४३ 'नमो ब्रह्मण'

इति परिधानीयां त्रिः जपित्वा
+++(पच्छो ऽर्धर्क्शः पूर्णम् इति
+उत्तरोत्तरस्वरैः जप्यमानं श्रूयते)+++

नमो ब्रह्मणे ...{Loading}...

(ॐ)
नमो॒ ब्रह्म॑णे॒+++(=वेदाय)+++, नमो॑ अस्त्व॒ग्नये॒
नमः॑ पृथि॒व्यै, नम॒ ओष॑धीभ्यः ।
नमो॑ वा॒चे, नमो॑ वा॒चस्पत॑ये॒,
नमो॒ विष्ण॑वे बृह॒ते क॑रोमि ॥
+++(शतुरनुमो नद्यजादी ⇒ बृहन्महतोरुपसंख्यानम्। (वा॰) इति॑ बृहच्छ॒ब्दाद् अ॒नुमोऽजा॑दि॒र् विभ॑क्ति॒र् अस॑र्वनामस्थानम् उ॒दात्ता॑ भवति।)+++

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॒ ॥