०९ रुद्रसूक्तम्

“परिणो रुद्रस्ये"ति रुद्रसूक्तम् (“इमा रुद्राये"ति षण्मन्त्रा वा)

परिणो रुद्रस्य

१० रुद्र-सूक्तम् ...{Loading}...

‘परिणो रुद्रस्य हेतिः’ ‘स्तुहि श्रुतं’ ‘मीढुष्टम’ ‘अर्हन् बिभर्षि’ ‘त्वमग्ने रुद्रः’ ‘आ वो राजानम्’ इति रुद्रसूक्तं,

०५ रुद्रः - परि णो ...{Loading}...
सायणोक्त-विनियोगः

24अस्मिन्नेव रौद्रे पशौ विकल्पिते सूक्ते षण्णामृचां प्रतीकानि दर्शयति - ‘परि णो रुद्रस्य हेतिर्वृणक्तु’ इति वपाया पुरोनुवाक्या ।

मूलम्

परि॑ णो रु॒द्रस्य॑ हे॒तिस्स्तु॒हि श्रु॒तम् ।

विश्वास-प्रस्तुतिः ...{Loading}...

परि॑ णो रु॒द्रस्य॑ हे॒तिर् वृ॑णक्तु॒
परि॑ +++(क्रोध-)+++त्वे॒षस्य॑ दुर्म॒तिर् अ॑घा॒योः +++(वृणक्तु)+++ ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस् +++(धनूंषि)+++ तनुष्व॒
मीढ्व॑स् तो॒काय॒ तन॑याय मृडय ।

सर्वाष् टीकाः ...{Loading}...
Keith

May the missile of Rudra spare us,
May the wrath of the brilliant evil worker (pass over us);
Unstring for the generous donors (thy) strong (bows);
O bounteous one, be merciful to our children and descendants.

मूलम्

परि॑ णो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय ।

सायण-टीका

अथ नवमीमाह— परि णो रुद्रस्येति।
हन्यतेऽनयेति हेतिरायुधं, रुद्रस्य हेतिर्नोऽस्मान्परिवृणक्तु परितो वर्जितान्करोतु।
कदाचिदपिमा विध्यत्वित्यर्थः।
त्वेषस्य क्रोधोज्ज्वलितस्याघायोरघं पापं प्रहाररूपमिच्छतो रुद्रस्य या दुर्मतिरुग्रबुद्धिः साऽप्य स्मान्पारिवृणक्तु।
स्थिरा विरोधिनाशनाय या दृढा दुर्मतिरस्ति तां मघवद्म्यो हविर्लक्षणान्नयुक्तेभ्यो यजमानेभ्यः सकाशादवतनुष्वावततामपनीतां कुरु।
हे मीढ्वः कामानामभिवर्पक तोकायास्मत्पुत्राय तनयाय तदीयपुत्राय च मृडाय सुखं देहि।

११ स्तुहि श्रुतं ...{Loading}...

स्तु॒हि श्रु॒तङ् +++(रथ-)+++ग॑र्त॒-सद॒य्ँ युवा॑नम्
मृ॒गन् न भी॒मम्, उ॑पह॒त्नुम् उ॒ग्रम् ।
मृ॒डा ज॑रि॒त्रे+++(=गायकाय)+++ रु॑द्र॒ स्तवा॑नो+++(=स्तुतो)+++
अ॒न्यन् ते॑ अ॒स्मन् नि व॑पन्तु॒ सेनाः᳚ ।

011 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - रुद्रः
  • ऋषिः - गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

स्तुहि꣡ श्रुतं꣡ गर्तस꣡दं यु꣡वानम्
मृगं꣡ न꣡ भीम꣡म् उपहत्नु꣡म् उग्र꣡म्
मॄळा꣡+ जरित्रे꣡ रुदर+ स्त꣡वानो
अन्यं꣡ ते अस्म꣡न् नि꣡ वपन्तु से꣡नाः

Vedaweb annotation
Strata

Normal

Pāda-label

genre M
genre M
genre M
genre M

Morph

gartasádam ← gartasád- (nominal stem)
{case:ACC, gender:M, number:SG}

śrutám ← √śru- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

stuhí ← √stu- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

yúvānam ← yúvan- (nominal stem)
{case:ACC, gender:M, number:SG}

bhīmám ← bhīmá- (nominal stem)
{case:ACC, gender:M, number:SG}

mr̥gám ← mr̥gá- (nominal stem)
{case:ACC, gender:M, number:SG}

ná ← ná (invariable)
{}

ugrám ← ugrá- (nominal stem)
{case:ACC, gender:M, number:SG}

upahatnúm ← upahatnú- (nominal stem)
{case:ACC, gender:M, number:SG}

jaritré ← jaritár- (nominal stem)
{case:DAT, gender:M, number:SG}

mr̥ḷá ← √mr̥ḍ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

rudra ← rudrá- (nominal stem)
{case:VOC, gender:M, number:SG}

stávānaḥ ← √stu- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}

anyám ← anyá- (nominal stem)
{case:ACC, gender:M, number:SG}

asmát ← ahám (pronoun)
{case:ABL, number:PL}

ní ← ní (invariable)
{}

sénāḥ ← sénā- (nominal stem)
{case:NOM, gender:F, number:PL}

te ← tvám (pronoun)
{case:DAT, number:SG}

vapantu ← √vap- 2 (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}

पद-पाठः

स्तु॒हि । श्रु॒तम् । ग॒र्त॒ऽसद॑म् । युवा॑नम् । मृ॒गम् । न । भी॒मम् । उ॒प॒ऽह॒त्नुम् । उ॒ग्रम् ।
मृ॒ळ । ज॒रि॒त्रे । रु॒द्र॒ । स्तवा॑नः । अ॒न्यम् । ते॒ । अ॒स्मत् । नि । व॒प॒न्तु॒ । सेनाः॑ ॥

Hellwig Grammar
  • stuhistu
  • [verb], singular, Present imperative
  • “laud; praise; declare; stu.”

  • śrutaṃśrutamśru
  • [verb noun], accusative, singular
  • “listen; come to know; hear; hear; listen; study; heed; learn.”

  • gartasadaṃgarta
  • [noun], masculine

  • gartasadaṃsadamsad
  • [noun], accusative, singular, masculine
  • “seated.”

  • yuvānamyuvan
  • [noun], accusative, singular, masculine
  • “young; youthful.”

  • mṛgaṃmṛgammṛga
  • [noun], accusative, singular, masculine
  • “game; deer; animal; antelope; mṛga [word]; Mṛgaśiras.”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • bhīmambhīma
  • [noun], accusative, singular, masculine
  • “awful; amazing; terrific; enormous; bhīma [word]; fearful.”

  • upahatnumupahatnu
  • [noun], accusative, singular, masculine
  • “hurtful.”

  • ugramugra
  • [noun], accusative, singular, masculine
  • “powerful; awful; dangerous; intense; mighty; potent; colicky; atrocious.”

  • mṛḍāmṛḍ
  • [verb], singular, Present imperative
  • “pardon.”

  • jaritrejaritṛ
  • [noun], dative, singular, masculine
  • “singer.”

  • rudra
  • [noun], vocative, singular, masculine
  • “Shiva; Rudra; eleven; rudra [word]; eleventh.”

  • stavānostavānaḥstu
  • [verb noun], nominative, singular
  • “laud; praise; declare; stu.”

  • ’nyaṃanyamanya
  • [noun], accusative, singular, masculine
  • “other; another(a); remaining; different; anya [word]; other than; more(a); fresh; any(a).”

  • tetvad
  • [noun], genitive, singular
  • “you.”

  • asmanasmatmad
  • [noun], ablative, plural
  • “I; mine.”

  • ni
  • [adverb]
  • “back; down.”

  • vapantuvap
  • [verb], plural, Present imperative
  • “sow; bestrew; strew; scatter.”

  • senāḥsenā
  • [noun], nominative, plural, feminine
  • “army; senā [word]; armament.”

सायण-भाष्यम्

हेस्तोतः श्रुतंविश्रुतम्प्रख्यातंरुद्रंस्तुहि कीदृशं गर्तसदं गर्तोरथस्तत्रसीदन्तंयुवानन्नित्यतरुणं भृगं- नभीमं मृगंसिंहमिवभयङ्करं उपहन्तुं उपहन्तारं शत्रूणांउग्रमुद्गूर्णं हेरुद्र त्वंस्तवानः अस्माभिः स्तू- यमानः सन् जरित्रेस्तोत्रेमह्यम्मृळसुखय तेत्वदीयाः सेनाः अस्मदन्यं अस्मद्भतिरिक्तं पुरुषन्निवपन्तु निघ्नन्तु ॥ ११ ॥

सायण-टीका

अथाष्टमीमाह— स्तुहि श्रुतमिति हे मदीयंवचः श्रुतं प्रसिद्धं रुद्रं स्तुहि।
कीदृशम् गर्तसदं गर्तसदृशे हृदयपुण्डरीके सर्वदा तिष्ठन्तम्।
‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति’ इति स्मृतेः।
युवानं नित्यतरुणम्।
उपहत्नुमुग्रं प्रलयकाले सर्वं जगत्संहर्तुमुग्ररूपिणम्। तत्र दृष्ठान्तः भीमं मृगं न भयंकरं सिंहमिव।
यथा गजविदारणायोग्रः सिंहो भवति तद्वत्।
हे रुद्र स्तवानोऽस्मद्वचसा स्तूयमानो जरित्रे जरणशीले दिने दिने क्षीयमाणेऽस्मच्छरीरे मृड सुखं कुरु।
ते त्वदीयाः सेना अस्मदन्यं वैरिणं निवपन्तु विनाशयन्तु

Wilson
English translation:

“Glorify the renowned Rudra, riding in his car, ever youthful, destructive, fierce like a formidable wild beast; Rudra, propitiated by praise, grant happiness to him who praises (you), and let your hosts destroy him who is our adversary.”

Jamison Brereton

Praise the famed youth, sitting upon the high seat, the mighty one, pouncing like a terrifying wild beast.
Being praised, have mercy on the singer, Rudra. Let your weapons cast down another than us.

Keith

Praise [3] the famous youth, mounted on the chariot seat, Dread and destructive like a fierce wild beast;
Being praised, O Rudra, be merciful to the singer; Let thy missiles smite down another than us.

Griffith

Praise him the chariot-borne, the young, the famous, fierce, slaying like a dread beast of the forest.
O Rudra, praised, be gracious to the singer. let thy hosts spare us and smite down another.

Macdonell

Praise him the famed, who sits upon the car-seat The young, the fierce, like a dread beast, a slayer. When praised, be gracious, Rudra, to the singer Let thy darts pass us and lay low another.

Geldner

Preise den berühmten, auf dem Hochsitz thronenden Jüngling, der wie ein wildes Tier aufspießt den Gewaltigen ! Gepriesen habe mit dem Sänger Erbarmen o Rudra ! Einen anderem als uns sollen deine Heerscharen niederwerfen!

Grassmann

Sing’ dem berühmten, jungen Wagenkämpfer, der kräftig angreift, wie ein grimmer Löwe; Sei hold dem Sänger, Rudra, du gelobter; dein Pfeil vernichte andere als wir sind.

Elizarenkova

Славь знаменитого, сидящего на троне юношу,
Страшного, как нападающий зверь, грозного!
Прославленный, о Рудра, будь милостив к певцу!
Другого, а не нас, пусть повергнут долу твои рати!

अधिमन्त्रम् (VC)
  • रुद्रः
  • गृत्समदः शौनकः
  • विराट्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषयको अगले मन्त्र में कहा है।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (रुद्र) अन्यायकारियों को रुलानेवाले सेनापति ! आप (मृगम्) सिंह के (न) समान (भीमम्) भयंकर (श्रुतम्) जो सुने हैं उस (गर्त्तसदम्) घर में बैठकर (उपहत्नुम्) और समीप में मारते हुए (उग्रम्) क्रूर (युवानम्) पूर्ण बलवाले पुरुष की (स्तुहि) स्तुति कर और (जरित्रे) स्तुति करनेवाले के लिये (मृळ) सुखी कर (स्तवानः) स्तुति करता हुआ (अन्यम्) और धर्मात्मा की प्रशंसा कर जिससे विद्वान् (अस्मत्) मेरी उत्तेजना से (ते) तेरी (सेनाः) सेना अर्थात् बल को (नि,वपन्तु) विस्तारें ॥११॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जो राज्य बढ़ाने की इच्छा करें, वे सिंह के समान शत्रुओं में भयंकर और श्रेष्ठों में आनन्द देनेवालों का राजकार्य्य और सेना में सत्कार कर और उनको आज्ञा दे न्याय से निरन्तर राज्य की पालना करे ॥११॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे रुद्र सेनेश त्वं मृगं न भीमं श्रुतं गर्त्तसदमुपहत्नुमुग्रं युवानं स्तुहि जरित्रे मृळ स्तवानः सन्नन्यं प्रशंस यतो विद्वांसोऽस्मत्ते सेना निवपन्तु ॥११॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (स्तुहि) (श्रुतम्) यश्श्रुतवान् तम् (गर्त्तसदम्) यो गर्त्ते गृहे सीदति तम् (युवानम्) पूर्णबलम् (मृगम्) सिंहम् (न) इव (भीमम्) भयङ्करम् (उपहत्नुम्) य उपहन्ति तम् (उग्रम्) क्रूरम् (मृळ) सुखम्। अत्र द्व्यचोऽतस्तिङ इति दीर्घः (जरित्रे) स्तावकाय (रुद्र) अन्यायकारिणां रोदयितः (स्तवानः) स्तुवन् (अन्यम्) धर्मात्मानम् (ते) तव (अस्मत्) अस्माकं सकाशात् (नि) (वपन्तु) विस्तारयन्तु (सेनाः) बलानि ॥११॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्रोपमालङ्कारः। ये राज्यं वर्द्धितुमिच्छेयुस्ते सिंहवच्छत्रूणां भयंकराञ्छ्रेष्ठानामानन्दप्रदान् राजकार्य्ये सेनायां च सत्कृत्य नियोज्य न्यायेन राज्यं सततं पालयेयुः ॥११॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जे राज्य वाढविण्याची इच्छा करतात त्यांनी शत्रूंबरोबर सिंहासारखे भयंकर रीतीने वागावे व श्रेष्ठांना आनंद देणाऱ्या लोकांचा राजकार्यात व सेनेमध्ये सत्कार करावा व न्यायाने निरंतर राज्याचे पालन करावे. ॥ ११ ॥

सायणोक्त-विनियोगः

‘मीढुष्टम शिवतम’ इति पुरोडाशस्य पुरोनुवाक्या । एतत्त्रयं रुद्राध्याये व्याख्यातम् ।

विश्वास-प्रस्तुतिः

मीढु॑ष्ट॒मार्ह॑न्बिभर्षि ।

मूलम्

मीढु॑ष्ट॒मार्ह॑न्बिभर्षि ।

५१ मीढुष्टम शिवतम ...{Loading}...

मीढु॑ष्टम॒ शिव॑तम
शि॒वो न॑स् सु॒मना॑ भव
प॒र॒मे वृ॒ख्ष आयु॑धन् नि॒धाय॒
कृत्ति॒व्ँ वसा॑न॒ आ च॑र॒
पिना॑कम् बिभ्र॒द् आ ग॑हि

५१ मीढुष्टम शिवतम ...{Loading}...
पदपाठः

मीढु॑ष्टम। मीढु॑स्त॒मेति॒ मीढुः॑ऽतम। शिव॑त॒मेति॒ शिव॑ऽतम। शि॒वः। नः॒। सु॒मना॒ इति॑ सु॒ऽमनाः॑। भ॒व॒। प॒र॒मे। वृ॒क्षे। आयु॑धम्। नि॒धायेति॑ नि॒ऽधाय॑। कृत्ति॑म्। वसा॑नः। आ। च॒र॒। पिना॑कम्। बिभ्र॑त्। आ। ग॒हि॒। ५१।

अधिमन्त्रम् (VC)
  • रुद्रा देवताः
  • परमेष्ठी प्रजापतिर्वा देवा ऋषयः
  • निचृदार्षी यवमध्या त्रिष्टुप्
  • धैवतः
सायण-टीका

अथ दशमीमाह– मीढुष्ठमेति।
मे मीढुष्ठमातिशयेन सेचक कामानामभिवर्षक, हे शिवतमातिशयेन शान्तस्वरूप नोऽस्मान्प्रति शिवः शान्तः सुमनाः सौमनस्येन स्नेहेन युक्तश्च भव।
आयुधं त्रिशुलादिकं परमेऽत्युन्नते वृक्षे वटाश्वत्थादिरूपे निधाय
२१३८ यथाऽस्माभिर्न दृश्यते तथाऽवस्थाप्य कृत्तिं वसानो व्याघ्रचर्ममात्रं परिदधान आचरास्मदाभिमुख्येनाऽऽगच्छ।
आगच्छन्नपि पिनाकं विभ्रद्भूषणार्थं धनुर्मात्रं हस्ते धारयन्त्राणादिकं परित्यज्याऽऽगह्यागच्छ।

Keith

O most bounteous, most auspicious,
Be auspicious and favourably inclined to us;
Placing down thy weapon on the highest tree,
Clad in thy skin, come,
And approach us bearing the spear [4].

दयानन्द-सरस्वती (हि) - विषयः

सभाध्यक्षादिकों को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (मीढुष्टम) अत्यन्तपराक्रमयुक्त (शिवतम) अति कल्याणकारी सभा वा सेना के पति ! आप (नः) हमारे लिये (सुमनाः) प्रसन्न चित्त से (शिवः) सुखकारी (भव) हूजिये (आयुधम्) खड्ग, भुशुण्डी और शतघ्नी आदि शस्त्रों का (निधाय) ग्रहण कर (कृत्तिम्) मृगचर्मादि की अङ्गरखी को (वसानः) शरीर में पहिने (पिनाकम्) आत्मा के रक्षक धनुष् वा बखतर आदि को (बिभ्रत्) धारण किये हुए हम लोगों की रक्षा के लिये (आगहि) आइये (परमे) प्रबल (वृक्षे) काटने योग्य शत्रु की सेना में (आचर) अच्छे प्रकार प्राप्त हूजिये ॥५१ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - सभा और सेना के अध्यक्ष आदि लोग अपनी प्रजाओं में मङ्गलाचारी और दुष्टों में अग्नि के तुल्य तेजस्वी दाहक हों, जिससे सब लोग धर्ममार्ग को छोड़ के अधर्म का आचरण कभी न करें ॥५१ ॥

दयानन्द-सरस्वती (सं) - विषयः

सभाध्यक्षादिभिः किं कार्यमित्याह ॥

दयानन्द-सरस्वती (सं) - पदार्थः

पदार्थान्वयभाषाः - हे मीढुष्टम शिवतम सभासेनेश ! त्वं नः सुमनाः शिवो भव। आयुधं निधाय कृत्तिं वसानः पिनाकं बिभ्रत् सन्नस्माकं रक्षणायागहि परमे वृक्ष आचर ॥५१ ॥

दयानन्द-सरस्वती (सं) - भावार्थः

भावार्थभाषाः - सभासेनेशादयः स्वप्रजासु मङ्गलाचारिणो दुष्टेषु चाग्निरिव दाहकाः स्युर्येन सर्वे धर्मपथं विहायाधर्मं कदापि नाचरेयुः ॥५१ ॥

सविता जोशी ← दयानन्दः (म) - भावार्थः

भावार्थभाषाः - सभा व सेनेचे अध्यक्ष इत्यादी आपल्या प्रजेचे कल्याण करणारे असावेत व दुष्टांसाठी अग्नीप्रमाणे तेजस्वी व दाहक असावेत. यामुळे सर्व लोक धार्मिक बनून अधर्माचे आचरण करणार नाहीत.

सायणोक्त-विनियोगः

‘त्वमग्ने रुद्रो असुरः’ इति हविषः पुरोनुवाक्या ।
‘अवो राजानमध्वरस्य’ इति याज्या ।
एतच्चोभयं ‘त्वमग्ने रुद्र’ इत्यनुवाके व्याख्यातम् ॥

मूलम्

त्वम॑ग्ने रु॒द्र आ वो॒ राजा॑नम् ॥ 48 ॥

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम् अ॑ग्ने रु॒द्रो, असु॑रो म॒हो दि॒वस्,
त्वं शर्धो॒ मारु॑तं पृ॒क्ष+++(=अन्नम् → वृष्टिरूपम्)+++ ई॑शिषे ।
त्वं वातै॑र् अरु॒णैर् या॑सि शङ्-ग॒यस्+++(=गृहम्)+++
त्वं पू॒षा वि॑ध॒तः+++(←विध् पूजायां)+++ पा॑सि॒ नु त्मना॑ ॥

006 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निः
  • ऋषिः - गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
  • छन्दः - जगती
Thomson & Solcum

त्व꣡म् अग्ने रुद्रो꣡ अ꣡सुरो महो꣡ दिव꣡स्
तुवं꣡ श꣡र्धो मा꣡रुतम् पृक्ष꣡ ईशिषे
तुवं꣡ वा꣡तैर् अरुणइ꣡र् यासि शंगय꣡स्
तुव꣡म् पूषा꣡ विधतः꣡ पासि नु꣡ त्म꣡ना

Vedaweb annotation
Strata

Normal

Pāda-label

genre M
genre M
genre M
genre M

Morph

agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}

ásuraḥ ← ásura- (nominal stem)
{case:NOM, gender:M, number:SG}

diváḥ ← dyú- ~ div- (nominal stem)
{case:GEN, gender:M, number:SG}

maháḥ ← máh- (nominal stem)
{case:GEN, gender:M, number:SG}

rudráḥ ← rudrá- (nominal stem)
{case:NOM, gender:M, number:SG}

tvám ← tvám (pronoun)
{case:NOM, number:SG}

īśiṣe ← √īś- (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:MED}

mā́rutam ← mā́ruta- (nominal stem)
{case:NOM, gender:N, number:SG}

pr̥kṣáḥ ← pŕ̥kṣ- (nominal stem)
{case:GEN, gender:F, number:SG}

śárdhaḥ ← śárdhas- (nominal stem)
{case:NOM, gender:N, number:SG}

tvám ← tvám (pronoun)
{case:NOM, number:SG}

aruṇaíḥ ← aruṇá- (nominal stem)
{case:INS, gender:M, number:PL}

śaṁgayáḥ ← śaṁgayá- (nominal stem)
{case:NOM, gender:M, number:SG}

tvám ← tvám (pronoun)
{case:NOM, number:SG}

vā́taiḥ ← vā́ta- (nominal stem)
{case:INS, gender:M, number:PL}

yāsi ← √yā- 1 (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:ACT}

nú ← nú (invariable)
{}

pāsi ← √pā- 1 (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:ACT}

pūṣā́ ← pūṣán- (nominal stem)
{case:NOM, gender:M, number:SG}

tmánā ← tmán- (nominal stem)
{case:INS, gender:M, number:SG}

tvám ← tvám (pronoun)
{case:NOM, number:SG}

vidhatáḥ ← √vidh- (root)
{case:ACC, gender:M, number:PL, tense:AOR, voice:ACT}

पद-पाठः

त्वम् । अ॒ग्ने॒ । रु॒द्रः । असु॑रः । म॒हः । दि॒वः । त्वम् । शर्धः॑ । मारु॑तम् । पृ॒क्षः । ई॒शि॒षे॒ ।
त्वम् । वातैः॑ । अ॒रु॒णैः । या॒सि॒ । श॒म्ऽग॒यः । त्वम् । पू॒षा । वि॒ध॒तः । पा॒सि॒ । नु । त्मना॑ ॥

Hellwig Grammar
  • tvamtvad
  • [noun], nominative, singular
  • “you.”

  • agneagni
  • [noun], vocative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • rudrorudraḥrudra
  • [noun], nominative, singular, masculine
  • “Shiva; Rudra; eleven; rudra [word]; eleventh.”

  • asuroasuraḥasura
  • [noun], nominative, singular, masculine
  • “Asura; lord; asura [word]; sulfur.”

  • mahomahaḥmah
  • [noun], genitive, singular, masculine
  • “great; great; distinguished; much(a); adult; long; high.”

  • divasdivaḥdiv
  • [noun], genitive, singular, masculine
  • “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”

  • tvaṃtvamtvad
  • [noun], nominative, singular
  • “you.”

  • śardhośardhaḥśardhas
  • [noun], nominative, singular, neuter
  • “troop.”

  • mārutammāruta
  • [noun], nominative, singular, neuter
  • “Marut(a).”

  • pṛkṣapṛkṣaḥpṛkṣ
  • [noun], genitive, singular, feminine
  • “food; refreshment; power.”

  • īśiṣeīś
  • [verb], singular, Present indikative
  • “govern; command; master; dominate; can; reign; control; own.”

  • tvaṃtvamtvad
  • [noun], nominative, singular
  • “you.”

  • vātairvātaiḥvāta
  • [noun], instrumental, plural, masculine
  • “vāta; wind; fart; Vayu; air; draft; vāta [word]; Vāta; rheumatism; Marut.”

  • aruṇairaruṇaiḥaruṇa
  • [noun], instrumental, plural, masculine
  • “red; tawny; dusty; gray.”

  • yāsi
  • [verb], singular, Present indikative
  • “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”

  • śaṅgayasśaṅgayaḥśaṃgaya
  • [noun], nominative, singular, masculine

  • tvamtvad
  • [noun], nominative, singular
  • “you.”

  • pūṣāpūṣan
  • [noun], nominative, singular, masculine
  • “Pushan; pūṣan [word]; sun.”

  • vidhataḥvidh
  • [verb noun], accusative, plural
  • “worship; offer.”

  • pāsi
  • [verb], singular, Present indikative
  • “protect; govern.”

  • nu
  • [adverb]
  • “now; already.”

  • tmanātman
  • [noun], instrumental, singular, masculine
  • “self.”

सायण-भाष्यम्

हेअग्ने त्वं महोदिवोमहतोद्युलोकात् उपलक्षणमेतत् लोकत्रयात् असुरः शत्रूणान्निरसिता रुद्रोसि रुद्दुःखं दुःखहेतुर्वापापादिः तस्यद्रावयिताएतन्नामकोदेवोसि रुद्रोवाएषयदग्निरित्यादिष्वग्नेरुद्रश- ब्देनव्यवहारात् यद्वा त्वंरुद्रः रौति मामनिष्ट्वानरादुःखेपतिष्यन्तीतिरुद्रः तादृशोसि रुद्रोरौतीति- सतइतिनिरुक्तम् । तथामहोमहतोदिवोद्युलोकस्यसम्बन्धी असुरोसि असुर्बलन्तस्यदाताआदित्यरूप- श्चत्वमसि अग्नेर्द्युलोकसम्बन्ध्यसुरत्वमुतवादिवोअसुरयमन्मेत्यादिषु तथात्वम्मारुतंशर्धः मरुत्समूह- रूपम्बलमसि वायुरूपश्चत्वमसीत्यर्थः एवमग्न्यादित्यवायुरूपस्त्वम् पृक्षो ऽन्नस्य हविर्लक्षणस्य ईशिषे ईश्वरोभवसि यस्मादेवं तस्मात् त्वंवातैर्वायुसदृशैररुणैररुणवर्णैरश्वैः शङ्गयः सुखस्य गृहरूप आवासभूतः सन् यासिप्राप्नोषियागगृहं यद्वा अरुणैर्गमनशीलैर्वातैर्वायुभिरुत्पन्नः सन् यासिवने तथात्वं- पूषासर्वस्यपोषकःसन् नुक्षिप्रं त्मना आत्मना अनुग्रहरूपयास्वबुद्ध्यैव विधतः परिचरतोयजमानान् पासि ॥ ६ ॥

भट्टभास्कर-टीका

हे भगवन्न् अग्ने स्वयं रुद्र एव त्वं, यो रोदयिता सर्वेषामुपसंहारे । ‘रोदेर्णिलुक्च’ इति रक्प्रत्ययः ।

रोदनहेतुमाह - असुरः निरसिता सर्वाधिकाराणां - ‘असेरुरन्’ इत्य् उरन्-प्रत्ययः । एवं संहारमूर्तिरूपेणाग्निस्स्तूयते, शत्रुमारणादौ रुद्रवद्भावात् । यथा ‘एषा वा अस्य घोरा तनूः’ इति ।

यद्वा - रुद्रवान् रुद्रः मत्वर्थीयोकारः, रुद्रपराक्रमवान् इत्यर्थः ।

दिवो द्युलोकस्य महः उत्सवकारी त्वं हविषां प्रदानेन । ‘ऊडिदम्’ इति विभक्तेरुदात्तत्वम् ।
यद्वा - देव उच्यते । दिवः द्युलोकवासिनां देवनां महः महान् महादेव इत्यर्थः । महतीति महः, पचाद्यच् ।

त्वमेव पृक्षः अन्नस्य ईशिषे
‘ईशस्से’ इतीडागमः ।
पृड् इत्य् अन्न-नाम । पृक्षतिश् छान्दसः पृणक्ति-पर्यायः, ततः क्विप् । ‘सावेकाचः’ इति विभक्तेरुदात्तत्वम् ।

यस्मादन्नस्येशिषे, तस्मात् त्वमेव मारुतं मरुतां सम्बन्धि शर्धः बलं च, त्वदायत्तत्वात् । त्व वातैर् वाततुल्यैः वातजवैः अरुणैः सन्ध्यावर्णैः अश्वैर् यासि । शंगयः सुख-गृहं त्वमेव पूषा पोषको भूत्वा विधतः परिचरतः पासि चरुपुरोडाशादिभिस् त्वाम् अर्चयतो रक्षसि । ‘श्वन्नुक्षन्पूषन्’ इति षुषेः कनिन्प्रत्ययो निपातितः । विध विधाने तौदादिकः, ‘शतुरनुमः’ इति विभक्तेरुदात्त त्वम् । नु क्षिप्रं त्मना आत्मना स्वयमेव । ‘मन्त्रेष्वाङ्यादेरात्मनः’ इत्याकारलोपः ।

हे अग्ने रुद्ररूप एवंगुणविशिष्टस् त्वं रुद्रतुल्यपराक्रमो भूत्वा अनया घोरया तन्वा अस्माकं शत्रून् मारयेति भावः । ‘एषा वा अस्य घोरा तनूर्यद्र्द्रः’ इत्यादि ब्राह्मणम् ॥

Wilson
English translation:

“You, Agni, are Rudra, the expeller (of foes) from the expanse of heaven; you are the strength of the Maruts; you are supreme over (sacrificial) food; you, who are plural asantly domiciled (in the hall of sacrifice), go with ruddy horses, (fleet as) the wind; as Pūṣan, you cherish, of yours own will, those who offer worship.”

Jamison Brereton

You, Agni, as lord of great heaven, are Rudra; you, as the troop of Maruts, are master of strengthening nourishment [=rain].
You, as luck for livestock, drive with the ruddy winds (as horses); you, as Pūṣan, protect the ones doing honor, in your own person.

Jamison Brereton Notes

I do not understand the cmpd śaṃgayá-. Wackernagel (AIG II.1.309) classifies it with cmpds with governing first-member prepositions, but śám, though uninflected, does not function like even the improper prepositions/preverbs like áram. He does recognize its singularity (314-15), but keeps it in this category, in which it seems out of place.

Griffith

Rudra art thou, the Asura of mighty heaven: thou art the Maruts’ host, thou art the Lord of food,
Thou goest with red winds: bliss hast thou in thine home. As Pusan thou thyself protectest worshippers.

Oldenberg

Thou, O Agni, art Rudra, the Asura of the high Heaven 1;
thou, being the host of the Maruts, rulest over nourishment.
Thou goest along with the flame-coloured Winds, bringing happiness to our home.
Thou, being Pûshan, protectest thy worshippers by thy own might.

Keith

Thou, O Agni, art Rudra, the Asura of the mighty sky,
Thou art the host of the Maruts, thou art lord of food;
Thou farest with ruddy winds, blessing the household;
Thou, as Pusan dost, protectest thy worshippers with thyself.

Geldner

Du, Agni, bist Rudra, der Asura des großen Himmels; als Marutheer verfügst du über die Stärke. Du fährst mit den rötlichen Windrossen, dem Hausstand heilbringend; du schützest als Pusan in eigener Person die Verehrer.

Grassmann

Und Rudra bist du, des erhabnen Himmels Geist, die Marutschar, o Agni, Labung wohnt dir bei; Auf feur’gen Winden gehst du, bringst uns Glück ins Haus, und Puschan bist du, schützest die Verehrer recht.

Elizarenkova

Ты, о Агни, – Рудра, Асура великого неба.
Ты, (как) толпа Марутов, владеешь силой изобилия.
Ты взмываешь алыми ветрами, (неся) благословение домашнему очагу.
Ты, (как) Пушан, защищаешь самим собой почитающих (тебя).

अधिमन्त्रम् (VC)
  • अग्निः
  • आङ्गिरसः शौनहोत्रो भार्गवो गृत्समदः
  • भुरिक्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर उसी विषय को अगले मन्त्र में कहा है।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (अग्ने) अग्नि के समान दाह करनेवाले ! (त्वम्) आप (रुद्रः) दुष्टों को रुलानेवाले (असुरः) मेघ के समान (महः) बड़े (त्वम्) आप (मारुतम्) मरुत् विषयक (पृक्षः) सम्बन्ध और (दिवः) प्रकाशमान पदार्थ के (शर्द्धः) बल के (इशिषे) ईश्वर हैं उसके व्यवहार प्रकाश करने में समर्थ हैं। (त्वम्) आप (वातैः) पवनों से और (अरुणैः) अग्नि आदि पदार्थों के साथ (यासि) प्राप्त होते हैं। (पूषा) पुष्टि करने और (शङ्गयः) सुख प्राप्ति करानेवाले (त्वम्) आप (त्मना) अपने से (विधतः) सेवकों की (नु) शीघ्र (पासि) पालना करते हैं। इससे किसको सत्कार करने योग्य नहीं होते ? ॥६॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो जन बल की इच्छा करते दुष्टाचारियों को अच्छे प्रकार ताड़ना देकर धर्माचारियों को सुखी करते और सदैव सबकी उन्नति को चाह्ते हैं, वे अतुल ऐश्वर्य को प्राप्त होते हैं ॥६॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे अग्ने त्वं रुद्रोऽसुरो मेघइव महो महांस्त्वं मारुतं पृक्षो दिवः शर्ध ईशिषे त्वं वातैररुणैः सह यासि पूषा शङ्गयस्त्वं त्मना विधतो नु पासि तस्मात् कस्य सत्कर्त्तव्यो न भवसि ? ॥६॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तमेव विषयमाह।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (त्वम्) (अग्ने) अग्निरिव दाहकृत (रुद्रः) दुष्टानां रोदयिता (असुरः) मेघइव (महः) महान् (दिवः) प्रकाशमानस्य (त्वम्) (शर्द्धः) बलम् (मारुतम्) महद्विषयम् (पृक्षः) संपृक्तम् (इशिषे) (त्वम्) (वातैः) वायुभिः (अरुणैः)अग्न्यादिभिः (यासि) प्राप्नोषि (शङ्गयः) शं सुखं गमयति सं (त्वम्) (पूषा) पोषकः (विधतः) सेवकान् (पासि) पालयसि (नु) सद्यः (त्मना) आत्मना ॥६॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः । ये जना बलमिच्छन्ति दुष्टान् सन्ताड्य धर्माचारिणः सुखयन्ति सदैव सर्वस्योन्नतिमिच्छन्ति तेऽसंख्यैश्वर्य्यं प्राप्नुवन्ति ॥६॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे बलाची इच्छा करतात, दुष्टांची ताडना करतात, धर्माचरण करणाऱ्यांना सुखी ठेवतात व सर्वांची उन्नती इच्छितात, ती अतुल ऐश्वर्य प्राप्त करतात. ॥ ६ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

आ वो॒ राजा॑नम् अध्व॒रस्य॑ रु॒द्रं
होता॑रं सत्य॒-यजं॒ रोद॑स्योः ।
अ॒ग्निं पु॒रा त॑नयि॒त्नोर् अ॒चित्ता॒द्
+हिर॑ण्य-रूप॒म् अव॑से कृणुध्वम् ॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - रुद्रः
  • ऋषिः - वामदेवो गौतमः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

आ꣡ वो रा꣡जानम् अध्वर꣡स्य रुद्रं꣡
हो꣡तारं सत्यय꣡जं रो꣡दसीयोः
अग्नि꣡म् पुरा꣡ तनयित्नो꣡र् अचि꣡त्ताद्
धि꣡रण्यरूपम् अ꣡वसे कृणुध्वम्

Vedaweb annotation
Strata

Strophic

Pāda-label

genre M
genre M
genre M
genre M

Morph

ā́ ← ā́ (invariable)
{}

adhvarásya ← adhvará- (nominal stem)
{case:GEN, gender:M, number:SG}

rā́jānam ← rā́jan- (nominal stem)
{case:ACC, gender:M, number:SG}

rudrám ← rudrá- (nominal stem)
{case:ACC, gender:M, number:SG}

vaḥ ← tvám (pronoun)
{case:ACC, number:PL}

hótāram ← hótar- (nominal stem)
{case:ACC, gender:M, number:SG}

ródasyoḥ ← ródasī- (nominal stem)
{case:GEN, gender:F, number:DU}

satyayájam ← satyayáj- (nominal stem)
{case:ACC, gender:M, number:SG}

acíttāt ← acítta- (nominal stem)
{case:ABL, gender:M, number:SG}

agním ← agní- (nominal stem)
{case:ACC, gender:M, number:SG}

purā́ ← purā́ (invariable)
{}

tanayitnóḥ ← tanayitnú- (nominal stem)
{case:ABL, gender:M, number:SG}

ávase ← ávas- (nominal stem)
{case:DAT, gender:N, number:SG}

híraṇyarūpam ← híraṇyarūpa- (nominal stem)
{case:ACC, gender:M, number:SG}

kr̥ṇudhvam ← √kr̥- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:MED}

पद-पाठः

आ । वः॒ । राजा॑नम् । अ॒ध्व॒रस्य॑ । रु॒द्रम् । होता॑रम् । स॒त्य॒ऽयज॑म् । रोद॑स्योः ।
अ॒ग्निम् । पु॒रा । त॒न॒यि॒त्नोः । अ॒चित्ता॑त् । हिर॑ण्यऽरूपम् । अव॑से । कृ॒णु॒ध्व॒म् ॥

Hellwig Grammar
  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • vovaḥtvad
  • [noun], genitive, plural
  • “you.”

  • rājānamrājan
  • [noun], accusative, singular, masculine
  • “king; Kshatriya; rājan [word]; best; rājāvarta; Yakṣa.”

  • adhvarasyaadhvara
  • [noun], genitive, singular, masculine
  • “yajña; ceremony; adhvara [word].”

  • rudraṃrudramrudra
  • [noun], accusative, singular, masculine
  • “Shiva; Rudra; eleven; rudra [word]; eleventh.”

  • hotāraṃhotāramhotṛ
  • [noun], accusative, singular, masculine
  • “Hotṛ.”

  • satyayajaṃsatya
  • [noun]
  • “true; real; real; faithful; good.”

  • satyayajaṃyajamyaj
  • [noun], accusative, singular, masculine
  • “sacrificing.”

  • rodasyoḥrodasī
  • [noun], genitive, dual, feminine
  • “heaven and earth; Earth.”

  • agnimagni
  • [noun], accusative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • purā
  • [adverb]
  • “once; earlier; first; purā [indecl.].”

  • tanayitnortanayitnoḥtanayitnu
  • [noun], ablative, singular, masculine

  • acittāddhiraṇyarūpamacittātacitta
  • [noun], ablative, singular, masculine
  • “unexpected.”

  • acittāddhiraṇyarūpamhiraṇya
  • [noun], neuter
  • “gold; jewelry; hiraṇya [word]; gold.”

  • acittāddhiraṇyarūpamrūpamrūpa
  • [noun], accusative, singular, masculine
  • “form; appearance; beauty; look; shape; shape; symptom; feature; nature; guise; rūpa [word]; one; appearance; likeness; color; kind; vowel; type; disguise; aspect; form; derivative; omen; vision.”

  • avaseav
  • [verb noun]
  • “support; help; prefer; prefer; like.”

  • kṛṇudhvamkṛ
  • [verb], plural, Present imperative
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

सायण-भाष्यम्

हे ऋत्विग्यजमानाः अध्वरस्य यज्ञस्य राजानम् अधिपतिं होतारं देवानामाह्वातारं रुद्रं रोरूयमाणं द्रवन्तं शत्रून् रोदयन्तं वा । यद्वा । एषा वा अग्नेस्तनूर्यद्रुद्रः’ इति रुद्रात्मकं रोदस्योः द्यावापृथिव्योः सत्ययजं सत्यस्यान्नस्य दातारम् । यद्वा । सत्ययजं सत्येन हविषा देवान् यजन्तम् । यद्वा । रोदस्योर्व्याप्य वर्तमानम् ‘हिरण्यरूपं सुवर्णप्रभम् एवंविधम् अग्निं वः युष्माकम् अवसे रक्षणाय तनयित्नोः । तनयित्नुरशनिः स ह्याकस्मिकः । तत्सदृशात् अचित्तात् । न विद्यते चित्तं यस्मिन् तदचित्तम् । चित्तोपलक्षितसवेंन्द्रियोपसंहारो मरणमिति यावत् । तस्मान्मरणात् पुरा प्रागेव कृणुध्वम् । यूयं समन्ताद्धविर्भिरग्निं भजध्वम् ॥ रुद्रम् । रोदयतेः ‘रोदेर्णिलुक्च’ ( उ. सू. २. १७९ ) इति रक्प्रत्ययः । तनयित्नोः । तनिः शब्दार्थः । चुरादिरदन्तः । ‘स्तनिशुधिपुषिगमिमनिभ्यो मेरित्नुच् ’ ( उ. सू.३. ३०९ ) इति इत्नुच्प्रत्ययः । चित्स्वरेणान्तोदात्तः । सुपा सहैकादेशे एकादेशस्वरः । कृणुध्वम् । कृवि हिंसाकरणयोः ‘। लोटि रूपम् ॥

Wilson
English translation:

“Secure Agni, the king of sacrifice, the afflicter (of foes), the invoker (of the gods), the distributor of food through heaven and earth, the golden-formed, for your protection before (surprised by) sudden death.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Purā tanayitnor acittāt = liṭ, before the unconsciousness of the thunderbolt; this implies a state of unconsciousness, or death as sudden as if the work of the thunderbolt

Jamison Brereton

Make [=ignite] him here, the king, the Rudra of your ceremony, the Hotar whose sacrifice comes true in the two world-halves,
Agni of golden form—(make him) for help for you in the face of
unexpected thundering.

Jamison Brereton Notes

I render vs.-final kṛṇudhvam twice – once with vs.-initial ā́in the meaning ‘make = kindle’, rather than with most tr. ‘bring here’, and once with the quasiinfinitival dat. ávase.

It is not entirely clear why Agni is identified as Rudra here. The word is most likely to be construed with the gen. adhvarásya as “the Rudra of the/your ceremony,” on the basis of I.114.4 rudráṃ yajñasā́dham “Rudra bringing the sacrifice to success” and III.2.5 (also of Agni) rudráṃ yajñā́nāṃ sā́dhadiṣṭim “the Rudra of the sacrifices, bringing success to the offerings.” Perhaps the point of comparison is Rudra’s healing powers and, esp. here, his ability to ward off threats of all sorts, in this case the “unexpected thundering” (tanayitnór acíttāt) of pāda c.

ródasyoḥ can be either gen. (with most tr.) or loc. (so published translation). There is little riding on the choice.

As most interpr. take it, “unexpected thundering” is probably a reference to all sorts of unforeseen dangers, rather than specifically of a sudden storm.

Griffith

WIN, to assist you, Rudra, Lord of worship, Priest of both worlds, effectual
Sacrificer,
Agni, invested with his golden colours, before the thunder strike and lay you senseless.

Oldenberg

Draw Rudra hither for your protection 1, the king of sacrifice, the truly sacrificing Hotri of the two worlds 2, the golden-coloured Agni, before the unseen thunderbolt (strikes you).

Geldner

Den König eures Opfers, den Rudra, den wahrhaft opfernden Hotri beider Welten, den goldfarbigen Agni gewinnet zur Gunst, noch rechtzeitg vor dem unerwarteten Donnerschlag.

Grassmann

Des Opfers König, ihn den hehren Agni, der recht verehrt, den Priester beider Welten, Eh’ noch der laute Donnerer gewahrt wird, schafft euch zur Hülfe her, den goldgefärbten.

Elizarenkova

Царя обряда, Рудру,
Хотара обоих миров, истинно жертвующего, –
Агни цвета золота привлеките (нам) на помощь,
Прежде (чем грянет) неожиданный удар грома!

अधिमन्त्रम् (VC)
  • अग्निः
  • वामदेवो गौतमः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

अब सोलह ऋचावाले तीसरे सूक्त का वर्णन है उसके प्रथम मन्त्र में सूर्य्यरूप अग्नि के दृष्टान्त से राज प्रजाजनों के कृत्य का वर्णन करते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे यथार्थवक्ता विद्वानो ! जैसे हम लोग (वः) आपके (अध्वरस्य) न नष्ट करने योग्य राज्य के (अवसे) धर्मात्माओं की रक्षा और दुष्टों के नाश करने के लिये (होतारम्) देने (सत्ययजम्) सत्य ही को प्राप्त होने और (रुद्रम्) दुष्टों के रुलानेवाले (अचित्तात्) जिसमें चित्त नहीं स्थिर होता, ऐसी (तनयित्नोः) बिजुली के (हिरण्यरूपम्) तेजरूप के समान रूपवाले वा (रोदस्योः) अन्तरिक्ष और पृथिवी के मध्य में (अग्निम्) सूर्य्य के सदृश (राजानम्) प्रकाशमान न्याय (पुरा) प्रथम करें, वैसा हम लोगों के बीच राजा आप लोग (आ, कृणुध्वम्) सब प्रकार करें ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे विद्वान् लोगो ! राजा और प्रजाजनों के साथ एक सम्मति करके जैसे ईश्वर ने ब्रह्माण्ड के मध्य में सूर्य्य को स्थित करके सब का प्रियसुख साधन किया, वैसे ही हम लोगों के मध्य में उत्तम गुण, कर्म और स्वभावयुक्त को राजा करके हम लोगों के हित को आप लोग सिद्ध करो, जिससे आप लोगों का भी प्रिय सिद्ध होवे ॥१॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे आप्ता विद्वांसो ! यथा वयं वोऽध्वरस्यावसे होतारं सत्ययजं रुद्रमचित्तात् तनयित्नोर्हिरण्यरूपं रोदस्योरग्निमिव राजानं पुरा कुर्याम तथाभूतमस्माकं नृपं यूयमाकृणुध्वम् ॥१॥

दयानन्द-सरस्वती (हि) - विषयः

अथ सूर्य्यरूपाग्निदृष्टान्तेन राजप्रजाजनकृत्यमाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (आ) (वः) युष्माकम् (राजानम्) प्रकाशमानम् (अध्वरस्य) अहिंसनीयस्य राज्यस्य (रुद्रम्) दुष्टानां रोदयितारम् (होतारम्) दातारम् (सत्ययजम्) यः सत्यमेव यजति सङ्गच्छते तम् (रोदस्योः) द्यावापृथिव्योर्मध्ये (अग्निम्) सूर्य्यमिव वर्त्तमानम् (पुरा) पुरस्तात् (तनयित्नोः) विद्युतः (अचित्तात्) अविद्यमानं चित्तं यत्र तस्मात् (हिरण्यरूपम्) हिरण्यस्य तेजसो रूपमिव रूपं यस्य तम् (अवसे) धर्मात्मनां रक्षणाय दुष्टानां हिंसनाय (कृणुध्वम्) ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे विद्वांसो ! राजप्रजाजनैरेकसम्मतिं कृत्वा यथेश्वरेण ब्रह्माण्डस्य मध्ये सूर्य्यं स्थापयित्वा सर्वस्य प्रियं साधितं तथाभूतं राजानमस्माकं मध्ये शुभगुणकर्मस्वभावाऽन्वितं नृपं कृत्वाऽस्माकं हितं यूयं साधयत यतो युष्माकमपि प्रियं सिध्येत् ॥१॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

या सूक्तात अग्नी, राजा व प्रजा यांच्या कृत्याचे व गुणांचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाबरोबर पूर्व सूक्तार्थाची संगती जाणावी.

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे विद्वानांनो! जसे ईश्वराने ब्रह्मांडात सूर्य स्थित करून सर्वांचे प्रिय सुख साधन निर्माण केलेले आहे. तसे राजा व प्रजा यांच्या संमतीने आमच्यातील गुणकर्मस्वभाव उत्तम असेल त्याला राजा करून आमचे हित साधा. ज्यामुळे तुमचेही हित व्हावे ॥ १ ॥

इमा रुद्राय

०४ रुद्रः - इमा रुद्राय ...{Loading}...
सायणोक्त-विनियोगः

19अथ ‘रौद्रीꣳरोहिणीमालभेत’ इत्यस्य पशोः सूक्ते वपायाः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः

इ॒मा रु॒द्राय॑ स्थि॒र-ध॑न्वने॒ गिरः॑
ख्षि॒प्रेष॑वे दे॒वाय॑ स्व॒-धाम्ने᳚ ।
अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚ ।
ति॒ग्मायु॑धाय भरता शृ॒णोत॑न

मूलम्

इ॒मा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिरः॑ ।
ख्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाम्ने᳚ ।
अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚ ।
ति॒ग्मायु॑धाय भरता शृ॒णोत॑न ।

सायण-टीका

हे ऋत्विजो हे पुत्रपौत्रा वा शृणोतन मदीयं वाक्यं शृणुत । किं वाक्यमिति तदुच्यते -
रुद्राय इमा वेदोक्ता गिरः स्तुतिरूपा वाचो भरत संपादयत ।
कीदृशाय रुद्राय?
स्थिरधन्वने दृढेन धनुषा युक्ताय ।
क्षिप्रेषवे शीघ्रगामिबाणयुक्ताय ।
देवाय द्योतमानाय
स्वधाम्ने स्वकीयस्थानयुक्ताय स्वधाशब्दवाच्येनान्नेन युक्ताय वा । अषाढाय परैरभिभवितुमशक्याय । सहमानाय परानभिभवितुं समर्थाय । मीढुषे वृष्ट्यादिसेचनसमर्थाय । तिग्मायुधाय तीक्ष्णैरायुधैरुपतोय ॥

सायणोक्त-विनियोगः

20अथ वपाया याज्यामाह -

विश्वास-प्रस्तुतिः

त्वाद॑त्तेभी+++(←"त्वा” इति दत्तं यस्य तत्?)+++ रुद्र॒ शन्त॑मेभिः ।
श॒तꣳ हिमा॑ अशीय भेष॒जेभिः॑ ।
व्य् अ॑स्मद्-द्वेषो॑ वि-त॒रव्ँ+++(←तरप्)+++, व्यꣳहः॑ ।
व्य् अमी॑वाꣳश्+++(=रोगान्)+++ चातयस्वा॒ विषू॑चीः+++(=विविधगतियुक्तान्)+++ ॥ 47 ॥

मूलम्

त्वाद॑त्तेभी रुद्र॒ शन्त॑मेभिः ।
श॒तꣳ हिमा॑ अशीय भेष॒जेभिः॑ ।
व्य॑स्मद्द्वेषो॑ वित॒रव्व्यँꣳहः॑ ।
व्यमी॑वाꣳश्चातयस्वा॒ विषू॑चीः ॥ 47 ॥

सायण-टीका

हे रुद्र त्वा दत्तेभिः त्वयाऽस्मभ्यं दत्तैः शंतमेभिः सुखतमैः भेषजेभिः ओषधैः शतं हिमाः शतसंख्याकान् संवत्सरान् अशीय प्राप्नुयाम् । द्वेषः द्वेषिणः शत्रून् अस्मद्विचातयस्व अस्मत्तो वियोजयस्व । नात्र वियोगमात्रं किंतु वितरं अतिशयेन वियोगं कुरु । अंहः पापं विचातयस्व । अमीवान् रोगान् विषूचीर् विविधगतियुक्तान् कृत्वा विचातयस्व ॥

सायणोक्त-विनियोगः

21अथ पुरोडाशस्य याज्यानुवाक्ययोः प्रतीके दर्शयति - ‘अर्हन्बिभर्षि सायकानि धन्वा’ इत्येषा पुरोनुवाक्या । सा च प्रवर्ग्यमन्त्रकाण्डे व्याख्यास्यते ।

‘मा नस्तोके तनये’ इति याज्या । सा च ‘त्वमग्ने बृहद्वय’ इत्यनुवाके व्याख्याता ॥

मूलम्

अर्ह॑न्बिभर्षि॒ मा न॑स्तो॒के ।

विश्वास-प्रस्तुतिः

अर्ह॑न् बिभर्षि॒ साय॑कानि॒ धन्वा
ऽर्ह॑न् नि॒ष्कं+++(=हारम्)+++ य॑ज॒तं+++(=यजनीयम्)+++ वि॒श्वरू॑पम् ।
अर्ह॑न्न् इ॒दं द॑यसे॒ विश्व॒म् अब्-भु॑वम्+++(→अभ्वं॒ इति शाकले)+++
वा ओजी॑यो रुद्र॒ त्वद् अ॑स्ति

मूलम्

अर्ह॑न्नि॒ष्कय्ँय॑ज॒तव्ँ वि॒श्वरू॑पम् ।
अर्ह॑न्नि॒दन्द॑यसे॒ विश्व॒मब्भु॑वम् ।
न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ।

07 मा नस् ...{Loading}...

मा न॑स् तो॒के+++(=अपत्यमात्रे)+++ तन॑ये॒ मा न॒ आयु॑षि॒
मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः
वी॒रान् मा नो॑ रुद्र भामि॒तो+++(=क्रुद्धः)+++ व॑धीर्
ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ।

07 मा नस् ...{Loading}...
Keith

Harm us not in our children, our descendants, our life; Harm us not in our cattle, in our horses;
Smite not in anger our heroes, O Rudra;
With oblations lot us serve thee with honour.

मूलम्

मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ।

सायण-टीका

अथ षष्ठीमाह— मा नस्तोक इति।
हे रुद्र नोऽस्मदीये तोकेऽपत्यमात्रे तनये विशेषतः पुत्रे मा रीरिषो हिंसां मा कुरु।
नोऽस्मदीय आयुषि मा रीरिषः नोऽस्मदीयेषु गोषु मा रीरिषः।
नोऽस्मदीयेष्वश्वेषु मा रीरिषः।
भामितः क्रुद्धः सन्नोऽस्मदीयान्वीरान्भृत्यान्मा वधीः।
वयं हविष्मन्तो हविर्युक्तास्ते तुभ्यं नमसा नमस्कारेण विधेम परिचरेम।

सायणोक्त-विनियोगः

22अथ हविषः पूरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः

आ ते॑ पितर् मरुताꣳ सु॒म्नम् ए॑तु ।
मा न॒स् सूर्य॑स्य स॒न्दृशो॑ युयोथाः
अ॒भि नो॑ वी॒रो अर्व॑ति+++(=अश्वे)+++ ख्षमेत
प्र जा॑येमहि रुद्र प्र॒जाभिः॑ ।

मूलम्

आ ते॑ पितर्मरुताꣳ सु॒म्नमे॑तु ।
मा न॒स्सूर्य॑स्य स॒न्दृशो॑ युयोथाः ।
अ॒भि नो॑ वी॒रो अर्व॑ति ख्षमेत ।
प्र जा॑येमहि रुद्र प्र॒जाभिः॑ ।

सायण-टीका

हे मरुतां पितः पालक रुद्र ते सुम्नं त्वया संपादितत्वेन त्वदीयं सुखं आसमन्तात् एतु अस्मान्प्राप्नोतु । किंच त्वमस्मान् सूर्यस्य संदृशः सूर्यसम्बन्धिनो दर्शनान्मा युयोथाः मा वियोजय । सूर्यानुगृहीतं चक्षुष्पाटवमस्माकं सर्वदाऽस्त्वित्यर्थः । नोऽस्माकं वीरः पुत्रः अर्वति अश्वस्य पृष्ठे अभिक्षमेत सर्वप्रकारेण समर्थोऽस्तु । हे रुद्र त्वत्प्रसादाद्वयं प्रजाभिः प्रजायेमहि बह्वीः प्रजा उत्पादयामः ॥

सायणोक्त-विनियोगः

23अथ हविषो याज्यामाह -

विश्वास-प्रस्तुतिः

ए॒वा ब॑भ्रो वृषभ चेकितान ।
यथा॑ देव॒ न हृ॑णी॒षे+++(=कुप्यसि)+++ न हꣳसि॑
हा॒व॒न॒+++(=आह्वान)+++-श्रूर् नो॑ रुद्रे॒ह बो॑धि ।
बृ॒हद् व॑देम वि॒दथे॑+++(=यज्ञे)+++ सु॒वीराः᳚ ।

मूलम्

ए॒वा ब॑भ्रो वृषभ चेकितान ।
यथा॑ देव॒ न हृ॑णी॒षे न हꣳसि॑ ।
हा॒व॒न॒श्रूर्नो॑ रुद्रे॒ह बो॑धि ।
बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः᳚ ।

सायण-टीका

हे देव यथा न हृणीषे न कुप्यसि न हंसि च न मारयस्यपि एवैवमेव त्वामाह्वयामीति शेषः ।
रुद्रस्य विशेषणानि - बभ्रो पिङ्गलवर्ण वृषभ कामानां वर्षक चेकितान सर्वज्ञ हे रुद्र हावनश्रूः आह्वानस्य श्रोता सन्निह कर्मणि नोऽस्मान् बोधि बुध्यस्व अस्मदीयां हूतिं जानीहीत्यर्थः । वयं सुवीराः शोभनापत्ययुक्ताः सन्तो विदथे यज्ञे बृहद्वदेम प्रौढं स्तोत्रं पठामः ॥