१३३ अपिपरि

क्लिश्

  • {अपिपरिक्लिश्}
  • क्लिश् (क्लिशू विबाधने)।
  • ‘अपि चापिपरिक्लिष्टं चिराद् दारैः समागतम्। आत्मकार्यगरीयस्त्वाद् वक्तुं नेच्छामि वानरम्’ (रा० ४।२८।६१)। अपिपर्योरेकतरः शक्यः परिहर्तुम्, अन्यतरेण विवक्षितार्थस्य समर्पणात्।