01 श्वोभूते पौर्णमास्येष्ट्वा प्रसूता ...{Loading}...
श्वोभूते पौर्णमास्येष्ट्वा प्रसूता देवेन सवित्रा दैव्या आप उन्दन्तु ते तनुं दीर्घायुत्वाय वर्चस इत्युपोद्य त्र्येण्या शलल्येक्षुकाण्डेनेक्षुशलाकया वा लौहेन च क्षुरेणौदुम्बरेण नि केशान्वर्तयते वापयते श्मश्रूणि १
सर्वाष् टीकाः ...{Loading}...
थिते
- On the next day, after having performed the full-moon offering, having moistened the head by means of water with prasūtā devena savitrā…1 (the sacrificer) causes to trim his hair (on the head) and shave the hair on the face by means of a quill of a porcupine having three white straps on it,2 a part or section of sugar-cane, red copper razor and Udumbara(-fruit bunch).3
मूलम् ...{Loading}...
श्वोभूते पौर्णमास्येष्ट्वा प्रसूता देवेन सवित्रा दैव्या आप उन्दन्तु ते तनुं दीर्घायुत्वाय वर्चस इत्युपोद्य त्र्येण्या शलल्येक्षुकाण्डेनेक्षुशलाकया वा लौहेन च क्षुरेणौदुम्बरेण नि केशान्वर्तयते वापयते श्मश्रूणि १
02 ऋतमेव परमेष्ट्यृतन् नात्येति ...{Loading}...
ऋतमेव परमेष्ट्यृतं नात्येति किञ्चन । ऋते समुद्र आहित ऋते भूमिरियं श्रिता । अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा । शिरस्तपस्याहितं वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये सत्येन परिवर्तये । तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तय इति निवर्तयति २
सर्वाष् टीकाः ...{Loading}...
थिते
- With r̥tameva parameṣṭhī…1 the sacrificer cuts his hair.
मूलम् ...{Loading}...
ऋतमेव परमेष्ट्यृतं नात्येति किञ्चन । ऋते समुद्र आहित ऋते भूमिरियं श्रिता । अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा । शिरस्तपस्याहितं वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये सत्येन परिवर्तये । तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तय इति निवर्तयति २
03 तदृतन् तत्सत्यन् तद्व्रतन् ...{Loading}...
तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासमिति यजमानो जपति । ब्राह्मण एकहोतेति चानुवाकम् ३
मूलम् ...{Loading}...
तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासमिति यजमानो जपति । ब्राह्मण एकहोतेति चानुवाकम् ३
04 तस्य पर्वस्वन्तरालव्रतानि ...{Loading}...
तस्य पर्वस्वन्तरालव्रतानि ४
सर्वाष् टीकाः ...{Loading}...
थिते
- For him (the sacrificer) following are the vows to be observed during the intervals (of the two seasonal sacrifice).
मूलम् ...{Loading}...
तस्य पर्वस्वन्तरालव्रतानि ४
05 न मांसमश्नाति न ...{Loading}...
न मांसमश्नाति न स्त्रियुमुपैति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- He should not eat meat; he should not approach a woman.1
मूलम् ...{Loading}...
न मांसमश्नाति न स्त्रियुमुपैति ५
06 ऋत्वे वा जायाम् ...{Loading}...
ऋत्वे वा जायाम् ६
सर्वाष् टीकाः ...{Loading}...
थिते
- Or (he may approach) his wife at the time of her season.
मूलम् ...{Loading}...
ऋत्वे वा जायाम् ६
07 नोपर्यास्ते ...{Loading}...
नोपर्यास्ते ७
सर्वाष् टीकाः ...{Loading}...
थिते
- He should not sit on something (e.g. chair etc.) but only on the earth.
मूलम् ...{Loading}...
नोपर्यास्ते ७
08 जुगुप्सेतानृतात् ...{Loading}...
जुगुप्सेतानृतात् ८
सर्वाष् टीकाः ...{Loading}...
थिते
- He should have disgust for the untruth.
मूलम् ...{Loading}...
जुगुप्सेतानृतात् ८
09 प्राङ् शेते ...{Loading}...
प्राङ् शेते ९
सर्वाष् टीकाः ...{Loading}...
थिते
- (At the time of sleeping) he should sleep with his face to the east.
मूलम् ...{Loading}...
प्राङ् शेते ९
10 मध्वश्नाति ...{Loading}...
मध्वश्नाति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- He should eat honey (i.e.) according to one opinion he should eat honey as his food;
मूलम् ...{Loading}...
मध्वश्नाति १०
11 मध्वशनं स्यादित्येकम् व्यञ्जनार्थमित्यपरम् ...{Loading}...
मध्वशनं स्यादित्येकम् । व्यञ्जनार्थमित्यपरम् ११
सर्वाष् टीकाः ...{Loading}...
थिते
- according to another opinion (the honey may be used) as a condiment.
मूलम् ...{Loading}...
मध्वशनं स्यादित्येकम् । व्यञ्जनार्थमित्यपरम् ११
12 ऋतयाजी वा अन्यश्चातुर्मास्ययाज्यन्यः ...{Loading}...
ऋतयाजी वा अन्यश्चातुर्मास्ययाज्यन्यः १२
सर्वाष् टीकाः ...{Loading}...
थिते
- One is a performer of a sacrifice at a particular season; another is a performer of Cāturmāsya-sacrifices.1
मूलम् ...{Loading}...
ऋतयाजी वा अन्यश्चातुर्मास्ययाज्यन्यः १२
13 यो वसन्तोऽभूत्प्रावृडभूच्छरदभूदिति यजते ...{Loading}...
यो वसन्तोऽभूत्प्रावृडभूच्छरदभूदिति यजते स ऋतुयाजी । अथ यश्चतुर्षुचतुर्षु मासेषु स चातुर्मास्ययाजी । वसन्ते वैश्वदेवेन यजते प्रावृषि वरुणप्रघासैः शरदि साकमेधैरिति विज्ञायते १३
सर्वाष् टीकाः ...{Loading}...
थिते
- He who performs (taking into consideration) “It has become the spring; it has become the rainy season; it has become the autumn”-he is the performer of a sacrifice at a particular season. One who performs sacrifices every four months is the performer of Cāturmāsyas. It is known (from a Brāhmaṇa-text): One should perform the Vaiśvadeva in the spring; Varuṇapraghāsas in the rainy season, with the Sākamedhas in the Autumn.
मूलम् ...{Loading}...
यो वसन्तोऽभूत्प्रावृडभूच्छरदभूदिति यजते स ऋतुयाजी । अथ यश्चतुर्षुचतुर्षु मासेषु स चातुर्मास्ययाजी । वसन्ते वैश्वदेवेन यजते प्रावृषि वरुणप्रघासैः शरदि साकमेधैरिति विज्ञायते १३
इति चतुर्थी कण्डिका इति प्रथमः पटलः