४० सवनाहुतिः

जुह्वां सकृद्गृहीत्वा अथ सवनाहुतिः । अग्निः प्रातस्सवने पात्वस्मान् वैश्वानरो महिना विश्वशम्भूः । स नः पावको द्रविणं दधात्वायुष्मन्तस्सह भक्षास्स्याम स्वाहा ॥ अग्नये वैश्वानरायेदम् । प्रशास्तः प्रसुव इति संप्रेष्यति । सर्पत इति प्रत्याह । येन प्रसर्पन्ति तेन निस्सर्पन्ति । सन्तिष्ठते प्रातस्सवनं प्रातस्सवनम् ॥

॥ इति चतुर्थोऽध्यायः ॥

