राजा

01 व्याख्याताः सर्ववर्णानां साधारणवैशेषिका ...{Loading}...

व्याख्याताः सर्ववर्णानां साधारणवैशेषिका धर्माः । राज्ञस्तु विशेषाद्वक्ष्यामः १

पुर-व्यवस्था

02 दक्षिणाद्वारं वेश्म पुरञ् ...{Loading}...

दक्षिणाद्वारं वेश्म पुरं च मापयेत् २

03 अन्तरस्याम् पुरि वेश्म ...{Loading}...

अन्तरस्यां पुरि वेश्म ३

04 तस्य पुरस्तादावसथस्तदामन्त्रणमित्याचक्षते ...{Loading}...

तस्य पुरस्तादावसथस्तदामन्त्रणमित्याचक्षते ४

05 दक्षिणेन पुरं सभा ...{Loading}...

दक्षिणेन पुरं सभा दक्षिणोदग्द्वारा यथोभयं संदृश्येत बहिरन्तरं चेति ५

06 सर्वेष्वेवाजस्रा अग्नयः स्युः ...{Loading}...

सर्वेष्वेवाजस्रा अग्नयः स्युः ६

07 अग्निपूजा च नित्या ...{Loading}...

अग्निपूजा च नित्या यथा गृहमेधे ७

08 आवसथे श्रोत्रियावरार्ध्यानतिथीन्वासयेत् ...{Loading}...

आवसथे श्रोत्रियावरार्ध्यानतिथीन्वासयेत् ८

09 तेषां यथागुणमावसथाः शय्यान्नपानञ् ...{Loading}...

तेषां यथागुणमावसथाः शय्यान्नपानं च विदेयम् ९

दानम्, पोषणम्

08 आवसथे श्रोत्रियावरार्ध्यानतिथीन्वासयेत् ...{Loading}...

आवसथे श्रोत्रियावरार्ध्यानतिथीन्वासयेत् ८

09 तेषां यथागुणमावसथाः शय्यान्नपानञ् ...{Loading}...

तेषां यथागुणमावसथाः शय्यान्नपानं च विदेयम् ९

10 गुरूनमात्यांश्च नातिजीवेत् ...{Loading}...

गुरूनमात्यांश्च नातिजीवेत् १०

11 न चास्य विषये ...{Loading}...

न चास्य विषये क्षुधा रोगेण हिमातपाभ्यां वावसीदेदभावाद्बुद्धिपूर्वं वा कश्चित् ११

आयुध-मनोरञ्जन-निरोधः

14 आयुधग्रहणन् नृत्तगीतवादित्राणीति राजाधीनेभ्योऽन्यत्र ...{Loading}...

आयुधग्रहणं नृत्तगीतवादित्राणीति राजाधीनेभ्योऽन्यत्र न विद्येरन् १४

रक्षा

15 क्षेमकृद्राजा यस्य विषये ...{Loading}...

क्षेमकृद्राजा यस्य विषये ग्रामेऽरण्ये वा तस्करभयं न विद्यते १५

02 ब्राह्मणस्वान्यपजिगीषमाणो राजा यो ...{Loading}...

ब्राह्मणस्वान्यपजिगीषमाणो राजा यो हन्यते तमाहुरात्मयूपो यज्ञोऽनन्तदक्षिण इति २

03 एतेनान्ये शूरा व्याख्याताः ...{Loading}...

एतेनान्ये शूरा व्याख्याताः प्रयोजने युध्यमानास्तनुत्यजः ३

04 ग्रामेषु नगरेषु चार्यान्शुचीन्सत्यशीलान्प्रजागुप्तये ...{Loading}...

ग्रामेषु नगरेषु चार्यान्शुचीन्सत्यशीलान्प्रजागुप्तये निदध्यात् ४

05 तेषाम् पुरुषास्तथागुणा एव ...{Loading}...

तेषां पुरुषास्तथागुणा एव स्युः ५

06 सर्वतो योजनन् नगरन् ...{Loading}...

सर्वतो योजनं नगरं तस्करेभ्यो रक्ष्यम् ६

07 क्रोशो ग्रामेभ्यः ...{Loading}...

क्रोशो ग्रामेभ्यः ७

08 तत्र यन्मुष्यते तैस्तत्प्रतिदाप्यम् ...{Loading}...

तत्र यन्मुष्यते तैस्तत्प्रतिदाप्यम् ८

दण्डन-विचारोऽन्यत्रोक्तः।

करः

09 धार्म्यं शुल्कमवहारयेत् ...{Loading}...

धार्म्यं शुल्कमवहारयेत् ९

10 अकरः श्रोत्रियः ...{Loading}...

अकरः श्रोत्रियः १०

11 सर्ववर्णानाञ् च स्त्रियः ...{Loading}...

सर्ववर्णानां च स्त्रियः ११

12 कुमाराश्च प्राग् व्यञ्जनेभ्यः ...{Loading}...

कुमाराश्च प्राग् व्यञ्जनेभ्यः १२

13 ये च विद्यार्था ...{Loading}...

ये च विद्यार्था वसन्ति १३

14 तपस्विनश्च ये धर्मपराः ...{Loading}...

तपस्विनश्च ये धर्मपराः १४

15 शूद्रश्च पादावनेक्ता ...{Loading}...

शूद्रश्च पादावनेक्ता +++(= पादधावनजीवी)+++ १५

16 अन्धमूकबधिररोगविष्टाश्च ...{Loading}...

अन्धमूकबधिररोगविष्टाश्च १६

17 ये व्यर्था द्रव्यपरिग्रहैः ...{Loading}...

ये व्यर्था +++(=मुक्ताश् शास्त्रैः)+++ द्रव्यपरिग्रहैः १७

पशु-रक्षणम्

06 अवरुध्य पशून्मारणे नाशने ...{Loading}...

अवरुध्य पशून्मारणे नाशने वा स्वामिभ्योऽवसृजेत् ६

07 प्रमादादरण्ये पशूनुत्सृष्तान्दृष्ट्वा ग्राममानीय ...{Loading}...

प्रमादादरण्ये पशूनुत्सृष्तान्दृष्ट्वा ग्राममानीय स्वामिभ्योऽवसृजेत् ७

08 पुनः प्रमादे सकृदवरुध्य ...{Loading}...

पुनः प्रमादे सकृदवरुध्य ८

09 तत ऊर्ध्वन् न ...{Loading}...

तत ऊर्ध्वं न सूर्क्षेत् ९