+लेखनम्

लेखन इष्टानि

  • पठनसौकर्यम्
  • अवगमन-सौकर्यम्
    • सार-ग्रहण-सौकर्यम्
    • प्रियांश-स्मरण-सौकर्यम्
    • ग्रन्थ-भाग-प्राप्ति-सौकर्यम्
  • अन्वेषणसौकर्यम्
  • शिक्षणसौकर्यम्

कदाचिद् एतानि परस्परविरोधकानि स्युर् ध्येयानि।

स्वाभीष्टोट्टङ्कन-विधानम्

इमे ऽंशा अवगमन-सौकर्याय कल्पन्ते -

  • पद-भेद-कलनम्
    • समस्तपदय् उपपदविभागे -+चिह्नयोः प्रयोगः। यथा - “नैमिषारण्य-वासिनाम्”।
    • स्थूलतर–पद-खण्ड–भेद-दर्शनार्थम् ---प्रयोगः, यथाऽस्मिन्नेव वाक्ये।
    • रिक्तस्थान-प्रयोगः पदयोर् मध्ये - `पदयोर् मध्ये’ इत्यत्र।
  • वाक्यखण्डभेददर्शनार्थम् नूतन-पङ्क्तेर् आरम्भः।
    • सूचि-लेखने पङ्क्तेर् आदौ - इत्यादेः प्रयोगो ऽपि।
  • ग्रन्थ-विभागाङ्कनम्
    • रिक्तपङ्क्तिनिवेशनेन paragraph-भेदः
    • विभागानुसारेण शीर्षिका-निवेशनम्
    • मूल-टीकादि-विभाग-कल्पनम् (html collapsible details tag प्रयोगेण, markdown footnotes प्रयोगेण वा यथा)।
    • अन्यत उदाहृतस्य पाठस्य भिन्नरूपेण दर्शनम्। यथा - markdown quotation रीत्या, "-आदि-चिह्नैश् च।
  • श्लोकवाक्ये मुख्यपदानां (नामात्र क्रियापदस्य, कर्तृपदस्य, कर्मपदस्य) चोद्दर्शनम् स्थूलाक्षरैः।
  • टिप्पनी-निवेशनम्, यद् अन्यत्र वर्णितम्।

इमे ऽंशाः पठन-सौकर्याय कल्पन्ते -

  • ‘।॥,’ इति विराम-चिह्नानाम् प्रयोगः
  • श्लोकेषु
    • पाद-भेद-दर्शनाय नूतन-पङ्क्तेर् आरम्भः।
    • यतिस्थान-दर्शनाय ,,-चिह्न-प्रयोगः।
    • +-चिह्न-प्रयोगसहित-सन्धिविभागः।
  • यथाव्याकरणं प्रयोगो ऽनुनासिकानाम्।
  • यथाभाषणं लेखनं सन्धियुक्तम्।
  • अवगमनसौकर्याय वा पठनसौकर्याय वा सन्धिविग्रहे कृते, +-चिह्न-प्रयोगः। यथा - “सु॒+उ॒प॒स्था दे॒वो वन॒स्पति॑र्…”

इमे ऽंशा अन्वेषणसौकर्याय कल्पन्ते -

  • व्याकरणविकल्पे सति प्रसिद्धस्य ग्रहणम्। यथा - “सूर्य्य” इत्यस्यापेक्षया “सूर्य” इति लेखनम्।

इमे ऽंशा लेखनसौकर्याय कल्पन्ते -

  • वा पदान्ते इति व्याकरणविकल्पानुसारेण पदान्ते ऽन्यानुनासिकस्थाने ऽनुस्वारप्रयोगः। यथा - “ग्रामं गच्छ” इति।

उदाहरणानि

विस्वरपाठेभ्यः

तम् आश्रमम् अनुप्राप्तं
नैमिषारण्य-वासिनाम् ।
चित्राः श्रोतुं कथास् तत्र
परिवव्रुस् तपस्विनः

अत्रावगमनसौकर्याय वाक्यखण्डभेदः प्रदर्शितः -

हस्तौ प्रक्षाल्य
कमण्डलु मृत्पिण्डं च गृह्य
तीर्थं गत्वा
त्रिः पादौ प्रक्षालयते
त्रिर् आत्मानम् ।

यथोच्चारणलेखनम्

  • अस्मिन् पक्षे लेखनं भाषणम् अनुकुर्याद् अधिकश्रमं विना। तद् एव पठनसौकर्याय कल्पते।
    • कदाचित् त्व् अन्यानीष्टानि भवन्ति लेखने यानि यथोच्चारणलेखन-प्रतिबन्धकानि भवन्ति - यथा ऽन्वेषणसौकर्यम्, शिक्षणसौकर्यम् इति।
  • यत्र भाषणे विरामो भवति, तदनुसारेण सन्धिश् च न भवति, तत्र लेखने विरामचिह्नप्रयोगस् स्यात्, सन्ध्यभावश्च।
  • यत्र तु भाषणे स्वभावतो विरामं विना सन्धिर् भवति, लेखने ऽपि तद् दृश्येत।
  • यद्यधिकश्रमं विना वर्गीयव्यञ्जनपञ्चमानि लेखितुं शक्यानि (यथा सङ्गणकोट्टङ्कने सुकॢप्ते), तर्हि तान्येव प्रयोक्तव्यानि, नानुस्वाराणि।

संस्कृतेऽपि यथा उच्चार्यते तथा न लिख्यते इति भ्रमो दृश्यते। एतस्यैकं कारणञ्च देश्यभाषासु अपभ्रंशोच्चारणेऽपि संस्कृतानुरूपमेव लिखितव्यमिति अस्मत्परम्पराविरुद्धो नियमोऽपि वर्तते।

  • सम्मोदाचार्यः

दुरुच्चारणाद् व्यभिचाराः

“यथाप्रति तथा लिखितं, मम दोषो न दीयते”
इत्यस्य स्थाने
“जथाप्रति तथा लिषितं मम दोशो न दियते” [Manuscript of भगवद्गीता written by ‘सुषः भारती’ (सुख भारती?) for देव भारती.]
लालचन्दसङ्ग्रहे

तत्रैव सपतमीति “सप्तमी”-स्थाने।

सङ्क्षेपलेखनम्

  • अनुस्वारा असकृत् वर्हीय-पञ्चमानां स्थाने प्रयुक्ता दृश्यन्ते
  • एवं जिह्वामूलीयोपध्मानीययोस् स्थाने विसर्गः

अन्वेषण-सौकर्यम्

The fact that there is no separate sign in roman scripts for independent vowel (eg आ) vs dependent vowel (eg the mAtrA in ा) helps easier searching. I generally get by quite well searching for a substring (वेक्ष्य instead of अवेक्ष्य or ावेक्ष्य) though.

Misc conventions

  • ४ं is चतुर्वारं (four times डं, हं, णं etc.)