०१ होमः

अथ होमः

अत्र श्लोकः -
योगादीन्वाचयन्नेव कुमारं हावयेत्खलु ।
द्वितीयचतुर्थौ ब्रूयात् आचार्यो जुहुयाद्वटुः ॥

योगे योगे तवस्तरं वाजे वाजे हवामहे ।
सखाय इन्द्रमूतये स्वाहा - इन्द्रायेदम् ।
इममग्न आयुषे कृधि प्रियँ रेतो वरुण सोमराजन् ।
मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथा सत् स्वाहा - अग्नीवरुणसोमादितिविश्वेभ्यो देवेभ्य इदम् ।
शतमिन्नु शरदो अन्ति देवा यत्रानश्चक्रा जरसं तनूनाम् ।
पुत्रासो यत्र पितरो भवन्ति मानो मध्या रीरिषतायुर्गन्तोः स्वाहा - देवेभ्य इदम् ।

[[81]]

अग्निष्ट आयुः प्रतरां दधात्वग्निष्टे पुष्टिं प्रतरां कृणोतु ।
इन्द्रो मरुद्भिर्ऋतुधा कृणोत्वादित्यैस्ते वसुभिरादधातु स्वाहा - अग्नीन्द्राभ्यामिदम् ।
मेधां मह्यमङ्गिरसो मेधाँसप्तर्षयो ददुः ।
मेधां मह्यं प्रजापतिर्मेधामग्निर्ददातु मे स्वाहा - अङ्गिरस्सप्तर्षिप्रजापत्यग्निभ्य इदम् ।
अफ्सरासु च या मेधा गन्धर्वेषु च यद्यशः ।
दैवी या मानुषी मेधा सा मामा विशतादिह स्वाहा - मेधायशोभ्यामिदम् ।
इमं मे वरुण श्रुधीहवमद्या च मृडय ।
त्वामवस्युराचके स्वाहा - वरुणायेदम् ।
तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्युरुशँस मान आयुः प्रमोषीः स्वाहा - वरुणायेदम् ।
त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽवयासिसीष्ठाः ।
यजिष्ठो वह्नितमश्शोशुचानो विश्वा द्वेषाँसि प्रमुमुग्ध्यस्मत्स्वाहा - अग्नीवरुणाभ्यामिदम् ।
स त्वन्नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।
अवयक्ष्व नो वरुणँरराणो वीहि मृडीकँ सुहवो न एधि स्वाहा - अग्नीवरुणाभ्यामिदम् ।
त्वमग्ने अयास्ययासन्मनसा हितः ।
अयासन्हव्यमूहिषेऽयानो धेहि भेषजं स्वाहा - अग्नय अयस इदम् ।

आचार्यः जयादि “यदस्य कर्मण” इति स्विष्टकृदन्तं हुत्वा, शम्या अपोह्य, सँस्रावं हुत्वा, प्राणानायम्य, यजुर्भेषप्रायश्चित्तं करिष्य इति सङ्कल्प्य, भुवः स्वाहा - वायव इदम् । इति हुत्वा, प्राणानायम्य, अस्मिन्नुपनयनहोमकर्मणि मध्ये सम्भावितमन्त्रतन्त्रस्वरवर्णविधिविपर्यासन्यूनातिरिक्तप्रायश्चित्तार्थं सर्वप्रायश्चित्तहोमं होष्यामीति सङ्कल्प्य, प्रायश्चित्ताहुतीर्हुत्वा, परिषिच्य, प्रणीतावोक्षणान्तं कृत्वा ।