१७२ अभिपरा (अभि+परा)

वद्

  • {अभिपरावद्}
  • वद् (वद व्यक्तायां वाचि)।
  • ‘तां हायं ज्ञात्वाऽभिपरोवाद’ (श० ब्रा० ११।५।१।६)। अभिपरोवाद नम्रं निवेदयामास।
  • ‘तत उ होत्तरार्धात्सदसश्चित्रो गौश्रायणिरभिपरोवाद’ (शां० ब्रा० २३।५)। उक्तोऽर्थः।