1 17

०१ उदसौ सूर्यो ...{Loading}...

उद् अ॒सौ सूर्यो॑ अगा॒द्
उद् अ॒यं मा॑म॒को भगः॑ ।
अ॒हन् तद् विद्व॒ला+++(=विदुषी)+++ प॑ति॒म्
अभ्य॑साक्षि+++(=अभि+असहे)+++ विषास॒हिः+++(=विशषेण सहमाना)+++ ।

०२ अहङ् केतुरहम् ...{Loading}...

अ॒हं के॒तुर् अ॒हं मू॒र्धा
ऽहम् उ॒ग्रा वि॒वाच॑नी+++(की)+++ ।
ममेद् अनु॒ क्रतुं॒ पति॑स्
सेहा॒नाया॑+++(=सहमायना)+++ उ॒वा+++(पा)+++च॑रेत् ।

०३ मम पुत्राश्शत्रुहणोऽथो ...{Loading}...

मम॑ पु॒त्राश् श॑त्रु॒हणो
ऽथो॑ मे दुहि॒ता वि॒राट् ।
उ॒ताहम् अ॑स्मि॒ सञ्ज॑या॒
पत्यु॑र् मे॒ +++(श्लाघा)+++श्लोक॑ उत्त॒मः ।+++(५)+++

०४ येनेन्द्रो हविषा ...{Loading}...

येनेन्द्रो॑ ह॒विषा॑ कृ॒त्य्
अ॑भवद् दि॒व्य् उ॑त्त॒मः ।
अ॒हन् तद् अ॑क्रि+++(=अकृषि)+++
देवा असप॒त्ना किला॑ऽभवम् ।

०४ येनेन्द्रो हविषा ...{Loading}...

येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।
इ॒दं तद॑क्रि देवा असप॒त्ना किला॑भुवम् ॥

०४ येनेन्द्रो हविषा ...{Loading}...

येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः ।
इ॒दं तद॑क्रि देवा असप॒त्नः किला॑भुवम् ॥

०५ असपत्ना सपत्निघ्नी ...{Loading}...

अ॒स॒प॒त्ना स॑पत्नि॒घ्नी
जय॑न्त्य् अभि॒भूव॑री ।
आवि॑त्सि॒+++(=अलभे)+++ सर्वा॑सा॒ꣳ॒ +++(सपत्नीनां)+++ राधो॒
वर्चो॒ अस्थे॑यसाम्+++(=अस्थिराणाम्)+++ इव ।

०६ समजैषमिमा अहम् ...{Loading}...

सम॑जैषम् इ॒मा अ॒हꣳ
स॒पत्नी॑र् अभि॒भूव॑रीः ।
यथा॒ऽहम॑स्य वी॒रस्य॑
वि॒राजा॑मि॒ धन॑स्य च ॥ (17)