४३ पत्नीसंयाजा

अग्नेर्वोपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनीस्सुम्ने मा धत्त धुरि धुरि धुर्यौ पात स्फ्ये स्रुचस्सादयेत् । दक्षिणेन विहारं जाघनीं हृत्वाज्येन सोमत्वष्टाराविष्ट्वा पुरस्ताद्देवपत्नीभ्यस्सम्पत्नीयं जुहोति । जुह्वामुपस्तीर्य उत्तानायै जाघन्यै देवानां पत्नीभ्योऽवद्यति । नीच्या अग्नये गृहपतये । उत्तानायै होत्रे इडामवद्यति । नीच्या अग्नीधे । तां पत्न्यै प्रयच्छति । तां सा अध्वर्यवे अन्यस्मै वा ब्राह्मणाय । बाहुं शमित्रे । तं स ब्राह्मणाय यद्यब्राह्मणो भवति । पत्नीसंयाजान्तो आज्येडान्तोऽग्नीषोमीयस्सन्तिष्ठते ।]