१४ नामकरणम्

१५ ०८ दशम्यामुत्थितायां स्नातायाम्

१५ ०८ दशम्यामुत्थितायां स्नातायाम् ...{Loading}...

दशम्यामुत्थितायां स्नातायां पुत्रस्य नाम दधाति पिता मातेति ८

१५ ०९ द्व्यक्षरञ् चतुरक्षरम्

१५ ०९ द्व्यक्षरञ् चतुरक्षरम् ...{Loading}...

द्व्यक्षरं चतुरक्षरं वा नामपूर्वमाख्यातोत्तरं +++(=क्विबन्तोत्तरम्)+++ दीर्घाभिनिष्ठानान्तं +++(=दीर्घात्परोऽभिनिष्ठानो विसर्जनीयोऽन्ते यस्य तत्)+++ घोषवदाद्यन्तरन्तस्थम् +++(यरलवा अन्तस्थाः।)+++
+++(हरदत्तोदाहरणानि - गाः श्रयते इति गोश्रिः । गां प्रीणतीति गोप्रीः । हिरण्यः ददातीति हिरण्यदाः भूरिदाः हरदत्त इत्यादीन्युदाहरणानि ।
सुदर्शनसूर्युदाहरणानि - द्व्यक्षरस्योदाहरणं - वाः उदकं ददातीति वार्दाः, गिरं ददातीति गीर्दाः इत्यादि । चतुरक्षरस्य तु भाष्योक्तं “द्रविणोदाः वरिवोदाः” इति । एतद्द्वयमपि छान्दसम् । अन्यदपि हिरण्यदा युवतिदाइत्यादि ॥)+++ ९

१५ १० अपि वा

१५ १० अपि वा ...{Loading}...

अपि वा यस्मिन्स्वित्युपसर्गस्स्यात् तद्धि प्रतिष्ठितमिति हि ब्राह्मणम् +++(सुभद्रस्सुमुख इत्याद्युदाहरणम् । सुजातः सुदर्शन इत्यादि ।)+++ १०

१५ ११ अयुजाक्षरङ् कुमार्याः

१५ ११ अयुजाक्षरङ् कुमार्याः ...{Loading}...

अयुजाक्षरं कुमार्याः ११

१५ १२ प्रवासादेत्य

१५ १२ प्रवासादेत्य ...{Loading}...

प्रवासादेत्य पुत्रस्योत्तराभ्यामभिमन्त्रणं +++(=अङ्गादङ्गात्)+++

०३ अङ्गादङ्गात्सम्भवसि हृदयादधि ...{Loading}...

अङ्गा॑दङ्गा॒त् संभ॑वसि॒ हृद॑या॒दधि॑ जायसे । वे॒दो वै पुत्र॒नामा॑ऽसि॒ स जी॑व श॒रद॑श्श॒तम् ।

मूर्धन्यवघ्राणं +++(=अश्मा भव)+++ दक्षिणे कर्ण

मूर्धन्यवघ्राणम् -

०४ अश्मा भवेत्येषा ...{Loading}...
०१ अश्मा भव ...{Loading}...

अश्मा॑ भव पर॒शुर्भ॑व॒ हिर॑ण्य॒मस्तृ॑तं भव ।
प॒शू॒नान्त्वा॑ हिङ्का॒रेणा॒भि जि॑घ्राम्य् असौ+++(→नामनिर्देशः)+++।

कर्णे जपः

उत्तरान्मन्त्रान् +++(=अग्निरायुष्मान् स वनस्पतिभिः)+++ जपेत् १२

०५-०९ अग्निरायुष्मान्त्स वनस्पतिभिरायुष्मान्तेन ...{Loading}...

अ॒ग्निर् आयु॑ष्मा॒न्त्, स वन॒स्पति॑भि॒र् आयु॑ष्मा॒न्, तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि ।
सोम॒ आयु॑ष्मा॒न्त्, स ओष॑धीभि॒र् आयु॑ष्मा॒न्, तेन॒ …।
य॒ज्ञ आयु॑ष्मा॒न्त्, स दक्षि॑णाभि॒र् आयु॑ष्मा॒न्, तेन॒ …।
ब्रह्मायु॑ष्मत्, तद् ब्रा॑ह्म॒णैर् आयु॑ष्म॒त्, तेन॒ …।
दे॒वा आयु॑ष्मन्त॒स्, ते॑ऽमृते॒नायु॑ष्मन्त॒स्, तेन॒ …।
[पि॒तर॒ आयु॑ष्मन्त॒स् ते स्व॒धयायु॑ष्मन्त॒स्, तेन॒ …।]

१५ १३ कुमारीमुत्तरेण

१५ १३ कुमारीमुत्तरेण ...{Loading}...

कुमारीमुत्तरेण यजुषा +++(“सर्व॑स्मादा॒त्मन॒स्संभू॑ताऽसि॒ सा जी॑व श॒रद॑श्श॒तम् । “)+++ ऽभिमन्त्रयते १३

१० सर्वस्मादात्मनस्सम्भूताऽसि सा ...{Loading}...

सर्व॑स्माद् आ॒त्मन॒स् संभू॑ताऽसि॒, सा जी॑व श॒रद॑श् श॒तम् ।


  1. Comp. above, Sūtra 1. ↩︎