३२

01 प्रवचनयुक्तो वर्षाशरदम् मैथुनं ...{Loading}...

प्रवचन-युक्तो वर्षा-शरदं मैथुनं वर्जयेत् १

02 मिथुनीभूय च न ...{Loading}...

मिथुनी-भूय च, न तया सह सर्वां रात्रिं शयीत २

03 शयानश्चाध्यापनं वर्जयेत् ...{Loading}...

शयानश् चाध्यापनं वर्जयेत् ३

04 न च तस्यां ...{Loading}...

न च तस्यां शय्यायाम् अध्यापयेद् यस्यां शयीत ४

05 अनाविःस्रगनुलेपणः स्यात् ...{Loading}...

अन्-आविः+++(भूत)+++-स्रग्-अनुलेपणः स्यात् ५

06 सदा निशायान् दारम् ...{Loading}...

सदा निशायां दारं प्रत्य् अलंकुर्वीत ६

07 सशिरावमज्जनमप्सु वर्जयेत् ...{Loading}...

+++(नित्य-स्नाने स्नातकोचिते)+++ सशिरा वमज्जनम् अप्सु वर्जयेत् ७

08 अस्तमिते च स्नानम् ...{Loading}...

अस्तम् इते च स्नानम् +++(वर्जयेत्)+++८

09 पालाशमासनम् पादुके दन्तप्रक्षालनमिति ...{Loading}...

पालाशम् {आसनं, पादुके, दन्त-प्रक्षालनम्} इति च वर्जयेत् ९

10 स्तुतिञ् च गुरोः ...{Loading}...

स्तुतिं च गुरोः समक्षं - यथा “सुस्नातम्” इति १०

11 आ निशाया जागरणम् ...{Loading}...

आ +++(मध्य)+++निशाया जागरणम् +++(स्यात्)+++ ११

12 अनध्यायो निशायामन्यत्र धर्मोपदेशाच्छिष्येभ्यः ...{Loading}...

अनध्यायो निशायाम् +++(=रात्रेर् मध्यभागः)+++ - अन्यत्र धर्मोपदेशाच् छिष्येभ्यः १२

13 मनसा वा स्वयम् ...{Loading}...

मनसा वा स्वयम् +++(अधीयीत)+++॥ १३ ॥

14 ऊर्ध्वम् अर्धरात्राद् अध्यापनम् ...{Loading}...

ऊर्ध्वम् अर्धरात्राद् अध्यापनम् १४

15 नापररात्रमुत्थायानध्याय इति संविशेत् ...{Loading}...

नापररात्रम् उत्थायानध्याय इति संविशेत् १५

16 काममपश् शयीत ...{Loading}...

कामम् +++(स्तम्बादिषु लीनः)+++ अपश्-शयीत १६

17 मनसा वाधीयीत ...{Loading}...

मनसा वाधीयीत १७

18 क्षुद्रान्क्षुद्राचरितांश्च देशान्न सेवेत ...{Loading}...

क्षुद्रान्, क्षुद्राचरितांश् च देशान् न सेवेत १८

19 सभाः समाजांश्च ...{Loading}...

सभाः समाजांश्+++(=जनयूथं)+++ च १९

20 समाजञ् चेद्गच्छेत् प्रदक्षिणीकृत्यापेयात् ...{Loading}...

समाजं+++(=जनयूथं)+++ चेद् गच्छेत्, +++(निर्गच्छन्)+++ प्रदक्षिणी-कृत्यापेयात् २०

21 नगरप्रवेशनानि च वर्जयेत् ...{Loading}...

नगर-प्रवेशनानि च वर्जयेत् २१

22 प्रश्नञ् च न ...{Loading}...

+++(दुर्बोध्यार्थ-)+++प्रश्नं+++(→प्रश्नोत्तरं)+++ च न विब्रूयात् २२

23 अथाप्युदाहरन्ति ...{Loading}...

अथाप्य् उदाहरन्ति +++(वक्ष्यमाणं श्लोकम्)+++ २३

24 मूलन् तूलं वृहति ...{Loading}...

मूलं तूलं+++(→आगामिनी सम्पत्)+++ वृहति+++(=उत्पाटयति)+++
दुर्विवक्तुः प्रजां पशून् आयतनं हिनस्ति ।
“धर्मप्रह्राद! न कुमालनाय +++(इदं कुकर्म)+++”
रुदन् ह मृत्युर् व्य्-उवाच +++(ऋषिकृतं)+++ प्रश्नम्
+++(“केनानवधानेन पातितेन मच्छिशुर् मृत” इति )+++

इति २४

25 गार्दभं यानमारोहणे विषमारोहणावरोहणानि ...{Loading}...

गार्दभं यानम् आरोहणे,
विषमारोहणावरोहणानि च वर्जयेत् २५

26 बाहुभ्याञ् च नदीतरम् ...{Loading}...

बाहुभ्यां च नदी-तरम् २६

27 नावाञ् च सांशयिकीम् ...{Loading}...

नावां च सांशयिकीम् +++(वर्जयेत्)+++२७

28 तृणच्छेदनलोष्टविमर्दनाष्ठेवनानि चाकारणात् ...{Loading}...

तृण-च्छेदन-लोष्ट-विमर्दनाष्ठेवनानि चाकारणात् २८

29 यच्चान्यत्परिचक्षते यच्चान्यत्परिचक्षते ...{Loading}...

यच् चान्यत् परिचक्षते, यच् चान्यत् परिचक्षते २९

इत्येकादशः पटलः

इति प्रथमोऽध्यायः


    1. Weber, Ind. Stud. X, 42.
     ↩︎
  1. Manu IV, 40. ↩︎

  2. Manu IV, 72. ↩︎

  3. I.e. if the following day is a forbidden day, e.g. an Aṣṭamī. See also Manu IV, 99. ↩︎

  4. म० स्मृ० ४. ९९ ↩︎ ↩︎

  5. काममुपशयीत इति म. पु. ↩︎

  6. Manu IV, 60 and 61. ↩︎

  7. Haradatta tells the story to which the second half of the verse alludes, in the following manner: ‘A certain Ṛṣi had two pupils, called Dharmaprahrāda and Kumālana. Once they brought from the forest two great bundles of firewood and threw them negligently into their teacher’s house, without looking. One of the bundles struck the teacher’s little son so that he died. Then the teacher asked his two pupils, “Which of you two has killed him?” Both answered, “Not I, not I.” Hereupon the teacher, being unable to (come to a decision in order to) send away, the sinner and to keep the innocent one, called Death, and asked him, “Which of the two has killed the boy?” Then Death, finding himself involved in a difficult law-question, began to weep, and p. 99 giving his decision, said, “Oh Dharmaprahrāda, not to Kumālana (the dative has the sense of the genitive), this sin is none of Kumālana’s!” Instead of declaring, “Dharmaprahrāda, thou hast done this,’ he said, “The other did not do it.” Still from the circumstances of the case it appeared that the meaning of the answer was, “The other has done it.” “This was the decision which he gave crying.”’–The reading of the text rendered in the translation is, dharmaprahrāda na kumālanāya. ↩︎

  8. Manu IV, 77. ↩︎

  9. Manu IV, 70 and 71. ↩︎