०३ पुंसुवनम्

पुंसुवने तु

दर्वीमाज्यस्थालीं प्रोक्षणीं प्रणीतीमिध्ममितरदर्वीं द्वन्द्वमवाञ्चि सादयित्वा, न्यग्रोधस्य या प्राच्युदीची वा शाखा तत आहृतं फलद्वयसहितम् अङ्कुरं दृषत्पुत्रद्वयं नवं वस्त्रं च युगपत्सादयित्वा आज्यभागान्ते पत्न्यान्वारब्धः

धाता ददातु नो रयिमीशानो जगतस्पतिः ।
स नः पूर्णेन वावनत् स्वाहा

  • धात्र इदम् ।

धाता प्रजाया उत राय ईशे धातेदं विश्वं भुवनं जजान ।
धाता पुत्रं यजमानाय दाता तस्मा उ हव्यं घृतवद्विधेम स्वाहा

  • धात्र इदम् ।

धाता ददातु नो रयिं प्राचीं जीवातुमक्षिताम् ।
वयं देवस्य धीमहि सुमतिँ सत्यराधसः स्वाहा

  • धात्र इदम् ।
    धाता ददातु दाशुषे वसूनि प्रजाकामाय मीदुषे दुरोणे ।
    तस्मै देवा अमृतास्संव्ययन्तां विश्वेदेवासो अदितिस्सजोषाः स्वाहा

  • धात्र इदम् ।

यस्त्वा हृदा कीरिणा मन्यमानोऽमर्त्यं मर्त्यो जोहवीमि ।
जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने अमृत्वमश्याँ स्वाहा

  • अग्नये पुत्रवत इदम् ।

यस्मै त्वँसुकृते जातवेद उलोकमग्ने कृणवस्स्योनम् ।
अश्विनँसपुत्रिणं वीरवन्तं गोमन्तँरयिन्नशते स्वस्ति स्वाहा ।

अग्नये पुत्रवत इदम् ।

त्वे सुपुत्र शवसो वृत्रन् कामकातयः ।
न त्वामिन्द्रातिरिच्यते स्वाहा

  • इन्द्राय पुत्रिण इदम् ।

उक्थ उक्थे सोम इन्द्रं ममाद नीथे नीथे मघवान ँसुतासः ।
यदी ँसबाधः पितरं न पुत्रास्समान - दक्षा अवसे हवन्ते स्वाहा

  • इन्द्राय पुत्रिण इदम् । प्राणानायम्य, एतत्कर्मसमृद्ध्यर्थं जयादिहोमं करिष्ये ।

ओं चित्तञ्च स्वाहा - चित्तायेदम्, चित्तिश्च स्वाहा - चित्त्या इदम् । आकूतञ्च स्वाहा - आकूतायेदम् । आकूतिश्च स्वाहा - आकूत्या इदम् । विज्ञातञ्च स्वाहा - विज्ञातायेदम् । विज्ञानञ्च स्वाहा - विज्ञानायेदम् । मनश्च स्वाहा - मनस इदम् ।

[[61]]

शक्वरीश्च स्वाहा - शक्वरीभ्य इदम् । दर्शश्च स्वाहा - दर्शायेदम् । पूर्णमासश्च स्वाहा - पूर्णमासायेदम् । बृहच्च स्वाहा - बृहत इदम् । रथन्तरञ्च स्वाहा - रथन्तारायेदम् । प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छदुग्रः पृतनाज्येषु तस्मै विशस्समनमन्त सर्वास्स उग्रस्सहि हव्यो बभूव स्वाहा - प्रजापतय इदम् । अग्निर्भूतानामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा - अग्नय इदम् ।

इन्द्रो ज्येष्ठानामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँस्वाहा - इन्द्रायेदम् । यमः पृथिव्या अधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा, यमायेदम् । वायुरन्तरिक्षस्याधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा - वायव इदम् । सूर्यो दिवोऽधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ - स्वाहा - सूर्यायेदम् । चन्द्रमा नक्षत्राणामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा - चन्द्रमस इदम् । बृहस्पतिर्ब्रह्मणोऽधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा - बृहस्पतय इदम् । मित्रस्सत्यानामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा - मित्रायेदम् । वरुणोऽपामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा - वरुणायेदम् । समुद्रस्स्रोत्यानामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा - समुद्रायेदम् ।

[[62]]

अन्नँ साम्राज्यानामधिपति तन्मावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा - अन्नायेदम् । सोम ओषधीनामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा - सोमायेदम् । सविता प्रसवानामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा सवित्र इदम् । रुद्रः पशूनामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा - रुद्राय पशुपतय इदम् । अप उपस्पृश्य । त्वष्टा रूपाणामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा - त्वष्ट्र इदम् । विष्णुः पर्वतानामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा - विष्णव इदम् । मरुतो गणानामधिपतयस्तेमावन्त्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा - मरुद्भ्य इदम् । पितरः पितामहाः परेवरे ततास्ततामहा इहमावत । अस्मिन् ब्रह्मन्नस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मन्नस्यां देवहूत्याँ स्वाहा - पितृभ्य (मन्त्रोक्त देवताभ्य) इदम् ।

(अप उपस्पृश्य ।)

ऋताषाडृतधामाग्निर्गन्धर्वस्तस्यौषधयोऽफ्सरस ऊर्जो नाम स इदं ब्रह्म क्षत्रं पातु ता इदम् ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा - अग्नये गन्धर्वायेदम् । ताभ्यः स्वाहा - ओषधीभ्योऽप्सरोभ्य इदम् । सँहितो विश्वसामा सूर्यो गन्धर्वस्तस्य मरीचयोऽप्सरस आयुवो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा - सूर्याय गन्धर्वायेदम् । ताभ्यः स्वाहा - मरीचीभ्योऽफ्सरोभ्य इदम् ।

[[63]]

सुषुम्नस्सूर्यरश्मिश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यफ्सरसो बेकुरयो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा - चन्द्रमसे गन्धर्वायेदम् । ताभ्यः स्वाहानक्षत्रेभ्योऽफ्सरोभ्य इदम् । भुज्युस्सुपर्णो यज्ञो गन्धर्वस्तस्य दक्षिणा अफ्सरसस्तवा नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा - यज्ञाय गन्धर्वायेदम् । ताभ्यः स्वाहा दक्षिणाभ्योऽफ्सरोभ्य इदम् । प्रजापतिर्विश्वकर्मा मनो गन्धर्वस्तस्यर्ख्सामान्यफ्सरसो वह्नयो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा - मनसे गन्धर्वायेदम् । ताभ्यः स्वाहा - ऋख्सामेभ्योऽप्सरोभ्य इदम् । इषिरो विश्वव्यचा वातो गन्धर्वस्तस्यापोफ्सरसो मुदा नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा - वाताय गन्धर्वायेदम् । ताभ्यः स्वाहा - अद्भ्योफ्सरोभ्य इदम् । भुवनस्य पते यस्य त उपरि गृहा इह च । सनो रास्वाज्यानिँरायस्पोषँसुवीर्यँ संवत्सरीणाँ स्वस्तिँ स्वाहा - भुवनस्य पत्य इदम् । परमेष्ठ्यधिपतिर्मृत्युर्गन्धर्वस्तस्य विश्वमफ्सरसो भुवो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा - मृत्यवे गन्धर्वायेदम् । ताभ्यः स्वाहा - विश्वस्मा अफ्सरोभ्य इदम् । सुक्षितिस्सूभितिर्भद्रकृत्सुवर्वान्पर्जन्यो गन्धर्वस्तस्य विद्युतोऽफ्सरसो रुचो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा - पर्जन्याय गन्धर्वायेदम् । ताभ्यः स्वाहा - विद्युद्भ्योऽफ्सरोभ्य इदम् । दूरे हेतिरमृडयो मृत्युर्गन्धर्वस्तस्य प्रजा अफ्सरसो भीरुवो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा - मृत्यवे गन्धर्वायेदम् । ताभ्यः स्वाहा - प्रजाभ्योऽफ्सरोभ्य इदम् ।

[[64]]

चारुः कृपणकाशी कामो गन्धर्वस्तस्याधयोऽफ्सरसश्शोचयन्तीर्नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा - कामाय गन्धर्वायेदम् । ताभ्यः स्वाहा - आधिभ्योफ्सरोभ्य इदम् । स नो भुवनस्य पते यस्य त उपरि गृहा इह च । उरु ब्रह्मणेऽस्मै क्षत्राय महि शर्म यच्छ स्वाहा - भुवनस्य पत्ये ब्रह्मण इदम् । प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयँस्याम पतयो रयीणां स्वाहा - प्रजापतय इदम् । ओं भूः स्वाहा - अग्नय इदम् । ओं भुवः स्वाहा - वायव इदम् । ओं सुवः स्वाहा - सूर्यायेदम् । यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान् सर्वं स्विष्टँसुहुतं करोतु स्वाहा - अग्नये स्विष्टकृत इदम् । परिध्यञ्जनं, परिधिप्रहरणं, सँस्रावः, प्राणायामः, पुंसुवनहोमकर्मणि मध्ये सम्भावितमन्त्रतन्त्रस्वरवर्णविधिविपर्यासन्यूनातिरेकप्रायश्चित्तार्थं सर्वप्रायश्चित्तहोमं होष्यामि ओं भूर्भुवः सुवः स्वाहा - प्रजापतय इदम् । अनाज्ञातादिहोमः, प्राणायामः, परिषेचनं, प्रणीतावोक्षणं, ब्रह्मोद्वासनं, यस्या रजःप्रादुर्भावो न स्यात् तया कन्यया न्यग्रोधस्याङ्कुरं दृषत्पुत्रे न्यस्य दृषत्पुत्रेण पेषयित्वा, नववस्त्राञ्जलेन गृहीत्वा, अग्नेः पश्चात् प्राख्शिरस्कामूर्ध्वमुखीं पत्नीं शाययित्वा, स्वयं प्राङ्मुखः स्थित्वा, दक्षिणेनाङ्गुष्ठेन तस्या दक्षिणे नासिकाच्छिद्रे तद्रसं “पुँसुवनमसि” इति निनयेत् । सा तद्रसं निर्गिरेत् । पुंसुवनकर्मणः अभ्युदयस्य पश्चात् कर्तव्यत्वात् सीमन्तस्य पूर्वं कर्तव्यत्वात्, पुंसवनसीमन्तयोः सहकरणे पुंसुवनानन्तरं पुंसुवनसीमन्तोन्नयनकर्माङ्गं सकृदेव अभ्युदयं प्रत्येकं पुण्याहं च कुर्यात् ।

[[65]]