०३ उपनिष्क्रामणम्

(सू - प्रवासादेत्य पुत्रस्योत्तराभ्यामभिमन्त्रणं, मूर्धन्यवघ्राणं दक्षिणे कर्णे उत्तरान्मन्त्राञ्जपेत् ॥

सङ्कल्प्य, … नक्षत्रे … राशौ जातं, इमं मम कुमारम् उपनिष्क्रामणकर्मणा संस्करिष्यामि ।

अङ्माँदङ्गात्, सम्भॅवसि, हृदँयात्, अधिँ जायसे । वेदोवै, पुत्रनामाँसि, सजीव, शरदँश्शतम् । अश्मॉभव, परशुर्भँव, हिरॅण्यं, अस्तृँतं भव । प॒शू॒नान्त्वा॑ हि॒ङ्कारेणँ, अ॒भिजिँघ्रामि, शर्मन् ।

एताभ्यामभिमन्त्र्य एताभ्यामेव मूर्धन्यवघ्राय, कुमारस्य दक्षिणे कर्णे

अ॒ग्निः, आयुँष्मान्, सः वन॒स्पतिँभिः, आयुँष्मान्, तेनॅत्वा, आयुँषा, आयुँष्मन्तं, करोमि ।

सोमॅः, आयुँष्मान्, स ओषँधीभिः आयुष्मान् …..
य॒ज्ञः, आयुँष्मान्, सदक्षिँणाभिः, आयुँष्मान् …..
ब्रह्मँ, आयुँष्मत्, तत् ब्राह्म॒णैः, आयुँष्मत्, तेनँ …
दे॒वा:, आयुँष्मन्तः, तेँमृतेँन, आयुँष्मन्तः - तेनॅ त्वा ….

உபநிஷ்க்ராமணம்

‘இமம் மம் குமாரம் உபநிஷ்க்ராமண கர்மணா ஸம்ஸ்கரிஷ்யாமி’, “அங்காதங்காத்” அபிஜிக்ராமி-சர்மந் என்கிற இரு மந்த்ரங்களால் அபிமந்த்ரணம், உச்சி முகர்ந்து பார்த்தல், இவைகளைச் செய்து அவனுடைய வலது காதில் “அக்நிராயுஷ்மாந்" என்கிற ஐந்து மந்திரங்களை ஜபிக்க வேண்டும். ஸ்த்ரீயின் ஜாததாதிகளில் எல்லாமே அமந்த்ரகமாகச் செய்ய வேண்டும் என்று விதி இருந்த போதிலும் இந்த உபநிஷ்க்ராமண கர்மாவில் மட்டும் “ஸர்வஸ்மாதாத்மநஸ்ஸம் பூதாஸி ஸாஜீவ சரதச்சதம்” என்கிற மந்திரத்தினால் அபிமந்த்ரணம் செய்ய வேண்டும். [[TODO::परिष्कार्यम्??]]

[[64]]

इति जपेत् ॥ स्त्रीणामुपनिष्क्रामणकर्मणि कुमारीं

सर्वँस्मात्, आत्मनःँ, सम्भूँतासि, सा जीवँ, शरदःँ शतम् ॥

इत्यभिमन्त्रयते ॥ स्त्रीणां जातकादिषु सर्वममन्त्रकं भवति इति सामान्यविधिः । तथापि उपनिष्क्रामणकर्मणि तु सामान्यतः उपदिष्टं तूष्णीभावं बाधित्वा विशेषेण “कुमारीमुत्तरेण यजुषाऽभिमन्त्रयते” इति सूत्रेण अस्मिन्कर्मणि अभिमन्त्रणं समन्त्रकं भवति इति विशेषः ।