१५

पुरुषस्य तृतीयपञ्चमौ भागौ तत्करणं पुनश्चितेः तस्यार्धमथापरं भवेत्त्रिचितिकमग्निचितिश्चेत् १ अष्टावष्टौ रम्मिता चितिरष्टैकादशिका च मध्यमा व्यत्यासवतीरुपन्य सेदष्टौ द्वादश चोत्तमा चितिः २
पञ्चदशनरं क्षेत्रं प्रौगचित्ततस्त्वर्धम् मध्याद्दशके त्रिकुष्ठमेतत्तथा करणम् ३
बाह्वोरेकविंश उभकरणे तथार्धोऽन्यश्च अंसश्रोण्योश्छेदस्तस्योभयतो भवेत् प्रौगः ४ चात्वालेभ्यश्चतुर्भ्यस्तु समूह्योऽग्निरनिष्टकः दिग्भ्यः पुरीषैः समूह्यो भागशो युक्तितो विधिः ५
मण्डलचतुरश्रोऽद्य परिवार्यः श्मशानचित् द्रोणचित्त्सरुमानेषां दशभागो भवेत्त्सरुः ६
मण्डले चतुरश्रं तु कुर्याद्गार्हपत्यवत् बाह्वोर्विंशतिभागेन वारुणं सार्धमेव तु ७
प्रसिद्धं दशधा कुर्याद्बहिरन्तश्च युक्तितः त्रिकुष्ठश्च विषाणः स्यात्सन्धौ व्यत्यास एव सः ८
चतुरश्रस्य करणं बाह्वोर्द्वात्रिंशद्भागिकम् चतुरश्रमथाध्यर्धं ताभ्यां गायत्रवद्विधिः ९
साहस्रस्य करणं बाह्वोः पञ्चदशभागं चतुरश्रम् अध्यर्धास्तु ततः स्युर्द्विशताश्चितयः स्मृताः १०
पञ्च पञ्चाशतमध्यर्धास्तिस्रः पञ्चाशतं चतुरश्राः सहस्राच्छतं पक्षाः स्युरुषा सहस्रतमी ११
बाह्वोरेकत्रिंशो भागः करणं चितिस्तथोत्तरयोः चतुरस्रानां साहस्रं सवनिके व्यवास्यन्ति १२
अर्धैकादशपुरुषं घनं भवेद्भवेन्मण्डलं रथचक्रम् । नाभिररा विवरधा नेमिररेभ्यो यद्यतिरिक्तम् १३
तदर्धाः पुरुषायामाः पुरुषाष्टभागवि-स्तृताः चतुर्विंशतिस्त्रिनरनायाः १४ विवरकरणमतः सम्प्रवक्ष्यामि । द्विसप्तमेन नेम्यस्रकरणं भवेदरस्याष्टभागेन वैकृतश्चतुर्विंशतिभागेन नाभ्यामन्तरमन्तरोऽष्टमभागेन प्रौगवद्भवेत् १५
द्वीष्टकां चिनुयान्नाभिं चतुर्भिश्चिनुयादरान् त्रिभिर्नेमिं यथाभागं व्यत्यासः कूपवत् स्मृतः १६
विष्कम्भस्य चतुर्थेन नाभ्यास्तु विवरं लिखेत् त्रिचत्वारिंशाङ्गुलां नेमिं सार्धचतुरङ्गुलाम् १७ सिद्धमन्यद्यथा युक्तिश्चयने याश्च सम्पदः १८
य इदमपि यथातथं स्मृतिं विधिं यदाधीत्य मिमीते रौरवं समवति खलु कृत्स्नसम्मतो ब्रजति च शुल्बकृतां सलोकताम् १९