३४ ‘अग्नये स्वाहा कृत्तिकाभ्यः स्वाहाः'

‘अग्नये स्वाहा कृत्तिकाभ्यः स्वाहाः’ इत्याद्युपहोमान्

व्याहृति-त्रयम् (श्रीनिवास-देशिकोक्तम्)

व्याहृतित्रयं

नक्षत्रोपहोमाः ...{Loading}...

विस्तारः (द्रष्टुं नोद्यम्)

ब्राह्मणाभ्याम् उद्धृतम्।

कृत्तिकाः - अग्निः
विश्वास-प्रस्तुतिः

अ॒ग्नये॒ स्वाहा᳚ । कृत्ति॑काभ्य॒स्स्वाहा᳚ ।
अ॒म्बायै॒ स्वाहा॑ ।
दु॒लायै॒ स्वाहा᳚ ।
नि॒त॒त्न्यै स्वाहा॑ ।
अ॒भ्रय॑न्त्यै॒ स्वाहा᳚ ।
मे॒घय॑न्त्यै॒ स्वाहा॑ ।
व॒र्षय॑न्त्यै॒ स्वाहा᳚ । चु॒पु॒णीका॑यै॒ स्वाहा॑

मूलम्

अ॒ग्नये॒ स्वाहा᳚ । कृत्ति॑काभ्य॒स्स्वाहा᳚ ।
अ॒म्बायै॒ स्वाहा॑ ।
दु॒लायै॒ स्वाहा᳚ ।
नि॒त॒त्न्यै स्वाहा॑ ।
अभ्रय॑न्त्यै॒ स्वाहा᳚ ।
मे॒घय॑न्त्यै॒ स्वाहा॑ ।
व॒र्षय॑न्त्यै॒ स्वाहा᳚ । चु॒पु॒णीका॑यै॒ स्वाहा॑

रोहिणी - प्रजापतिः
विश्वास-प्रस्तुतिः

प्र॒जाप॑तये॒ स्वाहा॑ रोहि॒ण्यै स्वाहा᳚ । रोच॑मानायै॒ स्वाहा᳚ प्र॒जाभ्य॒स् स्वाहा᳚ ॥28॥

मूलम्

प्र॒जाप॑तये॒ स्वाहा॑ रोहि॒ण्यै स्वाहा᳚ । रोच॑मानायै॒ स्वाहा᳚ प्र॒जाभ्य॒स्स्वाहा᳚ ॥28॥

मृगशीर्षम् - सोमः
विश्वास-प्रस्तुतिः

सोमा॑य॒ स्वाहा॑ मृगशी॒र्षाय॒ स्वाहा᳚ ,
इन्व॒काभ्य॒स् स्वाहौष॑धीभ्य॒स् स्वाहा᳚ ,
रा॒ज्याय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥29॥

मूलम्

सोमा॑य॒ स्वाहा॑ मृगशी॒र्षाय॒ स्वाहा᳚ ।
इ॒न्व॒काभ्य॒स्स्वाहौष॑धीभ्य॒स्स्वाहा᳚ ।
रा॒ज्याय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚ ॥29॥

आर्द्रा - रुद्रः
विश्वास-प्रस्तुतिः

रु॒द्राय॒ स्वाहा॒ ऽर्द्रायै॒ स्वाहा᳚ , पिन्व॑मानायै॒ स्वाहा॑ प॒शुभ्य॒स्स्वाहा᳚ ॥30॥

मूलम्

रु॒द्राय॒ स्वाहा॒ऽर्द्रायै॒ स्वाहा᳚ , पिन्व॑मानायै॒ स्वाहा॑ प॒शुभ्य॒स्स्वाहा᳚ ॥30॥

पुनर्वसू - अदितिः
विश्वास-प्रस्तुतिः

अदि॑त्यै॒ स्वाहा॒ पुन॑र्वसुभ्यां॒ स्वाहा॑,
भूत्यै॒ स्वाहा॒ प्रजा᳚त्यै॒ स्वाहा᳚ ॥31॥

मूलम्

अदि॑त्यै॒ स्वाहा॒ पुन॑र्वसुभ्यां॒ स्वाहा॑, भूत्यै॒ स्वाहा॒ प्रजा᳚त्यै॒ स्वाहा᳚ ॥31॥

तिष्यम् / पुष्यम् - बृहस्पतिः
विश्वास-प्रस्तुतिः

बृह॒स्पत॑ये॒ स्वाहा॑ ति॒ष्या॑य॒ स्वाहा᳚ । ब्र॒ह्म॒व॒र्च॒साय॒ स्वाहा᳚ ॥32॥

मूलम्

बृह॒स्पत॑ये॒ स्वाहा॑ ति॒ष्या॑य॒ स्वाहा᳚ । ब्र॒ह्म॒व॒र्च॒साय॒ स्वाहा᳚ ॥32॥

आश्रेषाः - सर्पाः
विश्वास-प्रस्तुतिः

स॒र्पेभ्य॒स् स्वाहा᳚ ऽऽश्रे॒षाभ्य॒स् स्वाहा᳚ ।
द॒न्द॒शूके᳚भ्य॒स् स्वाहा᳚ ॥33॥

मूलम्

स॒र्पेभ्य॒स्स्वाहा᳚ऽऽश्रे॒षाभ्य॒स्स्वाहा᳚ ।

द॒न्द॒शूके᳚भ्य॒स्स्वाहा᳚ ॥33॥

मघाः - पितरः
विश्वास-प्रस्तुतिः

पि॒तृभ्य॒स् स्वाहा॑ म॒घाभ्य॒स् स्वाहा॑
ऽन॒घाभ्य॒स् स्वाहा॑ग॒दाभ्य॒स् स्वाहा॑
ऽरुन्ध॒तीभ्य॒स् स्वाहा᳚ ॥34॥

मूलम्

पि॒तृभ्य॒स् स्वाहा॑ म॒घाभ्य॒स् स्वाहा॑ ऽन॒घाभ्य॒स् स्वाहा॑ग॒दाभ्य॒स् स्वाहा॑ ऽरुन्ध॒तीभ्य॒स् स्वाहा᳚ ॥34॥

पूर्व-फल्गुन्यः - अर्यमा
विश्वास-प्रस्तुतिः

अ॒र्य॒म्णे स्वाहा॒ फल्गु॑नीभ्या॒ꣳ॒ स्वाहा᳚ ,
प॒शुभ्य॒स् स्वाहा᳚ ॥35॥

मूलम्

अ॒र्य॒म्णे स्वाहा॒ फल्गु॑नीभ्या॒ꣳ॒ स्वाहा᳚ , प॒शुभ्य॒स्स्वाहा᳚ ॥35॥

उत्तर-फल्गुन्यः - भगः
विश्वास-प्रस्तुतिः

भगा॑य॒ स्वाहा॒ फल्गु॑नीभ्या॒ꣳ॒ स्वाहा᳚ । श्रैष्ठ्या॑य॒ स्वाहा᳚ ॥36॥

मूलम्

भगा॑य॒ स्वाहा॒ फल्गु॑नीभ्या॒ꣳ॒ स्वाहा᳚ । श्रैष्ठ्या॑य॒ स्वाहा᳚ ॥36॥

हस्तः - सविता
विश्वास-प्रस्तुतिः

स॒वि॒त्रे स्वाहा॒ हस्ता॑य॒ स्वाहा॑
दद॒ते स्वाहा॑ पृण॒ते स्वाहा᳚
प्र॒यच्छ॑ते॒ स्वाहा᳚ प्रतिगृभ्ण॒ते स्वाहा᳚ ॥37 ॥

मूलम्

स॒वि॒त्रे स्वाहा॒ हस्ता॑य॒ स्वाहा॑ दद॒ते स्वाहा॑ पृण॒ते स्वाहा᳚ प्र॒यच्छ॑ते॒ स्वाहा᳚ प्रतिगृभ्ण॒ते स्वाहा᳚ ॥37 ॥

चित्रा - त्वष्टा
विश्वास-प्रस्तुतिः

त्वष्ट्रे॒ स्वाहा॑ चि॒त्रायै॒ स्वाहा᳚ ।
चैत्रा॑य॒ स्वाहा᳚ प्र॒जायै॒ स्वाहा᳚ ॥38॥

मूलम्

त्वष्ट्रे॒ स्वाहा॑ चि॒त्रायै॒ स्वाहा᳚ । चैत्रा॑य॒ स्वाहा᳚ प्र॒जायै॒ स्वाहा᳚ ॥38॥

निष्ट्या, स्वातिः - वायुः
विश्वास-प्रस्तुतिः

वा॒यवे॒ स्वाहा॒ निष्ट्या॑यै॒ स्वाहा᳚ ।
का॒म॒चारा॑य॒ स्वाहा॒
ऽभिजि॑त्यै॒ स्वाहा᳚ ॥39॥

मूलम्

वा॒यवे॒ स्वाहा॒ निष्ट्या॑यै॒ स्वाहा᳚ । का॒म॒चारा॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚ ॥39॥

विशाखे - इन्द्राग्नी
विश्वास-प्रस्तुतिः

इ॒न्द्रा॒ग्निभ्या॒ꣳ॒ स्वाहा॒ विशा॑खाभ्या॒ꣳ॒ स्वाहा᳚ ।
श्रैष्ठ्या॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥40॥

मूलम्

इ॒न्द्रा॒ग्निभ्या॒ꣳ॒ स्वाहा॒ विशा॑खाभ्या॒ꣳ॒ स्वाहा᳚ । श्रैष्ठ्या॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚ ॥40॥

पूर्णिमा
विश्वास-प्रस्तुतिः

पौ॒र्ण॒मा॒स्यै स्वाहा॒ कामा॑य॒ स्वाहा ऽऽग॑त्यै॒ स्वाहा᳚ ॥41॥

मूलम्

पौ॒र्ण॒मा॒स्यै स्वाहा॒ कामा॑य॒ स्वाहाऽऽग॑त्यै॒ स्वाहा᳚ ॥41॥

अनूराधाः - मित्रः
विश्वास-प्रस्तुतिः

मि॒त्राय॒ स्वाहा॑ ऽनूरा॒धेभ्य॒स् स्वाहा᳚ ।
मि॒त्र॒धेया॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥42॥

मूलम्

मि॒त्राय॒ स्वाहा॑ऽनूरा॒धेभ्य॒स्स्वाहा᳚ । मि॒त्र॒धेया॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚ ॥42॥

ज्येष्ठा - इन्द्रः
विश्वास-प्रस्तुतिः

इन्द्रा॑य॒ स्वाहा᳚ ज्ये॒ष्ठायै॒ स्वाहा᳚ ।
ज्यैष्ठ्या॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥43॥

मूलम्

इन्द्रा॑य॒ स्वाहा᳚ ज्ये॒ष्ठायै॒ स्वाहा᳚ ।
ज्यैष्ठ्या॑य॒ स्वाहा॒भिजि॑त्यै॒ स्वाहा᳚ ॥43॥

मूलम् - निरृतिः
विश्वास-प्रस्तुतिः

प्र॒जाप॑तये॒ स्वाहा॒ मूला॑य॒ स्वाहा᳚ । प्र॒जायै॒ स्वाहा᳚ ॥44॥

मूलम्

प्र॒जाप॑तये॒ स्वाहा॒ मूला॑य॒ स्वाहा᳚ । प्र॒जायै॒ स्वाहा᳚ ॥44॥

अषाढाः पूर्वाः - आपः
विश्वास-प्रस्तुतिः

अ॒द्भ्यस् स्वाहा॑ ऽषा॒ढाभ्य॒स् स्वाहा᳚ ।
स॒मु॒द्राय॒ स्वाहा॒ कामा॑य॒ स्वाहा᳚ ।
अ॒भिजि॑त्यै॒ स्वाहा᳚ ॥45॥

मूलम्

अ॒द्भ्यस् स्वाहा॑ऽषा॒ढाभ्य॒स् स्वाहा᳚ । स॒मु॒द्राय॒ स्वाहा॒ कामा॑य॒ स्वाहा᳚ । अ॒भिजि॑त्यै॒ स्वाहा᳚ ॥45॥

अषाढाः उत्तराः - विश्वे देवाः
विश्वास-प्रस्तुतिः

विश्वे᳚भ्यो दे॒वेभ्य॒स् स्वाहा॑ ऽषा॒ढाभ्य॒स् स्वाहा᳚ । अ॒न॒प॒ज॒य्याय॒ स्वाहा॒ जित्यै॒ स्वाहा᳚ ॥46॥

मूलम्

विश्वे᳚भ्यो दे॒वेभ्य॒स्स्वाहा॑ऽषा॒ढाभ्य॒स्स्वाहा᳚ । अ॒न॒प॒ज॒य्याय॒ स्वाहा॒ जित्यै॒ स्वाहा᳚ ॥46॥

अभिजित्
विश्वास-प्रस्तुतिः

ब्रह्म॑णे॒ स्वाहा॑ ऽभि॒जिते॒ स्वाहा᳚ । ब्र॒ह्म॒लो॒काय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥47॥

मूलम्

ब्रह्म॑णे॒ स्वाहा॑ऽभि॒जिते॒ स्वाहा᳚ । ब्र॒ह्म॒लो॒काय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚ ॥47॥

श्रोणा / श्रवणम् - विष्णुः
विश्वास-प्रस्तुतिः

विष्ण॑वे॒ स्वाहा᳚ श्रो॒णायै॒ स्वाहा᳚ ।
श्लोका॑य॒ स्वाहा᳚ श्रु॒ताय॒ स्वाहा᳚ ॥48॥

मूलम्

विष्ण॑वे॒ स्वाहा᳚ श्रो॒णायै॒ स्वाहा᳚ । श्लोका॑य॒ स्वाहा᳚ श्रु॒ताय॒ स्वाहा᳚ ॥48॥

धनिष्ठाः/ श्रविष्ठाः - वसवः
विश्वास-प्रस्तुतिः

वसु॑भ्य॒स् स्वाहा॒ श्रवि॑ष्ठाभ्य॒स् स्वाहा᳚ ।
अग्रा॑य॒ स्वाहा॒ परी᳚त्यै॒ स्वाहा᳚ ॥49॥

मूलम्

वसु॑भ्य॒स्स्वाहा॒ श्रवि॑ष्ठाभ्य॒स्स्वाहा᳚ । अग्रा॑य॒ स्वाहा॒ परी᳚त्यै॒ स्वाहा᳚ ॥49॥

शतभिषग् - वरुणः
विश्वास-प्रस्तुतिः

वरु॑णाय॒ स्वाहा॑ श॒तभि॑षजे॒ स्वाहा᳚ । भे॒ष॒जेभ्य॒स् स्वाहा᳚ ॥50॥

मूलम्

वरु॑णाय॒ स्वाहा॑ श॒तभि॑षजे॒ स्वाहा᳚ । भे॒ष॒जेभ्य॒स् स्वाहा᳚ ॥50॥

प्रोष्ठपदाः/ भाद्रपदाः पूर्वाः - अज एकपात्
विश्वास-प्रस्तुतिः

अ॒जायैक॑पदे॒ स्वाहा᳚ प्रोष्ठप॒देभ्य॒स् स्वाहा᳚ ।
तेज॑से॒ स्वाहा᳚ ब्रह्मवर्च॒साय॒ स्वाहा᳚ ॥51॥

मूलम्

अ॒जायैक॑पदे॒ स्वाहा᳚ प्रोष्ठप॒देभ्य॒स्स्वाहा᳚ । तेज॑से॒ स्वाहा᳚ ब्रह्मवर्च॒साय॒ स्वाहा᳚ ॥51॥

प्रोष्ठपदाः/ भाद्रपदाः उत्तराः - अहिर् बिध्नियः
विश्वास-प्रस्तुतिः

अह॑ये बु॒ध्निया॑य॒ स्वाहा᳚
प्रोष्ठप॒देभ्य॒स् स्वाहा᳚ । प्र॒ति॒ष्ठायै॒ स्वाहा᳚ ॥52॥

मूलम्

अह॑ये बु॒ध्निया॑य॒ स्वाहा᳚ प्रोष्ठप॒देभ्य॒स्स्वाहा᳚ । प्र॒ति॒ष्ठायै॒ स्वाहा᳚ ॥52॥

रेवती - पूषा
विश्वास-प्रस्तुतिः

पू॒ष्णे स्वाहा॑ रे॒वत्यै॒ स्वाहा᳚ । प॒शुभ्य॒स् स्वाहा᳚ ॥53॥

मूलम्

पू॒ष्णे स्वाहा॑ रे॒वत्यै॒ स्वाहा᳚ ।
प॒शुभ्य॒स्स्वाहा᳚ ॥53॥

विश्वास-प्रस्तुतिः

अ॒श्विभ्या॒ꣳ॒ स्वाहा᳚ ऽश्व॒युग्भ्या॒ꣳ॒ स्वाहा᳚ ।
श्रोत्रा॑य॒ स्वाहा॒ श्रुत्यै॒ स्वाहा᳚ ॥54॥

मूलम्

अ॒श्विभ्या॒ꣳ॒ स्वाहा᳚ऽश्व॒युग्भ्या॒ꣳ॒ स्वाहा᳚ । श्रोत्रा॑य॒ स्वाहा॒ श्रुत्यै॒ स्वाहा᳚ ॥54॥

भरणी - यमः
विश्वास-प्रस्तुतिः

य॒माय॒ स्वाहा॑ ऽप॒भर॑णीभ्य॒स् स्वाहा᳚ ।
रा॒ज्याय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥55॥

मूलम्

य॒माय॒ स्वाहा॑ऽप॒भर॑णीभ्य॒स्स्वाहा᳚ । रा॒ज्याय॒ स्वाहा॒भिजि॑त्यै॒ स्वाहा᳚ ॥55॥

अमावास्या
विश्वास-प्रस्तुतिः

अ॒मा॒वा॒स्या॑यै॒ स्वाहा॒ कामा॑य॒ स्वाहा ऽऽग॑त्यै॒ स्वाहा᳚ ॥56॥

मूलम्

अ॒मा॒वा॒स्या॑यै॒ स्वाहा॒ कामा॑य॒ स्वाहाऽऽग॑त्यै॒ स्वाहा᳚ ॥56॥

चन्द्रमसाद्य्-उपहोमाः ...{Loading}...
विश्वास-प्रस्तुतिः

च॒न्द्रम॑से॒ स्वाहा᳚ प्रती॒दृश्या॑यै॒ स्वाहा᳚ ।
अ॒हो॒रा॒त्रेभ्य॒स् स्वाहा᳚ ऽर्धमा॒सेभ्य॒स् स्वाहा᳚ ।
मासे᳚भ्य॒स् स्वाह॒र्तुभ्य॒स् स्वाहा᳚ । स॒व्ँव॒थ्स॒राय॒ स्वाहा᳚

मूलम्

च॒न्द्रम॑से॒ स्वाहा᳚ प्रती॒दृश्या॑यै॒ स्वाहा᳚ ।
अ॒हो॒रा॒त्रेभ्य॒स् स्वाहा᳚ ऽर्धमा॒सेभ्य॒स् स्वाहा᳚ ।
मासे᳚भ्य॒स् स्वाह॒र्तुभ्य॒स् स्वाहा᳚ । स॒व्ँव॒थ्स॒राय॒ स्वाहा᳚

विश्वास-प्रस्तुतिः

अह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाहा᳚ ।
अति॑मुक्त्यै॒ स्वाहा᳚

मूलम्

अह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाहा᳚ ।
अति॑मुक्त्यै॒ स्वाहा᳚

विश्वास-प्रस्तुतिः

उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहा᳚ । व्यू॒षुष्यै॒ स्वाहा᳚ व्यु॒च्छन्त्यै॒ स्वाहा᳚ । व्यु॑ष्टायै॒ स्वाहा᳚

मूलम्

उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहा᳚ । व्यू॒षुष्यै॒ स्वाहा᳚ व्यु॒च्छन्त्यै॒ स्वाहा᳚ ।
व्यु॑ष्टायै॒ स्वाहा᳚

विश्वास-प्रस्तुतिः

नख्ष॑त्राय॒ स्वाहो॑देष्य॒ते स्वाहा᳚ । उ॒द्य॒ते स्वाहोदि॑ताय॒ स्वाहा᳚ ।
हर॑से॒ स्वाहा॒ भर॑से॒ स्वाहा᳚ । भ्राज॑से॒ स्वाहा॒ तेज॑से॒ स्वाहा᳚ ।
तप॑से॒ स्वाहा᳚ ब्रह्मवर्च॒साय॒ स्वाहा᳚

मूलम्

नख्ष॑त्राय॒ स्वाहो॑देष्य॒ते स्वाहा᳚ । उ॒द्य॒ते स्वाहोदि॑ताय॒ स्वाहा᳚ ।
हर॑से॒ स्वाहा॒ भर॑से॒ स्वाहा᳚ । भ्राज॑से॒ स्वाहा॒ तेज॑से॒ स्वाहा᳚ ।
तप॑से॒ स्वाहा᳚ ब्रह्मवर्च॒साय॒ स्वाहा᳚

विश्वास-प्रस्तुतिः

सूर्या॑य॒ स्वाहा॒ नख्ष॑त्रेभ्य॒स् स्वाहा᳚ । प्र॒ति॒ष्ठायै॒ स्वाहा᳚

मूलम्

सूर्या॑य॒ स्वाहा॒ नख्ष॑त्रेभ्य॒स् स्वाहा᳚ । प्र॒ति॒ष्ठायै॒ स्वाहा᳚

विश्वास-प्रस्तुतिः

अदि॑त्यै॒ स्वाहा᳚ प्रति॒ष्ठायै॒ स्वाहा᳚

मूलम्

अदि॑त्यै॒ स्वाहा᳚ प्रति॒ष्ठायै॒ स्वाहा᳚

विश्वास-प्रस्तुतिः

विष्ण॑वे॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा᳚ । प्र॒ति॒ष्ठायै॒ स्वाहा᳚

मूलम्

विष्ण॑वे॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा᳚ । प्र॒ति॒ष्ठायै॒ स्वाहा᳚