+आपस्तम्ब-कल्पः

आर्येभ्यः स्वागतम्। इह खलु टिप्पणीर् अध्य्-आपस्तम्बं रक्षामः। युष्मत्प्रयोजनायापि स्यात्। मघवते नमः।

जालसङ्केताः

सङ्ग्रहाः

श्रौत-सूत्रम्

  • PF अत्र

  • विकाव् अत्र

  • Titus

  • आर्कैवि

    • धूर्तस्वामि-व्याख्यया, रामाग्निचितो वार्त्तिकया च सहितम्

    • धूर्तस्वामि-व्याख्यया सहितम्

    • रुद्रदत्त-व्याख्यया सहितम्

  • [ link ] śulba sūtras with the commentaries of kapardi svāmī and others

  • [ link ] śrauta sūtras with the commentary of dhūrta svāmī (part 1)

  • [ link ] śrauta sūtras with the commentary of dhūrta svāmī (part 2)

गृह्यसूत्रम्

  • विकौ अत्र
  • आदिमसूत्राणाम् परिचयो ऽत्र चलच्चित्रे
  • हरदत्तस्य अनुकूला, सुदर्शनसूरेः तात्पर्यदर्शनम् (परकालकी प्रसिद्धतरा व्याख्या) च
  • मन्त्रपाठः / एकाग्निकाण्डम्
    • हरदत्तटीकोपेतम्
      • अत्र आर्कैवि। (गृह्यसूत्रेषु विनियुक्तानां मन्त्राणां सङ्ग्रहोऽयम्।)
      • गूगल-प्ले-विपणे अत्र
    • तेलुगुलिपौ भाष्यम् अत्र
  • आङ्ग्ल-अनुवादः (गृह्यसूत्र-धर्म-सूत्रयोः)
  • पूर्वप्रयोग-ग्रन्थः
  • अपरप्रयोग-ग्रन्थाः
    • तेलुगु-लिपाव् अत्र (अपरप्रयोग-दर्पणानुक्रमणिका)।

धर्मसूत्रम्

  • निर्देशः - प्रश्नः, पटलः, सूत्रम्।

  • विकाव् अत्र। PF अत्र

  • आर्कैवि अत्र हरदत्तटीकयोपेता।

  • सानुवादः श्रीमठक्षेत्रे ऽत्र, आर्कैव्य् अत्र च ।

परिभाषा-सूत्राणि

  • परिचयो ऽत्र चलच्चित्रे।
  • आर्कैव्य् अत्र