जन्मना रोगहीनो वा यजमानो
भवेद्यदि कथं तत्र प्रमाणानि प्रयोक्तव्यानि कर्तृभिः १
यद्युरुतन्तुः
केशोवास्तृतः सर्षपो यवश्चैव षड्गुणितः षड्गुणितो भवति
नरस्याङ्गुलं माने तद्द्वादशकं प्रादेशमित्याहुः २
तद्द्वयं स्मृतोऽरत्निः प्रक्रमोऽरत्निसमः स द्विःप्रादेशो भवेच्चितिषु ३
अध्यर्धाङ्गुलहीनाश्चत्वारः प्रक्रमा भवेन्नियताः ४
तत्रैकादश
यूपाश्चत्वारश्चतुरुत्तराः सत्त्रेसत्त्रे ५
एकस्यां
वेद्यामग्निद्वयमिष्टकारिक्तं भवति पृथगतो वेदिः चेत्पृथगग्निः
कॢप्तः ६
विंशत्यङ्गुलः शतं नियतः पञ्चारत्निर्नरो दशपदो वा ।
हीना-तिरिक्तयुक्त्या देहेदेहे प्रमाणं तु ७
षडशीतिर्युगमुक्तं
साष्टादश उच्यते त्वक्षस्तन्त्रसमसमस्तं द्व्युजं रथमीषां
व्यवास्यन्ति ८
मण्डलमथ च-तुरश्रं मण्डलं च यः
कुर्जात्तस्येमं करणविधिं तद्विदामुदाहृतं शृणुत ९
मण्डलविष्कम्भार्धसमस्त्रिभुजादवलम्बकश्चतुःस्रक्तिः
प्रागायतात्त्रि-भागात्कर्णात् स मण्डलं भवति
१०
पुरुषः पुरुषं कुर्यात्तस्याक्ष्णया द्वि-पुरुषं
भवेच्चतुरस्तस्याप्यक्ष्णया
द्वाभ्यां वा स्याश्चतुःपुरुषम् ११
द्विपुरुषः करणी श्रोणी
बाहुस्तु द्विगुणो भवेत्त्रिङ्कुष्ठवत्त्र्यवलम्बकस्ततो
यश्चतुरश्रे द्वाष्टमाः पुरुषाः १२
विष्कम्भः पञ्चभागश्च
विष्कम्भस्त्रिगुणश्च यः स मण्डलपरिक्षेपो न
वालमतिरिच्यते १३
दशधा छिद्य विष्कम्भं
त्रिभागानुद्धरेत्ततः तेन यच्चतुरश्रं
स्यान्मण्डले तदपप्रथिः १४
चतुरश्रं नवधा
कुर्याद्धनुःकोट्यस्त्रिधात्रिधा
उत्सेधात्पञ्चमं लुम्पेत्पुरीषेणेह तावत्समं १५
चतुररत्निर्वा नरः
सिकताकरणे त्वर्धं भुजः प्रदिश्यते १६
करणानि ततोऽस्याः कारयेत्त्रिचतुःपञ्चत्रिरभिपर्यस्य यच्छुभं
चयनेषु विधिः पुरात-नैरृषिभिर्योऽभिहितश्च नित्यशः १७
परिलेखनमानसञ्चयैर्व्यत्यास्यैः परिमाणसम्पदा वेद्यः
सर्वाः प्रमाणैरायामेन च विस्तरेण च मिमीयात् १८
चतुरश्रसम्पदाद्व्यायामसमापनाः स्मृता
पञ्चाङ्ग्याथ वा पुरातनैर्याः पूर्वैरृषिभिः प्रदर्शिताः
१९
यश्चैष विधिर्मर्याकृतस्तत्रैषा मिथुनात्समं पञ्चाङ्गी तावती रज्जुर्यया
सर्वं मिमीमहे ऋते कङ्कालजश्येनां स्तेषां वक्ष्यामि लक्षणम् २०
इयं मिता
या समयार्धलक्षणा ततश्चतुर्थे भवेन्नि-राञ्छनं ततोऽर्धशिष्टा
विस्तारसमा चयस्य । यत्ततश्चतुःकुष्ठमिहानया चरेत् २१
प्राचीतथायामसमा निदध्यात्पाशौ निखन्यादथ मध्यं च २२
उन्मुच्य पश्चादथ
मध्यमे तत्प्राग्दक्षिणायम्य निराञ्छनेन विस्तार-तोऽर्धे निखनेत
शङ्कुम् । प्रत्यक्तथोत्तरमध्यमे च । स वासुवेदीषु २३
अथ
मानमेतच्छ्रोण्यां तु पाशोद्धरणं क्रियेत २४
अंसश्रोण्योर्लिखेत् दिक्षु लेखाः । शङ्कू
निहन्यात्समरेषु तेषु । तेभ्यः समन्तात्परिलेखयेत् २५
यद्यैष्टिका
नोभौ लिखेत शिष्टौ २६
पूर्वे त्रिभागे त्वपरे च
सिद्धोप-स्थितावुत्करदक्षिणाग्नी
२७
अथान्यदस्य परिलेखनं तु मध्ये भवेद्दिक्षु नवाङ्गुलेनेति २८