३४ सोमक्रयः

सोमक्रयण्याः पदग्रहणम्

प्रायणीयाया ध्रौवाज्यं जुह्वां चतुरो गृह्णाति तूष्णीमाप्यायनं कुर्वन् । तस्मिन् दर्भेण हिरण्यं निष्टर्क्यं बध्वा । इयं ते शुक्रतनूरिदं वर्चस्तया सम्भव भ्राजं गच्छ अवदधाति । पुरस्तात्प्रतीची सोमक्रयण्य-वस्थिता भवति । तदाज्यं सोमक्रयणीमीक्षमाणो जुहोति जूरसि धृता मनसा जुष्टा विष्णवे तस्यास्ते सत्यसवसः प्रसवे वाचो यन्त्रमशीय स्वाहा । यजमानः - वाचे सोमक्रयण्या इदम् । अपरं चतुर्गृहीतं गृहीत्वानाप्याय्य ध्रौवसमाप्तिः । शुक्रमस्यमृतमसि हिरण्यं घृतादुद्धृत्य । वैश्वदेवꣳ हविः आज्यमवेक्ष्य । चिदसि मनासि धीरसि दक्षिणासि यज्ञियासि क्षत्रियास्यदितिरस्युभयतश्शीर्ष्णी सा नस्सुप्राची सुप्रतीची सम्भव प्राङ्मुखीं सोमक्रयणीमभिमन्त्रयते । अकर्णगृहीताऽपदिबद्धा भवति । मित्रस्त्वा पदि बध्नातु दक्षिणं पूर्वपादं प्रेक्षते । पूषाध्वनः पात्विन्द्रायाध्यक्षायानु त्वा माता मन्यतामनु पितानु भ्राता सगर्भ्योऽनु सखा सयूथ्यस्सा देवि देवमच्छेहीन्द्राय सोमम् प्राचीं यतीमनुमन्त्रयते । वस्व्यसि । रुद्रासि । अदितिरसि । आदित्यासि । शुक्रासि । चन्द्रासि षट्पदान्यनु निक्रामति । दक्षिणेन पदा दक्षिणानि । एकमिषे विष्णुस्त्वान्वेतु । द्वे ऊर्जे विष्णुस्त्वान्वेतु । त्रीणि व्रताय विष्णुस्त्वान्वेतु । चत्वारि मायो भवाय विष्णुस्त्वान्वेतु । पञ्च पशुभ्यो विष्णुस्त्वान्वेतु । षड्रायस्पोषाय विष्णुस्त्वान्वेतु । सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वान्वेतु । सोमक्रयण्या निष्क्रम्यमाणेषु यजमानस्सप्तपदान्यनुवर्तयित्वा । सखायस्सप्तपदा अभूम सख्यं ते गमेयꣳ सख्यात्ते मा योषꣳ सख्यान्मे मा योष्ठाः सप्तमे पदे जपति । बृहस्पतिस्त्वा सुम्ने रण्वतु रुद्रो वसुभिराचिकेतु सप्तमं पदमध्वर्युरञ्जलिनाभिगृह्य । पदे हिरण्यं निधाय । पृथिव्यास्त्वा मूर्धन्नाजिघर्मि देवयजन इडायाः पदे घृतवति स्वाहा हिरण्ये जुहोति । वाचे सोमक्रयण्या इदम् । अपादाय हिरण्यम् । देवस्य त्वा सवितुः — आ ददे स्फ्यमादाय । परिलिखितꣳ रक्षः परिलिखिता अरातय इदमहꣳ रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान् द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपिकृन्तामि त्रिः प्रदक्षिणं पदं परिलिखति यावद्घृतमनु विसृतं भवति । कृष्णविषाणया चानुपरिलिख्य त्रिः । अस्मे रायः स्थाल्यां यावत्त्मूतं समोप्य । त्वे रायः यजमानाय प्रयच्छति । तोते रायः यजमानः पत्न्यै प्रयच्छति । माहꣳ रायस्पोषेण वियोषम् पत्नी पदं प्रदीयमानमनुमन्त्रयते । अध्वर्युः - सं देवि देव्योर्वश्या पश्यस्व सोमक्रयण्या पत्नीं सङ्ख्यापयति । त्वष्टीमती ते सपेय सुरेता रेतो दधाना वीरं विदेय तव सन्दृशि पत्नी सोमक्रयणीमनुमन्त्रयते । त्वष्टुमन्तस्त्वा सपेम यजमानोऽनुमन्त्रयते । अध्वर्युः - यतः पदमपात्तं तस्मिन् सहिरण्यौ पाणी प्रक्षाल्य । उन्नम्भय पृथिवीं भिन्धीदं दिव्यं नभः । उद्नो दिव्यस्य नो देहीशानो विसृजा दृतिम् अद्भिरुपनिनीय । पदं त्रैधं विभज्य तृतीयमुत्तरतो गार्हपत्यस्य शीते भस्मन्युपवपति । तृतीयमाहवनीयस्य । तृतीयं पत्न्यै प्रयच्छति । तत्सा गृहेषु निदधाति । अध्वर्युः - अत्र आदित्योपस्थानम् । सूर्यस्य चक्षुरारुहमग्नेरक्ष्णः कनीनिकां यदेतशेभिरीयसे भ्राजमानो विपश्चिता आदित्यमुपतिष्ठते ।

सोमशोधनम्

उत्तरवेदिदेशे उपरवदेशे वा लोहितं चर्मानडुहं प्राचीनग्रीवमुत्तरलोमास्तीर्य । दक्षिणे चर्मपक्षे राजानं निवपत्युत्तरस्मिन्नुपविशति सोमविक्रयी । उदकुम्भं राजानं सोमविक्रयिणमिति सर्वतः परिश्रित्योत्तरेण द्वारं कृत्वा सोमविक्रयिन्त्सोमꣳ शोधय इत्युक्त्वा पराङावर्तते । अपि पन्थामगस्महि स्वस्ति गामनेहसं येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु अध्वर्युब्रह्मयजमानाः उद्धृतपूर्वफलकेनानसा परिश्रितेन छदिष्मता प्राञ्चस्सोममच्छ यान्ति । उत्तरेण राजानं प्रागीषमुदगीषं वा नद्धयुगं शकटं चुबुकप्रतिष्ठितम् । अꣳशुना ते अꣳशुः पृच्यतां परुषा परुर्गन्धस्ते काममवतु मदाय रसो अच्युतोऽमात्योऽसि शुक्रस्ते ग्रहः यजमानो राजानमभिमन्त्रयते ।

सोममानम्

अध्वर्युः - क्षौमं वासो द्विगुणं त्रिगुणं वा प्राग्दशमुत्तरदशं चर्मण्यास्तृणाति । उदग्दशं वा । तस्मिन् हिरण्यपाणिरङ्गुष्ठेन कनिष्ठिकया चाङ्गुल्या अंशून् सङ्गृह्यान्यचन् अभि त्यं देवꣳ सवितारमूण्योः कविक्रतुमर्चामि सत्यसवसꣳ रत्नधामभिप्रियं मतिमूर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा सुवः अतिच्छन्दसर्चा मिमीते । एकयैकयोत्सर्गं मिमीते । सर्वास्वङ्गुष्ठमुपनिगृह्णाति यया प्रथमं न तया पञ्चमं तयैवोत्तमम् । अस्मिन्काले ब्रह्मा दक्षिणत आस्ते । एवमङ्गुष्ठेनोपमध्यमया द्वितीयं अङ्गुष्ठेन मध्यमया तृतीयम् । अङ्गुष्ठेन प्रदेशिन्या चतुर्थम् । अङ्गुष्ठेनोपमध्यमया पञ्चमम् । पञ्चकृत्वो यजुषा मिमीते पञ्चकृत्वस्तूष्णीम् । पूर्ववच्चत्वारि मीत्वा अङ्गुष्ठेन कनिष्ठिकया पञ्चमं मिमीते । एवं द्विस्त्रिरपरिमितकृत्वो वा । प्रजाभ्यस्त्वा अवशिष्टानंशूनुपसमूह्य । आस्तीर्णेन क्षौमेण वाससोपसङ्गृह्य । प्राणाय त्वा द्विगुणेनोष्णीषेणोपनह्य । व्यानाय त्वा विस्रस्य । प्रजास्त्वमनु प्राणिहि प्रजास्त्वामनु प्राणन्तु अवेक्ष्य । पुनस्तूष्णीं बध्नाति ।

सोमस्य क्रयः

एष ते गायत्रो भाग इति मे सोमाय ब्रूतात् । एष ते त्रैष्टुभो भाग इति मे सोमाय ब्रूतात् । एष ते जागतो भाग इति मे सोमाय ब्रूतात् । छन्दोमानाꣳ साम्राज्यं गच्छेति मे सोमाय ब्रूतात् एतैर्यजमानो राजानमुपतिष्ठते । अध्वर्युः - देव सूर्य सोमं क्रेष्यामस्तं ते प्रब्रूमस्तं त्वं विश्वेभ्यो देवेभ्य ऋतून्कल्पय १ दक्षिणाः कल्पय यथर्तु यथा देवतम् आदित्यमुपस्थाय ।

सोमविक्रयिणे राजानं प्रदाय पणते । सोमविक्रयिन् क्रय्यस्ते सोमा३ इत्याह । क्रय्यः सोमविक्रयी प्रत्याह । सोमं ते क्रीणाम्यूर्जस्वन्तं पयस्वन्तं वीर्यावन्तमभिमातिषाहम् इति जपित्वा । गवा ते क्रीणानि, एषा सोमक्रयणीं निर्दिश्य । तस्या आत्मा तस्या रूपं तस्याः प्रजास्तस्याः पयस्तस्या बन्धुः इति जपति । भूयो वा अदः सोमो राजार्हति २ सर्वेषु पणनेषु सोमविक्रयी प्रत्याह आ सम्पदः३ । शुक्रं ते शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतममृतेन सम्यत्ते गोः इति जपित्वा । हिरण्येन ते क्रीणानि इत्याह । भूयो वा अदः सोमविक्रयी । तपसस्तनूरसि प्रजापतेर्वर्णस्तस्यास्ते सहस्रपोषं पुष्यन्त्याश्चरमेण पशुना क्रीणाम्यस्मे ते बन्धुर्मयि ते रायश्श्रयन्ताम् इति जपित्वा । अजया ते क्रीणानि । भूयो वा अदः सोमविक्रयी । धेन्वा ते क्रीणानि १ । भूयो वा अदः । वत्सेन ते क्रीणानि २ । भूयो वा अदः । वत्सतरेण साण्डेन ते क्रीणानि । भूयो वा अदः । अनडुहा ते क्रीणानि । भूयो वा अदः । मिथुनाभ्यां गोभ्यां ते क्रीणानि ३ । भूयो वा अदः । वाससा ते क्रीणानि । न भूयः । अस्मे चन्द्राणि सोमविक्रयिणो हिरण्यमपादत्ते । अस्मे ज्योतिः शुक्लामूर्णास्तुकां यजमानाय प्रयच्छति । तां स काले दशापवित्रस्य नाभिं कुरुते । शुक्लं बलक्ष्याः पवित्रममोतं भवति । यं द्विष्यात्तस्य कृष्णां लोहिनीं च पवित्रे कुर्यात् । कृष्णामूर्णास्तुकामद्भिः क्लेदयित्वा । इदमहꣳ सर्पाणां दन्दशूकानां ग्रीवा उपग्रथ्नामि उपग्रथ्य । सोमविक्रयिणि तमः तया सोमविक्रयिणं विध्यति । स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानवेते वः सोमक्रयणास्तान् रक्षध्वं मा वो दभन् सोमविक्रयिणाननुदिशति । स्वजा असि स्वभूरस्यस्मै ४ कर्मणे जात ऋतेन त्वा गृह्णाम्यृतेन मा पाहि सोमविक्रयिणो राजानमपादत्ते ।