आर्येभ्यः स्वागतम्। इह खलु टिप्पणीर् अध्य्-आपस्तम्बं रक्षामः। युष्मत्प्रयोजनायापि स्यात्। मघवते नमः।
जालसङ्केताः
सङ्ग्रहाः
- CDAC/ CSA/ IISC क्षेत्रे ऽत्र+उत्तमानि भाषणानि।
- [ link ] याजुष-मन्त्र-रत्नाकरः अजितस्य।
- अजितस्य अङ्ग्लिकलेखनम्।
- अजितसङ्ग्रहः अत्र।
श्रौत-सूत्रम्
-
विकाव् अत्र।
-
आर्कैवि
-
[ link ] śulba sūtras with the commentaries of kapardi svāmī and others
-
[ link ] śrauta sūtras with the commentary of dhūrta svāmī (part 1)
-
[ link ] śrauta sūtras with the commentary of dhūrta svāmī (part 2)
गृह्यसूत्रम्
- विकौ अत्र।
- आदिमसूत्राणाम् परिचयो ऽत्र चलच्चित्रे।
- हरदत्तस्य अनुकूला, सुदर्शनसूरेः तात्पर्यदर्शनम् (परकालकी प्रसिद्धतरा व्याख्या) च
- मन्त्रपाठः / एकाग्निकाण्डम्
- आङ्ग्ल-अनुवादः (गृह्यसूत्र-धर्म-सूत्रयोः)
- पूर्वप्रयोग-ग्रन्थः
- अपरप्रयोग-ग्रन्थाः
- तेलुगु-लिपाव् अत्र (अपरप्रयोग-दर्पणानुक्रमणिका)।
धर्मसूत्रम्
-
निर्देशः - प्रश्नः, पटलः, सूत्रम्।
-
आर्कैवि अत्र हरदत्तटीकयोपेता।
परिभाषा-सूत्राणि
- परिचयो ऽत्र चलच्चित्रे।
- आर्कैव्य् अत्र।