अतिरात्रम्

अथातिरात्रकर्म उच्यते । रात्रिमतिवर्तते इत्यतिरात्रः । सोमेन यक्ष्ये । ज्योतिष्टोमेनातिरात्रेण बृहत्साम्ना द्वादशशतदक्षिणेन प्रजावान् भूयासं । नित्य इति केचित् । एके शाखिनः अतिरात्रः प्रथमयज्ञ इत्याहुः । तत्र अप्रजाकामेन च प्रथमयज्ञेन यजेतेति मीमांसकाः । अन्यथा सूत्रकारः सर्वमग्निष्टोमवत् । पर्यन्तीयमानं कृत्वा सप्तदशछदींषि । इन्द्रस्य सदोसि इति सप्त । क्रतुकरणकाले यमग्न इति वदन् समुदैव प्रतिपद्यते । पशुकाले सरस्वति मेषी पशुः सरस्वत्यै जुष्टमुपाकरोमि । उपाकृत्य पञ्च जुहोति । निष्क्रीतोऽयं अनूबन्ध्यावत् ये बध्यमानां । उपाकृतां शशमानां सरस्वत्यै त्वा जुष्टं नियुनज्मि । एवं प्रोक्षामि । स्वात्तां चित्सदेवꣳ हव्यमापोदेवी स्वदतैनां । तेषां यां वव्र्रिरे देवास्ताꣳस्वराडनु । अमायुं कृण्वन्तीं संज्ञपयत । ओषधे त्रायस्वैनां स्वधिते मैनां सरस्वत्यै त्वा जुष्टामुत्कृन्तामि । सरस्वत्यै मेष्या वपया मेदसोऽनुब्रूहि । सरस्वत्यै मेष्या वपया मेदसः प्रेष्य । सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयम् । ऐन्द्रः प्राण इति मन्त्रे दैवत्रा यतीं अवसे सखायः । सरस्वत्यै मेष्या हविषोऽनुब्रूहि । एवं प्रेष्य । वाचमन्नाद्यं इत्यनुमन्त्रणं । षोडशिचमसेषु ऊनपूतभृतोबिल इत्यादिनोन्नयत सर्वं प्रक्षालितेषु चमसेषु रात्रिपर्यायीः प्रचरति । प्रथमपर्यार्ये इन्द्राय त्वापिशर्वराय इति होतृचमसस्योन्नयनम् । द्वितीय पर्याये मैत्रावरुणचमसस्य इन्द्राय त्वापिशर्वराय इति । तृतीये पर्याये ब्राह्मणाच्छंसिचमसस्य इन्द्राय त्वापिशर्वराय इति । चतुर्थे अच्छावाकचमसस्य तथैव् । सर्वैन्द्रिरात्रिरिति वचनात् । प्रथमाभ्यामध्वर्युश्चरति । उत्तमाभ्यां प्रतिप्रस्थाता । एष प्रथमः पर्यायः । एवं विहितौ द्वितीय तृतीयौ । अधिपतिरसि प्राणायत्वेत्यादयः । यथाक्रमं द्वादश स्तोमभागः । अनुरोहो —? । रात्रिपर्यायेषु समाप्तेषु । ततः प्रतिप्रस्थाता आश्विनं द्विकपालं निर्वपति । कर्मणे वाम् । द्वेकपाले शूर्पं च कृष्णाजिनानि षट् । पुरतः पात्री । पवित्रकरणादि । अश्विभ्यां जुष्टं निर्वपामि । अश्विनौ हव्यꣳ रक्षेथां । अश्विभ्यां वो जुष्टं प्रोक्षामि । पात्रप्रोक्षणादि सर्वासामुपयोगः । अश्विभ्यां जुष्टमधिवपामि । धान्यमसीत्यादि । कपालोपधानकाले आदितो द्वाभ्यामुपधाय । भृघूणामङ्गिरसां तपसा तप्येथाम् । अश्विभ्यां जुष्टꣳ संवपामि । आप्यलेपं निनीय पवित्रविसर्गः । इदमहꣳसेनाया इत्यादि । तूष्णीमभिघारणम् । प्रियेणेत्यासादनम् । अयं यज्ञो यो नः कनीयः । अपतमश्विनौ भुवनान्नुदेताम् । ममाग्ने पञ्चहोता । ततो अध्वर्युः पूतभृतो बिल इति उन्नेतः सर्वमिति प्रैषः । होतृचमसमुख्यान् चमसानुन्नीय दशाभिः कलशौ मृष्ट्वा न्युब्जति । असर्ज्यसर्जि । सन्ध्स्तोत्रोपाकरणम् । वसुकोसीति स्तोमभागः । स्तुतस्य । इडा देवहूः । शोंसामोद इव । शस्त्रस्य शस्त्रमसि । उदित आदित्ये आश्विनस्य । परिधानीयायां समाप्य । प्रतिप्रस्थाता जुह्वामुपस्तीर्य । आश्विनं पुरोडाशं तूष्णीमवदाय । द्विरभिघार्य । पञ्चावत्तिनां अवभृथवदवदानम् । प्रचरणकाले होतृचमसमध्वर्युरादत्ते चमसान् चमसाध्वर्यवः । पुरोडाशं प्रतिप्रस्थाता । अश्विभ्यां तिरोअन्हियानां सोमानामनुब्रूहि । अश्विभ्यां तिरोअन्हियानां सोमानां प्रेष्य । सहसा पुरोडाशं प्रतिप्रस्थाता सर्वहुतं जुहोति । अश्विभ्यामिदं । अश्विनोरहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् । अनुवषट्कृते अग्नये स्विष्टकृत इदम् । प्रत्याक्रम्य होतृचमसमध्वर्युः प्रतिभक्षयति । भक्षेहीत्यादि । होतरुपह्वयस्व । सर्वान् चमसान् सकृद्धोता भक्षयति । चमसिनः समाख्या भक्षणं भक्षयन्ति । सर्वभक्षाश्चमसा भवन्ति । प्रक्षालितेषु चमसेषु । अग्निदौपयजानित्यादि उदवसानीयान्तं समानम् । पुरोडाशस्य अश्विनौ देवते । इत्यतिरात्रस्समाप्तः ॥

ꣳꣳꣳ