चौलम्

दिग्वपनम् ...{Loading}...

शिरस उन्दनम्

१० ०५ ब्राह्मणान् भोजयित्वाशिषो ...{Loading}...

ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा कुमारं भोजयित्वा
+++(उपनयने - एवमन्तं पित्रादेः कर्म । अथाचार्यः उष्णाश्शीताश्चापः संसृजति।)+++
ऽनुवाकस्य प्रथमेन यजुषाऽपः +++(“उष्णेनवाय” वित्येतेन)+++ संसृज्योष्णाश् शीतास्व् आनीय +++(न शीता उष्णासु)+++

हरदत्तो ऽत्र

०१ उष्णेन वायवुदकेनेह्यदितिः ...{Loading}...

+++(उष्णा आपः शीतास्वानयति)+++ उ॒ष्णेन॑ वायवुद॒केनेह्य्, अदि॑तिः॒ केशान्॑ वपतु

उत्तरया +++(आप उन्दन्त्विऽत्येतया)+++ शिर उनत्ति ५

०२ आप उन्दन्तु ...{Loading}...

+++(शिरस उन्दनम् = आर्द्रीकरणम्)+++ आप॑ उन्दन्तु जी॒वसे॑
दीर्घायु॒त्वाय॒ वर्च॑से ।
ज्योक् च॒ सूर्यं॑ दृ॒शे ।

+++(तत्राचार्यस्संसर्जनोन्दने कृत्वा क्षुरं नापितादपादाय प्रतिदिशं प्रवाप्य पुनस्तस्मै प्रदाय तं च वपन्तमुत्तरयानुमन्त्रयते । इति स्नातकसंस्कारे हरदत्तः। नाचार्यः - अन्योऽपि ब्राह्मण इति सुदर्शनसूरिः।)+++

प्रवपनम्

१० ०६ त्रींस्त्रीन् ...{Loading}...

त्रींस्त्रीन् दर्भान् अन्तर्धायोत्तराभिश् चतसृभिः +++(“येनावपत्"इत्यादिभिः)+++ प्रतिमन्त्रं प्रतिदिशं प्रवपति ६

०३ येनावपत्सविता क्षुरेण ...{Loading}...

+++(प्राच्यान्दिशि)+++ येनाव॑पत् सवि॒ता क्षु॒रेण॒
सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् ।
तेन॑ ब्रह्माणो! वपते॒दम् अ॒स्या-
ऽऽयु॑ष्मा॒ञ् जर॑दष्टि॒र् यथा ऽस॑द् अ॒यम्
अ॒सौ +++(←अत्रोहः)+++।

०४ येन पूषा ...{Loading}...

+++(दक्षिणतः)+++ येन॑ पू॒षा बृह॒स्पते॑र् अ॒ग्नेर्
इन्द्र॑स्य॒ चाऽऽयु॒षे ऽव॑पत्
तेना॒स्याऽऽयु॑षे वप॒
सौश्लो॑क्याय स्व॒स्तये॑ ।

०५ येन भूयश्चरात्ययञ्ज्योक्च ...{Loading}...

+++(पश्चात्)+++ येन॒ भूय॒श् चरा॑त्य् अ॒यञ्,
ज्योक् च॒ पश्या॑ति॒ सूर्य॑म् ।
तेना॒स्याऽऽयु॑षे वप॒
सौश्लो॑क्याय स्व॒स्तये॑ ।

०६ येन पूषा ...{Loading}...

+++(उत्तरे)+++ येन॑ पू॒षा बृह॒स्पते॑र् अ॒ग्नेर्
इन्द्र॑स्य॒ चाऽऽयु॒षे ऽव॑पत्
तेन॑ ते वपाम्य् असा॒व्+++(←अत्रोहः)+++
आयु॑षा॒ वर्च॑सा॒ यथा॒ ज्योक् सु॒मना॒ असाः॑

क्षुर-शोधन-मन्त्रणम्

१० ०७ वपन्तमुत्तरयानुमन्त्रयते ...{Loading}...

वपन्तम् उत्तरया +++(“यत् क्षुरेण” इत्य् एतया)+++ ऽनुमन्त्रयते दक्षिणतो माता ब्रह्मचारी वा ७

०७ यत्क्षुरेण मर्चयता ...{Loading}...

+++(नापितम् अनुमन्त्रयति-)+++ यत् क्षु॒रेण॑ म॒र्चय॑ता +++(=तीक्ष्णेन)+++
सुपे॒शसा॒ वप्त्रा॒ वप॑सि॒ केशान्॑ ।
शुन्धि॒ शिरो॒, मास्यायुः॒ प्रमो॑षीः

केश-दर्भ-निक्षेपः

१० ०८ आनडुहे शकृत्पिण्डे ...{Loading}...

आनडुहे शकृत्पिण्डे यवान् निधाय तस्मिन् केशान् उपयम्योत्तरया +++(“उप्त्वाय केशा"नित्येतया)+++ उम्बर-मूले दर्भ-स्तम्बे वा निदधाति ८

०८ उप्त्वाय केशान् ...{Loading}...

उ॒प्त्वास्य॒ केशा॒न्॒ वरु॑णस्य॒ राज्ञो॒,
बृह॒स्पति॑स् सवि॒ता सोमो॑ अ॒ग्निः ।
तेभ्यो॑ +++(=केशेभ्यः)+++ नि॒धानं॑ बहु॒धा ऽन्व॑विन्दन्न्
अन्त॒रा द्यावा॑पृथि॒वी अ॒पस् सुवः॑ ॥

गृहम् ...{Loading}...

हरदत्तो ऽत्र

निर्माणम्

+++(“काम्यम् । अतोऽक्रियायां न दोषः ।” इति हरदत्तः।)+++

१७ ०१ दक्षिणाप्रत्यक्प्रवणमगारावकाशमुद्धत्य ...{Loading}...

दक्षिणा-प्रत्यक्+++(=पश्चिम)+++-प्रवणम्+++(=निम्नम्)+++ अगरावकाशम् +++(खनित्रेण)+++ उद्धत्य, पालाशेन शमीमयेन वोदूहेनैतामेव दिशम् उत्तरया+++(=“यद्भूमेः क्रूर"मित्येतया)+++ +उदूहति ॥

०१ यद्भूमेः क्रूरम् ...{Loading}...

यद् भूमेः॑ क्रू॒रं तद् इ॒तो ह॑रामि॒,
परा॑ची॒न् निर्ऋ॑तिं॒ निर्वा॑हयामि ।
इ॒द२ꣳ श्रेयो॑ ऽव॒सान॒म्+++(=स्थानम्)+++ आग॑न्म+++(=आगतवन्तो)+++ देवा॒,
गोम॒द् अश्वा॑वद् इ॒दम् अ॑स्तु॒ प्र भूम॑ ।

१७ ०२ एवन् त्रिः ...{Loading}...

एवं त्रिः ॥


स्थूणावधानम्

१७ ०३ कॢप्तमुत्तरयाभिमृश्य ...{Loading}...

+++(समं यथा तथा)+++ कॢप्तम् उत्तरय+++(“स्योना पृथिवी”)+++ +अभिमृश्य
प्रदक्षिणं स्थूणागर्तान् खानयित्वा+++(नकारस्छान्दसः)+++
ऽभ्यन्तरं+++(=बहिरारभ्य मध्ये यथा समाप्यत इति हरदत्तः, विपरीतम् इति सुदर्शनसूरिः)+++ पाँसून् उदुप्य +++(=उद्धत्य)+++

०२ स्योना पृथिवि ...{Loading}...
१५ स्योना पृथिवि ...{Loading}...

+++(अभिमृशति)+++
स्यो॒ना+++(=सुखरूपा)+++ पृ॑थिवि॒ भवा॑+
ऽनृक्ष॒रा+++(=कण्टकादिरहिता)+++ नि॒वेश॑नी ।
यच्छा॑ न॒श् शर्म॑ स॒प्रथाः॑+++(=सकीर्तिः)+++ ।

मन्त्रः - द्वारस्थूणामन्त्रणम्

उत्तराभ्यां+++(=इहैव तिष्ठे)+++ दक्षिणं द्वारस्थूणाम् अवदधाति ३


०३ इहैव तिष्ठ ...{Loading}...

इ॒हैव ति॑ष्ठ॒ निमि॑ता॒+++(=निखाता)+++
+++(तक्षकृत-)+++तिल्व॑ला+++(=तिलकवती)+++ स्या॒द् इरा॑+++(=अन्न)+++वती ।
मध्ये॒ ताल्प्य॑स्य+++(=गृह्यस्य [द्वारस्य])+++ तिष्ठा॒न्+++(त्)+++
मा त्वा॒ प्राप॑न्न् अघा॒यवः॑ ।

०४ आ त्वा ...{Loading}...

आ त्वा॑ कुमा॒रस् तरु॑ण॒
आ व॒त्सो जग॑ता स॒ह ।
आ त्वा॑ परि॒स्रुतः॑+++(=सुरायाः → घृतस्य)+++ कु॒म्भा
आ द॒ध्नः कल॑शीर् +++(मन्थनार्थम्)+++ अयन् ।

__________________

१७ ०४ एवमितराम् एताभ्यामेव ...{Loading}...

एवमितराम् +++(सव्य-द्वारस्थूणाम्)+++४

वंशाधानम्

१७ ०५ यथाखातमितरा अन्ववधाय ...{Loading}...

यथाखातम् इतरा +++(वंशस्तम्भान्)+++ अन्ववधाय
वँशम् आधीयमानम् उत्तरेण यजुषा +++(=“ऋतेन स्थूणौ”)+++ ऽभिमन्त्रयते ५

०५ ऋतेन स्थूणावधिरोह ...{Loading}...

ऋ॒तेन॒ स्थूणा॑व्+++(=स्तम्भम्)+++ अ॒धिरो॑ह व॒ꣳ॒शो
ऽग्रो वि॒राज॒न्न् अप॑सेध शत्रून्॑ ।

सिद्धागाराभिमन्त्रणम्

१७ ०६ सम्मितमुत्तरैर्यथालिङ्गम् ...{Loading}...

+++(अगारम्)+++ सम्मितम्+++(=संकॢप्तं)+++ उत्तरैर्+++(=“ब्रह्म च ते क्षत्रम्”)+++ यथालिङ्गम् +++(अभिमन्त्रयते)+++६

०६-११ ब्रह्म च ...{Loading}...

ब्रह्म॑ च ते क्ष॒त्रञ् च॒ पूर्वे॒ स्थूणे॑ अ॒भिर॑क्षतु ।
य॒ज्ञश् च॒ दक्षि॑णाश् च॒ दक्षि॑णे [स्थूणे॑ अ॒भिर॑क्षतु]।
इ॒षश् चो॒र्जश् +++(शारदौ मासौ)+++ चाप॑रे [स्थूणे॑ अ॒भिर॑क्षतु]।
मि॒त्रश् च॒ वरु॑ण॒श् चोत्त॑रे [स्थूणे॑ अ॒भिर॑क्षतु]।
ध॒र्मस् ते॒ स्थूणा॑राजः॒
श्रीस् ते॒ स्तूपः॑+++(=पृष्ठवंशः)+++ ।+++(५)+++

प्रवेशविधिः

अग्निस्थापनम्

उद्दीपनम्

१७ ०७ पालाशं शमीमयम् ...{Loading}...

पालाशं शमीमयं वेध्मम् +++(पाकाग्वाव्)+++ आदीप्योत्तरयर्चा +++(“उद्ध्रियमाण"इत्येतया पञ्चपादया)+++ ऽग्निम् उद्धृत्य

१२ उद्ध्रियमाण उद्धर ...{Loading}...

उ॒द्ध्रि॒यमा॑ण॒ उद्ध॑र पा॒प्मनो॑ मा॒
यद् अवि॑द्वा॒न् यच् च॑ वि॒द्वाꣳश् च॒कार॑ ।
+++(रात्रौ प्रवेशे)+++ अह्ना॒ यद् एनः॑ कृ॒तम् अ॑स्ति पा॒पꣳ
+++(अहनि प्रवेशे)+++ रात्र्या॒ यद् एनः॑ कृ॒तम् अ॑स्ति पा॒पꣳ
सर्व॑स्मा॒न् मोद्धृ॒तो +++(त्वम्)+++ मु॑ञ्च॒ तस्मा॑त् ।


अगारप्रतिपादनम्

उत्तरेण यजुषा +++(“इन्द्र स्य गृहा वसुमन्तो वरूथिनः”)+++ ऽगारं प्रपाद्य

१३ इन्द्रस्य गृहा ...{Loading}...

इन्द्र॑स्य +++(मम)+++ गृ॒हा वसु॑मन्तो वरू॒थिन॒स्+++(=गृह[+अवयवा])+++ -
तान् अ॒हꣳ सु॒मन॑सः॒ प्रप॑द्ये ।


प्रतिष्ठापनम्

उत्तरपूर्वदेशे ऽगारस्योत्तरया +++(“अमृताहुति"मित्यनया)+++ ऽग्निं प्रतिष्ठापयति ७

१४ अमृताहुतिममृतायाञ्जुहोम्यग्निम् पृथिव्याममृतस्य ...{Loading}...

अ॒मृ॒ता॒हु॒तिम् अ॒मृता॑याञ् जुहोम्य्+++(→स्थापयामि)+++
अ॒ग्निं पृ॑थि॒व्याम् अ॒मृत॑स्य॒ जित्यै॑ ।
तया॑ ऽन॒न्तं काम॑म् अ॒हञ् ज॑यानि
प्र॒जाप॑ति॒र् यं प्र॑थ॒मो जि॒गाय॑
+अ॒ग्निम् अ॑ग्नौ॒+++(→पृथिव्यां)+++ स्वाहा॑ ।
+++(इयं वा अग्निर्वैश्वानरः इति श्रुतेः।)+++

उदधानायतनम्

उदधानप्रतिष्ठा

१७ ०८ तस्माद्दक्षिणमुदधानायतनम् भवति ...{Loading}...

तस्माद् दक्षिणम् उदधानायतनं भवति ८

१७ ०९ तस्मिन्विषूचीनाग्रान् दर्भान् ...{Loading}...

तस्मिन् विषूचीन् आग्रान्+++(=सर्वतो-दिक्कान्)+++ दर्भान् संस्तीर्य तेषूत्तरया +++(“अन्नपत"इत्येतया)+++ व्रीहियवान् न्युप्य तत्रोदधानं प्रतिष्ठापयति ९

१५ अन्नपतेऽन्नस्य नो ...{Loading}...

अन्न॑प॒ते ऽन्न॑स्य नो देहि।
अ॒न॒मी॒वस्य॑+++(=आरोग्यकरस्य)+++ शु॒ष्मिणः॑+++(=बलिनः)+++ ।
प्रप्र॑ दा॒तार॑न् तारिषः।
ऊर्ज॑न्+++(=अन्नं बलं वा)+++ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।

उदकुम्भानयनम्

१७ १० तस्मिन्नुत्तरेण यजुषा ...{Loading}...

तस्मिन्न् उत्तरेण यजुषा+++(“अरिष्टा अस्माक"मित्यनेन)+++ चतुर उद-कुम्भान् आनयति १०

१६ अरिष्टा अस्माकम् ...{Loading}...

अरि॑ष्टा अ॒स्माकं॑ वी॒रास् स॑न्तु॒
मा परा॑ सेचि मे॒ धन॑म् ।+++(र४)+++

१७ ११ दीर्घमुत्तरयाऽनुमन्त्रयते अथ ...{Loading}...

+++(यदि उदधानं दीर्णम्,)+++ दीर्णम् उत्तरया +++(“भूमिर्भूमिम् अगात्"इत्येतया)+++ ऽनुमन्त्रयते ११

१७ भूमिर्भूमिमगान्माता मातरमप्यगात् ...{Loading}...

भूमि॒र् भूमि॑म् अगान्
मा॒ता मा॒तर॒म् अप्य् अ॑गात् ।
भू॒यास्म॑ पु॒त्रैः प॒शुभि॒र्
यो नो॒ द्वेष्टि॒ स भि॑द्यताम् ।+++(र५)+++

१७ ११ दीर्घमुत्तरयाऽनुमन्त्रयते अथ ...{Loading}...

+++(यदि उदधानं दीर्णम्,)+++ दीर्णम् उत्तरया +++(“भूमिर्भूमिम् अगात्"इत्येतया)+++ ऽनुमन्त्रयते ११

१७ भूमिर्भूमिमगान्माता मातरमप्यगात् ...{Loading}...

भूमि॒र् भूमि॑म् अगान्
मा॒ता मा॒तर॒म् अप्य् अ॑गात् ।
भू॒यास्म॑ पु॒त्रैः प॒शुभि॒र्
यो नो॒ द्वेष्टि॒ स भि॑द्यताम् ।+++(र५)+++

होमः

१७ १२ अग्नेरुपसमाधानाद्याज्यभागान्ते ...{Loading}...

अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते उत्तरा आहुतीर् +++(“वास्तोष्पते प्रतिजानीहि, वास्तोष्पते शग्मया, वास्तोष्पते प्रतरणो न एधि, अमीवहा वास्तोष्पत”)+++ हुत्वा जयादि प्रतिपद्यते १२

१८ वास्तोष्पते प्रति ...{Loading}...
०१ वास्तोष्पते प्रति ...{Loading}...

वास्तो॑ष्पते॒ प्रति॑ जानीह्य् अ॒स्मान्त्
स्व्-आ॑वे॒शो+++(=सुगमो)+++ अ॑नमी॒वो+++(=आरोग्यकरः)+++ भ॑वा नः ।
यत् त्वेम॑हे॒ प्रति॒ तन् नो॑ जुषस्व॒
शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ।

१९ वास्तोष्पते शग्मया ...{Loading}...
०३ वास्तोष्पते शग्मया ...{Loading}...

वास्तो॑ष्पते श॒ग्मया॑+++(=सुखया)+++ स॒ꣳ॒सदा॑ ते
सक्षी॒महि॑+++(←सच समवाये)+++ र॒ण्वया॑+++(=रममाणया)+++ गातु॒मत्या॑+++(=गामिन्या)+++) ।
आवः॒ क्षेम॑+++(य्=लब्धस्य रक्षणे)+++ उ॒त योगे॒+++(=अलब्धस्य लाभे)+++ वरं॑ नो
+++(हे विश्वेदेवाः)+++ यू॒यम् पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।

२० वास्तोष्पते प्रतरणो ...{Loading}...
०२ वास्तोष्पते प्रतरणो ...{Loading}...

वास्तो॑ष्पते प्र॒तर॑णो न एधि॒
गोभि॒र् अश्वे॑भिर् इन्दो+++(←इन्दिर् ऐश्वर्यकर्मा/ उदिर्वा क्लेदकर्मा)+++ ।
अ॒जरा॑सस् ते स॒ख्ये स्या॑म
पि॒तेव॑ पु॒त्रान् प्रति॑ नो जुषस्व ।

२१ अमीवहा वास्तोष्पते ...{Loading}...
०१ अमीवहा वास्तोष्पते ...{Loading}...

अ॒मी॒व॒हा+++(=व्याधिहा)+++ वास्तो॑ष्पते॒
विश्वा॑ रू॒पाण्य् आ॑ वि॒शन्न् ।
सखा॑ सु॒शेव॑+++(फ)+++ एधि नः ।

उदकुम्भेन परिषेचनम्

१७ १३ परिषेचनान्तङ् कृत्वोत्तरेण ...{Loading}...

परिषेचनान्तं कृत्वोत्तरेण +++(“शिवं शिव"मित्यनेन)+++ यजुषोदकुम्भेन +++(न हस्तेन)+++ त्रिः प्रदक्षिणम् अन्तरतो+++(=न बहिः)+++ ऽगारं निवेशनं+++(=शयनदेशः)+++ वा परिषिच्य

२२ शिवं शिवम् ...{Loading}...

शि॒व॒ꣳ॒ शि॒वम् ॥

अग्न्यन्तरानयनम्

+++(ततो ऽग्न्यन्तराण्य् अप्य् औपासनादीन्य् आनयति।)+++

ब्राह्मणभोजनम्

ब्राह्मणान् भोजयेद् अपूपैस् सक्तुभिर् ओदनेनेति १३

ग्रहगृहीतावोक्षणम् ...{Loading}...

श्वग्रह-गृहीतस्यावोक्षणमन्त्राः

०१ कूर्कुरस्सुकूर्कुरः कूर्कुरो ...{Loading}...

कू॒र्कु॒रस्+++(=श्वा)+++ सुकू॑र्कु॒रः
कू॑र्कु॒रो+++(=श्वा)+++ वा॑लबन्ध॒नः ।
उ॒परि॑ष्टा॒द् यद् एजा॑य+++(=आगच्छति)+++
+++(कुतः - )+++ तृ॒तीय॑स्या इ॒तो दि॒वः ।

०२ औलब इत्तमुपाह्व ...{Loading}...

औल॑ब॒ इत् तम् उपा॑ह्वयथा॒-
ऽर्जीञ्+++(=ऋजेः पुत्रान्)+++ - छ्या॒मश् श॒बलः॑ ।
अ॒धोरा॑म+++(=अधोभागे कृष्णवर्णः)+++ उलुंब॒लस्+++(=उरुबलः)+++ सा॑रमे॒यो
ह॒ धाव॑ति समु॒द्रम्+++(→अन्तरिक्षं)+++ अ॑व॒चाक॑शत्+++(=पश्यन्)+++ ।

०३ बिभ्रन्निष्कञ्च रुक्मञ्च ...{Loading}...

बि॒भ्रन् निष्क॑ञ् च रु॒क्मञ् च॒
शुना॒म् अग्रꣳ॑ सुबी+++(वी)+++रि॒णः +++(प्रधानश्वा)+++ ।
सुबी॑+++(वी)+++रिण॒! +++(वि)+++सृज॒+++(→त्यज)+++ सृज॒ शुन॑क॒
सृजैक॑व्रात्य॒+++(=एकगण्य)+++ सृज॒च् छत्+++(छि →भर्त्सनम्)+++ ।+++(४)+++

०४ तत्सत्यं यत् ...{Loading}...

तत् स॒त्यं यत् - त्वेन्द्रो॑ ऽब्रवी॒द् “गाः +++(अपहृताः)+++ स्पा॑शय॒स्वे"ति॒+++(←स्पश बाधनस्पर्शनयोः)+++।
तास् त्व२ꣳ स्पा॑शयि॒त्वा ऽऽग॑च्छ॒स्,
त+++(त्व)+++न् त्वा॑ ऽब्रवी॒द् +++(इन्द्रः-)+++
“अवि॑द॒+++(ः)+++ हा?” इत्य्,
“अवि॑द॒ꣳ॒ ही"ति॒ +++(त्वमवदः)+++,
“वरं॑ वृणी॒ष्वे"ति॑
“कुमा॒रम् ए॒वाहं वरं॑ वृण॒” इत्य॑ब्रवीः ।
वि॒गृह्य॑ बा॒हू प्ल॒वसे॒ द्याम् अ॑व॒चाक॑शत्+++(=पश्यन्)+++ ।
+++(तथेमम् बाधसे।)+++

०५ बिभ्रन्निष्कञ्च रुक्मञ्च ...{Loading}...

बि॒भ्रन् निष्क॑ञ् च रु॒क्मञ् च॒
शुना॒म् अग्रꣳ॑ सुबी+++(वी)+++रि॒णः +++(प्रधानश्वा)+++ ।
सुबी॑+++(वी)+++रिण॒! +++(वि)+++सृज॒+++(→त्यज)+++ सृज॒ शुन॑क॒
सृजैक॑व्रात्य॒+++(=एकगण्य)+++ सृज॒च् छत्+++(छि →भर्त्सनम्)+++ ।+++(४)+++

०६ तत्सत्यं यत्ते ...{Loading}...

तत् स॒त्यं यत् ते॑ सर॒मा
मा॒ता लोहि॑तः पि॒ता ।
अ॒मी एके॑ स-रस्य॒का अ॑व॒धाव॑त
तृ॒तीय॑स्या इ॒तो दि॒वः ।

०७ तेकश्च ससरमतण्डश्च ...{Loading}...

तेक॑श् च ससरम-त॒ण्डश् च॒ तूल॑श् च॒ वितू॑ल॒श् चार्जु॑नश् च॒ लोहि॑तश् च +++(यूयम्)+++।
दु॒ला ह॒ नाम॑ वो मा॒ता।
मन्था॑क॒को ह॑ वः पि॒ता ।
स॒न्+++(→हन्ति)+++ तक्षा॑ हन्ति च॒क्री वो॒, +++(अतो)+++ न सीस॑रीदत+++(=उपसर्पत)+++ ।+++(र४)+++

०८ छदपेहि सीसरम ...{Loading}...

छद् अ॒पेहि॑ सीसरम सारमेय॒।
नम॑स्ते अस्तु सीसर ।
सम् अ॑श्वा॒ वृष॑णः+++(=वर्षणसमर्थाः बलवन्तः)+++ प॒दो न+++(=इव)+++ सीस॑रीदत+++(=अपसर्पत)+++ ।

०९ छदपेहि सीसरम ...{Loading}...

छद् अ॒पेहि॑ सीसरम सारमेय॒।
नम॑स्ते अस्तु सीसर ।
श्वान॒म् इच् छ्वा ऽद॒न्, न पु॑रुष॒ञ् छत् ।+++(र५)+++

शङ्खग्रह-गृहीतस्याभिमन्त्रणम्

१० एते ते ...{Loading}...

ए॒ते ते॒ प्रति॑दृश्येते
समा॒नव॑सने उ॒भे +++(मातरौ)+++।
ते अ॒हꣳ सा॒र+++(मे)+++ये॑ण॒
मुस॑ले॒ना ऽव॑हन्म्य् उ॒लूख॑ले ।

११ हतश्शङ्खो हतश्शङ्खपिता ...{Loading}...

ह॒तश् श॒ङ्खो ह॒तश् श॑ङ्खपि॒ता
ह॒तश् श॑ङ्ख-कुतुर्व॒कः+++(=कुहिंसकः)+++ ।
अप्ये॑षाꣳ स्थ॒पति॑र्+++(=स्वामी)+++ ह॒तः ।

उदकुम्भेन शिरस्तोऽवनयति

१२ ऋषिर्बोधः प्रबोधस्स्वप्नो ...{Loading}...

ऋषि॑र् बो॒धः+++(=बोधायनगोत्रकृत्)+++ प्रबो॑ध॒स्
स्वप्नो॑ मात॒रिश्वा॑ ।
ते ते॑ प्रा॒णान्त् स्प॑रि॒ष्यन्ति॒+++(=पालयिष्यन्ति)+++
मा भै॑षी॒र् न म॑रि॒ष्यसि॑ ।

सर्पबलिः ...{Loading}...

उपक्रमः

१८ ०५ श्रावण्याम् ...{Loading}...

श्रावण्यां पौर्णमास्याम् अस्तमिते स्थालीपाकः ५

+++(श्रावण्यै पौर्णमास्यै स्वाहा इति श्रावण्याम्।)+++

किंशुकहोमः

१८ ०६ पार्वणवदाज्यभागान्ते ...{Loading}...

पार्वणवद् आज्यभागान्ते स्थालीपाकाद् +धुत्वा
ऽञ्जलिनोत्तरैः प्रतिमन्त्रं +++(३)+++ किंशुकानि जुहोति ६

१३-१५ जग्धो मशको ...{Loading}...

ज॒ग्धो मश॑को, ज॒ग्धा वितृ॑ष्टिर्, ज॒ग्धो व्य॑द्ध्व॒रः स्वाहा॑ ।
ज॒ग्धो व्य॑द्ध्व॒रो, ज॒ग्धो मश॑को, ज॒ग्धा वितृ॑ष्टि॒स् स्वाहा॑ ।
ज॒ग्धा वितृ॑ष्टिर्, ज॒ग्धो व्य॑द्ध्व॒रो, ज॒ग्धो मश॑क॒स् स्वाहा॑ ॥ +++(र५ विन्यासे ऽत्र सर्पाकृतिः)+++

+++(किंशुकानि → वसन्त एव सङ्गृहीतानि पलाश-पुष्पाणीति केचित्। केचित्— पलाशसदृशस्य कण्टकिनः mull murungai इत्यस्य पुष्पाणीति।
केचिद् अञ्जलिहोमा लाजहोमवद् यावदुक्तधर्माण एवेति।
)+++

समिद्धोमः

मन्त्राः

१८ ०७ उत्तराभिस्तिसृभिरारग्वधमय्यस्समिधः ...{Loading}...

उत्तराभिस् तिसृभिर् आरग्वध-मय्यस् समिधः ७

०१ इन्द्र जहि ...{Loading}...

इन्द्र॑ जहि दन्द॒शूकं॑
प॒क्षिणं॒ यस् स॑रीसृ॒पः ।
दं॒क्ष्यन्त॑ञ् च द॒शन्त॑ञ् च॒
सर्वा॒ꣳ॒स् तान् इ॑न्द्र जंभय॒+++(=स्तम्भय)+++ स्वाहा॑ ।

०२ अप्सुजात सरेवृद्ध ...{Loading}...

अ॒प्सु जा॑त॒ सरे॑ वृद्ध
दे॒वाना॒म् अपि॑ हस्त्य ।
त्वम् अ॑ग्न इन्द्र॒-प्रेषि॑त॒स्
स नो॒ मा हिꣳ॑सीः॒ स्वाहा॑ ।

०३ त्राणमसि परित्राणमसि ...{Loading}...

त्राण॑म् असि।
प॒रि॒त्राण॑म् असि।
प॒रि॒धिर् अ॑सि ।
अन्ने॑न मनु॒ष्याꣳ॑स् त्रायसे॒, तृणैः॑ प॒शून्, ग॒र्तेन॑ स॒र्पान्, य॒ज्ञेन॑ दे॒वान्त् स्व॒धया॑ पि॒तॄन्त् स्वाहा॑ ।

आज्याहुतिः

१८ ०८ आज्याहुतीरुत्तराः ...{Loading}...

आज्याहुतीर् उत्तराः ८

०४ तत्सत्यं यत्तेऽमावास्यायाञ्च ...{Loading}...

+++(सर्पाधिपते!)+++ तत् स॒त्यं यत् ते॑ ऽमावा॒स्या॑याञ् च पौर्णमा॒स्याञ् च॒ विष॑ब॒लिꣳ हर॑न्ति॒।
सर्व॑ उदर-स॒र्पिणः॑ तत् +++(बलिं)+++ ते॒ प्रेर॑ते॒+++(=प्राप्नुवन्ति)+++, त्वयि॒ संवि॑शन्ति।
त्वयि॑ नस् स॒तस्+++(=आश्रितान्)+++, त्वयि॑ स॒द्भ्यो +++(सर्पेभ्यो)+++, व॒र्षाभ्यो॑ नः॒ परि॑देहि ।
+++(वर्षऋतौ सर्पबाहुल्यम्।)+++

०५ नमो अस्तु ...{Loading}...

नमो॑ अस्तु स॒र्पेभ्यो॑
ये के च पृथि॒वीम् अनु॑।
ये अ॒न्तरि॑क्षे दि॒वि
तेभ्य॑स् स॒र्पेभ्यो॒ नमः॑॥

०६ येऽदो रोचने ...{Loading}...

ये॑ऽदो, रो॑च॒ने दि॒वो,
ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।
येषा॑म् अ॒प्सु सदः॑ कृ॒तं
तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥

०७ या इषवो ...{Loading}...

या इष॑वो यातु॒धाना॑नां॒
ये वा॒ वन॒स्पती॒ꣳ॒र् अनु॑ ।
ये वा॑ऽव॒टेषु॒+++(→बिलेषु)+++ शेर॑ते॒
तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥

उत्तराङ्गम्

+++(अञ्जलेर् दर्व्याश् च लेपस्यार्पणं कर्म स्थालीपाकवत्। किंशुकशेषादपि स्विष्टकृते समवदानम् ।)+++

१८ ०९ जयादि प्रतिपद्यते ...{Loading}...

जयादि प्रतिपद्यते ९

+++(“सौविष्टकृतं च स्थालीपाकादेव हुत्वा” इति हरदत्तः।)+++

१८ १० परिषेचनान्तङ् कृत्वा ...{Loading}...

परिषेचनान्तं कृत्वा

बलिनिर्वापः

बलिहरण-सङ्कल्पः

वाग्यतस् संभारान् आदाय प्राचीम् उदीचीं वा दिशम् उपनिष्क्रम्य
स्थण्डिलं कल्पयित्वा
तत्र प्राचीर् उदीचीश् च तिस्रस् तिस्रो लेखा लिखित्वा
+++(तासां समीपे )+++ ऽद्भिर् उपनिनीय +++(- सर्वदेवजनेभ्यो ददाति यथापितृभ्यः पिण्डदाने ।)+++
तासूत्तरया सक्तून्+++(=भृष्ठयवादिचूर्णानि)+++ निवपति +++(ताः सर्वा लेखाः यथा बलिर्व्याप्नुयात्)+++ १०

०८ नमो अस्तु ...{Loading}...

नमो॑ अस्तु स॒र्पेभ्यो॒
ये पार्थि॑वा॒ य आ॑न्तरि॒क्ष्या॑ ये दि॒व्या॑ ये दि॒श्याः॑ ।
+++(उपक्रमे)+++ तेभ्य॑ इ॒मं ब॒लिꣳ ह॑रिष्यामि
+++(मार्गशीर्ष्यां तु)+++ तेभ्य॑ इ॒मं ब॒लिम् अ॑हार्षम् ।

१८ ११ तूष्णीं सम्पुष्का ...{Loading}...

तूष्णीं सम्पुष्का+++(=अक्षता)+++ धाना, लाजान्, आञ्जनाभ्यञ्जने, स्थगर+++(=गन्धविशेषः - betel?)+++ +उशीरम् +++(=Vettiver grass)+++ इति +++(६ द्रव्याणि)+++११

१८ १२ उत्तरैरुपस्थायापः ...{Loading}...

उत्तरैर् उपस्थायापः परिषिच्याप्रतीक्षस् +++(→ पृष्ठतो ऽप्रतीक्षमाणस्)+++ तूष्णीम् एत्य
“अपश्वेत पदेत्याभ्याम्” उद-कुम्भेन त्रिः प्रदक्षिणम् अन्तरतोऽगारं निवेशनं वा परिषिच्य

प्रत्येत्य गृहपरिषेचनमन्त्रौ
उपस्थानमन्त्राः
०९-१० तक्षक वैशालेय ...{Loading}...

तक्ष॑क॒, वैशा॑लेय- धृ॒तरा॑ष्ट्रैरावतस् ते जी॑वा॒स्,
त्वयि॑ नस् स॒तस्, त्वयि॑ स॒द्भ्यो +++(सर्पेभ्यो)+++, व॒र्षाभ्यो॑ नः॒ परि॑देहि ।
धृ॒तरा॑ष्ट्रैरावत॒ तक्ष॑कस् ते वै॑शाले॒यो जी॑वा॒स् …।
+++(स्वरः शोधितः।)+++

११ -१२ अहिंसातिबलस्ते जीवास्त्वयि ...{Loading}...

अहि॑ꣳसातिब॒लस्ते जी॑वा॒स् …।
अति॑बलाहि॒ꣳ॒सस्ते जी॑वा॒स् …।
+++(व्यस्तप्रयोगे सम्बोधन इह स्वरव्यत्ययः।)+++

१३ ये दन्दशूकाः ...{Loading}...

ये द॑न्द॒शूकाः॒ पार्थि॑वा॒स्- ताꣳस् त्वम् इ॒तः प॒रो गव्यू॑तिं॒ निवे॑शय ।
सन्ति॒ वै न॑श् श॒फिन॒स्, सन्ति॑ द॒ण्डिन॒स्, ते वो॒ नेद् +धि॒नसा॒न्, न्येद् यू॒यम् अ॒स्मान् हि॒नसा॑त ।

+++(प्रतिदिशम् मन्त्राः।)+++

१४ समीची नामासि ...{Loading}...

स॒मीची॒ नामा॑सि॒ प्राची॒ दिक्। तस्या॑स् ते॒ ऽग्निर् अधि॑पतिर्, असि॒तो र॑क्षि॒ता।

यश् चाधि॑पति॒र् ...{Loading}...

यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।

१५ -१९ ओजस्विनी नामासि ...{Loading}...
मन्त्रः

ओ॒ज॒स्विनी॒ नामा॑सि दक्षि॒णा दिक्।
तस्या॑स् त॒ इन्द्रोऽधि॑पतिः, पृदा॑कू र॑क्षि॒ता

यश् चाधि॑पति॒र् ...{Loading}...

यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।

प्राची॒ नामा॑सि प्र॒तीची॒ दिक्।
तस्या॑स् ते॒ सोमोऽधि॑पतिः स्व॒जो र॑क्षि॒ता

यश् चाधि॑पति॒र् ...{Loading}...

यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।

अ॒व॒स्थावा॒ नामा॒स्युदी॑ची॒ दिक्।
तस्या॑स् ते॒ वरु॑णोऽधि॑पतिस् ति॒रश्च॑राजी र॑क्षि॒ता

यश् चाधि॑पति॒र् ...{Loading}...

यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।

अधि॑पत्नी॒ नामा॑सि बृह॒ती दिक्।
तस्या॑स् ते॒ बृह॒स्पति॒र् अधि॑पतिः श्वि॒त्रो र॑क्षि॒ता

यश् चाधि॑पति॒र् ...{Loading}...

यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।

व॒शिनी॒ नामा॑सी॒यं दिक्।
तस्या॑स् ते॒ य॒मो ऽधि॑पतिः क॒ल्माष॑-ग्रीवो र॑क्षि॒ता

यश् चाधि॑पति॒र् ...{Loading}...

यश् चाधि॑पति॒र्, यश् च॑ गो॒प्ता - ताभ्यां॒ नम॒स्, तौ नो॑ मृडयताम्।
ते यं द्वि॒ष्मो, यश् च॑ नो॒ द्वेष्टि॒ - तं वां॒ जंभे॑ दधामि ।

२० -२५ हेतयो नामस्थ ...{Loading}...

हे॒तयो॒ नाम॑ स्थ॒, तेषां॑ वः पु॒रो गृ॒हा, अ॒ग्निर् व॒ इष॑वः, सलि॒लो वा॑त-ना॒मम्।
+++(वाताशिनो हि सर्पाः। तस्य वातस्य नमयिता = उपस्थापयिता। नपुंसकलिङ्गं सामान्यविवक्षायाः।)+++

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

नि॒लि॒म्पा नाम॑ स्थ॒, तेषां॑ वो दक्षि॒णा गृ॒हा, पि॒तरो॑ व॒ इष॑वः॒, सग॑रो वात-ना॒मम्।

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

व॒ज्रिणो॒ नाम॑ स्थ॒, तेषां॑ वः प॒श्चाद् गृ॒हा, स्वप्नो॑ व॒ इष॑वो॒, गह्व॑रो वात-ना॒मम्।

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

अ॒वस्थावा॑नो॒ नाम॑ स्थ॒, तेषां॑ व उत्त॒रद् गृ॒हा, आपो॑ व॒ इषवः॒, समु॒द्रो वा॑तना॒मम्।

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

अधि॑पतयो॒ नाम॑ स्थ॒, तेषां॑ व उ॒परि॑ गृ॒हा, व॒र्षं व॒ इष॒वो, ऽव॑स्वान् वात-ना॒मम्।

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

क्र॒व्या नाम॑ स्थ॒ पार्थि॑वास्, तेषां॑ व इ॒ह गृ॒हा, अन्नं॑ व॒ इष॑वो, निमि॒षो वा॑तना॒मम्।

Tebhyo vo nama H ...{Loading}...

तेभ्यो॑ वो॒ नम॒स्, ते नो॑ मृडयत।

ते यं द्विष्मः ...{Loading}...
विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो
यश्च॑ नो॒ द्वेष्टि॒
तव्ँ वो॒ जम्भे॑ दधामि

Keith

him whom we hate and him who hateth us, I place him within your jaws.

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधामि

सायण-टीका

ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापयामि।

२६ अपश्वेतपदा जहि ...{Loading}...

अप॑ श्वेत +++(सर्पाधिपते)+++ प॒दा+++(वि३)+++ ज॑हि॒+++(→हन)+++
पूर्वे॑ण॒ चाप॑रेण च ।
स॒प्त च॒ मानु॑षीर् इ॒मास् +++(सर्पजातीः- ब्राह्मणानां तिस्रः वैश्यानां द्वे, शूद्राणां च द्वे)+++
ति॒स्रश्च॑ रा॒जब॑न्धवीः ।

२७ न वै ...{Loading}...

न वै श्वे॒तस्या॑ऽध्याचा॒रे+++(=आधिपत्ये)+++
ऽहि॑र् ज॒घान॒ कञ्च॒न ।
श्वे॒ताय॑ वैद॒र्वाय॒+++(=विदर्बपुत्राय)+++ नमो॒
नमः॑ श्वे॒ताय॑ वैद॒र्वाय॑ ॥ (17)

+++(युग्मान्)+++ ब्राह्मणान् भोजयेत् +++(स्थालीपाक-शेषादिभिः सर्पिष्मद्भिः। उपनयनवद् भुक्तवद्भिर् आशीर्-वचनम्।)+++ १२

१९ ०१ धानाः कुमारान् ...{Loading}...

धानाः कुमारान् प्राशयन्ति १

व्रतम्

१९ ०२ एवम् अत ...{Loading}...

एवम् अत ऊर्ध्वं यद् अशनीयस्य सक्तूनां वैतं बलिं हरेद् आमार्गशीर्ष्याः २

अनुकल्पः

  • पर्वस्व् एव बलिदानेनालमिति केचित् - “तत्स॒त्यं यत्ते॑ऽमावा॒स्या॑याञ्च पौर्णमा॒स्याञ् च॒ विष॑ब॒लिं हर॑न्ति॒ सर्व॑ उदरस॒र्पिणः॑ ।” इति मन्त्रात् प्रायः।

अवसानम्

१९ ०३ मार्गशीर्ष्याम् ...{Loading}...

मार्गशीर्ष्यां पौर्णमास्याम् अस्तमिते स्थालीपाकः +++(उपक्रमवत्)+++ ३

+++( मार्गशीर्षायै पौर्णमास्यै स्वाहा।)+++

१९ ०४ अहार्षमिति बलिमन्त्रस्य ...{Loading}...

“अहार्षम्” इति बलिमन्त्रस्य सन्नामः +++(किंशुकहोमादिकम् अपि कृवा)+++।

१९ ०५ अत्रैनमुत्सृजति ...{Loading}...

अत्रैनमुत्सृजति ५

स्रोतांसि

आग्रयणम्

+++(आग्रयणे हुतशेषं पिण्डीकृत्योत्तरेण यजुषाऽगारस्तूपे उद्विद्धेत्)+++

आग्रयणम् ...{Loading}...

अस्य विस्तारो ऽत्र

१९ ०६ अनाहिताग्नेराग्रयणम् ...{Loading}...

अनाहिताग्नेर्+++(←कर्मधारयो ऽस्तु, सशेषाहिताग्नेश् चापि विवक्षया)+++ आग्रयणम् +++(यथार्तु पर्वणि)+++।

१९ ०७ नवानाँ स्थालीपाकँ ...{Loading}...

नवानां +++(धान्यानां)+++ स्थालीपाकं श्रपयित्वाग्रयणदेवताभ्यः +++(→ इन्द्राग्निभ्यां, विश्वेभ्यो देवेभ्यः, द्यावापृथिवीभ्याम्)+++ स्विष्टकृच्चतुर्थाभ्यो हुत्वा +++(साधारणस्थालीपाकतन्त्रं वर्तते।)+++
तण्डुलानां+++(→पुलाकानां)+++ मुखं पूरयित्वा
गीर्त्वा +++(जलम् पीत्वा)+++ ऽऽचम्य
+ओदन-पिण्डं संवृत्त्य +++(यथा+उत्क्षेपे न विशीर्येत)+++
+उत्तरेण यजुषा+++(प॒र॒मे॒ष्ठ्य् असि॑ पर॒मां मा॒ꣳ॒ श्रियं॑ गमय ।)+++ ऽऽगार-स्तूप उद्विद्धेत्+++(=उद्-विध्येत्)+++ ७

०१ परमेष्ठ्यसि परमाम् ...{Loading}...

+++(अगारस्तूपे स्थितः)+++ प॒र॒मे॒ष्ठ्य् असि॑।
पर॒मां मा॒ꣳ॒ श्रियं॑ गमय ।

हेमन्तप्रत्यवरोहणम् ...{Loading}...

१९ ०८ हेमन्तप्रत्यवरोहणम् ...{Loading}...

हेमन्तप्रत्यवरोहणम् +++(खट्वायाः)+++८

१९ ०९ उत्तरेण यजुषा ...{Loading}...

उत्तरेण यजुषा +++(“प्रत्यवरूढो नो हेमन्तः"इत्यनेन)+++ प्रत्यवरुह्य

०२ प्रत्यवरूढो नो ...{Loading}...

प्र॒त्यव॑रूढो नो हेम॒न्तः ।

संवेशनमन्त्राः

उत्तरैर् +++(“प्रतिक्षत्र"इत्यादिभिः पञ्चभिः)+++ दक्षिणैः पार्श्वैः नवस्वस्तरे+++(=तृणशय्यायाम्)+++ संविशन्ति ९

+++(नवस्वस्तरे संविशन् )+++

०३-०७ प्रतिक्षत्रे प्रतितिष्ठामि ...{Loading}...

प्रति॑ क्ष॒त्रे, प्रति॑तिष्ठामि रा॒ष्ट्रे ।
प्रत्य् अश्वे॑षु॒, प्रति॑तिष्ठामि॒ गोषु॑ ।
प्रति॑ प्र॒जायां॒, प्रति॑तिष्ठामि॒ भव्ये॑+++(=मङ्गले)+++ ।
इ॒ह +++(स्वस्तरे)+++ धृति॑र्, इ॒ह विधृ॑तिः ।
इ॒ह रन्ति॑र्, इ॒ह रम॑तिः ।

१९ १० दक्षिणतः पितोत्तरा ...{Loading}...

दक्षिणतः पितोत्तरा मातैवम् अवशिष्टानां ज्येष्ठो ज्येष्ठो ऽनन्तरः १०

१९ ११ सँहायोत्तराभ्याम् ...{Loading}...

+++(किञ्चित्सुप्त्वा)+++ सं-हाय
उत्तराभ्यां +++(“स्योना पृथिवि” “बडित्थे"त्येताभ्यां)+++ पृथिवीमभिमृशन्ति ११

०८ स्योना पृथिवि ...{Loading}...
१५ स्योना पृथिवि ...{Loading}...

+++(अभिमृशति)+++
स्यो॒ना+++(=सुखरूपा)+++ पृ॑थिवि॒ भवा॑+
ऽनृक्ष॒रा+++(=कण्टकादिरहिता)+++ नि॒वेश॑नी ।
यच्छा॑ न॒श् शर्म॑ स॒प्रथाः॑+++(=सकीर्तिः)+++ ।

०९ बडित्था पर्वतानाङ्खिद्रम्बिभर्षि ...{Loading}...

बड् इ॒त्था+++(त्थं)+++ पर्व॑तानाङ्+++(→मेघानाम्)+++
खि॒द्रम्+++(=छिद्रं →छेदनम्)+++ बि॑भर्षि पृथिवि ।
प्र या भू॑मि प्रवत्वति+++(=प्रवणवति)+++
म॒ह्ना+++(=महिम्ना)+++ +++(देवादीन्)+++ जि॒नोषि॑+++(=तर्पयसि)+++ म॒हि॒नि॒+++(=महति)+++ ।+++(र४)+++
+++(अत्र देवप्रीत्या वृष्टिरिति चक्रम् उच्यते।)+++

१९ १२ एवं संवेशनादि ...{Loading}...

एवं संवेशनादि त्रिः १२

+++(“उदित आदित्ये सौर्याणि स्वस्त्ययनानि च जपित्वान्नं संस्कृत्य ब्राह्मणान् भोजयित्वा स्वस्त्ययनं वाचयित्वे”(आश्व.गृ.४६१८))+++

ईशानबलिः ...{Loading}...

कालः

  • प्रतिवर्षं कार्यमिति केचित्। सकृद् अलमिति केचित्।
  • “शरदि वसन्ते वेति शास्त्रान्तरम् । आर्द्रया कर्तव्यमिति च । … तत्र फल्गुने मासि पूर्वपक्षे
    अष्टम्यार्द्रयासम्पद्यते सोऽस्य मुख्यः कालः ।” इति हरदत्तः।
  • (आपस्तम्बिषु शूलगवस्य स्थाने)

कर्म

१९ १३ ईशानाय स्थालीपाकम् ...{Loading}...

ईशानाय स्थालीपाकं श्रपयित्वा, क्षैत्रपत्यं च,
प्राचीमुदीचीं वा दिशम् उपतिष्क्रम्य +++(ग्रामात्)+++
स्थण्डिलं कल्पयित्वा
ऽग्नेर् उपसमाधानादि १३

१९ १४ अपरेणाग्निन् द्वे ...{Loading}...

अपरेणाग्निं द्वे कुटी कृत्वा १४

देवतावहनम्

२० ०१ उत्तरया ...{Loading}...

उत्तरया दक्षिणस्याम् ईशानम् आवाहयति १

१० आ त्वा ...{Loading}...

आ त्वा॑ वहन्तु॒ हर॑य॒स्+++(=हरितवर्णाश्वाः)+++ सचे॑तसश्
श्वे॒तैर् अश्वै॑स् स॒ह के॑तु॒मद्भिः॑ ।
वाता॑जिरै॒र्+++(=वातगतिभिः)+++ मम॑ ह॒व्याय॑ शर्व+++(←शॄ हिंसायाम्)+++ ।

२० ०२ लौकिक्या वाचोत्तरस्याम् ...{Loading}...

लौकिक्या वाचोत्तरस्यां मीढुषीम् २

२० ०३ मध्ये जयन्तम् ...{Loading}...

मध्ये जयन्तम्+++(=स्कन्दः, इन्द्रसूनुर् वा)+++ ३

होमः

२० ०४ यथोढमुदकानि प्रदाय ...{Loading}...

यथोढम् उदकानि प्रदाय
त्रीन् ओदनान्+++(→ओदनभागान्)+++ कल्पयित्वा
ऽग्निम् अभ्यानीयोत्तरैर् उपस्पर्शयित्वा
उत्तरैर् यथास्वम् ओदनेभ्यो हुत्वा
सर्वतस् समवदायोत्तरेण यजुषाग्निं स्विष्टकृतम् ।

११ -३० उपस्पृशतु मीढ्वान्मीढुषे ...{Loading}...

उप॑स्पृशतु मी॒ढ्वान्, मी॒ढुषे॒ स्वाहा।
उप॑स्पृशतु मी॒ढुषी॑ मी॒ढुष्यै॒ स्वाहा॑ ।
ज॒य॒न्तोप॑स्पृश जय॒न्ताय॒+++(=स्कन्दाय)+++ स्वाहा॑ ।

हवनम्

भ॒वाय॑ दे॒वाय॒ स्वाहा॑।
श॒र्वाय॑ दे॒वाय॒ स्वाहा।
ईशा॑नाय दे॒वाय॒ स्वाहा॑।
पशु॒पत॑ये दे॒वाय॒ स्वाहा॑।
रु॒द्राय॑+++(=रोदयित्रे)+++ दे॒वाय॒ स्वाहा।
उग्राय॑ दे॒वाय॒ स्वाहा॑।
भी॒माय॑ दे॒वाय॒ स्वाहा॑।
मह॒ते दे॒वाय॒ स्वाहा॑ ।

भ॒वस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
श॒र्वस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा।
ईशा॑नस्य दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
पशु॒पते॑र्दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
रु॒द्रस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
उ॒ग्रस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
भी॒मस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑।
मह॒तो दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ ।

ज॒य॒न्ताय॒ स्वाहा॑ ।

३१ अग्नये स्विष्टकृते ...{Loading}...

अ॒ग्नये॑ स्विष्ट॒कृते॒ सुहु॑तहुत॒ आहु॑तीनां॒ कामा॑नाꣳ समर्द्धयि॒त्रे स्वाहा॑ ।

उपस्थानम्

२० ०५ उत्तरेण ...{Loading}...

उत्तरेण यजुषोपस्थाय

३२ स्वस्ति नः ...{Loading}...

स्व॒स्ति नः॑ पूर्ण॒मुखः॒ परि॑क्रामतु ।

उत्तरैस् सहोदनानि पर्णान्य् एकैकेन द्वे द्वे दत्त्वा
देवसेनाभ्यो दशोत्तराभ्यः ५

३३ -४५ गृहपोपस्पृश गृहपाय ...{Loading}...
  • उत्तरस्याम्
    • गृ॒ह॒पोप॑स्पृश। गृह॒पाय॒ स्वाहा॑ ।
    • गृ॒ह॒प्युप॑स्पृश। गृह॒प्यै स्वाहा॑ ।
  • मध्ये ।
    • घो॒षिण॒ उप॑स्पृशत। घो॒षिभ्यः॒ स्वाहा॑ ।
  • दक्षिणस्याम् ।
    • श्वा॒सिन॒ उप॑स्पृशत। श्वा॒सिभ्यः॒ स्वाहा॑ ।
  • उत्तरस्याम्
    • वि॒चि॒न्वन्त॒ उप॑स्पृशत। विचि॒न्वद्भ्यः॒ स्वाहा॑ ।
  • मध्ये ।
    • प्र॒पु॒न्वन्त॒ उप॑स्पृशत। प्रपु॒न्वद्भ्यः॒ स्वाहा॑ ।
  • दक्षिणस्याम् ।
    • स॒म॒श्नन्त॒ उप॑स्पृशत। सम॒श्नद्भ्यः॒ स्वाहा॑ ।
  • दश देवसेनाभ्यः दश
    • दे॒व॒से॒ना उप॑स्पृशत। देवसे॒नाभ्यः॒ स्वाहा॑ ।
    • या आख्या॑ता॒ याश् चाना॑ख्याता देवसे॒ना उप॑स्पृशत। देवसे॒नाभ्यः॒ स्वाहा॑ ।

२० ०६ पूर्ववदुत्तरैः ...{Loading}...

पूर्ववद् उत्तरैः ६

३३ -४५ गृहपोपस्पृश गृहपाय ...{Loading}...
  • द्वा॒रा॒पोप॑स्पृश। द्वारा॒पाय॒ स्वाहा॑ ।
  • द्वा॒रा॒प्युप॑स्पृश द्वारा॒प्यै स्वाहा॑ ।
  • +++(देव्या)+++ अ॒न्वा॒सा॒रिण॒ उप॑स्पृशत। अन्वासा॒रिभ्य॒स् स्वाहा॑ +++(→मध्ये द्वे)+++।
  • नि॒ष॒ङ्गिन्न् +++(जयन्त!)+++ उप॑स्पृश। निष॒ङ्गिणे॒ स्वाहा॑ +++(→दक्षिणस्यां द्वे)+++।

२० ०७ ओदनपिण्डं संवृत्य ...{Loading}...

+++(होमबलिशेषेभ्यः त्रिभ्यः ओदनेभ्य उपादाय - केचित्जयन्तस्योदनादिति)+++
ओदनपिण्डं संवृत्य
पर्ण-पुटे ऽवधायोत्तरेण यजुषा वृक्ष आसजति+++(=अवलम्बयति)+++ ७

४६ नमो निषङ्गिणे ...{Loading}...

नमो॑ निष॒ङ्गिणे+++(→ इषुव्यतिरिक्तानां शस्त्राणाम् आवासस्थानवते ।)+++

२० ०८ अत्र रुद्रान् ...{Loading}...

अत्र रुद्रान् जपेत् ८

२० ०९ प्रथमोत्तमौ वा ...{Loading}...

प्रथमोत्तमौ वा ९

गोरक्षणम्

२० १० अभित एतमग्निम् ...{Loading}...

अभित एतमग्निं गास् स्थापयति
यथैता धूमः प्राप्नुयात् १०

२० ११ ता ...{Loading}...

ता गन्धैर् दर्भ-ग्रु+++(=गुरु)+++-मुष्टिनावोक्षति
वृषाणम्+++(=वृषभं)+++ एवाग्रे ११

क्षेत्रस्य पतेर् उपस्थानम्

२० १२ गवाम् मर्गेऽनग्नौ ...{Loading}...

गवां मर्गेऽनग्नौ क्षेत्रस्य पतिं जयते १२

२० १३ ईशानवदावाहनम् ...{Loading}...

ईशानवद् आवाहनम् १३

१० आ त्वा ...{Loading}...

आ त्वा॑ वहन्तु॒ हर॑य॒स्+++(=हरितवर्णाश्वाः)+++ सचे॑तसश्
श्वे॒तैर् अश्वै॑स् स॒ह के॑तु॒मद्भिः॑ ।
वाता॑जिरै॒र्+++(=वातगतिभिः)+++ मम॑ ह॒व्याय॑ शर्व+++(←शॄ हिंसायाम्)+++ ।

२० १४ चतुर्षु सप्तसु ...{Loading}...

चतुर्षु सप्तसु वा पर्णेषु +++(स)+++नामादेशं +++(“क्षेत्रस्य पतये त्वां ददामि” इति)+++ दधाति १४

२० १५ क्षिप्रं यजेत ...{Loading}...

क्षिप्रं यजेत पाको देवः १५

२० १६ उत्तराभ्यामुपतिष्ठते ...{Loading}...

उत्तराभ्याम् उपतिष्ठते १६

४७ -४८ क्षेत्रस्य पतिना ...{Loading}...

क्षेत्र॑स्य॒ पति॑ना व॒यँ हि॒तेने॑व जयामसि ।
गाम् अश्व॑म् पोषयि॒त्न्व्+++(=पोषयिताता)+++ आ स नः॑ मृ॒डा॒+++(=सुखय)+++ती॒दृशे॑ +++(कर्मणि)+++।
क्षेत्र॑स्य पते॒ मधु॑मन्तम् +++(गोयूथ-)+++ऊ॒र्मिन् - धे॒नुर् इ॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व - म॒धु॒श्-चुत॑ङ्, घृ॒तम् इ॑व॒ सुपू॑तम्।
ऋ॒तस्य॑ न॒ᳶ पत॑यो मृडयन्तु+++(=सुखयन्तु)+++ ।

भोजनादिकम्

२० १७ स्थालीपाकम् ब्राह्मणान् ...{Loading}...

स्थालीपाकं ब्राह्मणान् भोजयेत् १७

२० १८ क्षैत्रपत्यम् प्राश्नन्ति ...{Loading}...

क्षैत्रपत्यं प्राश्नन्ति ये+++(←दौहित्रादीनामपि सम्बन्धिनां प्रतिग्रहार्थम् प्रयोगः)+++ सनाभयो+++(→पुत्राः भ्रातरश्च)+++ भवन्ति १८

२० १९ यथा वैषाम् ...{Loading}...

यथा वैषां कुल-धर्मस् स्यात् १९

मासिश्राद्धम् ...{Loading}...

अस्य विस्तारो धर्मशास्त्रे ऽत्र

२१ ०१ मासिश्राद्धस्यापरपक्षे ...{Loading}...

मासि श्राद्धस्यापरपक्षे यथोपदेशं कालाः १

२१ ०२ शुचीन् मन्त्रवतो ...{Loading}...

शुचीन् मन्त्रवतो योनि-गोत्र-मन्त्रासम्बन्धान् अयुग्माँस् त्र्यवरान् अनर्थावेक्षो भोजयेत् २

होममन्त्राः

अन्नाहुतिः

पित्रे

२१ ०३ अन्नस्योत्तराभिर्जुहोति ...{Loading}...

अन्नस्योत्तराभिर् जुहोति ३

०१ यन्मे माता ...{Loading}...

यन् मे॑ मा॒ता प्रलु॑लोभ॒ चर॒त्य् अन॑नुव्रता,
तन् मे॒ रेतः॑ पि॒ता वृ॑ङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आ॒भुर्+++(←आभवतीति)+++ अ॒न्यो +++(बलेर् दूरम्)+++ ऽव॑पद्यताम्।+++(र५)+++
अ॒मुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑।

०२ यास्तिष्ठन्ति या ...{Loading}...

यास् तिष्ठ॑न्ति॒, या धाव॑न्ति॒,
या आ॑॑र्द्रो॒घ्नीः+++(=कूलादिघ्नीः)+++ परि॑त॒स्थुषीः॑॑ ।
अ॒द्भिर् विश्व॑स्य भ॒र्त्रीभि॑र्
अ॒न्तर् अ॒न्यं पि॒तुर् द॑धे॒, +++(र५)+++
ऽमुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑ ।

पितामहाय
०३ यन्मे पितामही ...{Loading}...

यन् मे॑ पिताम॒ही प्रलु॑लोभ॒ चर॒त्य् अन॑नुव्रता,
तन् मे॒ रेतः॑ पिताम॒हो वृ॑ङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आ॒भुर्+++(←आभवतीति)+++ अ॒न्यो +++(बलेर् दूरम्)+++ ऽव॑पद्यताम्।
अ॒मुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑।

०४ अन्तर्दधे पर्वतैरन्तर्मह्या ...{Loading}...

अ॒न्तर् द॑धे॒ पर्व॑तैर्
अ॒न्तर् मह्या॑ पृथि॒व्या ।
आ॒भिर् दि॒ग्भिर् अ॑न॒न्ताभि॑र्
अ॒न्तर् अ॒न्यं पि॑ताम॒हाद् द॑धे॒
ऽमुष्मै॒ स्वाहा॑॑ ।

प्रपितामहाय
०५ यन्मे प्रपितामही ...{Loading}...

यन् मे॑ प्रपिताम॒ही प्रलु॑लोभ॒ चर॒त्य् अन॑नुव्रता,
तन् मे॒ रेतः॑ प्रपिताम॒हो वृ॑ङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आ॒भुर्+++(←आभवतीति)+++ अ॒न्यो +++(बलेर् दूरम्)+++ ऽव॑पद्यताम्।
अ॒मुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑।

०६ अन्तर्दध ऋतुभिरहोरात्रैश्च ...{Loading}...

अ॒न्तर्द॑ध ऋ॒तुभि॑र्
अहोरा॒त्रैश् च॑ +++(काल)+++स॒न्धिभिः॑ ।
अ॒र्ध॒मा॒सैश् च॒ मासै॑॑श् च+
अ॒न्तर् अ॒न्यं प्र॑पिताम॒हाद् द॑धे॒
अ॒मुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑।

अन्येभ्यः
०७ ये चेह ...{Loading}...

ये चे॒ह पि॒तरो॒ ये च॒ नेह॒
याँश् च॑ वि॒द्म याँ उ॑ च॒ न प्र॑ वि॒द्म ।
अग्ने॒ तान् वेत्थ॒ यदि॒
ते जा॑तवेद॒स् तया॑॑ प्र॒त्तँ+++(→प्रत्तया = प्रदत्तया)+++ स्व॒धया॑ मदन्तु॒
स्वाहा॑॑ ।

आज्याहुतयः

२१ ०४ आज्याहुतीरुत्तराः ...{Loading}...

आज्याहुतीरुत्तराः ४

०८-१३ स्वाहा पित्रे ...{Loading}...
  • स्वाहा॑ पि॒त्रे

  • पि॒त्रे स्वाहा॒

  • स्वाहा॑ पि॒त्रे

  • पि॒त्रे स्वाहा॑॑ ।

  • स्व॒धा स्वाहा॒

  • अग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा॑॑ ।

अभिमर्शः कर्त्रा

२१ ०५ एतद्वा विपरीतम् ...{Loading}...

एतद्वा विपरीतम् ५

२१ ०६ सर्वमुत्तरैरभिमृशेत् ...{Loading}...

सर्वमुत्तरैरभिमृशेत् ६

१६ एष ते ...{Loading}...

ए॒ष ते॑ तत॒ +++(स्वधासमुद्रः)+++ मधु॑माꣳ ऊ॒र्मिस् सर॑स्वा॒न्।
यावा॑न् अ॒ग्निश् च॑ पृथि॒वी च॒ ताव॑त्य् अस्य मा॒त्रा।
ताव॑तीन् त ए॒तां मात्रा॑न् ददामि।
यथा॒ ऽग्निर् अक्षि॒तो ऽनु॑पदस्त+++(=उपक्षयरहितः)+++, ए॒वं मह्यं॑+++(→मम)+++ पि॒त्रे ऽक्षि॒तो ऽनु॑पदस्तः स्व॒धा भ॑व॒ तां त्व२ꣳ स्व॒धां तैस् स॒होप॑जीव॒, +र्चस् ते॑ महिमा।

ए॒ष ते॑॑ प्रपितामह॒ +++(स्वधासमुद्रः)+++ मधु॑माꣳ ऊ॒र्मिस् सर॑स्वा॒न्।
यावा॑न् वा॒युश् चा॒न्तरि॑क्षञ् च॒ ताव॑त्य् अस्य मा॒त्रा।
ताव॑तीन् त ए॒तां मात्रा॑न् ददामि।
यथा॑ वा॒युर् अक्षि॒तो ऽनु॑पदस्त+++(=उपक्षयरहितः)+++, ए॒वं मह्यं॑+++(→मम)+++ पिताम॒हायाक्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व।
तां त्व२ꣳ स्व॒धां तैस् स॒होप॑जीव॒, सामा॑नि ते महिमा।

ए॒ष ते॑॑ प्रपितामह॒ +++(स्वधासमुद्रः)+++ मधु॑माꣳ ऊ॒र्मिस् सर॑स्वा॒न्।
यावा॑न् आदि॒त्यश्च॒ द्यौश्च॒ ताव॑त्यस्य मा॒त्रा।
ताव॑तीन् त ए॒तां मात्रा॑न् ददामि।
यथा॑ ऽऽदि॒त्यो ऽक्षि॒तो ऽनु॑पदस्त+++(=उपक्षयरहितः)+++, ए॒वं मह्यं॑ प्रपिताम॒हायाऽक्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व।
तां त्व२ꣳ स्व॒धां तैस् स॒होप॑जीव॒, यजूꣳ॑षि ते महि॒मा ॥ (19)

२१ ०७ कॢप्तान्वा प्रतिपूरुषम् ...{Loading}...

कॢप्तान्वा प्रतिपूरुषम् ७

भोक्तृ-स्पर्शनम्

२१ ०८ उत्तरेण यजुषोपस्पर्शयित्वा ...{Loading}...

उत्तरेण यजुषोपस्पर्शयित्वा ८

०१ पृथिवी ते ...{Loading}...

+++(हे अन्न -)+++ पृ॒थि॒वी ते॒ पात्रं॒,
द्यौर् अ॑पि॒धानम्।
ब्रह्म॑णस् त्वा॒ मुखे॑ जुहोमि।
ब्राह्म॒णाना॑॑न् त्वा प्राणापा॒नयो॑॑र् जुहोमि।

भुक्तवतो ऽनुव्रज्य प्रदक्षिणीकृत्य
द्वैधं दक्षिणाग्रान् दर्भान् संस्तीर्य
+++(भुञ्जानानामपि तृप्तिरस्त्वित्याह -)+++ अक्षि॑तम् असि॒।
मैषां॑॑ क्षेष्ठा+++(←क्षी क्षये)+++ अ॒मुत्रा॒+++(→परलोके)+++ऽमुष्मि॑ल्ँ लो॒के +++(च ब्राह्मणानाम्)+++ ।

पिण्डदानम्

२१ ०९ भुक्तवतोऽनुव्रज्य ...{Loading}...

तेषूत्तरैरपो दत्त्वा

+++(दर्भेष्व् अपो ददाति)+++

०२-०७ मार्जयन्ताम् मम ...{Loading}...

मा॒र्जय॑न्तां॒ मम॑ पि॒तरो॑, मा॒र्जय॑न्तां॒ मम॑ पिताम॒हा मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒हाः ।

०२-०७ मार्जयन्ताम् मम ...{Loading}...

मा॒र्जय॑न्तां॒ मम॑ मा॒तरो॑, मा॒र्जय॑न्तां॒ मम॑ पिताम॒ह्यो॑, मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒ह्यः॑ ।

उत्तरैर्दक्षिणापवर्गान् पिण्डान्दत्वा

उत्तरैर् दक्षिणापवर्गान् पिण्डान्दत्त्वा

०८-१९ एतत्ते ततासौ ...{Loading}...

ए॒तत्ते॑ तताऽसौ॒+++(←नामनिर्देशः)+++, ये च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ पितामहाऽसौ॒+++(←नामनिर्देशः)+++, ये च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ प्रपितामहाऽसौ॒+++(←नामनिर्देशः)+++, ये च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ मातर् असौ॒+++(←नामनिर्देशः)+++, याश् च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ पितामह्य् असौ॒+++(←नामनिर्देशः)+++, याश् च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ प्रपितामह्य् असौ॒+++(←नामनिर्देशः)+++, याश् च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।

उत्तरैरुपस्थानम्

पूर्ववदुत्तरैरपो दत्त्वा
उत्तरैरुपस्थाय

२० -२६ ये च ...{Loading}...

ये च॒ वो +++(पितरः)+++ ऽत्र॒, ये चा॒स्मास्व् आशꣳ॑सन्ते॒+++(→प्रार्थयन्ते स्वधाम्)+++
याश् च॒ वो ऽत्र॒ याश् चा॒स्मास्व् आशꣳ॑सन्ते॒,
ते च॑ +++(स्वधां)+++ वहन्तां॒,
ताश्च॑ +++(स्वधां)+++ वहन्ताम्।
तृप्य॑न्तु भवन्तः॒,
तृप्य॑न्तु भवत्यः॒।
तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त ।

उभयान् पिण्डान् परिषिञ्चति

उत्तरयोदपात्रेण त्रिः प्रसव्यं परिषिच्य

२७ -२८ पुत्रान्पौत्रानभि तर्पयन्तीरापो ...{Loading}...

पु॒त्रान् पौत्रा॑न् अ॒भि त॒र्पय॑न्ती॒र् आपो॒ मधु॑मतीर् इ॒माः
स्व॒धां +++(मातृसहित)+++पि॒तृभ्यो॑ अ॒मृतं॒ दुहा॑ना॒ आपो॑ दे॒वीर् उ॒भयाꣳ॑स् तर्पयन्तु ।
तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त ।

शेष-प्राशनम्

न्युब्ज्य पात्राण्य्
उत्तरं यजुरनवानं त्र्यवरार्ध्यमावर्तयित्वा
प्रोक्ष्यपात्राणि
द्वन्द्वमभ्युदाहृत्य
सर्वतस् समवदायोत्तरेण यजुषाशेषस्य ग्रासवरार्ध्यं प्राश्नीयात् ।

२९ प्राणे निविष्टोऽमृतम् ...{Loading}...

प्रा॒णे निवि॑ष्टो॒ ऽमृतं॑+++(→अमरणहेतुमन्नं)+++ जुहोमि॒, ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ ।

अष्टका ...{Loading}...

अस्य विस्तारो ऽत्र

२१ १० या माध्याः ...{Loading}...

या माघ्याः पौर्णमास्या उपरिष्टाद्+++(=कृष्णपक्षे)+++ व्यष्टका
तस्यामष्टमी ज्येष्ठया सम्पद्यते तामेकाष्टकेत्याचक्षते १०

पूर्वेद्युः सायम् औपकार्यम्

२१ ११ तस्यास्सायमौपकार्यम् ...{Loading}...

तस्यास्सायमौपकार्यम् ११

२१ १२ अपूपञ् चतुश्शरावम् ...{Loading}...

अपूपं चतुश्शरावं श्रपयति १२

२१ १३ अष्टाकपाल इत्येके ...{Loading}...

अष्टाकपाल इत्येके १३

सप्तम्यां रात्राव् अपूप-होमः

२२ ०१ पार्वणवदाज्यभागान्तेऽञ्जलिनोत्तरयाऽपूपाज्जुहोति ...{Loading}...

पार्वणवदाज्यभागान्ते ऽञ्जलिनोत्तरया ऽपूपाज्जुहोति १

३० याञ् जनाः ...{Loading}...

यां जनाः॑ प्रति॒-नन्द॑न्ति॒
रात्रिं॑ धे॒नुम् इ॑वाय॒तीम् ।
सं॒व॒त्स॒रस्य॒ या पत्नी॒ +++(एकाष्टका)+++
सा नो॑ अस्तु सुमङ्ग॒ली
स्वाहा॑ ।

२२ ०२ सिद्धश्शेषस्तमष्टधा कृत्वा ...{Loading}...

सिद्धश् शेषस् तमष्टधा कृत्वा ब्राह्मणेभ्य उपहरति २

गवालम्भः

२२ ०३ श्वोभूते दर्भेण ...{Loading}...

श्वोभूते दर्भेण गामुपाकरोति पितृभ्यस्त्वा जुष्टामुपाकरोमीति ३

२२ ०४ तूष्णीम् पञ्चाज्याहुतीर्हुत्वा ...{Loading}...

तूष्णीं पञ्चाज्याहुतीर् हुत्वा

श्वोभूते वपाहोममन्त्रः

तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरया जुहोति ४

३१ वह वपाम् ...{Loading}...

वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒
यत्रै॒नान् वे॑त्थ॒ निहि॑तान् परा॒के+++(=दूरे)+++ ।
मेद॑सः॒ कूल्या॒+++(=नद्या)+++ उप॒ तान् क्ष॑रन्तु
स॒त्या ए॑षाम् आ॒शिष॑स् सन्तु॒ कामै॒स्
स्वाहा॑ ।

मांसौदनमुत्तराभिः

२२ ०५ माँसौदनमुत्तराभिः ...{Loading}...

माँसोदनमुत्तराभिः ५

३२ याञ् जनाः ...{Loading}...

यां जनाः॑ प्रति॒-नन्द॑न्ति॒
रात्रिं॑ धे॒नुम् इ॑वाय॒तीम् ।
सं॒व॒त्स॒रस्य॒ या पत्नी॒ +++(एकाष्टका)+++
सा नो॑ अस्तु सुमङ्ग॒ली॥

३३ इयमेव सा ...{Loading}...

इ॒यम् +++(उषाः)+++ ए॒व सा या प्र॑थ॒मा व्यौच्छ॑द्+++(←उछीँ विवासे)+++
अ॒न्तर् अ॒स्याञ् +++(पृथिव्यां)+++ च॑रति॒ +++(आदित्यम्)+++ प्रवि॑ष्टा ।
व॒धूर् ज॑जान नव॒-गज्+++(गा)+++ जनि॑त्री॒
त्रय॑+++(←अग्निरे् एकः अश्विनौ द्वौ वपादेवाः)+++ एनाम् महि॒मान॑स् सचन्ते+++(=भजन्ते)+++ ॥

+++(मध्यमस्थाना द्युस्थाना चेति द्वे उषसौ)+++

३४ छन्दस्वती उषसा ...{Loading}...

छन्द॑स्वती उ॒षसा॒+++(सौ)+++ पेपि॑शाने+++(=दीप्यमाने)+++
समा॒नय्ँ योनि॒म् +++(आदित्यं)+++ अनु॑ स॒ञ्चर॑न्ती ।
सूर्य॑पत्नी॒ वि च॑रतᳶ प्र-जान॒ती
के॒तुङ् कृ॑ण्वा॒ने अ॒जरे॒ भूरि॑रेतसा+++(सौ)+++ ॥

३५ ऋतस्य पन्थामनु ...{Loading}...

ऋ॒तस्य॒ पन्था॒म् अनु॑ +++(कार्यभेदात्)+++ ति॒स्र आगु॒स्
त्रयो॑ घ॒र्मासो॒ अनु॒ ज्योति॒षा ऽगुः॑ ।
प्र॒जाम् एका॒ रक्ष॒त्य्, ऊर्ज॒म् एका॑
व्र॒तम् एका॑ रक्षति देवयू॒+++(=याजका)+++नाम् ॥

३६ एकाष्टकाम् पश्यत ...{Loading}...

ए॒का॒ष्ट॒कां प॑श्यत॒ दोह॑माना॒म्
अन्नं॑ मा॒ꣳ॒सव॑द् घृ॒तव॑त् स्व॒धाव॑त् ।
तद् ब्रा॑ह्म॒णैर् अ॑तिपू॒तम् अ॑न॒न्तम् अ॑क्ष॒य्यम्
अ॒मुष्मि॑ल्ँ लो॒के स्फीतिं॑ गच्छतु मे पि॒तृभ्यः॒
स्वाहा॑ ।

३७ औलूखला ग्रावाणो ...{Loading}...

औ॒लू॒ख॒ला+++(=उलूखलाः)+++ ग्रावा॑णो॒ घोष॑म् अक्रत
ह॒विः कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म् ।
ए॒का॒ष्ट॒के सु॑प्र॒जा वी॒रव॑न्तो
व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम्॥

३८ एकाष्टका तपसा ...{Loading}...

ए॒का॒ष्ट॒का तप॑सा॒ तप्य॑माना
संवत्स॒रस्य॒ पत्नी॑ दुदुहे॒ प्रपी॑ना ।+++(४)+++
तं दोह॒म् उप॑जीवाथ+++(=उपजीवत)+++ पि॒तर॑स्
स॒हस्र॑-धारम् अ॒मुष्मि॑ल्ँ लो॒के
स्वाहा॑ ॥ (20)

पिष्टान्नम् उत्तरया जुहोति

२२ ०६ पिष्टान्नमुत्तरया पिष्टेन ...{Loading}...

पिष्टान्नमुत्तरया ६

०१ उक्थ्यश्चास्यतिरात्रश्च ...{Loading}...

+++(एकाष्टके!)+++ उ॒क्थ्य॑श् चास्य् अतिरा॒त्रश् च॑
साद्य॒स्क्रीश्+++(=सद्यस्क्र-क्रतुः)+++ छन्द॑सा स॒ह ।
अ॒पू॒प॒-घृ॒ताहु॑ते॒ नम॑स् ते
अस्तु माꣳस-पि॒प्पले॒+++(=फले)+++
+++(तयोरन्यः पिप्पलं स्वाद्वत्ति इति दर्शनात्)+++
स्वाहा॑ ।

आज्याहुतीरुत्तराः

२२ ०७ आज्याहुतीरुत्तराः ...{Loading}...

आज्याहुतीरुत्तराः ७

०२-०४ भूः पृथिव्यग्निनर्चामुम् ...{Loading}...

भूः- पृ॑थि॒व्य्+++(व्या)+++ अ॑ग्निना॑+ऋ॒चा ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
भुवो॑- वा॒युना॒ ऽन्तरि॑क्षेण॒ साम्ना॒ ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।
स्व॑र्- दिवा॑ ऽऽदि॒त्येन॒ यजु॑षा॒ ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।+++(५)+++

०५ जनदद्भिरथर्वाङ्गिरोभिरमुम् मयि ...{Loading}...

ज॒नद्+++(=व्याहृतिविशेषो यस् सामस्वपि श्रूयते। नारायणानुवाके तु जनः इति विसर्जनीयान्तं पठ्यते ॥)+++-
अ॒द्भिर् अथ॑र्वाङ्गि॒रोभि॑र् अ॒मुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा॑ ।

०६-०७ रोचनायाजिरायाग्नये देवजातवे ...{Loading}...

रो॒च॒नाय॑ +अ॒जि॒राय+++(←अज गतिक्षेपणयोः)+++ +अ॒ग्नये॑ दे॒व-जा॑तवे॒+++(=ज्ञात्रे)+++ स्वाहा॑ ।
के॒तवे॒+++(=ज्ञात्रे)+++ मन॑वे॒ ब्रह्म॑णे दे॒व-जा॑तवे॒+++(=ज्ञात्रे)+++ स्वाहा॑ ।

०८-०९ स्वधा स्वाहा ...{Loading}...

स्व॒धा स्वाहा॑ ।
अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा॑ ।

२२ ०८ स्विष्टकृत्प्रभृति ...{Loading}...

स्विष्टकृत्प्रभृति समानमापिण्डनिधानात् ८

२२ ०९ अन्वष्टकायामेवैके ...{Loading}...

अन्वष्टकायामेवैके पिण्डनिधानमुपदिशन्ति ९

दध्यञ्जलिहोमः

२२ १० अथैतदपरन् दध्न ...{Loading}...

अथैतदपरं दध्न एवाञ्जलिना जुहोति यया +++(ऋचा)+++ ऽपूपम् १०

अन्वष्टका

२२ ११ अत एव ...{Loading}...

अत +++(=अष्टकागाव)+++ एव यथार्थं मासं शिष्ट्वा श्वोभूतेऽन्वष्टकाम् ११

२२ १२ तस्या मासिश्राद्धेन ...{Loading}...

तस्या मासिश्राद्धेन कल्पो व्याख्यातः १२

सनिम् इत्वोत्तरां जपेत्

१०-१४ अन्नमिव ते ...{Loading}...

अन्न॑म् +++(दृष्टम्)+++ इव ते दृ॒शे+++(=दर्शने)+++ भू॑यासम्।
वस्त्र॑म् +++(दृष्टम्)+++ इव ते दृ॒शे+++(=दर्शने)+++ भू॑यासम्।
वित्त॑म् +++(दृष्टम्)+++ इव ते दृ॒शे+++(=दर्शने)+++ भू॑यासम्।
आ॒शेव॑+++(=मनोरथ इव)+++ +++(दृष्टेव)+++ ते दृ॒शे+++(=दर्शने)+++ भू॑यासम्।
श्र॒द्धेव॑ +++(दृष्टेव)+++ ते दृ॒शे+++(=दर्शने)+++ भू॑यासम् ।

१५ स२ंस्रवन्तु दिशो ...{Loading}...

स२ꣳस्र॑वन्तु॒ दिशो॑ म॒हीस् +++(देयाः)+++
समा धा॑वन्तु सू॒नृताः॑ +++(वाचः)+++ ।
सर्वे॒ कामा॑ अ॒भिय॑न्तु मा प्रि॒या
अ॒भि र॑क्षन्तु मा प्रि॒याः ।+++(र४)+++

१६ यशोऽसि यशोऽहन्त्वयि ...{Loading}...

यशो॑ऽसि।
यशो॒ऽहन् त्वयि॑ भूयासम् असौ+++(←दातुर्नामनिर्देशः)+++ ।

रथलाभे

+++(रथे लब्धे तस्य चक्रे पक्षसी वा अभिमृशति)+++

१७ अङ्कौ न्यङ्कावभितो ...{Loading}...

अ॒ङ्कौ+++(→भूतविशेषौ)+++ न्य॒ङ्काव् अ॒भितो॒ रथ॒य्ँ यौ
ध्वा॒न्तव्ँ+++(=ध्वनितं)+++ वा॑ता॒ग्रम् अनु॑ स॒ञ्चर॑न्तौ ।
+++(तथा)+++ दू॒रेहे॑तिर् इन्द्रि॒यावा॑न्+++(=बलवान्)+++ पत॒त्री +++(च)+++
ते नो॒ ऽग्नय॒ᳶ+++(←अगिर्गत्यर्थः)+++ पप्र॑यᳶ+++(←प्रा पूरणे)+++ पारयन्तु ।

+++(यजुषाऽधिरोहिति)+++

१८ अद्ध्वनामद्ध्वपते स्वस्ति ...{Loading}...

अद्ध्व॑नाम् अध्वपते स्व॒स्ति मा॒ संपा॑रय ।

+++(उत्तरयाऽभिप्रयाति)+++

१९ अयं वामश्विनौ ...{Loading}...

अ॒यं वा॑म् अ॒श्विनौ॒ रथो॒
मा दुः॒खे मा सु॒खे रि॑षत् ।
अरि॑ष्टस् स्व॒स्ति ग॑च्छतु॒
विवि॒घ्नन् पृत॑नाय॒तः ।

अश्वे लब्धे आरोहणमन्त्रः

२० अश्वोऽसि हयोऽस्यत्योऽसि ...{Loading}...

+++(अश्वस्य दक्षिणे कर्णे यजमानम् अश्वनामानि वाचयति)+++
अश्वो॑+++(=व्यापकः)+++ ऽसि । हयो॒+++(←हि गतौ)+++ ऽस्य्, अत्यो॑+++(←अत सातत्य-गमने)+++ ऽसि,
नरो॒+++(=नेता)+++ ऽस्य्, अर्वा॑+++(←ऋ गतौ)+++ऽसि॒, सप्ति॑र्+++(←सर्पतेः)+++ असि, वा॒ज्य्+++(=वेगवान्)+++ अ॑सि॒, वृषा॑ ऽसि।
नृ॒-मणा॑+++(=मन्त्यव्यो)+++ असि॒। ययु॒र् नामा॑सि।
+++(ब्राह्मणं च ‘एतद्वा अश्वस्य प्रियं नामधेयम्’ इति ।)+++

+++(उपतिष्ठते)+++
आदि॒त्याना॒म् पत्व॑+++(=पतनशीलः)+++ +अन्वि॑हि

हस्तिनि लब्धे आरोहणमन्त्रः

२१ हस्तियशसमसि हस्तियशसी ...{Loading}...

ह॒स्ति॒-य॒श॒सम् अ॑सि, हस्ति-यश॒सी भू॑यासम्।
वह॑ काल॒, वह॒ श्रियं॑, मा॒ऽभि व॑ह ।
इन्द्र॑स्य त्वा॒ वज्रे॑णा॒भि निद॑धाम्य् असौ+++(←नामनिर्देशः?)+++ ।

संवादः

+++(संवादमेष्यन् फलीकरणमुष्टिं जुहोति)+++

२२ अवजिह्वक निजिह्वकाव ...{Loading}...

अव॑जिह्वक नि+++(→न्यक्)+++जिह्व॒का+
ऽव॑ त्वा ह॒विषा॑ यजे ।
तत् स॒त्यं यद् अ॒हं ब्रवी॒म्य्
अध॑रो॒ मद् अ॒सौ+++(←नामनिर्देशः)+++ व॑दा॒त्
स्वाहा॑ ।+++(र५)+++

+++(प्रतियोगिसन्निधौ जपः)+++

२३ आ ते वाचम् ...{Loading}...

आ ते॒ वाच॑म् आ॒स्या॑न्+++(=आस्ये भवां)+++ +++(आ)+++दद॒, आ म॑न॒स्याꣳ, हृद॑या॒द् अधि॑ ।+++(५)+++
यत्र॑ यत्र ते॒ वाङ् निहि॑ता॒, तां त॒ आद॑दे ।
तत् स॒त्यं यद् अ॒हं ब्रवी॒म्य्, अध॑रो॒ मत् प॑द्यस्वासौ+++(←नामनिर्देशः)+++ ॥ (21)

क्रोधापनयनम्

+++(यस्य क्रोधमपनेतुकामः तमुत्तराभ्यामभिमन्त्रयते)+++

०१ या त ...{Loading}...

या त॑ ए॒षा र॑रा॒ट्या॑+++(=ललाट्या)+++ त॒नूर्
म॒न्योर् मृ॒ध्रस्य॒+++(=मृदुत्वस्य)+++ नाशि॑नी ।
तान् दे॒वा ब्र॑ह्मचा॒रिणो॒
विन॑यन्तु सुमे॒धसः॑ ।+++(५)+++

०२ यत्त एतन्मुखेऽमतम् ...{Loading}...

यत् त॑ ए॒तन् मुखे॑ ऽम॒तꣳ
र॒राट॒म्+++(=ललाटम्)+++ उद् इ॑व॒ विध्य॑ति ।
वि ते॒ क्रोध॑न् नयामसि॒
गर्भ॑म् अश्वत॒र्या इ॑व ।+++(५)+++

असम्भवेप्सुः सम्बाधः

+++(असम्भवेप्सुः परेषां स्थूलाडारिकाजीव-चूर्णानि कारयित्वोत्तरया सुप्तायास् सम्बाध उपवहेत्)+++

०३ अवज्यामिव धन्वनो ...{Loading}...

अव॑ज्याम् इव॒ धन्व॑नो
हृ॒दो म॒न्युं त॑नोमि ते ।
इन्द्राऽपा॑स्य+++(=अपनय)+++ फलि॒गम्+++(=उपस्थेन्द्रियं)+++ अ॒न्येभ्यः॒
पुरु॑षेभ्यो॒ ऽन्यत्र॒ मत् ।+++(५)+++

सिद्धार्थे

+++(सिद्ध्यर्थे यदस्य गृहे पण्यं स्यात् तत उत्तरया जुहुयात्)+++

०४ यदहन् धनेन ...{Loading}...

यद् अ॒हं धने॑न॒ प्रप॒ण२ꣳश् च॑रामि॒
धने॑न देवा॒ धन॑म् इ॒च्छमा॑नः ।+++(५)+++
तस्मि॒न्त् सोमो॒ रुच॒म् आ द॑धात्व्
अ॒ग्निर् इन्द्रो॒ बृह॒स्पति॑श् च॒ स्वाहा॑ ।+++(र५)+++

भृत्यपालनम् ...{Loading}...

भृत्यरक्षा

+++(यं कामयेत नायं अविच्छिद्येतेति जीवविषाणे स्वं मूत्रमानीय सुप्तमुत्तराभ्यां त्रिः प्रसव्यं परिषिञ्चेत्)+++

०५ परि त्वा ...{Loading}...

परि॑ त्वा॒ गिरे॑र् अमि॒हं+++(←मिह सेचने)+++
परि॒ भ्रातुः॒ परि॒ष्+++(स्)+++वसुः॑ ।
परि॒ सर्वे॑भ्यो ज्ञा॒तिभ्यः॒
परि॑-षीतः॒+++(=बद्धः)+++ क्वे॑ष्यसि॑ ।

०६ शश्वत्परिकुपितेन सङ्क्रामेणाविच्छिदा ...{Loading}...

शश्व॒त् परि॑-कुपितेन॒
संक्रा॑मेणाऽवि॒च्छिदा॑ ।
उ॒लेन॒+++(=स्थूलेन)+++ परि॑-षीतो+++(=बद्धो)+++ ऽसि॒
परि॑षीतोऽस्य् उ॒लेन॑ ।

पलायितानयनम्

+++(येन पथा दासकर्मकराः पलायेरन् तस्मिन्निण्वान्युप समाधायोत्तरा आहुतीर्जुहुयात्)+++

०७-०८ आवर्तन वर्तयेत्येषा ...{Loading}...

आ व॑र्तन वर्तय॒ नि
नि॑वर्तन वर्त॒येन्द्र॑ नर्द+++(=शब्द)+++बुद+++(=शर)+++।
+++(“आबुन्दं वृत्रहाऽऽददे इन्द्रो बुन्दम् तुविक्षन्ते सुकृतं सुमयं धनुस्-साधुर् बुन्दो हिरण्मयः” इति दर्शनात्)+++
भूम्या॒श् चत॑स्रᳶ प्र॒दिश॒स्
ताभि॒रा व॑र्तया॒ पुनः॑ ।+++(५)+++

आ॒वर्त॑ने नि॒वर्त॑न आ॒वर्त॑न निवर्त॒नाय॒ स्वाहा॑ ।

०९ अनुपोऽह्वदनुह्वयो निवर्तो ...{Loading}...

अनु॑ पो+++(=वो)+++ ऽह्व॒द् अनु॑ह्वयो॒+++(=अनुह्वाता)+++
निव॑र्तो वो॒ न्यवी॑वृतत् ।
ऐ॒न्द्रः परि॑क्रोशो वः॒
परि॑क्रोशतु स॒र्वतः॑ ।+++(र४)+++

१० यदि मामति ...{Loading}...

यदि॒ माम् अति॒ मन्या॑ध्वा॒+++(ध्वै)+++
अदे॒वा दे॒वव॑त्-तरम् ।
इन्द्रः॒ पाशे॑न सि॒क्त्वावो॒+++(←षिञ् बन्धने)+++
मह्य॒म् इद् वश॒म् आ न॑या॒त्
स्वाहा॑ ।

यद्येनं वृक्षात् फलमभिनिपतेत् तदङ्गं प्रक्षाळयीत

११ यदि वृक्षाद्यद्यन्तरिक्षात्फलमभ्यपतत्तदु ...{Loading}...

यदि॑ वृ॒क्षाद् यद्य् अ॒न्तरि॑क्षा॒त्
फल॑म् अ॒भ्यप॑त॒त् तद् उ॑ वा॒युर् ए॒व ।
यत्रास्पृ॑क्षत् त॒नुवं॒ यत्र॒ वास॒
आपो॑ बाधन्तां॒ निर्ऋ॑तिं परा॒चैः+++(=पराङ्मुखीं)+++ ।

वयो ऽभिविक्षिपति चेत्

१२ ये पक्षिणः ...{Loading}...

ये प॒क्षिणः॑ प॒तय॑न्ति॒
बिभ्य॑तो॒ निर्ऋ॑तैस् स॒ह ।
ते मा॑ शि॒वेन॑ श॒ग्मेन॒+++(=सुखेन)+++
तेज॑सोन्दन्तु॒+++(=क्लेदयन्तु)+++ वर्च॑सा ।

अवर्षतर्के वा बिन्दुरभिनिपतेत्

१३ दिवो नु ...{Loading}...

दि॒वो नु मा॑ बृह॒तो अ॒न्तरि॑क्षाद्
अ॒पाꣳ स्तोको॑ अ॒भ्यप॑तच् छि॒वेन॑ ।
सम् अ॒हम् इ॑न्द्रि॒येण॒ मन॑सा॒ समागां॒
ब्रह्म॑णा+++(=मन्त्रेण)+++ संपृञ्चा॒नस् सु॒कृता॑ कृ॒तेन॑+++(=प्रयुक्तेन)+++ ।+++(र४)+++

आगारस्थूणाविरोहणादिषु होमः

१९ इमं मे ...{Loading}...

इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥

१० प्रजापते न ...{Loading}...

प्रजा॑पते॒ न त्वद् +++(विश्वा जातानि→)+++ ए॒तान्य् अ॒न्यो
विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव
यत्-का॑मास् ते जुहु॒मस् तन् नो॑ अस्तु
व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम्॥

०८ सम्राजञ्च विराजञ्चाभिश्रीर्या ...{Loading}...

स॒म्राज॑ञ् च वि॒राज॑ञ् चा-
ऽभि॒श्रीर् या च॑ नो गृ॒हे ।
ल॒क्ष्मी रा॒ष्ट्रस्य॒ या मुखे॒
तया॑ मा॒ सꣳसृ॑जामसि+++(→संसृजामि)+++ ।

२१-२३ व्याहृतीर्विहृताः ...{Loading}...

+++(व्याहृ॑ती॒र् विहृ॑ताः ।)+++
भूः। भुवः॑। सुवः॑।

अभिमृतेभ्यो दक्षिणतोऽश्मानं परिधिं दधाति

२४ इमञ् जीवेभ्यः ...{Loading}...

इ॒मं +++(अश्मानं)+++ जी॒वेभ्यः॑ परि॒धिं द॑धामि॒
मैषां नु॑ गा॒द् अप॑रो॒ +++(बालः मृत्योर्)+++ अर्ध॑म् ए॒तम् ।
श॒तं जी॑वन्तु श॒रदः॑ पुरू॒चीस्+++(=दीर्घगान्)+++
ति॒रो मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥ (22)

ॐ एकाग्निकाण्डस्समाप्तः ॥