०१ जातकर्म

नम॒स् सद॑से …स॒भाम् मे॑ गोपाय ...{Loading}...
नमस् सदसे ...{Loading}...
मूलम् (संयुक्तम्)

नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै

विश्वास-प्रस्तुतिः

नम॒स् सद॑से॥
नम॒स् सद॑स॒स्-पत॑ये॥
नम॒स् सखी॑नाम् पुरो॒गाणा॒ञ् चख्षु॑षे॥
नमो॑ दि॒वे॥
नमᳶ॑ पृथि॒व्यै॥

मूलम्

नम॒स्सद॑से
नम॒स्सद॑स॒स्पत॑ये
नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे
नमो॑ दि॒वे
नमᳶ॑ पृथि॒व्यै

भट्टभास्कर-टीका

‘ऐन्द्रं हि देवतया सदः’ इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । ‘षष्ठयाः पतिपुत्र’ इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥

267 सप्रथ सभाम् ...{Loading}...

सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या᳚स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।

(सर्वे॑भ्यः श्रीवैष्ण॒वेभ्यो॒ नमः॑॥)

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

… नक्षत्रे … राशौ जातम् इमं मम कुमारं जातं जातकर्मणा संस्कर्तुं…. सङ्कल्प्य - नक्षत्रे + मम कुमारं जातकर्मणा संस्करिष्यामि ।

ஜாத கர்ம

அனுஜ்ஞை - விஷ்வக்ஸேனாராதனம் -நக்ஷத்ரே ராசௌ (மம) குமாரம் ஜாதம் ஜாத கர்மணா “திவஸ்பரி” என்கிற அநுவாகத்தைச்

ஜாதம் ஸம்ஸ்கரிஷ்யாமி இமம் [[TODO::परिष्कार्यम्??]]

[[55]]

सू - जातं वात्सप्रेणाभिमृश्य

दि॒वस्परिँ, प्रथमं, जज्ञे, अग्निः, अस्मत्, द्वितीयं, परिँ, जा॒तवेँदाः । तृतीय॑म्, अ॒फ्सु, नृमणाः॑, अजॅस्रम्, इन्धॉनः, एनं, जरते, स्वाधीः । वि॒द्माते॑, अग्ने, त्रेधा, त्रयाणिँ, वि॒द्माते॑, सद्मँ, विभृँतं, पुरु॒त्रा । वि॒द्माते॑, नामँ, पर॒मं, गुहायत्, वि॒द्मातम्, उथ्सं, यतःँ, आ॒ज॒गन्थँ । स॒मु॒द्रे त्वा॑, नृ॒मणाः, अ॒फ्स्वॅन्तः, नृचक्षाः॑, ईधे, दि॒वो ॲग्ने, ऊध॑न् । तृतीये॑ त्वा, रजॅसि, त॒स्थि॒वाँसं॑, ऋ॒तस्यँ, योनौ॑, म॒हि॒षाः, अ॒हि॒न्व॒न् । अक्रॅन्दत्, अ॒ग्निः, स्त॒नय॑न्, इ॒व॒ द्यौः, क्षामॅ, रेरिँहत्, वीरुधःँ, समञ्जन् । सद्यः, जज्ञानः, विहीं, इद्धः, अख्यँत्, आरोदॅसी, भानुना॑, भाति॒, अ॒न्तः । उशिक्, पावकः, अर॒तिः, सुमे॒धाः, मतेँषु, अ॒ग्निः अ॒मृतःँ, निधाँयि । इयॅर्ति, धूमम्, अरुषं, भरिँभ्रत्, उच्छुक्रेणँ, शोचिषा॑, द्यां, इनॅक्षत् । विश्वँस्य, के॒तुः, भुवॅनस्य, गर्भःँ, आरोदँसी, अपृणात्, जायँमानः । वी॒डुञ्चिँत्, अद्रि॑म्, अ॒भि॒न॒त्, परा॒यन्, जनायत्, अ॒ग्निं, अयॅजन्त, पञ्चँ । श्रीणां, उदारः, धरुणः, रयीणां, मनीषाणां॑, प्रापँणः, सोमॅगोपाः । वसोः॑, सूनुः, सहँसः, अ॒फ्सु राजा॑, विभाँति, अग्रे॑ उ॒षसा॑म्, इ॒धा॒नः । यस्ते॑, अ॒द्य, कृणवॅत्, भद्रशोचे, अपूपं, देव, घृतवॅन्तम्, अ॒ग्ने । प्रतन्नॅय, प्रतरां, वस्यःँ, अच्छँ, अ॒भिद्युम्नं, देवभँक्तं, य॒विष्ठ । आतंभँज, सौश्र॒वसेषुँ, अ॒ग्ने, उकथ उँक्थे, आभँज, श॒स्यमॉने । प्रि॒यः, सूर्ये, [[TODO::परिष्कार्यम्??]]

சொல்லி குமாரனை அபிமர்சனம் செய்ய வேண்டும். “அஸ்மிந்நஹம்” என்கிற மந்திரத்தைச் சொல்லி குமாரனை மடியில் வைத்துக் கொள்ள வேண்டும். “அங்காதங்காத்” என்கிற இரு மந்திரங்களைச் சொல்லி மந்திரத்தின் கடைசியில் உள்ள “அஸௌ” என்கிற இடத்தில் நக்ஷத்ர நாமாவைச் சொல்ல வேண்டும். அச்விந அல்லது ஆச்விந, அப்பரண அல்லது ஆபபரண, க்ருத்திக, ரௌஹிண, மார்க்கசீர்ஷ, ஆர்த்த்ரக, புநர்வஸோ, புஷ்ய, ஆச்லேஷ, மாக, பூர்வ பல்குந, உத்தர [[TODO::परिष्कार्यम्??]]

[[56]]

प्रियः, अग्ना, भवाति, उज्जातेनँ, भिनदँत्, उज्जनिँ त्वैः । त्वामॅग्ने, यजॅमानाः, अनुद्यून्, विश्वा॑, वसूँनि, दधिरे, वार्याँणि । त्वया॑, स॒ह, द्रविँणं, इच्छमॉनाः, व्रजं, गोमॅन्तम्, उशिजॅः, विवॅव्रुः । दृशानः, रुकमः, उर्व्या, व्यँद्यौत्, दुर्मर्ष॑म्, आयुःँ, श्रिये, रुचानः | अग्निः, अ॒मृतॅः, अभवत्, वयोँभिः, यदेँनं, द्यौः, अजॅनयत्, सुरेताः॑ ॥ वात्सप्रनामकेनानेनानुवाकेन सपवित्रदक्षिणपाणिना कुमारं सकृदभिमृश्य ।

(सू - उत्तरेण यजुषा उपस्थ आधाय)

“अ॒स्मिन्, अ॒हं, स॒हस्रं॑, पु॒ष्या॒मि॒, एधँमानः, स्वे॒वशे॑ ।” इति स्वाङ्के कुमारं निधाय ।

(सू - उत्तराभ्यामभिमन्त्रणं, मूर्धन्यवघ्राणं, दक्षिणे कर्णेजापः, नक्षत्रनाम च निर्दिशति । तद्रहस्यं भवति ।)

अङ्गॉदङ्गात्, सम्भँवसि, हृदॅयात्, अधिँजायसे ।
आत्मा वै, पुत्रनामॉसि, सजीव, शरदःँ, शतम् ।
अश्मॉ भव, परशुर्भँव, हिरॅण्यं, अस्तृँतं भव । [[TODO::परिष्कार्यम्??]]

प॒शू॒नां त्वा॑, हिङ्कारेणँ, अभिजिँघ्रामि - (असौ) असौ स्थाने नक्षत्रनाम सम्बुद्ध्या निर्दिशेत् । तद्रहस्यं निर्देशेत् । अत्र कपर्दी, नक्षत्रनाम निर्देशः सम्बुद्ध्या जातकर्मणि ।

பல்குந, ஹஸ்த, சைத்ர, ஸ்வாதே, விசாக, அநூராத, ஜைஷ்ட, மூலக, பூர்வாஷாட, உத்தராஷாட, ச்ரவண அல்லது ச்ராவண, ச்ரவிஷ்ட, சதபிஷஜ அல்லது சாதபிஷஜ, பூர்வ ப்ரோஷ்டபாத, உத்தர ப்ரோஷ்டபாத, ரைவத என்பதாக நக்ஷத்ர நாமங்கள். முதல் தடவை செய்ய சொன்னதும் அபிமந்த்ரணம் வேண்டும். இரண்டாம் தடவை ஷெ இரண்டு மந்திரங்களைச் சொல்லி உச்சி முகர்ந்து பார்க்க வேண்டும். மூன்றாவதாக அதே இரண்டு [[TODO::परिष्कार्यम्??]]

[[57]]

ध्राणेऽभिमन्त्रणे जापे त्रिष्वपीति कपर्दिना । रोरेममृज्ये

चिषुवृद्धिरादौष्ठात्पेचवाऽन्त्यश्रवशाश्वयुक्षु ।
शेषेषु नाम्वोः कपरः स्वरोऽन्त्यः स्वाप्वोरदीर्घस्सविसर्ग इष्टः ॥

अस्यार्थश्च यथाशक्ति विव्रियते । सप्तविंशतिनक्षत्रेषु रो-रोहिणी, रे - रेवती, म - मघा, मृ - मृगशीर्षं - ज्येष्ठा, चि - चित्रा इत्येतेषां नक्षत्राणाम् आदौ वृद्धिः रौहिण, रैवत, माघ, मार्गशीर्ष, ज्यैष्ठ, चैत्र, इति । ष्ठात्पेच, पूर्वप्रोष्ठपाद, उत्तरप्रोष्ठपाद, वाऽन्त्यश्रवशाश्वयुक्षु, अन्त्यभरणी, श्रव-श्रवणं, श-शतभिषक् अश्विनी, एतेषां चतुर्णां वृद्धिः विकल्पा - अपभरण, आपभरण, श्रवण, श्रावण, शतभिषज, शातभिषज, अश्विन, आश्विन । शेषेषु पञ्चदशसु आदौ वृद्धिः न - तथाऽपि आम्वोः[[??]], कपरः स्वरोन्त्यः आर्द्रक, मूलक इति, स्वाप्वोरदीर्घस्सविसर्गः इष्टः - स्वाते, पुनर्वसो इति । अतः कृत्तिक, पुष्य, आश्लेष, पूर्वफल्गुन, उत्तरफल्गुन, हस्त, विशाख, अनूराध, पूर्वाषाढ, उत्तराषाढ, श्रविष्ठ इति । स्त्रीणां जातकर्मणि स्त्रीलिङ्गतया निर्देश्यम् - अश्विने, आपभरणे इत्यादि - एवं प्रथमतः मन्त्रद्वयमुच्चार्य अभिमन्त्रणं कृत्वा, अनन्तरम् इदमेव मन्त्रद्वयमुच्चार्य मूर्धन्यवघ्राणं कुर्यात् एवमेव तृतीयमपि उच्चार्य दक्षिणे कर्णे नाम निर्दिशेत् । (सू मधुघृतमिति संसृज्य तस्मिन्दर्भेण हिरण्यं निष्टर्क्यं बध्वाऽवदाय उत्तरैर्मन्त्रैः कुमारं प्राशयित्वा)

மந்திரங்களைச் சொல்ல வேண்டும். வலது காதில் நக்ஷத்ர நாமாவைச் சொல்ல வேண்டும். இதை இறையாமல் ரஹஸ்யமாகச் சொல்ல வேண்டும். ஸ்த்ரீகளின் ஜாதகர்மாவில் இதை ஸ்த்ரீலிங்க ஸம்போதனமாகச் சொல்ல வேண்டும். ஆச்விநே, அச்விநே, அபபரணே, ஆபபரணே, க்ருத்திகே இப்படியாக தேன், நெய் இரண்டையும் கலந்து தங்கப் பாலாடையில் அதைச் சேர்த்து தர்ப்பத்தினால் ஸுலபத்தில் அவிழும்படியாகக் கட்டி “மேதாந்தேதேவ:”, “த்வயிமேதாம், [[TODO::परिष्कार्यम्??]]

[[59]]

मधुधृतञ्च सौवर्णादिपात्रे संसृज्य हिरण्यं दर्भेण निष्टर्क्यं (सरन्ध्रेण ग्रन्थिना) बध्वाऽवदाय हिरण्येन अवदाय (न तु पाणिना)

मे॒धान्ते॑, दे॒वः, स॒वि॒ता, मेधां, देवी सरँस्वती । मे॒धान्ते॑ अ॒श्विनौ॑, देवौ, आधँत्तां, पुष्कँरस्रजा । त्वयिँमेधां, त्वयिँप्रजां, त्वय्यग्निः, तेजॅः, दधातु, त्वयिँ मे॒धां, त्वयिँप्र॒जां, त्वयीन्द्रःँ, इ॒न्द्रियं, दधातु, त्वयिँ, मे॒धां, त्वयिँ प्र॒जां, त्वयिँ, सूर्यःँ, भ्राजॅः, दधातु ॥ [[TODO::परिष्कार्यम्??]]

इत्येतैः सकृत्प्राशयित्वा ।

(सू उत्तराभिः पञ्चभिः स्नापयित्वा)

क्षेत्रि॒यै त्वा॑, निरऋँत्यैत्वा, द्रुहो मुँञ्चामि, वरुँणस्य, पाशा॑त् । अ॒नागसं, ब्रह्मँणे त्वा, करोमि, शिवेते, द्यावाँपृथिवी, उभे, इ॒मे । शन्ते॑, अ॒ग्निः, स॒ह, अ॒द्भिः, अस्तु, शं, द्यावाँपृथि॒वी, स॒हौषँधीभिः। शम॒न्तरिँक्षं, स॒ह, वातेँनते, शन्ते, चतँस्रः, प्रदिशःँ, दिशन्तु । या दैवीः, चतँस्रः, प्रदिशःँ, वातँ पत्नीः, अभिसूर्यःँ, विचष्ठे । तासां त्वा, ज॒रसॅः, आदँधामि, प्रयक्ष्मःँ, एतु, निरऋँतिं, पराचैः । अमोँचि, यक्ष्मा॑त्, दुरि॒तात्, अवॅर्त्यै, द्रुहः, पाशा॑त्, निरऋँत्यै, चोदॅमोचि । अहाः॑, अवॅर्तिं, अविँदत् स्योनं, अप्यँभूत्, भद्रे, सुकृतस्यँ, लोके । सूर्य॑मृतं, तमॅसः, ग्राह्या यत्, दे॒वाः, अमुञ्चन्, असृं॒जन्, व्ये॑नसः । एवमहं, इ॒मं, क्षेत्रियात्, जामि, शँसात्, द्रुहो मुँञ्चामि, वरु॑णस्य, पाशा॑त् । [[TODO::परिष्कार्यम्??]]

इति पञ्चभिः अन्ते सकृत्स्नापयित्वा, स्नानस्थाने प्रोक्षणमेव "

த்வயிமேதாம், த்வயிமேதாம்” என்கிற நான்கு மந்திரங்களையும் சொல்லி, கடைசியில் ப்ராசனம் செய்து வைக்க வேண்டும். க்ஷேத்ரியைத்வா என்கிற ஐந்து மந்திரங்களால் கடை டசியாக (ஸ்னானம்) ப்ரோக்ஷணம் செய்து வைக்க வேண்டும். வெண்கலப் பாத்ரத்தில் தயிர், நெய் இவைகளைக் கலந்து, “பூஸ்வாஹா புவஸ்வாஹா ஸுவஸ்வாஹா ஜீ ஸ்வாஹா" என்று [[TODO::परिष्कार्यम्??]]

[[59]]

सू दधि घृतमिति संसृज्य कांस्येन पृषदाज्यं व्याहृतिभिः ओंकारचतुर्थाभिः कुमारं प्राशयित्वाऽद्भिः शेषं संसृज्य गोष्ठे निनयेत् । दध्ना संसृष्टस्य घृतस्य पृषदाज्यमिति नाम, तत्कांस्येन पात्रेणादाय,

भूस्स्वाहा॑, भुव॒स्स्वाहा॑ सु॒व॒स्स्वाहा॑, ओँस्वाहा॑,

इत्येभिश्चतुभिर्मन्त्रैः अन्ते सकृत्प्राशयित्वा, शेषं पृषदाज्यम्, अद्भिः, संसृज्य (अन्येन) गोष्ठे निनयेत् ॥

(सू उत्तरया मातुरुपस्थ आधाय) स्वाङ्केस्थितं कुमारं

मातेँकुमारं, रक्षोँ वधीत्, माधे॒नुः, अ॒त्या॒सारिणी॑ । प्रि॒या, धनॅस्य, भूयाः, एधँमाना, स्वे गृहे ॥ [[TODO::परिष्कार्यम्??]]

इति मातुरङ्के निधाय ।

(उत्तरया दक्षिणं स्तनं प्रतिधाप्य )

अ॒यं, कुमारः, ज॒रां, धयतु, दीर्घमायुःँ । यस्मै॒ त्वं, स्तन॒प्रप्यॉय, आयुःँ, वर्चःँ यशॅः, बल॑म् । [[TODO::परिष्कार्यम्??]]

इति मात्रा दक्षिणं स्तनं पाययित्वा (सूः उत्तराभ्यां पृथिवीमभिश्श्य )

यद्भूमेः, हृदॅयं, दि॒वि, च॒न्द्रमॅसि, श्रितम् । [[TODO::परिष्कार्यम्??]]

तदुँर्विपश्यं, माहं, पौत्रं, अधँरुदम् । यत्ते॑ सुसीमे, हृदँयं, वेदाहं, तत्प्र॒जापॅतौ । वेदॉम, तस्यँ ते, व॒यं, माहं, पौत्रं, अधँरुदम् ॥ [[TODO::परिष्कार्यम्??]]

इत्येताभ्यां पृथिवीमभिमृश्य -

4 மந்திரங்களைச் சொல்லி, கடைசியாக குமாரனுக்கு ப்ராசனம் செய்வித்து, மிகுதியை ஜலத்தோடு சேர்த்து மாட்டுக் கொட்டிலில் சேர்க்க வேண்டும். இது பர்யந்தம் தன் மடியில் இருக்கும் குமாரனை “மாதே குமாரம்” என்கிற மந்திரத்தினால் தாயின் இடுப்பில் எடுத்துக் கொள்ளச் செய்ய வேண்டும். “அயம்குமார:” என்கிற மந்திரத்தினால் வலது ஸ்தனத்தைப் பருகச் செய்ய வேண்டும், “யத்பூமே:” என்கிற இரு மந்திரங்களால் பூமியைத் தொட வேண்டும். பூமியில் உட்கார்ந்த [[TODO::परिष्कार्यम्??]]

[[60]]

(सू उत्तरेण यजुषा संविष्टं)

नामॅयति, नरुँदति, यत्रँवयं वदामसि, यत्रँच, अभिमृँशामसि ।

इत्यनेन यजुषा संविष्टं कुमारमभिमृशति ।

सू उत्तरेण यजुषा शिरस्त उदकुम्भं निधाय)

आपॅः सुप्तेषुँ, जाग्रत, रक्षाँसि, निरि॒तोनुँदध्वम् ।

कुमारस्य शिरोऽन्तिके उदकुम्भं निदधाति प्राणानायम्य

अस्य मम कुमारस्य जातकर्मणि फलीकरणहोमं करिष्ये ।

यत्र क्वचाग्निमिति विधिना अग्निं प्रतिष्ठाप्य परिषिच्य (सू - सर्षपान्फलीकरणमिश्रानञ्जलिनोत्तरैस्त्रिस्त्रिः प्रति स्वाहाकारं हुत्वा संशास्ति प्रविष्ठे प्रविष्ट एव तूष्णीमग्ना वा वपतेति । एवमहरहरानिर्दशतायाः ॥ ) फलीकरणमिश्रान् सर्षपान् अञ्जलिना गृहीत्वा गृहीतान्सर्षपान् त्रिस्त्रिः स्वाहाकारेण त्रिस्त्रिर्जुहुयात् ।

अयं कलिं, प॒तयॅन्तं, श्वा॒नमिँव, उद्वृँद्धम् । अ॒जां, वाशिँतामिव, मरुतः, पर्या॑ध्वं, स्वाहा॑ - स्वाहा॑ स्वाहा॑ - मरुद्भ्यः इदन्न मम ।
शण्डेरथॅः शण्डॅिकेरः, उलूखलः । च्यवॅनः, नश्यँतात् इ॒तः स्वाहा॑ - स्वाहा॑ स्वाहा॑ अग्नये इदन्न मम ।
अयश्शण्डःँ, मकःँ, उपवीरॅः, उलूखलः । च्यवॅनः, नश्यँतात्, इतस्स्वाहा॑ - स्वाहा॑ - स्वाहा॑ इदन्न मम ।
के॒शिनीः॑, श्वलोमिनीः खजॉपः, अजोपँकाशिनीः । अपेँत, नश्यँतात् इ॒तस्स्वाहा॑ - स्वाहा॑ - स्वाहा॑ - अग्नये इदन्न मम
मिश्रवॉससः, कौबेरकाः, रक्षोराजेनॅ, प्रेषिँताः । ग्रामं, सजॉनयः,[[TODO::परिष्कार्यम्??]]

" குமாரனை “நாமயதி" என்கிற மந்திரத்தினால் தொட வேண்டும். குமாரனுடைய தலையில் “शुviGaap” என்கிற மந்திரத்தினால் உதகும்பத்தை வைக்க வேண்டும். ப்ராணாயாமம் மமகுமாரஸ்ய ஜாதகர்மணி பலீகரணஹோமம் கரிஷ்யே என்று ஸங்கல்ப்பம் செய்து கொண்டு அக்னியை ப்ரதிஷ்டை செய்து ஸமந்த பரிஷேசனம் செய்து, தவிடு கலந்த கடுகுகளை அஞ்ஜலியினால் ஹோமம் செய்ய வேண்டும். ஒவ்வொரு மந்திரத்தின் முடிவிலும் ஸ்வாஹா என்கிறதுடன் [[TODO::परिष्कार्यम्??]]

[[61]]

गच्छन्ति॒, इच्छन्तःँ, अपरि॒दाकृ॒तान् स्वाहा॑ स्वाहा॑, स्वाहा॑ स्वाहा । अग्नये इदं न मम ।
एतान्घ्नत, एतान्, गृह्वीतेतिँ, अयं, ब्रह्मँणस्पु॒त्रः । तान॒ग्निः, पर्यँसरत्, तानिन्द्रःँ, तान्, बृहस्पतिःँ । तान॒हंवेद, ब्राह्म॒णः प्रमृश॒तः कूटद॒न्तान्, विकेशान्, ल॒म्बन॒स्त॒नान्॒ स्वाहा॑-स्वाहा॑-स्वाहा॑ अग्नि, इन्द्र, बृहस्पतिभ्यः इदन्न मम ।
नक्तञ्चारिणःँ, उरस्पेशान्, शूलहस्तान्, कपालपान् । पूर्वँ एषां, पि॒तेतिँ, उच्चैःश्रॉवी, अकर्णकः, मा॒ता, ज॒ध॒न्या॑, सर्पँति, ग्रामे॑, वि॒धुरं, इच्छन्ती स्वाहा॑ स्वाहा॑ स्वाहा॑ अग्नये इदन्न मम ।
निशीथचारिणी, स्वसा, सन्धिना, प्रेक्षँते, कुलम् । या स्वपॅन्तं, बोधयॅति, यस्यै, विजाँतायां, मनॅः । तासान्त्वं, कृ॒ष्ण॒ वर्त्मँने, क्लोमानं, द्वृदँयं, यकृँत् । अग्ने॑, अक्षीँणि, नि॒र्दह॒ स्वाहा॑ - स्वाहा॑ अग्नये इदन्न मम अग्निं परिषिञ्चति । [[TODO::परिष्कार्यम्??]]

इदानीन्तनकाले इदं जातकर्म शिशुजननानन्तरं न कृतत्वात् जननादेकादशदिने अब्दपूर्तिदिने उपनयनदिने वा क्रियमाणे जातकर्मणि होमानन्तरं सर्षपफलीकरणहोमशिष्टं केचिदग्नावापन्ति । तन्नोचितं जननोत्तरक्षणं कृते जातकर्मणि यदवशिष्टं द्रव्यं प्रसूतिकागृहप्रवेशनं तत्तत्काले कृतवतीभिः कृतवद्भिर्वाऽग्नावापनस्य कर्तव्यत्वात् दशरात्रातिक्रमे तत्कार्यस्यैव लोपात् होमकाले तत्तद्धोमानां सम्पातं सम्पाद्य होमावसाने तत्सम्पात द्रव्यस्याग्नौ प्रक्षेपणमपि अनुचितमेव ।

மேற்கொண்டும், ஸ்வாஹா, ஸ்வாஹா என்று சொல்லி ஒவ்வொரு ஸ்வாஹாகாரத்தின் போதும், அஞ்ஜலியினால் எடுக்கப்பட்ட கடுகுகளை மூன்று தடவையாக ஹோமம் செய்ய வேண்டும். இவ்விதமாக 8 ஆஹுதிகள். ஸமந்த பரிஷேசனம் செய்து அப்யுதயம் -புண்யாஹம் செய்ய வேண்டும். [[TODO::परिष्कार्यम्??]]

[[62]]

अभ्युदयः पुण्याहञ्च ॥ उपनयनकाले जातकर्मापि क्रियमाणञ्चेत् कृतस्य जातकर्मणः करिष्यमाणानां नामकरण, उपनिष्क्रामण अन्नप्राशनचौलउपनयनकर्मणां अङ्गभूतम् आभ्युदयिकं यत्किञ्चिद्धिरण्यरूपेण करिष्ये इति सङ्कल्पः । नान्दीं यथाविभवम् अनुष्ठाय पुण्याहञ्च वाचयेत् ।