमेष्वध्ययनं वर्जयेत् ४

05 आनडुहेन वा शकृत्पिण्डेनोपलिप्तेऽधीयीत ...{Loading}...

आनडुहेन वा शकृत्पिण्डेनोपलिप्तेऽधीयीत ५

06 श्मशाने सर्वतः शम्याप्रासात् ...{Loading}...

श्मशाने सर्वतः शम्याप्रासात् ६

07 ग्रामेणाध्यवसिते क्षेत्रेण वा ...{Loading}...

ग्रामेणाध्यवसिते क्षेत्रेण वा नानध्यायः ७

08 ज्ञायमाने तु तस्मिन्न् ...{Loading}...

ज्ञायमाने तु तस्मिन्न् एव देशे नाधीयीत ८

09 श्मशानवच्छूद्र पतितौ ...{Loading}...

श्मशानवच्छूद्र पतितौ ९

10 समानागार इत्येके ...{Loading}...

समानागार इत्येके १०

11 शूद्रा यान् तु ...{Loading}...

शूद्रा यां तु प्रेक्षणप्रतिप्रेक्षणयोरेवानध्यायः ११

12 तथान्यस्यां स्त्रियां वर्णव्यतिक्रान्तायाम् ...{Loading}...

तथान्यस्यां स्त्रियां वर्णव्यतिक्रान्तायां मैथुने १२

13 ब्रह्माध्येष्यमाणो मलवद्वाससेच्छन्सम्भाषितुम् ब्राह्मणेन ...{Loading}...

ब्रह्माध्येष्यमाणो मलवद्वाससेच्छन्संभाषितुं ब्राह्मणेन संभाष्य तया संभाषेत संभाष्य तु ब्राह्मणेनैव संभाष्याधीयीत । एवं तस्याः प्रजानिःश्रेयसम् १३

14 अन्तःशवम् ...{Loading}...

अन्तःशवम् १४

15 अन्तश्चाण्डालम् ...{Loading}...

अन्तश्चाण्डालम् १५

16 अभिनिर्हृतानान् तु सीम्न्यनध्यायः ...{Loading}...

अभिनिर्हृतानां तु सीम्न्यनध्यायः १६

17 सन्दर्शने चारण्ये ...{Loading}...

संदर्शने चारण्ये १७

18 तदहरागतेषु च ग्रामम् ...{Loading}...

तदहरागतेषु च ग्रामं बाह्येषु १८

19 अपि सत्सु ...{Loading}...

अपि सत्सु १९

20 सन्धावनुस्तनिते रात्रिम् ...{Loading}...

संधावनुस्तनिते रात्रिम् २०

21 स्वप्नपर्यान्तं विद्युति ...{Loading}...

स्वप्नपर्यान्तं विद्युति २१

22 उपव्युषं यावता वा ...{Loading}...

उपव्युषं
यावता वा कृष्णां रोहिणीम् इति,
शम्या-प्रासाद् विजानीयाद्

  • एतस्मिन् काले विद्योत-माने सप्रदोषम् अहरनध्यायः २२

23 दह्रेऽपररात्रे स्तनयित्नुना ...{Loading}...

दह्रे+++(=अपररात्रे तृतीयो भागः)+++ ऽपररात्रे+++(=रात्रेस् तृतीयो भागः)+++ स्तनयित्नुना २३

24 ऊर्ध्वमर्धरात्रादित्येके ...{Loading}...

ऊर्ध्वमर्धरात्रादित्येके २४

25 गवाञ् चावरोधे ...{Loading}...

गवां चावरोधे २५

26 वध्यानाञ् च यावता ...{Loading}...

वध्यानां च यावता हन्यन्ते २६

27 पृष्ठारूढः पशूनान् नाधीयीत ...{Loading}...

पृष्ठारूढः पशूनां नाधीयीत २७

28 अहोरात्रावमावास्यासु ...{Loading}...

अहोरात्राव् अमावास्यासु +++(पूर्वेद्युश् चतुर्दशीषु चेति हरदत्तः। मनुना पूर्णिमायाम् अपि निषिद्धम्।)+++ २८


    1. The Upākarma is the ceremony which is performed every year at the beginning of the course of study. It is in fact the solemn opening of the Brahmanic term. ‘Because Āpastamba uses the word evening (i.e. first part of the night) it is not sinful to study later in the night.’–Haradatta. Manu IV, 95; Yājñ. I, 142, 143; Weber, Ind. Stud. X. 130 and 134.
     ↩︎
  1. The term lasts therefore for five months; (i.e. latter half of, Srāvaṇa, Bhārapada, Āśvina, Kārttika, Mārgasīrṣa, and the first half of Pauṣa.) The Rohinī-day of Pauṣa is meant. ↩︎

  2. आपस्तम्बगृह्यसूत्रान्तर्गतोपाकर्मोत्सर्जन-पटलव्याख्याने ऽनाकुलायामित्यर्थ । (आप. गृ. सू. पृ. १५४ ) एतद्वचनबलादेव हरदत्तेनोपाकर्मोत्सर्जनाख्यः पटलः आपस्तम्बगृह्यान्तर्गतो व्याख्यात इत्यवगम्यते इति न्यरूपयाम गृह्यटिप्पण्याम् । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. ‘तिष्ये मासि भवा या ‘रोहिणी’ इति ड. पु. ↩︎ ↩︎

  4. ‘According to this latter opinion the Upākarma should be performed on the full moon of Bhādrapada, as has been taught in another work (Manu IV, 95); the (time of the) Utsargana, (the solemn closing of the term) should be advanced; and after the Utsargana has been performed, one may study the Veda during the light nights of each month until the full moon of Srāvaṇa, in order to fix in one’s mind the part learned already; and in the dark fortnight of each month one may study the Vedāṅgas, i.e. grammar and the rest (Manu IV, 98). On the full moon of Srāvaṇa the Upākarma should be performed once more, and that part of the Veda should be studied which has not yet been learned.’–Haradatta. ↩︎

  5. अत्र मनुः ४, ९५. द्रष्टव्यः । ↩︎

  6. आप० गृ० ७.१. पृ. ११० । ↩︎

  7. Nigarnāh, ‘high-roads,’ are squares and the like.–Haradatta. ↩︎

  8. The Samyā is either the pin in the bullock’s yoke or the round stick, about a foot and a half in length, which is used for the preparation of the Vedi. Manu IV, 116; Yājñ. I, 148. ↩︎

  9. ‘Nor anywhere near it within the throw of a Samyi.’ This must be understood from. Sūtra 6. ↩︎

  10. Yājñ. I, 148. ↩︎

  11. The last part of the Sūtra may also be interpreted: ‘Thus she will be blessed with children.’–Haradatta. ↩︎

  12. Manu IV, 108; Yājñ. I, 148. ↩︎

  13. Haradatta explains Bāhya, ‘outcasts,’ by ‘robbers, such as Ugras and Niṣādas.’ But, I think, it means simply such outcasts as live in the forest or outside the village in the Vādī, like the Dhers, Mahārs, Māngs of the present day. Most of these tribes however, are or were given to thieving. See Kullūka on Manu X, 2 9, and the Petersburg Dict. s. v. ↩︎

  14. Yājñ. I, 150. ↩︎

  15. Manu IV, 106; Yājñ. I, 145. This rule refers to the rainy season. (For thunder) at other (seasons) he orders below a longer (cessation).’–Haradatta. ↩︎

  16. Manu IV, 120; Yājñ. I, 151. ↩︎

  17. ‘“For two days,” i.e. on the day of the new moon and the preceding one, the fourteenth of the half month.’–Haradatta. Manu IV, 113; Yājñ. I, 146. ↩︎