११ अर्घ्यदानम्

उपवीती विश्वेदेव हस्तेऽपः प्रदाय, अर्घ्य पवित्रमादाय हस्ते निधाय यादिव्या आपः पयसा सम्बभूवुः, या अन्तरिक्षे, उत, पार्थिवीर्याः । ?

। हिरण्य वर्णाः, यज्ञियाः, तान आपः, शस्योनाः भवन्तु, ऋतु दक्ष संज्ञका विश्वेदेवाः इदंव: अर्घ्यं पुनश्शुद्धोदकं । पवित्रं अर्ध्य पात्रे निदध्यात् || प्राचीनावीती, पितृवरण ब्राह्मण हस्तेऽपः प्रदाय, अर्घ्य पवित्र मादाय, हस्ते निधाय यादिव्याः + भवन्तु पितुः पितृ पितामह प्रपितामहाः, इदं वः, अर्घ्यं । पुनश्शुद्धोदकं । पवित्रं, अर्घ्यपात्रे निदध्यात् ।। प्रेत वरण ब्राह्मण हस्तेऽपः प्रदाय अर्घ्य पवित्रमादाय, यादिव्याः + स्योनाः, भवन्तु, गोत्र शर्मन्, पितः, प्रेत इदं, ते अर्घ्यं । पुनश्शुद्धोदकं । पबित्रमर्घ्यपात्रे निदध्यात्।। उपवीती, विष्णु वरण ब्राह्मण हस्तेऽपः प्रदाय, पवित्रमादाय, हस्तेनिधाय, यादिव्याः + स्योनाः भवन्तु। श्राद्ध संरक्षक श्री विष्णो इदन्ते अर्घ्यं । पुनश्शुद्धोदकं पवित्रं पात्रे निदध्यात् ।। -