१०३ व्यन्वाङ् (वि+अनु+आङ्)

रभ्

  • {व्यन्वारभ्}
  • रभ् (रभ राभस्ये)।
  • ‘तेनो स उभौ व्यन्वारभमाण एतीमं चामुं च लोकम्’ (ऐ० ब्रा० ६।८)। सर्वतः संस्पृशन्नित्यर्थः।