१९४ प्रतिपरा (प्रति+परा)

  • {प्रतिपरे}
  • इ (इण् गतौ)।
  • ‘ते वै पत्नीः संयाजयिष्यन्तः प्रतिपरायन्ति’ (श० ब्रा० १।९।२।१)। प्रतिपरायन्ति (गार्हपत्यं) प्रतिनिवर्तन्ते।
  • ‘अथ प्रतिप्रस्थाता प्रतिपरैति’ (श० ब्रा० २।५।२)। उक्तोऽर्थः।

हृ

  • {प्रतिपराहृ}
  • हृ (हृञ् हरणे)।
  • ‘अथ पत्न्यै पदं प्रतिपराहरन्ति’ (श० ब्रा० ३।३।१।१०)। पदं पदरज उपहरन्तीत्याह।