; प्रथ षष्ठोऽध्यायः प्रथमः पादः [द्वित्वप्रकरणम् ] एकाचो द्वे प्रथमस्य || ६|१|१॥ एकाचः ६१ ॥ द्वे १२ ॥ प्रथमस्य ६ | १ || स० - एकोऽच् यस्मिन् स एकाचू, तस्य एकाचः, बहुव्रीहिः ॥ अर्थः- प्रथमस्य एकाचो द्वे भवत इत्यधिकारो वेदितव्यः ॥ उदा० - जजागार, पपाच, इयाय, आर ॥ भाषार्थ :- [ प्रथमस्य ] प्रथम [ एकाच: ] एक अच् वाले समुदाय को [द्वे] द्वित्व हो जाता है । यह अधिकार ६ |१|११ सूत्र तक जानना चाहिये ॥ द्वित्व का अभिप्राय है, एक का दो बार उच्चारण करना || तस्य अजादेर्द्वितीयस्य || ६ |१|२॥ अजादे : ६ | १ || द्वितीयस्य ६ | १ || स० - अच् आदिर्यस्य सः अजादिः, बहुव्रीहि: || अनु० - एकाचः, द्वे ॥ श्रर्थः-अजादे- द्वितीयस्य एकाचो द्वे भवत इत्यधिकारो वेदितव्यः ॥ उदा०–अटिटि- पति, अशिशिषति, अरिरिषति || भाषार्थ :- [ अजादेः ] अच् है आदि में जिसके ऐसे शब्द के [द्वितीयस्य ] द्वितीय एकाच समुदाय को द्वित्व होता है | यह अधिकार भी ६|१|११ तक जानना चाहिये || यहाँ ‘द्वितीयस्य’ ग्रहण सामर्थ्य से ‘प्रथमस्य’ की अनुवृत्ति का सम्बन्ध नहीं लगता है । नन्द्राः संयोगादयः || ६ |१| ३ || न अ० ॥ न्द्राः ||३|| संयोगादयः १|३|| स० - नश्च दश्च रच न्द्राः, इतरेतरद्वन्द्वः । संयोगस्य आदिः संयोगादिः, ते षष्ठीतत्पुरुषः ॥ अनु० – अजादेर्द्वितीयस्य, एकाचः, द्वे ॥ अर्थ:- अजादेर्द्वितीयस्य r २ अष्टाध्यायी प्रथमावृत्तौ [ प्रथम: एकाचः, संयोगस्याद्यवयवभूता नकारदकाररेफाः न द्विरुच्यन्ते । पूर्वेण प्राप्तं द्वित्वं प्रतिषिध्यते ॥ उदा० - उन्दिदिषति, अडडिडिषति, अर्चि- चिषति ॥ भाषार्थ :- अजादि के द्वितीय एकाच समुदाय के [संयोगादयः ] संयोग के आदि में स्थित जो [न्द्राः ] न् दू र उनको द्वित्व [न] नहीं होता | पूर्व सूत्र से अजादि के द्वितीय एकाच को द्वित्व प्राप्त था, यहाँ यदि द्वितीय एकाच समुदाय के संयोग के आदि वाला अक्षर नकार दकार या रेफ हो तो उसे द्वित्व न हो यह निषेध कर दिया || उन्दू धातु में द्वितीय एकाच के संयोग का आदि ‘न’ है सो उसे द्वित्व न होकर ‘दिस दिस’ द्वित्व होकर उन्दिदिषति ( गीला करना चाहता है ) बना । अड धातु में भी दू को छोड़कर ‘डिस् डिस्’ द्वित्व होकर अड्डिडिषति (अभियोग करना चाहता है ( बना । ष्टुना ष्टुः (८|४|४०) से दू को ड् हो गया है । अर्च धातु से अर्चिचिषति ( पूजा करना चाहता है) में भी इसी प्रकार पूर्व सूत्र से प्राप्त रेफ सहित को द्वित्व न होकर, रेफ को छोड़कर ‘चिस चिस्’ द्वित्व हुआ है । सन्नन्त की पूरी सिद्धि परिशिष्ट में दिखा दी है | पूर्वोऽभ्यासः || ६ |१| ४ | पूर्वः १|१|| अभ्यासः १|१|| अनु० - द्वे ॥ द्वे इति प्रथमान्तमन्त्र षष्ठ्या विपरिणम्यते । अर्थ :- ये द्वे विहितेऽस्मिन् प्रकरणे तयोर्यः पूर्वः सोभ्याससंज्ञो भवति ।। उदा० - पपाच, पिपक्षति, पापच्यते, जुहोति, अपीपचत् ॥ भाषार्थ:- जो इस प्रकरण में द्वित्व कहा है, उन दोनों में जो [पूर्व: ] पूर्व है उसकी [अभ्यास: ] अभ्यास संज्ञा होती है | जुहोति की सिद्धि भाग १ परि० १|१|६० में देखें । अपीपचत् की सिद्धि परि० ६।१।११ में देखें । सर्वत्र अभ्यास निर्दिष्ट अभ्यास कार्य हो जाते हैं ।। उभे अभ्यस्तम् ||६|१|५|| संज्ञा होने से तत्तत् उभे ||२|| अभ्यस्तम् १|१|| अनु० - द्वे ॥ अर्थः- ये द्वे विहिते ते उभे समुदितेऽभ्यस्तसंज्ञे भवतः ॥ उदा० - ददति ददत् दधतु ॥ 3.पादः ] षष्टोऽध्यायः ३ भाषार्थ:- [ उभे] जो द्वित्व रूप से कहे गए वे दोनों (द्वित्व किये हुये दोनों ) [ अभ्यस्तम् ] अभ्यस्त संज्ञक होते हैं | यहाँ से ‘अभ्यस्तम्’ की अनुवृति ६ । १६ तक जायेगी || जक्षित्यादयः षट् || ६ | १२६ ॥ ៣. || १ | ३ || षट् १|१|| स० - इति अनु० - अभ्यस्तम् ॥ अर्थः- धातवो ऽभ्यस्तसंज्ञका भवन्ति ॥ जक्षू अविभक्तिकनिर्देशः ॥ इत्यादयः आदिः येषां ते इत्यादयः बहुव्रीहिः ॥ जक्ष इति धातुरादयश्चान्ये षट् उदा० - जक्षति, जाप्रति, दरिद्रति, चकासति, शासति दीध्यते, वेव्यते, दीध्यत् ॥ २ भाषार्थ:- [ज ] जक्ष इस धातु की और [ इत्यादयः ] वह आरम्भ में है जिन [ षट् ] छ: धातुओं के उनकी अभ्यस्त संज्ञा होती है || आदि शब्द से यहाँ जक्ष से आगे की, लः धातुओं का ग्रहण है, सो जक्ष को लेकर कुल सात धातुओं की अभ्यस्त संज्ञा होगी || पूर्व सूत्र से द्वित्व किये हुये दोनों की ही अभ्यस्त संज्ञा प्राप्त थी, यहाँ बिना द्वित्व किये हुये सामान्य धातुओं की अभ्यस्त संज्ञा की है । तुजादीनां दीर्घोऽभ्यासस्य || ६ |१|७|| तुजादीनाम् ६|३|| दीर्घः || १ || अभ्यासस्य ६ | १ || स०– तुज आदि- येषां ते तुजादयस्तेषां ‘बहुव्रीहिः || आदिशब्दः प्रकारवाची, तुजप्रकारा इत्यर्थः ॥ अर्थ:- तुजादीनां धातूनाम् अभ्यासस्य दीर्घो भवति ॥ उदा० - तूतुजानः । मामहानः । अनड्वान् दाधान । स्वधां मीमाय । दाधार । स तूताव ॥ भाषार्थ :- [तुजादीनाम् ] तुजादि धातुओं के [ अभ्यासस्य ] अभ्यास को [ दीर्घः ] दीर्घ होता है | सूत्र में आदि शब्द प्रकारवाची है, तुज के प्रकार वाली, अर्थात् जिनको दीर्घ कहीं कहा नहीं, पर प्रयोग में देखा जाता है, उनके अभ्यास को दीर्घ होता है || लिटि धातोरनभ्यासस्य || ६ |१| ८ || लिटि ७१ ॥ धातोः ६ | १ || अनभ्यासस्य ६ | १ || स० - - अनभ्यासस्ये- त्यत्र नञ्तत्पुरुषः ॥ अनु० - एकाचो द्वे प्रथमस्य, अजादेर्द्वितीयस्य || ● अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः रतो धातोरवयवस्यानभ्यासस्य प्रथमस्य एकाचोऽजादे - थायोगं द्वे भवतः । उदा० – पपाच, पपाठ, प्रोर्णुनाव || लिटि] लिट् लकार परे रहते [धातोः ] धातु का अवयव अनभ्यास (अर्थात् जिसको पहले किसी और निमित्त द्वत्व होकर अभ्यास संज्ञा नहीं हुई हो ) जो प्रथम एकाच् गत का अवयव जो द्वितीय एकाच उसको द्वित्व होता है || पूर्ववत् जानें । ऊर्णुञ् धातु से प्रोर्णुनाव बनेगा | ‘ऊ’ को द्वित्व नहीं होगा, तथा न न्द्राः संयो० को द्वित्व न होकर नु नाव द्वित्व होकर प्रोर्णुनाव धातोरनभ्यासस्य " की अनुवृत्ति ६ | १|११ तक जायेगी ॥ सन्यङोः || ६|१|९|| || ६|२|| स० – सँश्च यङ् च सन्यङौ, तयोः ‘इतरेतरद्वन्द्वः || रनभ्यासस्य, एकाचो द्वे प्रथमस्य, अजादेर्द्वितीयस्य ॥ स्यि यङन्तस्य चानभ्यासस्य धातोरवयवस्य प्रथमस्यैकाचो- य वा द्वे भवतः ॥ उदा० – पिपक्षति, पिपतिषति, अरिरि- ति । यङन्तस्य - पापच्यते, यायज्यते अटाट्यते, अरायते, 1

  • [ सन्यङो : ] सन्नन्त और यङन्त धातु के अनभ्यास अवयव तथा अजादि के द्वितीय एकाच को द्वित्व होता है || इलौ ॥ ६|१|१०|| श्लौ ७|१|| अनु० - धातोरनभ्यासस्य, एकाचो द्वे प्रथमस्य, अजादे - द्वितीयस्य ॥ श्रर्थः - श्लौ परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्य एकाचोऽजादे द्वितीयस्य वा एकाचो द्वे भवतः ॥ उदा० - जुहोति, एकाचोऽजादेर्द्वितीयस्य विभेति, जिह्वेति ॥ भाषार्थ : - [ श्लौ ] श्लु परे रहते धातु के अनभ्यास अवयव प्रथम एकाच तथा अजादि के द्वितीय एकाच को द्वित्व हो जाता है ।।पादः ] षष्ठोऽध्यायः जुहोति की सिद्धि परि० १|१|६० में देखें । निभी भये धातु से इसी प्रकार बिभेति ( डरता है) तथा ह्री लज्जायाम् धातु से जिह्वेति ( लज्जा करता है) बनता है || चङि ॥ ६|१|११|| चङि ७|१|| अनु० - धातोरनभ्यासस्य, एकाचो द्वे प्रथमस्य, अजा- देर्द्वितीयस्य || अर्थः- चङि परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्यै- काचोऽजादेर्द्वितीयस्य वा द्वे भवतः ॥ उदा० - अपीपचत्, अपीपठत्, आटिटत्, आशिशत्, आर्दिदत् ॥ भाषार्थ : - [ चङि ] चङ् परे रहते धातु के अनभ्यास प्रथम एकाच् तथा अजादि के द्वितीय एकाच को द्वित्व होता है ॥ दावान् साह्वान् मीढ्वांश्च ॥६|१|१२|| दाश्वान् १|१|| साह्वान् १|१|| मीवान् १|१|| च अ० ॥ अर्थः- दाश्वान् साह्वान मीढ्वानित्येते शब्दा निपात्यन्ते छन्दसि भाषायाञ्च सामान्येन || दाश्वानिति - दाट दाने इत्येतस्माद् धातोः कसुप्रत्ययो भवति, अद्विर्वचनमनित्वञ्च निपात्यते || दाश्वांसो दाशुषः सुतम् ॥ साह्वानिति पह मर्षणे, धातोः क्कसुप्रत्ययः, परस्मैपदमद्विर्वचनमनिट्त्वं धातोरुपधादीर्घत्वञ्च निपात्यते ॥ साह्वान् बलाहकः ॥ मीढ्वानिति मिह सेचने धातोः कसुप्रत्ययः, अद्विर्वचनमनिट्त्वं धातोरुपधादीर्घत्वं ढत्वञ्च निपात्यते || मीढ्वस्तोकाय तनयाय मृडय ॥ भाषार्थः – [दाश्वान्’ ‘‘न्] दाश्वान् साह्वान् [च] तथा मीढ्वान् ये शब्द छन्द तथा भाषा में सामान्य करके निपातन किये जाते हैं ।। । दाश्वान् में दाट दाने धातु से लिट् के स्थान में क्वसुश्च (३|२|१०७) सूत्र से कसु हुआ है । अब कसु को स्थानिवद्भाव से लिट् मानकर जो लिटि धातो० (६३११८) से द्वित्व प्राप्त हुआ, उस द्वित्व का निषेध तथा वस्वेकाजाद्वसाम् (७२\६७ ) से जो इट् प्राप्त था उसका भी निषेध निपातन से किया जाता है । शेष नुम् आगम दीर्घ आदि कार्य चित- वान् की सिद्धि के समान जानें | साह्रान में षह मर्षणे धातु से पूर्ववत् क्कसु होकर परस्मैपदत्व अद्विर्वचन अनिदूत्व एवं धातु की उपधा को दीर्घत्व निपातन किया गया है । यहाँ षह धातु आत्मनेपदी है । ६ 419 अष्टाध्यायी प्रथमावृत्तौ [ प्रथमः लः परस्मैपदम् (२|४|६८ ) से ( तङ् और आन = को छोड़कर) सब लादेश परस्मैपद होते हैं इस प्रकार लिट् के स्थान में होने से कसु लादेश (लकार) है, सो यह परस्मैपद संज्ञक होने से परस्मैपदी धातु से ही होगा, अतः यहाँ धातु को परस्मैपदत्व का निपातन करना पड़ा || मीवान् में मिह सेचने धातु से पूर्ववत् कसु करके अद्विर्वचन अनिटत्व, मिहू के उपधा को दीर्घं तथा हकार का ढकार निपातन है । सूत्र निर्दिष्ट प्रकृत उदाहरण में ‘मीढ्वस्’ सम्बुद्धयन्त पद है | मीढ्वन् यहाँ मतुवसो रु० (८|३|१) से नू को रू होकर ‘मीढ्वर’ विसर्जनीय होकर मीढ्वः तथा उस विसर्जनीय को पुनः तोकाय परे रहते विसर्जनीयस्य स: ( ८ | ३ | ३४ ) से सत्य होकर ‘मीढ्वस्तोकाय ’ बना है || दाश्वान्स् जस् - दाश्वांसः यह बहुवचन का रूप है ॥ [संप्रसारणप्रकरणम् ] प्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे || ६|१|१३|| भ घ्यङः ६|१|| सम्प्रसारणम् १ | १ || पुत्रपत्योः ७ |२॥ तत्पुरुषे ७|१|| स० - पुत्रश्च पतिश्च पुत्रपती, तयोः इतरेतरद्वन्द्वः ॥ अर्थ:- पुत्र, पति इत्येतयोरुत्तरपदयोः ष्यङः सम्प्रसारणं भवति तत्पुरुषे समासे ।। उदा० - कारीषगन्धीपुत्रः कारीषगन्धीपतिः, कौमुद्गन्धीपुत्रः कौमुद्गन्धी- पतिः ॥ भाषार्थ:– [ ध्यङ: ] ष्यङ को [ सम्प्रसारणम् ] सम्प्रसारण होता है, यदि [ पुत्रपत्योः ] पुत्र तथा पति शब्द उत्तरपद में हों तो [ तत्पुरुषे ] तत्पुरुष समास में || यण् के स्थान में इकू करने को (१|१|४४) सम्प्र- सारण कहते हैं || कारीषगन्ध्या कौमुद्गन्ध्या की सिद्धि परि० ४।१।७४ में दिखा आये हैं, इन शब्दों से आगे कारीषगन्ध्यायाः पुत्रः पतिर्वा, कौमुद्गन्ध्यायाः पुत्रः पतिर्वा - ऐसा विग्रह करके षष्ठीतत्पुरुष (२२८) समास किया, तब प्रकृत सूत्र से ष्यङ् के ‘य’ को सम्प्रसारण होकर कारीषगन्धिपुत्रः, बना । सम्प्रसारणस्य (६।३।१३७ ) से दीर्घ होकर कारीषगन्धीपुत्रः कारीषगान्धीपतिः आदि रूप बन गये ||पादः ] षष्टोऽध्यायः ७ यहाँ से ‘ध्यड’ की अनुवृत्ति ६|१|१४ तथा ‘सम्प्रसारणम्’ की ६।१।३१ तक जायेगी || बन्धुनि बहुव्रीहौ || ६ | १|१४ ॥ बन्धुनि ७|१|| बहुव्रीहौ ७१ ॥ अनु० - ध्यङः सम्प्रसारणम् ॥ अर्थः- बन्धुशब्द उत्तरपदे बहुव्रीहौ समासे ष्यङः सम्प्रसारणं भवति ॥ उदा० — कारीषगन्ध्या बन्धुरस्य कारीषगन्धीबन्धुः कौमुद्गन्धी बन्धुः || भाषार्थ : - [ बन्धुनि ] बन्धु शब्द उत्तरपद में हो तो [बहुव्रीहौ ] बहु- व्रीहि समास में ष्यङ् को सम्प्रसारण हो जाता है । सिद्धि पूर्ववत् जानें । अनेकमन्यपदार्थे ( २/२/२४) से यहाँ समास होगा, यही विशेष है | उदा० - कारीषगन्धीबन्धुः ( कारीषगन्ध्या नाम की स्त्री जिसकी बन्धु है), कौमुद्गन्धीबन्धुः ॥ ॥ वचिस्वपियजादीनां किति ॥ ६ |१| १५ || वचिस्वपियजादीनाम् ६|३|| किति ७|१|| स०-यज आदिर्येषां ते यजादयः, बहुब्रीहिः । वचिश्च स्वपिश्च यजादयश्च वचिस्वपि - यजादयस्तेषाम्, इतरेतरद्वन्द्वः ॥ अनु० - सम्प्रसारणम् ॥ वचिस्वप्योर्यजादीनां च सम्प्रसारणं भवति किति परतः ॥ अर्थः उदा०- इष्टवान् । वच्—उक्तः, उक्तवान् । स्वप्— सुप्तः, सुप्तवान् । यज् - इष्टः । वप्—उप्तः, उप्तवान् । वहू - ऊढः, ऊढवान् । वस् — उषितः, उषितवान् । । वेन् – उतः, उतवान् । व्येन् - संवीतः, संवीतवान् । ह्वेन्-हूतः, हृतवान् । वद् - उदितः, उदितवान् । टुओश्वि- शूनः शूनवान् ॥ भाषार्थ :- [ वचिस्वपियजादीनाम् ] वच, ञिष्वप् शये तथा यजादि धातुओं को [ किति ] कित् प्रत्यय के परे रहते सम्प्रसारण हो जाता है । वच् से वच परिभाषणे तथा ब्रुवो वचिः (२|४|५३) से विहित वच् आदेश दोनों का ग्रहण है । यजादि के अन्तर्गत यज देवपूजासङ्गतिकरण - दानेषु से लेकर भ्वादिगण की समाप्तिपर्यन्त धातुओं का ग्रहण है ।। उक्तः उक्तवान् आदि की सिद्धि परि० १|१|४४ में देखें । ऊढ : में वह धातु से क्त प्रत्यय तथा सम्प्रसारण होकर ‘उह् त’ बना, अब हो ढ: (८/२/३१) से ह को ‘ढ’ झषस्तथो० (८|२|४०) से तू को ‘ध’ एवं ष्टुत्व ८ अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः में होकर ‘उढ् ढ’ रहा। ढो ढे लोपः (८|३|१३) से एक ढकार का लोप तथा ठूलोपे पूर्वस्य ० ( ६|३|१०६ ) से दीर्घ होकर ऊढः बन गया । क्तवतु ऊढवान् की सिद्धि भी इसी प्रकार जानें । उषितः उषितवान् में शासिवसि० (८|३|६०) से पत्व हुआ है। संवीत: हूतः शूनः आदि में हलः (६।४।२) से दीर्घ हुआ है। शूनः शूनवान् में दितश्च (८।२।४५) से निष्ठा को नत्व तथा आर्धधातुकस्ये० (७७२१३५) से प्राप्त इट् का वीदितो० (७/२/१४) से निषेध भी हुआ है । यहाँ से किति’ की अनुवृत्ति ६।१।१६ तक जायेगी || ग्रहिज्यावयिव्य धिवष्टिविचतिवृश्चतिपृच्छतिसृजतीनां ङिति च || ६|१|१६ ॥ ग्रहि ‘भृज्जतीनाम् ६|३|| ङिति ७|१|| च अ० ॥ स० - ग्रहि० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - किति, सम्प्रसारणम् ॥ अर्थ:- ग्रह उपा दाने, ज्या वयोहानौ, वेनो वयिरिति वयादेशः, व्यध ताडने, वश कान्तौ व्यच व्याजीकरणे, ओव्रश्चू छेदने, प्रच्छ ज्ञोप्सायां भ्रस्ज पाके, इत्ये- तेषां धातूनां सम्प्रसारणं भवति, ङिति किति च परतः ॥ उदा० - ग्रह- गृहीतः, गृहीतवान्, ङिति - गृह्णाति जरीगृह्यते । ज्या- जीनः, जीनवान, ङिति - जिनाति, जेजीयते । वय– ऊयतुः, ऊयुः । ङिदभावात् किदेवा- चोदाह्रियते । व्यध - विद्ध:, विद्धवान् । ङिति - विध्यति वैविध्यते । वश - उशितः, उशितवान् । ङिति - उष्टः, उशन्ति । व्यच - विचितः, विचितवान् । ङिति – विचति वैविच्यते । ओव्रश्चू - वृक्णः, वृक्ण- वान् । ङिति - वृश्चति, वरीवृश्च्यते । प्रच्छ - पृष्टः, पृष्टवान् । ङिति - पृच्छति, परीपृच्छयते । भ्रस्ज - भृष्टः, भृष्टवान् । ङिति - भृज्जति, बरीभृज्ज्यते ॥ भाषार्थ : – [ प्रहिज्या" भृज्जतीनाम् ] ग्रह उपादाने, ज्या वयोहानौ, वय (वेनो वयिः से जो वय आदेश होता है उसका यहाँ ग्रहण है), व्यध ताडने, वश कान्तौ व्यच व्याजीकरणे, ओव्रश्चू छेदने, प्रच्छ ज्ञीप्सायां भ्ररज पाके, इन-इन धातुओं को सम्प्रसारण हो जाता है, [[ङिति ] ङित् [च] तथा कित् प्रत्यय परे रहते || वश धातु को यङ् परे रहते सम्प्रसारण का निषेध न वश: ( ६।१।२० ) से करेंगे, अतः उसके यङ का उदाहरण नहीं दिया ।पाद० ] षष्ठोऽध्यायः लिट्यभ्यासस्योभयेषाम् ||६|१|१७॥ । ह लिटि ७|१|| अभ्यासस्य ६ | १ || उभयेषाम् ६|३|| अनु० - सम्प्रसा- रणम् | अर्थः- उभयेषां = वच्यादीनां ग्रहादीनां च लिटि परतोऽभ्या- सस्य सम्प्रसारणं भवति ॥ उदा० -वच्-उवाच, उवचिथ । स्वप्- सुष्वाप, सुष्वपिथ । यजू - इयाज, इयजिथ । टुवम् - उवाप, उवपिथ । ग्रह – जग्राह, जग्रहिथ । ज्या– जिज्यौ, जिज्यिथ । वय – उवाय, उव- यिथ । व्यध - विव्याध विव्यधिथ । वश - उवाश, उवशिथ । व्यच- विव्याच विव्यचिथ । ओत्रश्चू - ववश्व, वव्रुश्चिथ । प्रच्छ-पप्रच्छ । । | पप्रच्छिथ । भ्रस्ज – बभ्रज्ज बभ्रज्जिथ । ग्रहिपृच्छतिभृज तीनां सम्प्रसारणासंप्रसारणत्व उभयथाऽपि रूपयोरविशेषः ।। | भाषार्थ :- [ उभयेषाम् ] दोनों के अर्थात् वचि, स्वपि, यजादि तथा ग्रहिज्यादियों के [ श्रभ्यासस्य ] अभ्यास को सम्प्रसारण हो जाता है, [लिटि] लिट् परे रहते || विशेष :- लिट् लकार के असंयोगाल्लिट् कित् (११२५) से कित्वत् होने के कारण, लिट् लकार में अभ्यास को पूर्व दोनों सूत्रों से ही सम्प्र- सारण हो सकता था, पुनः इस सूत्र के विधान करने का यह प्रयोजन है कि, जहाँ लिडादेश पित्स्थानी होने के कारण पूर्वोक्त सूत्र से कितू- वत् नहीं हो सकता, वहाँ कित् परे न होने पर भी अभ्यास को सम्प्र- सारण हो जाय । जैसे ण तथा थल् तिप् सिप स्थानी होने से पित् स्थानी हैं, अतः कित्वत् नहीं थे, पुनरपि यहाँ इस सूत्र से सम्प्रसारण हो जाता है । लिट् लकार की सिद्धियाँ बहुत बार दिखा आये हैं, उसी प्रकार यहाँ भी समझें, सम्प्रसारण रूप ही एक कार्य यहाँ विशेष है और कुछ नहीं || द्वित्व करने के पश्चात् हलादिः शेषः (७|४|६०) से पहले ही प्रकृत सूत्र से अभ्यास को सम्प्रसारण होता है । ग्रह प्रच्छ तथा भ्रस्ज धातु को द्वित्व तथा सम्प्रसारण होकर ‘गृ ग्रह, पृ प्रच्छ, भू भ्रस्ज’ बना । पुनः उरत् ( ७१४/६६ ) से अत्व करके ‘गर ग्रह पर प्रच्छ, भर भ्ररज’ बना । हलादि शेष करके जग्राह पप्रच्छ बभ्रज बन गया । बभ्रज्ज यहाँ इतना और विशेष है कि झलां जश् झशि (८१४१५२ ) से भ्रस्ज के स् को टू एवं पुनः दू को श्चुत्व (८४१३६) होकर ज् हो गया है । यहाँ सम्प्रसारण बिना किये १० अष्टाध्यायी प्रथमावृत्ती [ प्रथमः हलादि : शेष: से अभ्यास के रेफ की निवृत्ति होकर पप्रच्छ बभ्रज्ज रूप बन सकता था, अतः कहा है कि प्रच्छ तथा भ्ररज धातु में सम्प्रसारण करने एवं न करने में कोई विशेष नहीं है अर्थात् दोनों में एक जैसा ही रूप बनेगा, सो प्रच्छ, भ्रस्ज से अतिरिक्त धातुओं के लिये ही यह सम्प्रसारण विधान है ॥ स्वापेश्वङि || ६ |१|१८|| स्वापेः ६|१|| चङि ७|१|| अनु० - सम्प्रसारणम् । अर्थ :- स्वापेरिति स्वपधातोर्ण्यन्तस्य ग्रहणम् । तस्य स्वापेः चङि परतः सम्प्रसारणं भवति || उदा० - असुषुपत्, असूषुपताम् असृषुपन् ॥ भाषार्थ :- [स्वापेः ] स्वापि ( णिजन्त ) धातु को [ चङि ] चङ् परे रहते सम्प्रसारण हो जाता है || स्वपू धातु का स्वापि यह णिजन्त में निर्देश है ॥ परि० ६ |१|११ में किये गये अपीपचत् की सिद्धि के समान असूषुपत् की सिद्धि जानें, केवल यहाँ चङ् परे रहते सम्प्रसारण ( व को उ) होता है, यही विशेष है । सम्प्रसारण होकर सुप् सुप् द्वित्व होगा शेष सिद्धि परि० ६ |१|११ के समान जानें । आदेशप्रत्यययो: ( ८1३1५६.) से षत्व हो जायेगा || स्वपिस्यमिव्येनां यडि || ६ | १|१९|| स्वपिस्यमिव्येनाम् ६|३|| यङि ७|१|| स० - स्वपि० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० - सम्प्रसारणम् || अर्थः- विष्वप् शये, स्यमु शब्दे, व्ये संवरणे इत्येतेषां धातूनां यङि परतः सम्प्रसारणं भवति ॥ उदा०- सोषुप्यते, सेसिम्यते, वेवीयते ॥ भाषार्थः–[स्वपिस्यमिव्येञाम् ] विष्वप् स्यमु व्येम् इन धातुओं को [ यङि ] यङ् परे रहते सम्प्रसारण हो जाता है || परि० ६ १६ के समान यङ् की सिद्धि जानें । व्येन् में व् तथा य् दोनों यण हैं सो दोनों को ही सम्प्रसारण हो सकता है, पर न सम्प्रसारणे० (६।१।३६ ) से संप्रसारण परे होने पर पूर्वं यण को सम्प्रसारण का निषेध करने से विदित होता है कि पहले पर यण को सम्प्रसारण होता है, तत्पश्चात् पूर्वं य को उक्त सूत्र से सम्प्रसारण का निषेध हो जाता है । इस प्रकारपादः ] षष्ठोऽध्यायः ११ यहाँ पर यण् ‘यू’ को सम्प्रसारण होता है। आदेच उपदेशेऽशिति ( ६ | १|४४ ) से आत्व यहाँ हो ही जायेगा। यहाँ से ’ यङि’ की अनुवृत्ति ६।१।२१ तक जायेगी || न वशः ||६|१|२०॥ न अ० ।। वशः ६ |१|| अनु० — यङि, सम्प्रसारणम् ॥ श्रर्थः - वशे- र्धातोर्यङि परतः सम्प्रसारणं न भवति || उदा० - वावश्यते वावश्येते वावश्यन्ते । भाषार्थ: - [ वश: ] वश धातु को यङ् परे रहते सम्प्रसारण [न] नहीं होता || ग्रहिज्याव०ि (६|१|१६ ) से यङ् ङित् के परे रहते सम्प्र- सारण प्राप्त था, उसका निषेध इस सूत्र से हो जाता है || चायृ चाय की || ६ |१|२१| चाय: ६|१|| की, लुप्तप्रथमान्तनिर्देशः ॥ अनु० - यङि ॥ अर्थ:- पूजानिशामनयोरित्येतस्य धातोर्यङि परतः ‘की’ आदेशो भवति ॥ उदा० - चेकीयते चेकीयेते चेकीयन्ते ॥ भाषार्थ: - [ चायः ] चाय धातु को यङ् परे रहते [की] ‘की’ आदेश होता है | इस सूत्र में सम्प्रसारण की अनुवृत्ति का सम्बन्ध नहीं लगता || स्फाय: स्फी निष्ठायाम् ||६|१|२२|| स्फायः ६ ॥१॥ स्फी, लुप्तप्रथमान्तनिर्देशः ॥ निष्ठायाम् ७|१|| अर्थ:- स्फायी वृद्धौ धातोर्निष्ठायां परतः स्फीत्ययमादेशो भवति || उदा० स्फीतः, स्फीतवान् ॥ ॥ भाषार्थ: - [स्फाय : ] स्फायी धातु को [ निष्ठायाम् ] निष्ठा परे रहते [स्फी] स्फी यह आदेश हो जाता है | इस सूत्र में भी सम्प्रसारणम् की अनुवृत्ति का सम्बन्ध नहीं होता || यहाँ से ‘निष्ठायाम्’ की अनुवृत्ति ६।१।२८ तक जायेगी || स्त्यः प्रपूर्वस्य || ६ |१|२३|| स्त्यः ६ | १ || प्रपूर्वस्य ६ | २|| स० - पूर्वो यस्य स प्रपूर्वस्तस्य “बहु- श्रीहिः ॥ अनु० - निष्ठायाम्, सम्प्रसारणम् ॥ अर्थ:- प्रपूर्वस्य रत्याधातो- निष्ठायां परतः सम्प्रसारणं भवति ।। उदा० - प्रस्तीतः प्रस्तीतवान् । प्रस्तीमः प्रस्तीमवान् ॥ १२ अष्टाध्यायी प्रथमावृत्तौ [ प्रथमः भाषार्थ:- [ प्रपूर्वस्य ] प्र पूर्व में है, जिस [स्त्यः ] स्त्या ( स्त्यै) धातु के, उसको निष्ठा परे रहते सम्प्रसारण हो जाता है || स्त्यै को आदेच उपदेशे ० (६।११४४ ) से आत्व होकर प्र स्त्यात प्रस्तितः = हल : ( ६ |४| २) से दीर्घ होकर प्रस्तीतः प्रस्तीतवान् बन गया । प्रस्तीमः प्रस्तीमवान् में निष्ठा के त को म प्रस्त्योऽन्यतरस्याम् (८/२(५४) से विकल्प से हुआ है || द्रवमूर्तिस्पर्शयोः श्यः || ६ | १|२४|| 5 = द्रवमूर्त्तिस्पर्शयोः ७|२||श्यः ६ | १ || स० – द्रवस्य मूतिः काठिन्यं, द्रव- मूर्त्तिः, षष्ठीतत्पुरुषः, द्रवमूर्त्तिश्च स्पर्शश्च द्रवमूर्त्तिस्पर्शो तयोः इतरे- तरद्वन्द्वः ॥ अनु० – निष्ठायाम्, सम्प्रसारणम् ॥ अर्थः- द्रवमूत्त द्रवकाठिन्ये स्पर्शे च वर्त्तमानस्य श्यै गतौ इत्येतस्य धातोः सम्प्रसारणं भवति निष्ठायां परतः ॥ उदा०– द्रवमूत्तौ-शीनं घृतं, शीना वसा, शीनं मेदः । द्रवावस्थायाः काठिन्यं गतम् इत्यर्थः । स्पर्शे - शीतं वर्त्तते, शीतो वायुः, शीतमुदकम् ॥ भाषार्थ:- [ द्रवमूयोः] द्रवमूर्त्ति अर्थात् तरल पदार्थ के काठिन्य में वर्त्तमान तथा स्पर्श अर्थ में वर्त्तमान [श्य: ] श्यैङ धातु को सम्प्र- सारण हो जाता है निष्ठा के परे रहते || श्योऽस्पर्शे (८२२४७) से अस्पर्श विषय में निष्ठा के त को ‘न’ हुआ है। शेष आत्व ( ६ | १|४४) दीर्घत्वादि (६४३२) सब पूर्ववत् ही जानें ॥ उदा - शीनं घृतम् (कठोर जमा हुआ घी) । शीना वसा ( जमी हुई चर्बी ) । शीतं वर्त्तते (शीतल स्पर्श), शीतो वायुः (शीतल स्पर्श युक्त वायु) ।। यहाँ से ‘श्यः’ की अनुवृत्ति ६।१।२६ तक जायेगी || प्रतेश्व || ६ |१|२५|| प्रतेः ५|१|| च अ० ॥ अनु० - श्यः, निष्ठायाम्, सम्प्रसारणम् ॥ अर्थ :– प्रतेरुत्तरस्य श्याधातोनिष्ठायां परतः सम्प्रसारणं भवति ॥ उदा० - प्रतिशीनः, प्रतिशीनवान् ॥ ॥ भाषार्थ : - [प्रतेः ] प्रति से उत्तर [च] भी श्या धातु को निष्ठा परे रहते, सम्प्रसारण हो जाता है | पूर्व सूत्र से ही सम्प्रसारण प्राप्त था, यहाँ द्रवमूर्त्ति तथा स्पर्श विषय से अन्यत्र भी सम्प्रसारण हो जाये,पादः ] षष्ठोऽध्यायः १३ इसलिये यह वचन है | सिद्धि पूर्ववत् ही जानें || उदा० - प्रतिशीनः ( पिघला हुआ द्रव्य) प्रतिशीनवान् ॥ विभाषाऽभ्यवपूर्वस्य || ६ | ११२६॥ ’ विभाषा ||१|| अभ्यवपूर्वस्य ६ | १ || स० - अभिश्च अवश्च, अभ्यवी, अभ्यवौ पूर्वौ यस्य स अभ्यवपूर्वस्तस्य द्वन्द्वगर्भो बहुव्रीहिः ॥ अनु० - श्यः, निष्ठायाम्, सम्प्रसारणम् ॥ अर्थ:- अभि, अव इत्येवं पूर्वस्य श्याधातो- निष्ठायां परतो विभाषा सम्प्रसारणं भवति || उदा० - अभिशीनम्, पक्षे - अभियानम् । अवशीनम्, पक्षे - अवश्यानम् || उभयत्र विभा षेयम्, तेन द्रवमूर्तिस्पर्शयोरपि सम्प्रसारणं विकल्प्यते । भाषार्थ:- [अभ्यवपूर्वस्य ] अभि अब पूर्वक श्या धातु को निष्ठा परे रहते [विभाषा ] विकल्प से सम्प्रसारण होता है ॥ पक्ष में सम्प्र- सारण नहीं भी होगा | सिद्धि पूर्ववत् समझें ॥ यह उभयत्र विभाषा है, अत: अभि अव पूर्वक श्या धातु को इस से द्रवमूर्त्तिस्पर्श विवक्षा में भी विकल्प होता है, ऐसा समझना चाहिये || सूत्र यहाँ से ‘विभाषा’ की अनुवृत्ति ६।१।२८ तक जायेगी ॥ शृतं पाके ||६|१|२७|| शतम् १|१|| पाके |१| अनु० - विभाषा, निष्टायाम् ॥ अर्थः- पाके वाच्ये शतमिति निपात्यते श्रा पाके इत्येतस्य धातोर्ण्यन्तस्याण्य- न्तस्य च क्तप्रत्यये परतः पाकेऽभिधेये शुभावो विभाषा निपात्यते ॥ शृतं क्षीरम् शृतं हविः ॥ व्यवस्थितविभाषा चेयं तेन क्षीरहविषोर्नित्यं शुभावो भवति अन्यत्र न भवति, यथा - श्राणा यवागूः, श्रपिता यवागूः ॥ " भाषार्थ:- [ शतम् ] शतम् यह शब्द [पाके] पाक अभिधेय होने पर निपातन किया जाता है । श्रा पाके धातु चाहे वह ण्यन्त हो या अणू- यन्त उसको क्त प्रत्यय के परे रहते विकल्प से पाक अभिधेय होने पर शुभाव निपातन किया जाता है | इस सूत्र में कही विभाषा व्यवस्थित विभाषा है, ऐसा समझना चाहिये । व्यवस्थित विभाषा उदाहरण विशेष में विधि, एवं उदाहरण विशेष में ही निषेध करती है, इसलिये यहाँ भी क्षीर तथा हवि विषय में ही १४ अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः शू आदेश की विधि तथा अन्यत्र निषेध (शू आदेश का अभाव ) होता है । आणा, श्रपिता का प्रयोग क्षीर हवि विषयक पाक से अन्यत्र होता है । श्राणा में निष्ठा के तकार को नकार संयोगादेरातो० (८/२/४१) से हुआ है | ४|११४ से टापू हो जायगा । श्रपिता णिजन्त के श्री धातु से निष्ठा प्रत्यय होकर बना है । तिहीग्लीरी० (७/३/३६ ) से एकू आगम हो ही जायगा । घटादयो मितः इस धातुपाठ के सूत्र से ‘आ’ के मित्र माने जाने से मितां ह्रस्वः (६४/६२ ) से ह्रस्व भी हो जाता है । श्रा पुकूणिच् त टापू = श्रपूइ त आ ह्रस्व होकर श्रपिता बन गया || प्यायः पी || ६ |१| २८ ॥ प्यायः ६|१|| पी, लुप्तप्रथमान्तनिर्देश: ।। अनु० - विभाषा, निष्ठायाम् ॥ अर्थ:- ओप्यायी वृद्धौ इत्येतस्य धातोर्निष्ठायां परतो विभाषा’ पी’ इत्ययमादेशो भवति || उदा० - पीनं मुखम्, पीनौ बाहू, पीनमुरः । पक्षे न च भवति - आप्यानश्चन्द्रमाः । व्यवस्थितविभाषात्वाद् अनुपसर्गस्य नित्यमादेशः, सोपसर्गस्य तदभावो ज्ञेयः ॥ भाषार्थ : - [ प्यायः ] ओप्यायी धातु को निष्ा परे रहते विकल्प से [पी] पी आदेश होता है | यह भी व्यवस्थित विभाषा है, अतः अनुप- सर्ग प्या धातु को नित्य ‘पी’ आदेश होता है, तथा सोपसर्ग को नहीं होता || ओदितश्च (८/२/४५) से निष्ठा के त को ‘न’ पीनं आदि में हुआ है ॥ यहाँ से ‘प्यायः पी’ की अनुवृत्ति ६।१।२९ तक जायेगी || लिब्यो लिड्यङोश्व || ६ |१| २९ ॥ लिड्यङोः ७|२|| च अ० ॥ स० - लिड्यङोरित्यत्रेतरेतरद्वन्द्वः ॥ अनु० - प्यायः पी ॥ अर्थः- लिटि यङि च परतः प्याय: ‘पी’ इत्ययमादेशो भवति ॥ उदा० - आपिप्ये, आपिण्याते, आपिपियरे । यङि -आपेपीयते, आपेपीयेते, आपेपीयन्ते ॥ धातु भाषार्थ:– [लिङचङोः ] लिट् तथा यङ् परे रहते [च] भी ओप्यायी को पी आदेश होता है ॥ आपिप्ये में द्वित्वादि सब कार्य लिट् लकार में की गई सिद्धियों के सामान हैं, यहाँ केवल ‘त’ को लिटस्तमयोरेशिरेच् (३|४|८१) से एशपादः ] षष्ठोऽध्यायः १५ हो जाता है । आपेपीयते भी यह की सिद्धि के समान जानें। गुणो- यङ्लुको: (७|४|८२) से अभ्यास को गुण हो ही जायेगा || यहाँ से ‘लिडयो:’ की अनुवृत्ति ६।१।३० तक जायेगी । विभाषा वेः || ६ |१| ३० ॥ विभाषा १|१|| श्वेः ६|१|| अनु० - लिड्यङोः, सम्प्रसारणम् ॥ अर्थ: - लिटि यङि च परतः श्विधातोः सम्प्रसारणं भवति विकल्पेन ॥ उदा० - लिटि —-शुशाव शिश्वाय, शुश्रुवतुः शिश्वियतुः । यङि - शोशू- यते शेश्वीयते ॥ भाषार्थ: - लिट् तथा यङ् परे रहते [श्वेः ] टुओवि धातु को [विभाषा ] विकल्प से सम्प्रसारण हो जाता है | सिद्धियाँ परि० १|१|४३ में देखें ॥ इस सूत्र में उभयत्र विभाषा है | लिट् लकार में कित् प्रत्यय ( द्विवचन बहुवचन ) परे रहते वचिस्वपि० (६|१|१५ ) से विधातु को नित्य संप्रसारण प्राप्त था और अकित् प्रत्यय ( एकवचन ) परे रहते सम्प्रसारण नहीं प्राप्त था । यङ् परे रहते भी श्वि को सम्प्रसारण की प्राप्ति नहीं थी । उभयत्र विभाषा में न वा अर्थों में से प्रथम न का अर्थ प्रवृत्त होता है । तदनुसार श्वि को लिट् तथा यङ् परे सम्प्र- सारण नहीं होता इस अर्थ द्वारा श्वि को जहाँ कहीं भी (कित परे रहते धातु को, प्राप्त सम्प्रसारण का निषेध हो गया । (यहू में तो प्राप्त ही नहीं था अतः यङ् विषय में न की प्रवृत्ति नहीं होती ) । तदनन्तर ‘वा’ के अर्थ की प्रवृत्ति हुई - श्वि धातु को लिट् और यङ् परे विकल्प से सम्प्रसारण होता है ॥ यहाँ से ‘विभाषा श्वे:’ की अनुवृत्ति ६ |१| ३१ तक जायेगी ॥ णौ च संश्चङोः ॥६।१।३१ ॥ 1 णौ ७१ ॥ च अ॥ संश्वङोः ७२॥ ०-संश्वङोरित्यत्रेतरेतरद्वन्द्वः || अनु० – विभाषा श्वेः, सम्प्रसारणम् ॥ अर्थ:- सन्परे चङ्परे च णौ परत: स्वीत्येतस्य धातोर्विभाषा सम्प्रसारणं भवति ॥ सम्प्रसारणं भवति ॥ उदा०- सन्परे-शुशावयिषति, शिश्वाययिषति । चपरे - अशुशवत् अशि 1 श्वयत् ॥ १६ अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः भाषार्थ : - [संश्चङोः ] सन् परे हो, या चङ्परे हो जिस [णौ] णिच् के ऐसे णि के परे रहते [च] भी टुओवि धातु को विकल्प से सम्प्रसारण हो जाता है || यहाँ से ‘णौ च संश्चङो : ’ की अनुवृत्ति ६ |१| ३२ तक जायेगी || ह्वः सम्प्रसारणमभ्यस्तस्य च || ६ | १|३२|| ह्वः ६|१|| सम्प्रसारणम् १|१|| अभ्यस्तस्य ६ | १ || च अ० ॥ अनु०- णौ च संवङोः ॥ अर्थः– सन्परे चङ्परे च णौ परतो ह्नः सम्प्रसारणं भवति, अभ्यस्तस्य निमित्तं यो ह्वयतिस्तस्य च सम्प्रसारणं भवति ॥ उदा० - जुहावयिषति जुहावयिषतः जुहावयिषन्ति । चङ्परे - अजूहवत्, अजूहवताम्, अजूहवन् । अभ्यस्तस्य - जुहाव जोहूयते, जुहूषति ॥ भाषार्थ : - सन् परक चङ्परक णि के परे रहते [ह्वः] ह्वेन् धातु को [सम्प्रसारणम् ] सम्प्रसारण हो जाता है, तथा [अभ्यस्तस्य ] अभ्यस्त का निमित्त जो हे धातु उसको [च] भी सम्प्रसारण हो जाता है । विशेष : - ’ अभ्यस्तस्य च’ इस अंश के अर्थ में च से ‘ह्वः’ का संनियोग होता है, ‘अभ्यस्तस्य’ तथा ‘ह:’ दोनों षष्ठ्यन्त पद हैं, सो इनका अर्थ “अभ्यस्त के ह्वेन धातु को सम्प्रसारण होता है” यह होगा । अब प्रश्न यह है कि अभ्यस्त का ह्वेन् धातु क्या है, अर्थात् इनका परस्पर क्या सम्बन्ध है सो उसको बताने के लिये अर्थ में निमित्त शब्द जोड़ा गया है, “अभ्यस्त का निमित्त = कारण जो ह्वेन्” उसे सम्प्रसारण होता है । ऐसा अर्थ करने से यह लाभ होगा, कि जिस ह्वे धातु में अभ्यस्त बनने का अर्थात् द्वित्व करने का निमित्तमात्र (लिट्, सन्, यङ, आदि) हो उसको अभ्यस्त बनने से (द्वित्व होने से ) पूर्व ही सम्प्रसारण हो जाता है || ? सिद्धि परि० ६।१।३१ के समान ही जानें । ह्वे को आत्व आदेच उपदेशे० (६।१।४४ ) से हो ही जायेगा || ’ जुहाव (लिट् ) जोहूयते (यड) तथा जुहूषति (सन्) सबमें सिद्धि पूर्ववत् जानें ॥ यहाँ से ‘ह्वः’ की अनुवृत्ति ६।१।३३ तक तथा ‘सम्प्रसारणम्’ की ६।११३६ तक जायेगी ||पादः ] षष्टोऽध्यायः बहुलं छन्दसि || ६ |१| ३३॥ १७ बहुलम् १|१|| छन्दसि ७|१|| अनु० - ह्रः सम्प्रसारणम् ॥ अर्थ:- छन्दसि विषये धातोर्बहुलं सम्प्रसारणं भवति || उदा० – इन्द्राग्नी हुवे । देवीं सरस्वतीं हुवे । बहुलग्रहणात् न च भवति - ह्वयामि मरुतः शिवान् । ह्वयामि विश्वान देवान || भाषार्थ:- [छन्दसि ] वेद विषय में न् धातु को [बहुलम् ] बहुल करके सम्प्रसारण होता है | । हुवे लट् लकार आत्मनेपद का रूप है । ‘ह्वे शप् इद् ’ यहाँ बहुलं छन्दसि ( २|४|७३) से शप् का लुकू होकर तथा प्रकृत सूत्र से सम्प्र- सारण होकर हु ए इ रहा सम्प्रसारणाच्च ( ६ | १|१०४ ) से पूर्वरूप होकर ‘हुई’ रहा । ( ६१४१७७ ) से ‘हु’ के ‘उ’ को उवङ् होकर ‘हुव् इ’ रहा । पश्चात् टित श्रात्मने (३।४।७६ ) से एत्व होकर हुवे बन गया || ० यहाँ से ‘बहुलम्’ की अनुवृत्ति ६ |१| ३४ तक तथा ‘छन्दसि’ की ६।११३५ तक जायेगी ॥ चाय की || ६ ||३४|| चायः ६|१|| की लुप्तप्रथमान्तनिर्देशः ॥ अनु० - बहुलं छन्दसि || अर्थः- चायुधातोः छन्दसि विषये बहुलं कीत्ययमादेशो भवति ॥ उदा०– विधुना निचिक्युः, नान्यं चिक्युर्न निचिक्युरन्यम् । न च भवति - अग्नेज्योतिर्निचाय्य ( य० १|१|१) ॥ भाषार्थ: - [ चायः ] चाय धातु को वेद विषय में बहुल करके [कीं] ‘की’ आदेश हो जाता है || निचिक्युः यह नि पूर्वक चाय धातु के लिट् लकार के ‘उस’ का रूप है । निचाय्य यहाँ बहुल कहने के कारण ‘की’ आदेश नहीं होता । निचाय्य रूप क्त्वा को ल्यप् आदेश होकर बना है । नि चायू क्त्वा = निचाय् ल्यप् = निचाय्य || अपस्पृधेथामानृचुरानृहुश्चि च्युपेतित्याजश्राताः श्रितमाशी राशीर्त्ताः || ६ | १|३५|| अपस्पृधेथाम् तिङ् ॥ आनृचुः तिङ् ॥ आनृहु: तिङ् ॥ चिच्युषे तिङ् || तित्याज तिङ् ॥ श्राताः १|३|| श्रितम् १|१|| आशीर १११ ॥ २ . १८ अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः आशीर्त्ताः ११३ || अनु० - छन्दसि सम्प्रसारणम् ॥ अर्थ:- छन्दसि विषये एते शब्दा निपात्यन्ते || अपस्पृवेथाम् इत्यत्र स्पर्धेधातोर्लङि आधामि द्विर्व- चनं रेफस्य सम्प्रसारणम् अकारलोपश्च निपातनात् भवति || अपर आह- अपपूर्वस्य स्पर्धेः लङि, आथामि, सम्प्रसारणमकारलोपश्च निपातनात् । बहुलं छन्दस्यमाङ्योगेऽपि (६।४।७५) इत्यडागमो न भवति । अस्मिन् पक्षे द्वित्वस्य नास्त्यावश्यकता || इन्द्रश्च विष्णो यदपस्पृधेथाम् । पूर्वस्मिन् पक्षे भाषायाम् अस्पर्धेथाम् अपरस्मिन् पक्षे अपास्पर्धेथाम् इति भवति । आनृचुः आनृहुरित्यत्र, अर्च पूजायाम्, अर्ह पूजायामित्य- नयोः धात्वोः लिटि उसि परतः सम्प्रसारणमकारलोपश्च निपातनादू भवति ॥ य उ॒ग्रा अ॒र्कमा॑नृचुः (ऋ० १११६ |४) । न वसून्यानृहु: । | । आनचु: आनहुरिति भाषायाम् । चिच्युषे, इत्यत्र च्युङ्गतावित्यस्य धातो: लिटि ‘से’ (थास: से ३ | ४|८०) परतो ऽभ्यासस्य सम्प्रसारणमनिट्- त्वञ्च निपातनाद् भवति । चुच्युविषे इति भाषायाम् । तित्याजेत्यत्र त्यजधातो: लिटि परतोऽभ्यासस्य सम्प्रसारणं निपात्यते । तित्याज | तत्याजेति भाषायाम् ॥ श्राता इत्यत्र श्रीम् धातोर्निष्ठायां परतः श्राभावो निपात्यते ॥ श्रातास्त इन्द्र सोमाः ॥ श्रितमित्यत्र तस्यैव श्रीमधातोः निष्टायां परतो ह्रस्वत्वं निपात्यते || सोमो गौरी अधिश्रितः ।। आशीरि त्यत्रापि तस्यैव आङ्पूर्वस्य श्रीन् धातोः क्विपि परतः शीरादेशो निपात्यते ।। तामाशीरा दुहन्ति || आशीर्त्ता इत्यत्रापि आङ्पूर्वस्य श्रीनधातोः निष्टायां परतः शीर्भावो निष्ठायाश्व रदाभ्यां नि० (८/२/४२) इत्यनेन नत्वे प्राप्तेऽ- भावो निपात्यते ॥ क्षीरैर्मध्यत आशीर्त्तः ॥ इन्द्रसोमाः भाषार्थ : - वेद विषय में [ अपस्पृशीर्त्ता: ] अपस्पृधेथाम् आदि शब्द निपातन किये जाते हैं । अपस्पृधेथाम् यहाँ स्पर्ध धातु से ल लकार में आथाम् होकर स्पर्ध को द्विर्वचन तथा रेफ को सम्प्रसारण, एवं धातु के ‘पू’ से उत्तरवर्ती ‘अ’ का लोग भी निपातन से होता है ॥ स्पर्धा अ आथाम्, द्वित्व होकर, स्पर्धे स्पर्ध अ आथाम् रहा, शर्पूर्वाः खयः ( ७|४|६१) लगकर एवं सम्प्रसारण तथा ‘प’ के ‘अ’ का लोप होकर प स्प् ऋध् अ आथाम् रहा । श्रतो ङितः (७! २१८१) से ‘आ’ को इयू एवं श्रद् गुणः (६।११८४) से गुण एकादेश तथा लोपो व्योर्वलि (६।१।६४ ) से यू का लोप और अडागम होकर अपस्पृधेथाम् बना || कई लोगों का मत है कि अप पूर्वक स्पर्ध धातु से लङ् लकार में आथाम् परे रहतेपाद: ] षष्ठोऽध्यायः १९ सम्प्रसारण तथा अकार लोप ही निपातन है । इस पक्ष में स्पर्धा को द्वित्व करने की आवश्यकता नहीं पड़ती । बहुलं छन्दस्यमाङ्योगेऽपि ( ६ |४ | ७५) से इस पक्ष में अट् आगम का अभाव भी हो जायेगा ।। शेष पहले के समान ही सिद्धि जाने || भाषा में द्वित्व सम्प्रसारण तथा अकार लोप निपातन से नहीं होगा, अतः प्रथम पक्ष में ‘अस्पर्धेथाम्’ और द्वितीय पक्ष में ‘अपास्पर्धेथाम् ’ रूप बनेगा । आनृचुः आहुः में अर्च पूजायाम् । अर्ह पूजायाम् धातु से लिट् लकार के उस् परे रहते रेफ को सम्प्रसारण तथा अकार लोप निपातन से किया जाता है | अर्च लिट् = अर्च झि = अर्च उस् = ६।११८ से द्वित्व होकर अर्च अर्च_उस् = अ अर्च उस् रहा । श्रत आदेः (७४।७० ) से अभ्यास को दीर्घ तथा तस्मान्नु द्विहल : ( ७/४ /७१ ) से नुट् आगम होकर आ नुट् अर्च उस् = आन् अ उस रहा । निपातन से अर्च के अ का लोप तथा सम्प्रसारण होकर अर्च आन् ऋच् उस् = आनचुः बन गया । इसी प्रकार आनृहु: में जानें ।। भाषा में सम्प्रसारण तथा अकारलोप नहीं होगा तो आनचुः आहुः बनेगा ||

चिच्युषे में च्युङ् गतौ धातु से लिट् लकार के ‘से’ (यास: से) परे रहते अभ्यास को सम्प्रसारण तथा अनिदूत्व निपातन किया जाता है ॥ च्यु च्यु से = निपातन से सम्प्रसारण होकर च् इ उ च्यु से चि च्यु से = चिच्युषे बन गया । आर्धधातुकस्येड्० (७/२/३५) से आगम प्राप्त था निपातन से अनिदूत्व भी कर दिया गया । भाषा चुच्युविषे बनेगा || तित्याज में त्यज हानौ धातु से लिट् के को सम्प्रसारण निपातन किया गया है || भाषा में इट् में ल् परे रहते अभ्यास तत्याज ही बनेगा श्राता यहाँ श्री धातु को निष्ठा (क्त) परे रहते श्रा भाव निपातन है | श्रतास्त इन्द्रसोमाः || श्रितम् यहाँ श्रीञ् धातु को निष्टा परे रहते ह्रस्वत्व निपातन है । श्रिता नो गृहाः ॥ आशीर में आङ पूर्वक श्री धातु को क्विप् परे रहते शीर आदेश निपातन है । तामाशीरा दुहन्ति || आशीत यहाँ भी आङ् पूर्वक श्री धातु को निष्ठा परे रहते शीर् भाव तथा रदाभ्यां निष्ठातो० (८/२/४२ ) से प्राप्त निष्ठा के त को नका अभाव निपातन किया गया है । तीरैर्मध्यत आशी ‘र्त्तः (ऋ.८/२/९) ॥ २० अष्टाध्यायीप्रथमावृत्तौ न सम्प्रसारणे सम्प्रसारणम् ||६|१|३६|| [ प्रथमः न अ० ॥ सम्प्रसारणे ७|१|| सम्प्रसारणम् १|१|| अर्थः- सम्प्रसा रणे परतः पूर्वस्य यणः सम्प्रसारणं न भवति ॥ ‘उदा० - व्यध - विद्धः । व्यच - विचितः । व्येभू-संवीतः ॥ भाषार्थ : - [ सम्प्रसारणे] सम्प्रसारण परे रहते [सम्प्रसारणम् ] सम्प्रसारण [न] नहीं होता || वाक्य तथा वर्ण दोनों की सम्प्रसारण संज्ञा होती है, यह बात इग्यण: ० ( १1१1४४ ) सूत्र में कही गई है । जहाँ सम्प्रसारण कहा हो वहाँ यदि दो यण हों तो दोनों को सम्प्रसारण होना चाहिये पर इष्ट ऐसा है नहीं, अतः सम्प्रसारणसंज्ञक इकू के परे रहते पूर्व यण को सम्प्रसारण नहीं होता, अर्थात् पहले पर वाले य को इकू होगा उसके परे रहने पर पूर्व को निषेध हो जायेगा । व्यध व्यच आदि में व् यू दोनों सम्प्रसारण भावी यण थे, सो प्रकृत सूत्र से पूर्वं यण् को सम्प्रसारण का निषेध होता है । पर यण् (य) को सम्प्र- सारण ६।२।१६ से हो गया । व्यध क्त = विधूत = झषस्तथो ० ( ८1२1४०) लगकर विधू धू रहा । झलां जश् झशि (८|४|५२ ) से धू को दू होकर विद्धः बन गया है || यहाँ से ‘न सम्प्रतारणम्’ की अनुवृत्ति ६।२।४३ तक जायेगी। लिटि वयो यः || ६ | १|३७॥ लिटि ७|१|| वय: ६ |१९|| यः ६ | १ || अनु० - न सम्प्रसारणम् ॥ अर्थ :- लिटि परतो वयो यकारस्य सम्प्रसारणं न भवति ॥ उदा०- उवाय, ऊयतुः, ऊयुः ॥ भाषार्थ :- [लिटि] लिट् लकार परे रहते [वयः] वय् के [यः ] यकार को सम्प्रसारण नहीं होता । लिट्य० (६\१\१७) ग्रहिज्या० (६।१।१६) से सम्प्रसा- रण प्राप्त था, जिसमें पूर्व सूत्र के ज्ञापन से प्रथम पर यण को ( यू को ) सम्प्रसा रण प्राप्त हुआ, उसका यह निषेध सूत्र है । यकार को सम्प्रसारण का निषेध १. सम्प्रसारण परे रहते पूर्व यण को सम्प्रसारण के निषेध से ज्ञापन होता हैं कि जहाँ सम्प्रसारणभावी एक से अधिक यण होते हैं, वहाँ प्रथम पर यण् को सम्प्रसारण होता है ।पादः ].. षष्ठोऽध्यायः २१

हो जाने पर ‘व्’ को सम्प्रसारण होता है । सिद्धि परि० २/४ |४१ में देखें ॥
यहाँ से ‘वयो यः’ की अनुवृत्ति ६ ११३८ तक तथा ‘लिटि’ की ६|१|३९ तक जायेगी ॥
वश्वास्यान्यतरस्यां किति || ६ | १|३८||
वः १|१|| च अ० ॥ अस्य ६ |१| | अन्यतरस्याम् ७११॥ किति ७/१ ॥ अनु० - लिटि वयो यः ॥ अर्थः - अस्य वयो यकारस्य किति लिटि परतों विकल्पेन वकारादेशो भवति ।। उदा० - ऊवतुः, ऊवुः, ऊयतुः, ऊयुः ॥
भाषार्थ:– [ अस्य ] इस वयू के यकार को [किति ] कित् लिट् परे रहते [व] वकारादेश [च] भी [अन्यतरस्याम्] विकल्प करके हो जाता है || असंयोगालिट कित् (१२५) से अतुस् उस् कितवत् हैं ही, सो ऊषतुः ऊवुः ऊयतुः ऊयुः दो रूप बनें || सूत्र में ‘अस्य’ निर्देश पूर्व सूत्र द्वारा जिस यकार को सम्प्रसारण का निषेध किया है उसका है अतः निषेध किये हुए सम्प्रसारण वाले यकार के स्थान पर होने वाले वकार को भी सम्प्रसारण नहीं होता ।। सिद्धि परि० २|४|४१ में देख लें ||
वेञः || ६ |१|३९||
वेनः ६|१|| अनु०–लिटि, न सम्प्रसारणम् ॥ अर्थः-— वेन् तन्तु- सन्ताने, इत्यस्य धातोर्लिटि परतः सम्प्रसारणं न भवति ॥ उदा० - ववौ, ववतुः, ववुः ॥
भाषार्थ :- [वेजः ] वेर् धातु को लिट् परे रहते सम्प्रसारण नहीं होता || वचिस्वपियजा० (६।१।१५) से कितू परे रहते सम्प्रसारण प्राप्त था, तथा पित् स्थानी णलू थल् में भी लिट्यभ्यासस्यो० (६|१|१७) से सम्प्रसारण प्राप्त था, उन दोनों का यह निषेध सूत्र है ॥
यहाँ से ‘वेज:’ की अनुवृत्ति ६ । ११४० तक जायेगी ||
ल्यपि च || ६ ||४० ॥
JL
ल्यपि ७|१|| च अ२ ॥ अनु० - वेनः, न सम्प्रसारणम् ॥ अर्थ:- ल्यपि च परतो वेनः सम्प्रसारणं न भवति ॥ उदा०– प्रवाय, उपवाय ||
भाषार्थ:- [ल्यपि] ल्यप् परे रहते [च] भी वे को सम्प्रसारण नहीं होता || स्थानिवत् से ल्यप् कित माना गया, सो कित परे होने से
२२
अष्टाध्यायी प्रथमावृत्तौ
[ प्रथम:
वचिस्वपियजा ० (६।१।१५) से सम्प्रसारण प्राप्त था, उसका निषेध हो गया । आदेच उप० (६।१।४४ ) से वे को आत्व हो ही जायेगा ||
यहाँ से ‘ल्यपि’ की अनुवृत्ति ६।९।४३ तक जायेगी ||
ज्यश्च ||६|१|४१॥
ज्यः ६|१|| च अ० ॥ अनु० ल्यपि, न सम्प्रसारणम् ॥ अर्थ:- ज्याधातोर्ल्यापि परतः
उपन्याय ||
सम्प्रसारणं न भवति ||
उदा०– प्रज्याय,
भाषार्थ:- ल्यप् परे रहते [ ज्य: ] ज्या धातु
परे रहते [ ज्यः ] ज्या धातु को [च] भी सम्प्र- सारण नहीं होता ।। ग्रहिज्या० (६३१।१६ ) से सम्प्रसारण प्राप्त था, निषेध कर दिया ||
व्यः ६१ ॥ च अ० ॥
व्यश्च || ६ |१|४२ |
अनु० – ल्यपि, न सम्प्रसारणम् ॥ अर्थ:- व्येन्धातोपि परतः सम्प्रसारणं न भवति ॥ उदा० - प्रव्याय ||
भाषार्थ :- [व्यः ] व्येन् धातु को [च] भी ल्यप् परे रहते सम्प्रसारण नहीं होता || व्येन को आत्व ६।२।४४ से हो ही जायेगा || पूर्ववत् सम्प्रसारण प्राप्त था निषेध कर दिया ||
यहाँ से ‘व्यः’ की अनुवृत्ति ६।१।४३ तक जायेगी |
विभाषा परेः || ६ |१| ४३ ॥
विभाषा ||१|| परेः ५|१|| अनु - व्यः, ल्यपि, न सम्प्रसारणम् ॥ अर्थ:- परेरुत्तरस्य व्येनधातोर्ल्यापि परतो विभाषा सम्प्रसारणं न भवति || उदा० - परिवीय यूपम् । पक्षे-परिव्याय ||
भाषार्थ:- [ परेः ] परि उपसर्ग से उत्तर व्येन् धातु को [विभाषा ] विकल्प करके सम्प्रसारण नहीं होता । परि व्या ल्यप् = न सम्प्रसारणे ० (६) ११३६ ) के नियम से ‘यू’ को सम्प्रसारण ६।१।१५ से हुआ । परिव इ आ य = परिषिय = हलः (६६४/२ ) से दीर्घ होकर परिवीय बन
गया ||पादः ]
षष्ठोऽध्यायः
[आत्खप्रकरणम् ]
आदेच उपदेशेऽशिति || ६ | १|४४ ॥
२३
आत् १|१|| एच: ६ |२| | उपदेशे ७|१|| अशिति ७|१|| स०- - शू इत् यस्य स शित्, न शित् अशित् तस्मिन् बहुव्रीहिगर्भनन्- तत्पुरुषः ॥ श्रर्थः - उपदेशावस्थायां य एजन्तो धातुस्तस्याकारादेशो भवति शिति प्रत्यये परतस्तु न भवति । उदा० -ग्लै - ग्लाता, ग्लातुम्,
। उदा०—ग्लै ग्लातव्यम् । शो - निशाता, निशातुम्, निशातव्यम् ।।
भाषार्थ:-[उपदेशे] उपदेश अवस्था में जो [ एचः ] एजन्त धातु उसको [आत् ] आकाशदेश हो जाता है, [शिति ] शित् प्रत्यय परे हो तो नहीं होता || अलोऽन्त्यस्य ( १|१|५१) से अन्तिम अल् एच् को ही आत्व होता है | यहाँ लिटि घातो० (६१११८) से धातोः की अनुवृत्ति मण्डूकप्लुति से जाननी चाहिये ||
यहाँ से ‘आदेचः’ की अनुवृत्ति ६ । ११५६ तक तथा ‘उपदेशे’ की ६|१|६३ तक जायेगी ||
न व्यो लिटि || ६ |१| ४५ ॥
न अ० ॥ व्यः ६ | १|| लिटि ७|१|| अनु० – आदेच उपदेशे !! अर्थः - व्येन्धातोरेचः स्थाने लिटि परत आकारादेशो न भवति || उदा० - संविव्याय, संविव्ययिथ ।।
भाषार्थ :- उपदेश में एजन्त जो [व्यः ] व्येन् धातु उसको [लिटि ] लिट परे रहते आकारादेश [न] नहीं होता || पूर्ववत् द्वित्वादि होकर ‘व्ये व्ये णल्’ रहा । लिट्यभ्यासस्यो० (६।१।१७) एवं न सम्प्रसारणे० (६।१।३६) के नियम से अभ्यास के पर यण् यू को सम्प्रसारण होकर ‘वि व्ये अ’ रहा । लू को मानकर ए को एै वृद्धि तथा आयादेश होकर संविव्याय बना । संविव्ययिथ में इडत्यत्तिव्ययतीनाम् (७|२|६६ ) से इट् आगम हो जाता है ||
स्फुरतिस्फुलत्योर्धनि ||६|१ |४६ ॥
स्फुरतिस्फुलल्योः ६|२|| घञि ७११॥ स० - स्फुरति ० इत्यत्रेतरेतर - द्वन्द्वः ॥ अनु– आदेचः ॥ अर्थ:—स्फुर स्फुल संचलने इत्येतयोः धात्वो-’
२४
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथम
रेचः स्थान आकारादेशो भवति घनि परतः ॥ उदा० - विस्फार विस्फालः । विष्फारः विष्फालः ॥
भाषार्थ : - [स्फुरतिस्फुलस्योः ] स्फुर तथा स्फुल धातुओं के एच् वे स्थान में [ घञि ] घन् परे रहते आकारादेश हो जाता है || स्फुर स्फुर को गुण कर लेने पर जो एच् होता है उसको आत्व इस सूत्र से होता है क्योंकि उपदेशावस्था में तो एच् है नहीं, अतः उपदेश की अनुवृत्ति यह एवं इसी प्रकार अन्यत्र जहाँ उपदेश में एच् न हो सम्बद्ध नहीं होती । उदाहरणों में विकल्प से षत्व स्फुरतिस्फुलत्यो निंनिविभ्यः (८|३|७६ से होता है ॥
क्रीड्जीनां गौ || ६ |१| ४७॥
क्रीड्जीनाम् ६|३|| णौ ७|१|| स०-क्री च इङ् च जिश्व क्रीजयस्तेषां इतरेतरद्वन्द्वः ॥ अनु० - आदेचः ॥ अर्थः– डुक्रीम् इङ् जि इत्येतेष धातूनामेच: स्थान आकारादेशो भवति णौ परतः ॥ उदा० - क्रापयति अध्यापयति, जापयति ॥
भाषार्थ:- [क्रीड्जीनाम् ] डुक्रीम् द्रव्यविनिमये, इङ् अध्ययने, जि जये इन धातुओं के एच के स्थान में [] णिच् परे रहते आकारादेश हो जाता है || भाग १ परि० ३।३।१६६ के अध्यापय के समान ह अध्यापयति की सिद्धि में ‘अध्यापि’ धातु बनाकर शप् तिप् लाकर सिद्धि जानें || शेष क्री तथा जि को भी गुण होकर प्रकृत सूत्र
से आत्व करवे पुक् आगम करके पूर्ववत् सिद्धि जानें ||
यहाँ से ‘गौ’ की अनुवृत्ति ६।१।४८ तक जायेगी ||
सिध्यतेर पारलौकिके || ६ | १ | ४८ ॥
सिध्यते : ६|१|| अपारलौकिके ७|१|| परलोकः प्रयोजनमस्येति पारलौकिकः । प्रयोजनम् (५|१|१०८) इति ठकू, अनुशतिकादित्वाक‍ (७।३।२०) उभयपदवृद्धिः ॥ स० - अपारलौ० इत्यत्र ननूतत्पुरुषः । अनु० - णौ, आदेचः ॥ अर्थ:- अपारलौकिकेऽर्थे वर्त्तमानस्य विधु धातोरेचः स्थाने णौ परत आकारादेशो भवति ॥ उदा० - अन्नं साध
यति, ग्रामं साधयति ॥पादः ]
षष्ठोऽध्यायः
२५
भाषार्थ: - [सिध्यतेः ] ‘षिधु हिंसासंराध्यो:’ धातु यदि [अपार- लौकिके ] अपारलौकिक अर्थ में वर्त्तमान हो तो उसके एच् के स्थान में णिचू परे रहते आकारादेश हो जाता है | अन्नं साधयति ( अन्न को पकाता है) यहाँ उदाहरणों में परलोक को सिद्ध करना अर्थ नहीं है, अतः आत्व हो गया है । सिधू को सेधू गुण करके आत्व होता है ।
मीनातिमिनोतिदीडां ल्यपि च || ६ |१| ४९ ॥
मीनातिमिनोतिदीङाम् ६ |३|| ल्यपि ७/१ ॥ च अ० ॥ स० - मीना- तीत्यत्रेतरेतरद्वन्द्वः ॥ अनु० – आदेच उपदेशे ॥ अर्थ:- मीन् हिंसायाम्, डुमिन् प्रक्षेपणे, दीड क्षये इत्येतेषां धातूनां ल्यपि विषये चकारा देवश्च विषय उपदेश एवाकारादेशो भवति || उदा० - प्रमाता प्रमातुं प्रमातव्यम् । ल्यपि - प्रमाय । डुमिन्- निमाता निमातुं निमातव्यम् । ल्यपि - निमाय । दीड - उपदाता उपदातुम् उपदातव्यम् । ल्यपि – उप-
दाय ।
भाषार्थ: - [ मीनातिमिनोतिदीङाम् ] मीनू डुमिन् तथा दीड धातुओं को [ ल्यपि ] ल्यप् परे रहते [च] तथा एच् के विषय में भी उपदेश अवस्था में ही आत्व हो जाता है | एच् विषय में ही अर्थात् एच् बनने की सम्भावना होने पर ही आत्व विधान करने से अलो- न्त्यस्य (१|१|५१) से अन्तिम अल् को आत्व एच् बनने से पूर्व ही हो जाता है । तृच् तुमुन् तव्य प्रत्यय के परे रहते गुण सम्भव है, अतः ये एच् विषयक हैं सो इनका विषय उपस्थित होगा यह मानकर पूर्व ही आत्व हो जाता है। ल्यप् स्थानिवत् से कितू हैं अतः यहाँ गुण सम्भव नहीं सो ल्यपू का पृथक् ग्रहण है ॥
यहाँ से ‘ल्यपि’ की अनुवृत्ति ६।११५० तक जायेगी ||
विभाषा लीयतेः ||६|१|५० ॥
विभाषा ||१|| लीयतेः ६|१|| अनु०त्यपि आदेच उपदेशे ॥
१. इसका फल यह है कि ‘उपदायो वर्तते’ में इकारान्तलक्षण ( ३|३|५६ ) अच् नहीं होता, घन होता है ‘ईषदुपदानम्’ में तो युच् (३।३।१२८) से प्राकारान्त लक्षण युच् हो जाता है ॥
२६
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथमः
अर्थ : - लीड् श्लेषणे ली श्लेषणे इति द्वयोरपि ग्रहणम् । लीयतेर्धातो- यपि च, एचश्च विषय उपदेश एव विभाषाऽऽकारादेशो भवति ॥ उदा०-विलाता, बिलातुम्, विलातव्यम् । ल्यपि - विलाय | पक्षे- विलेता, विलेतुम्, विलेतव्यम् । ल्यपि - विलीय ॥
i
भाषार्थः – लीड् श्लेषणे तथा ली श्लेषणे दोनों धातुओं का यहाँ ग्रहण है । [ लीयते: ] ली धातु को ल्यप् परे रहते तथा एच् विषय में [विभाषा ] विकल्प से उपदेश अवस्था में ही आत्व हो जाता है । पूर्व सूत्र के समान यहाँ भी एच् विषय में अलोऽन्त्यस्य से आत्व होगा ऐसा जानें ॥
यहाँ से ‘विभाषा’ की अनुवृत्ति ६।१।५५ तक जायेगी ||
खिदेश्छन्दसि ||६|१|५१ ॥
खिदेः ६|१|| छन्दसि ७|१|| अनु० - विभाषा, आदेचः ॥ अर्थः खिद दैन्ये धातोरेच: स्थाने छन्दसि विषये विकल्पेन आकारादेशो भवति ॥ उदा० - चित्तं चखाद, चित्तं चिखेद ||
भाषार्थ :- [ खिदे : ]
खिद धातु के एच के स्थान में [ छन्दसि ] वेद विषय में विकल्प से आत्व होता है ।। प्रथम खिद धातु को लिट् में गुण होकर प्रकृत सूत्र से आय करने पर द्वित्व एवं अभ्यास कार्य करके चखाद बन गया, पक्ष में चिखेद रहा ||
अपगुरो णमुलि || ६ |१| ५२ ॥
अपगुरः ६ | १ || णमुलि ७|१|| स० - अपात् गुर् अपगुर् तस्मात् पञ्चमीतत्पुरुषः । अनु० - विभाषा, आदेचः ॥ अर्थ:- अपपूर्वस्य गुरी उद्यमने धातोर्णमुलि परत एच: स्थाने विभाषा आकारादेशो भवति || उदा० - अपगारमपगारम् । अपगोरमपगोरम् ॥
भाषार्थ:- [ अपगुरः ] अप पूर्वक गुरी उद्यमने धातु के एच के स्थान में [णमुलि ] णमुलू परे रहते विकल्प से आत्व हो जाता है | उदाह- रण में आभीक्ष्ण्ये णमुल्च ( ३।४।२२ ) से णमुल् प्रत्यय तथा अभी- दये द्वे भवतः ( वा०८/१/१२ ) वार्त्तिक से ‘अपगारम्’ को द्वित्व हुआ है ||पादः ]
चिस्फुरो
षष्ठोऽध्यायः
||६|१|५३||
२७.
चिस्फुरोः ६|२|| णौ ११ ॥ स० - चिश्च स्फुर् च चिरकुरौ तयोः इतरेतरद्वन्द्वः ॥ अनु० - विभाषा आदेचः ॥ अर्थ:- चि स्फुर इत्येतयोः धात्वोरेच: स्थाने णौ परत विकल्पेनाकारादेशो भवति ॥ उदा० - चाप - यति, चाययति । स्फारयति, स्फोरयति ॥
भाषार्थ:— [चिस्कुरो: ] चि तथा स्फुर धातुओं के एच् के स्थान में [णौ] णिच् परे रहते विकल्प से आत्व हो जाता है | आव पक्ष में ‘चापयति’ में अत्तिली० (७।३।३६ ) से पुक् आगम तथा अनात्व पक्ष में चि को चै वृद्धि एवं आयादेश होकर ‘चायि अति’ रहा । पश्चात् गुण एवं अयादेश होकर चाययति बना ॥
यहाँ से ‘गौ’ की अनुवृत्ति ६ । १९५६ तक जायेगी ||
प्रजने वीयतेः || ६ | ११५४ ॥
प्रजने ७|१|| वीयतेः ६ | १ || अनु० - णौ, विभाषा, आदेचः ॥ अर्थः- प्रजनेऽर्थे वर्त्तमानस्य ‘वी’ इत्यस्य धातोर्णौ परत विकल्पेनाकारादेशो भवति ॥ उदा० - पुरो वातो गाः प्रवापयति । प्रवाययति ॥
भाषार्थ:- [प्रजने] प्रजन अर्थ में वर्त्तमान [वीयतेः ] वी धातु के एच के स्थान में विकल्प से आकारादेश हो जाता है, णिच् परे रहते ॥ पूर्ववत् आत्व पक्ष में पुक् आगम तथा अनात्व पक्ष में वृद्धि आदि कार्य जानें || उदा०– पुरो वातो गाः प्रवापयति ( पूर्व दिशा का वायु गौओं को गर्भ धारण कराता है) । प्रवाययति ॥
विभेतेर्हेतुभये || ६ |१| ५५||
बिभेतेः ६ | १ || हेतुभये ७|१|| स० - हेतोर्भयम् हेतुभयम्, तस्मिन् पञ्चमीतत्पुरुषः ॥ अनु० णौ, विभाषा, आदेचः ॥ अर्थः- हेतुभयेऽर्थे वर्त्तमानस्य ‘निभीभये’ इत्यस्य धातोरेचः स्थाने णौ परतो विकल्पेनाकारा- देशो भवति । स्वतन्त्रस्य कर्त्ती : प्रयोजकः ( ११४/५५) हेतुरिह गृह्यते || उदा० - मुण्डो भापयते, मुण्डो भीषयते । जटिलो भापयते, जटिलो भीषयते ॥
भाषार्थ :- स्वतन्त्र कर्त्ता का जो प्रयोजक वह ‘हेतु’ शब्द से यहाँ लिया गया है, ऐसा साक्षात् हेतु जहाँ भय का कारण बन रहा हो उस
1!
२८
अष्टाध्यायी प्रथमावृत्तौ
[ प्रथमः अर्थ में अर्थात् [ हेतुभये] हेतु से भय अर्थ में वर्त्तमान [बिभेतेः ] निभी
के एच धातु के स्थान में णिच् परे रहते विकल्प से आत्व होता है || भीषयते की सिद्धि भाग १ पृ० ७१५ में देखें । यह अनात्व पक्ष का रूप है, आव पक्ष में पुक् आगम होगा, शेष भीषयते के समान जानें ॥
यहाँ से ‘हेतुभये’ की अनुवृत्ति ६।२।५६ तक जायेगी ||
नित्यं स्मयतेः || ६ | १|५६ ॥
नित्यम् ||१|| स्मयतेः ६|१|| अनु० - हेतुभये, णौ, आदेचः ॥ अर्थ :- हेतुभयेऽर्थे स्मिङ ईषद्धसने इत्यस्य धातोरेचः स्थाने णौ परतो नित्यमात्वं भवति ॥ उदा० – मुण्डो विस्मापयते, जटिलो विस्मापयते ॥
भाषार्थ :- हेतुभय अर्थ में वर्त्तमान [स्मयतेः ] स्मिङ् धातु के एच के स्थान में पिच परे रहते [ नित्यम् ] नित्य ही आत्व हो जाता है । यहाँ भी हेतु शब्द का पूर्ववत् अर्थ समझें || विस्मापयते में भीस्म्यो हेतुभये (१|३|६८) से आत्मनेपद तथा पूर्ववत् पुकू का आगम होता हैं ||
सृजिदृशोर्क्षयमकिति || ६ | १|५७||
सृजिदृशोः ६२॥ झलि ७|१|| अम् १|१|| अकिति ७|१|| स०— सृजि० इत्यत्रेतरेतरद्वन्द्वः । अकितीत्यत्र नव्यतत्पुरुषः ॥ अर्थ:-सृज विसर्गे, दृशिर प्रेक्षणे, इत्येतयोः धात्वोरमागमो भवति झलादावकिति प्रत्यये परतः ॥ उदा० - स्रष्टा, स्रष्टुम् स्रष्टव्यम् । द्रष्टा, द्रष्टुम्, द्रष्टव्यम् ॥
भाषार्थ :- [ सृजिदृशोः ] सृज और दृशिर धातु को [अकिति ] कित भिन्न [लि] झलादि प्रत्यय परे हो तो [ अम् ] अम् आगम होता है || हरा तृच् यहाँ अम् आगम मिदचो० (१|१|४६ ) से अन्त्य अच से परे होकर सृ अम् ज् तूं रहा यणादेश तथा वश्चभ्रस्ज० (८२३६ ) से षत्व एवं ष्टुत्व होकर ‘ख ष्ट्र’ रहा। शेष कार्य सृजन्त की सिद्धि के समान - होकर स्रष्टा ( बनाने वाला) बना । इसी प्रकार अन्यत्र भी जानें ||
यहाँ से ‘झल्यमकिति’ की अनुवृत्ति ६३ १९५८ तक जायेगी ॥पाद:
]
षष्ठोऽध्यायः
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् || ६ |१| ५८ ॥
२९
अनुदान्तस्य ६ |१|| च अ० ॥ ऋदुपधस्य ६|१|| अन्यतरस्याम् ७|१|| स० - ऋकार उपधा यस्य स ऋदुपधस्तस्य • बहुव्रीहिः ॥ अनु० - झल्यमकिति, उपदेशे ॥ श्रर्थः - उपदेशेऽनुदात्तस्य ऋकारोपध- स्य धातोर्झलादावकिति प्रत्यये परतो विकल्पेनामागमो भवति || उदा० त्रप्ता, तर्पिता, तप्त । द्रप्ता, दर्पिता दर्ता |
भाषार्थ:- उपदेश में जो [अनुदात्तस्य] अनुदात्त [च] तथा [ऋदुप- घस्य ] ऋकार उपधा वाली धातु उसको अम् आगम [ अन्यतरस्याम् ] विकल्प से अकित् झलादि प्रत्यय परे रहते हो जाता है | तृप प धातु को रधादिभ्यश्च (७/२/४५) से इट भी विकल्प से होता है सो पक्ष में तर्पिता, दर्पिता रूप बनेगा । जब अम् आगम होगा तो त्रप्ता द्रप्ता तथा जब पक्ष में अम् तथा इट् नहीं होगा तो गुण होकर तप्त दर्ता बनेगा । तृप् दृप् धातुएं ऋकारोपध तथा अनिट् हैं ।
शीर्ष छन्दसि || ६ |१|५९ ॥
शीर्षन् १|१|| छन्दसि || १ || अर्थ:- शीर्षन् इति निपात्यते छन्दसि विषये । न पुनरयमादेशः शिरः शब्दस्य, किन्तु शिरःशब्देन समानार्थ- को भिन्नोऽयं शब्दः ||’ उदा - शीर्ष्या हि तत्र सोमं क्रीतं हरन्ति । यन्ते शीष्ण दौर्भाग्यम् ||
भाषार्थ:- [शीर्षन्] शीर्षन् शब्द [छन्दसि ] वेद विषय में निपातन किया जाता है || शिरस् शब्द का पर्यायवाची यह शीर्षन् शब्द पृथक् निपातित है, न कि शिरस् को शीर्षन् आदेश निपातित किया है । शीर्णा यह तृतीयान्त तथा शीषर्गः षष्ठयन्त का रूप है । अल्लोपोऽन: ( ६|४|१३४ ) से यहाँ अकार लोप हुआ है ।।
यहाँ से ‘शीर्षन्’ की अनुवृत्ति ६ । १ ६० तक जायेगी ||
ये च तद्धिते ||६|१|६||
ये ७|१|| च अ० ॥ तद्धिते ७|१|| अनु० - शीर्षन् ॥ अर्थः- यका-
१. आदेशनिपातने वेदे शिरसः प्रयोगो न स्यात् । दृश्यते च तस्यापि प्रयोग इति कृत्वा प्रकृत्यन्तरं निपात्यते ।
३०
अष्टाध्यायी प्रथमावृत्तौ
[ प्रथम: रादौ तद्धिते परतः शिरः शब्दस्य शीर्षन्नादेशो भवति । आदेशोऽयमिष्यते शिरः शब्दस्य ॥ उदा० - शीर्षण्यो हि मुख्यो भवति । शीर्षण्यः स्वरः ॥
भाषार्थ:- [ ये] यकारादि [तद्धिते] तद्धिते के परे रहते [च] भी शिरस् को शीर्षन् आदेश हो जाता है ।। इस सूत्र में शीर्षन् भिन्न शब्द इष्ट नहीं किन्तु शिरस् को शीर्षन आदेश इष्ट है || शिरसि भवः शीर्षण्यः यहाँ शरीरावयवान् ( ४ | ३ |५५ ) से यत् तद्धित प्रत्यय हुआ है । नस्तद्धिते से यहाँ टिलोप ये चाभावकर्मणोः ( ६ |४| १६८) से प्रकृतिभाव होने के कारण नहीं होता ||
पद्दन्नोमास्हृन्निश सन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छ-
पन्नो
स्प्रभृतिषु ||६|१|६१ ||
सन्, सर्वे पृथक् पृथक् लुप्तप्रथमान्तनिर्दिष्टाः ॥ शस्त्र- भृतिषु ७|३|| स० - शस् प्रभृतयः = प्रकाराः येषां ते शस्प्रभृतयस्तेषु बहुव्रीहिः || अनु० - मण्डूकप्लुतगत्या ‘छन्दसि’ इत्यनुवर्त्तते ॥ अर्थः- पाद, दन्त, नासिका, मास, हृदय, निशा, असृज् यूष, दोष, यकृत, शकृत् उदक आस्य इत्येतेषां स्थाने यथासङ्ख्यं पद्, दत्, नस्, मास्, हृत्, निशू, असन, यूषन्, दोषन्, यकन्, शकन् उदन्, आसन् इत्येते आदेशा भवन्ति, छन्दसि विषये शस्त्रभृतिषु प्रत्ययेषु परतः ॥ आदेशा- नुरूपप्रकृत्याक्षेपात् स्थानिनः परिज्ञानं भवति || उदा० - पद् - निप- दश्चतुरो जहि । पदा वर्त्तय गोदुहम् । दत् – या दतो धावति तस्यै श्या- वदन् । नस्- सूकरस्त्खखनन्नसा । मासू-मासि त्वा पश्यामि चक्षुषा । हृत-हृदा पूतेन मनसा जातवेदसम् । निश् - अमावास्यायां निशि यजेत । असन् - असिक्तोऽस्नावरोहति । यूषन् - या पात्राणि यूष्ण आसेचनानि । दोषन् - यत्ते दोष्णो दौर्भाग्यम् । यकन् – यक्नोऽवद्यति । शकन् - शक्नोऽवद्यति । उदन् – उद्नो दिव्यस्य नावा ते । आस्य- आसनि किं लभे मधूनि ॥
भाषार्थ :- यहाँ स्थानी का निर्देश नहीं किया गया, केवल आदेश गिनाये हैं, सो अर्थ के अनुसार आदेश के अनुरूप स्थानी का आक्षेप कर
१. श्रदेश विधानात् ‘शिरस्यः’ इति प्रयोगो न भवति । केशेषु तु ‘वा केशेषु’ इति वार्तिकेन शीर्षण्यः शिरस्य इत्युभयं भवति ।
……षष्ठोऽध्यायः
३१
पादः ] लिया जायेगा, अतः सूत्रार्थं होगा – पाद, दन्त, नासिका, मास, हृदय, निशा, असृज् यूष, दोष, यकृत् स्थान में मासू, हृत्, निशू, असन, यूषन्, दोषन्, यकन्, शकन, उदन्, आसन्, ये आदेश [शस्त्रभृतिषु ] शस् प्रकार वाले अर्थात् शस् से आगे के प्रत्ययों के परे रहते वेद विषय में हो जाते हैं । यूष्णः, दोष्णः, यक्तः शक्तः उद्नः ये षष्ठ्यन्त पद हैं, अल्लोपोन: ( ६।४।१३४ ) से यहाँ अकार लोप हुआ है । णत्वादि कार्य पूर्ववत् जान लें । अस्ना (३१) यहाँ अल्लोपोन: से लोप जानें । आसनि (७(१) यहाँ विभाषा डिश्योः ( ६ । ४ । १३६ ) से पक्ष में अकार लोप नहीं हुआ है । शेष पद षष्ठयन्त
। तृतीयान्त एवं सप्तम्यन्त हैं, सो सुस्पष्ट ही हैं |
शकृत, उदक, आस्य इन के यथासङ्ख्य करके [पहनो… सन्] पद्, दत्, नस्,
धात्वादेः षः सः ||६|१|६२ ॥
धात्वादेः ६ |१| | षः ६ | १ || सः १|१|| स
|
धातोरादिः धात्वादि- स्तस्य’: ‘षष्ठीतत्पुरुषः ॥ अनु - उपदेशे | अर्थ:– धात्वादेः षकारस्य स्थाने उपदेशावस्थायां सकारादेशो भवति || उदा० - बह -सहते । षिच- सिवति ॥
भाषार्थ : - [घात्वादेः ] धातु के आदि के [ षः ] षकार के स्थान में उपदेश अवस्था में [सः ] सकार आदेश होता है । सिञ्चति में शे मुचादीनाम् (७/११५९) से नुम् आगम होता है, पश्चात् श्चुत्व होकर सिञ्चति बनता है ||
यहाँ से ‘धात्वादेः’ की अनुवृत्ति ६ | १|६३ तक जायेगी ||
णो नः || ६ |१| ६३ ॥
णः ६|१|| नः १|१|| अनु० – धात्वादेः उपदेशे | अर्थ:- धात्वादे- र्णकारस्य स्थाने उपदेशावस्थायां नकार आदेशो भवति || उदा — णीनू- नयति । णम-नमति । णह - नह्यति ।
भाषार्थ :- धातु के आदि के [णः ] णकार के स्थान में उपदेश में [नः] नकार आदेश होता है | यह दिवादिगण की धातु है |
लोपो व्योर्वलि || ६ |१| ६४ ॥
लोपः १ | १ || व्योः ६ |२|| वलि ७|१|| स० - वश्च यश्च व्यौ तयोः
३२
अष्टाध्यायी प्रथमावृत्तौ
[ प्रथमः
इतरेतरद्वन्द्वः ॥ अर्थः- वकारयकारयोर्लोपो
भवति वलि परतः ॥
उदा० - दिव- दिदिवान् दिदिवांसौ दिदिवांसः । ऊयी - ऊतम् । क्नूयी- क्नूतम् । गौधेरः । पचेरन् यजेरन् । जीरदानुः । आत्रेमाणम् ||
भाषार्थ : - [व्योः ] वकार और यकार का [ वलि ] वलू परे रहते [लोप: ] लोप होता है || दिदिवान् कसु का रूप है सो वस् के परे रहते दिव के वकार का लोप हो जायेगा । तथा सान्तमहतः संयोगस्य ( ६ |४|१०) से दीर्घ होगा । शेष सिद्धि क्तवतु प्रत्ययान्त के समान जानें । क्त के परे ऊयी क्नूयी के यकार का लोप होता है । गौधेरः पचेरन
| जीरदानु: आत्रेमाणम् की सिद्धियां भाग १ पृ. ७५३ — ५४ में देखें ।।
यहाँ से ‘लोप:’ की अनुवृत्ति ६ ११६८ तक जायेगी ||
वेरपुक्तस्य ||६|१|६५ ॥
अर्थः- अपृक्तस्य वेः
भ्रूणहा । घृतस्पृक्, तैलस्पृक् । अर्द्ध-
वे : ६ | १ || अपृक्तस्य ६ |१|| अनु० - लोपः ॥
लोपो भवति || उदा० - ब्रह्महा भाकू, पादभाकू, तुरीयभाक् ॥
भाषार्थ:- [अपृक्तस्य] अपृक्तसंज्ञक [वे:] वि का लोप होता है || ‘वि’ का सामान्यरूप से निर्देश है, अतः क्विपू क्किन तथा ण्वि आदि सभी का ग्रहण हो जाता है । ब्रह्महा भ्रूणहा में ब्रह्मभ्रूण- वृत्रेषुक्विप् (३२२८७) से क्विप् प्रत्यय जानें, सिद्धि तत्सूत्र पर ही देखें । घृतस्पृक् तैलस्पृक् अर्द्धभाक् इत्यादि की सिद्धि भाग १ पृ. ७८६ - ९० में देखें । वि के अनुनासिक इकार का लोप करने पर वह अनुक्तसंज्ञक होता है ।
हल्ल्याभ्यो दीर्घात् सुतिस्यपृक्तं हल् || ६ |१| ६६ ॥
‘इतरेतर:-
हल्ङन्याभ्यः ५|३|| दीर्घात् ५|२|| सुतिसि १|१|| अपृक्तम् १|१|| हळू १|१|| स०- हळूच ङी च आपू च हल्ङयापस्तेभ्यः द्वन्द्वः । सुश्च तिश्च सिश्च सुतिसि, समाहारो द्वन्द्वः ॥ अनु० - लोपः । अर्थ: - हलन्ताद् ङयन्ताद् आवन्ताच्च दीर्घात् परं सु, ति, सि इत्येतदुक्तं हल् लुप्यते ॥ उदा० - हलन्तात् सुलोपः- राजा, तक्षा उखास्रत्, पर्णध्वत् । ज्यन्तात् - कुमारी, गौरी, शार्ङ्गरवी । श्राबन्तात्- खट्वा, बहुराजा, कारीषगन्ध्या । तिलोपः सिलोपश्च हलन्तादेवपादः ]
षष्ठोऽध्यायः
३३
तिलोपस्तावत्-अबिभर्भवान्, अजागर्भवान् । सिलोपः- अभिनोऽत्र, अच्छितोऽत्र ॥
भाषार्थः–[हल्डयाब्भ्यः] हलन्त ङयन्त तथा आवन्त जो [दीर्घात् ] दीर्घ उनसे उत्तर [सुतिसि ] सु, ति तथा सि जो [ अपृक्तम् ] अपृक्त [हल ] हल् उनका लोप होता है ।
यहाँ से ‘हल’ की अनुवृत्ति ६।१।६७ तक जायेगी ॥
एह्रस्वात् सम्बुद्धेः ||६|१|६७॥
एङ्ह्रस्वात् ५|१|| सम्बुद्धेः ६ |१|| स०- ए च ह्रस्वश्च एह्रस्वं तस्मात् समाहारो द्वन्द्वः ॥ अनु० - हल्, लोपः ॥ अर्थ:- एङन्तात्
॥ ह्रस्वान्ताश्च प्रातिपदिकादुत्तरस्य हल् लुप्यते स चेत् सम्बुद्वेर्भवति ॥ उदा० - एङन्तात् - हे अग्ने, हे वायो । ह्रस्वान्तात् - हे देवदत्त, हे नदि, हे वधु, हे कुण्ड |
भाषार्थ:- [एङ्ह्रस्वात् ] एङन्त प्रातिपदिक से उत्तर तथा हुखान्त से उत्तर हल् का लोप होता है, यदि वह हल् [सम्बुद्धेः ] सम्बुद्धि का हो तो ॥
शेश्छन्दसि बहुलम् || ६ |१| ६८ ||
शेः ६|१|| छन्दसि ७|१|| बहुलम् १|१|| अनु० - लोपः ॥ अर्थ:- शि इत्येतस्य बहुलं छन्दसि विषये लोपो भवति ॥ उदा० - या क्षेत्रा,
|| या वना । यानि क्षेत्राणि, यानि वनानि ॥
भाषार्थ:- [शेः ] शिका [बहुलम् ] बहुल करके [छन्दसि ] वेद विषय में लोप हो जाता है || जश्शसोः शिः (७/११२०) से जो शि होता है उसका यहाँ लोप विधान है । लोप करने के पश्चात् प्रत्ययलक्षण से नपुंसकस्य झलचः (७|१।७२ ) से नुम् होकर तथा सर्वनामस्थाने ० (६४८) से दीर्घ होकर ‘या नू’ रहा । पश्चात् नलोपः ० (८/२/७ ) से नकार लोप
होकर ‘या’ बना । बहुल कहने से जिस पक्ष में शि लोप नहीं होगा तो पूर्ववत् त्यदादीनामः (७|२| १०२ ) आदि लगकर ’ यानि ’ बना ||
[ तुझकरणम् ]
ह्रस्वस्य पिति कृति तुक् || ६ |११६९॥
ह्रस्वस्य ६ | २ || पिति |१| कृति | तुकू १११|| अर्थ:- पिति
३४
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथमः
कृति परतो ह्रस्वस्य तुगागमो भवति ॥ उदा० – अग्निचित्, सोमसुत् ।
प्रकृत्य, प्रहृत्य, उपस्तुत्य ॥
भाषार्थ: – [ ह्रस्वस्य ]
ह्रस्व को
[तुक् ] तुकू आगम होता है |
[ पति कृति ] पित् कृत् परे रहते भाग १ पृ० ७५६ में अग्निचित्
सोमसुत् की सिद्धि देखें, तथा भाग १ पृ० ७२६ में प्रकृत्य आदि की सिद्धि देखें ||
यहाँ से ‘ह्रस्वस्य’ की अनुवृत्ति ६।१।७१ तक तथा ‘तुकू’ की ६|१|७३ तक जायेगी ॥
संहितायाम् ||६|१|७० ॥
संहितायाम् ७ ११ || अर्थ:- अधिकारोऽयमनुदात्तं पदमेकवमिति यावत् प्रागेस्तस्मात् सूत्राद् यद् वक्ष्यति तत् संहितायामित्येवं वेदितव्यम् । विषयसप्तमीयम् ॥ उदा० - वच्यति इको यचि - दध्यन्त्र,
"
मध्वत्र ॥
भाषार्थ:- यह अधिकार सूत्र है, अनुदात्तं पदमेक
(६|१|१५२) से पहले २ तक जायेगा, अतः इस सूत्र पर्यन्त जितने कार्य कहे जायेंगे वे
M
सब संहिता के विषय में होंगे । ‘संहितायाम्’ में विषय सप्तमी है । परः सन्निकर्ष : ० ( १|४|१८) से संहिता संज्ञा होती है ||
छे च || ६ |१/७१ |
छे ७|१|| च अ० ॥ अनु० - संहितायाम्, ह्रस्वस्य तुक् ॥ अर्थः छकारे परतः संहितायां विषये ह्रस्वस्य तुगागमो भवति ॥ उदा०- इच्छति, गच्छति ॥
भाषार्थ:- [छे] छकार परे रहते [च] भी हस्व को संहिता के विषय में तुकू का आगम होता है ॥
(७।३।७७) से छत्व होकर तुक् आगम
गम् के मकार को इषुगमि० तथा श्चुत्व होकर गच्छति
बनेगा । इसी प्रकार इषु धातु में भी छत्व, तुक् आगम एवं श्चुत्व
होकर इच्छति बना है |
1
यहाँ से ‘छे’ की अनुवृत्ति ६११७३ तक जायेगी ॥पादः ]
षष्टोऽध्यायः
३५
आङ्माङोच ||६/१/७२ ||
स० - आङ्० इत्यत्रेतरेतरद्वन्द्वः ॥
आङमाङोः ६२|| च अ० ॥
||
अनु० - छे, संहितायाम्, तुक | अर्थः- आङो माङश्च छकारे परतस्तु- गागमो भवति संहितायां विषये ।। उदा० - ईषच्छाया = आच्छाया । आच्छादयति । आच्छायायाः । आच्छायम् । माच्छैत्सीत् । माच्छिदत् ॥
भाषार्थ :- [आङ्माङोः ] आङ् तथा माछु को [च] भी छकार परे रहते तुक् आगम होता है, संहिता के विषय में || आङ के ईषत्, ( थोड़ा), क्रियायोग, मर्यादा तथा अभिविधि ये चार अर्थ हैं, तथा माऊ प्रतिषेधवाची है, सो इन अर्थों में तुक् आगम होता है । तुक् करने के पश्चात् श्चुत्व हो ही जायेगा || उदा०– आच्छाया (थोड़ी छाया), आच्छादयति ( ढकता है), आच्छायायाः (छाया से पूर्व २), आच्छायम् ( छाया तक ), माच्छेत्सीत् ( नहीं काटा ) |
दीर्घात् पदान्ताद्वा || ६ | १ | ७३ ॥
दीर्घात् ५|१|| पदान्तात् ५|१|| वा अ० ॥ स० — पदस्य अन्तः पदा- न्तस्तस्मात् षष्ठीतत्पुरुषः ॥ अनु० छे, संहितायाम्, तुक् ॥ अर्थ:-दीर्घा - दुत्तरो यश्छकारस्तस्मिन् पूर्वस्य तस्यैव दीर्घस्य तुगागमो भवति, पदान्ताच्च दीर्घादुत्तरो यश्लकारस्तस्मिन् पूर्वस्य तस्यैव पदान्तस्य दीर्घस्य च विकल्पेन तुगागमो भवति || उदा० - दीर्घात् - ह्रीच्छति, म्लेच्छति, अपचाच्छा- यते, विचाच्छायते । पदान्तात् कुटीचच्छाया, कुटीछाया । कुवलीच्छाया, कुवलीछाया ||
भाषार्थ: - [ दीर्घात् ] दीर्घं से उत्तर जो छकार है उसके परे रहते पूर्वं वाले दीर्घ को नित्य तुक् का आगम होता है, तथा जो [ पदान्तात् ] पदान्त में दीर्घ हो उससे उत्तर छकार परे रहते पूर्व पदान्त दीर्घ को [वा ] विकल्प से तुक् आगम होता है, संहिता के विषय में, अर्थात् जो अपदान्त में दीर्घ है उसे नित्य तुकू आगम तथा पदान्त दीर्घ को विकल्प से तुक् आगम होता है || ह्रीच्छति आदि अपदान्त दीर्घ हैं, अतः नित्य तुक् हुआ है, तथा कुटीच्छाया पदान्त दीर्घ है, सो विकल्प से तुक हुआ है ।
३६
अष्टाध्यायीप्रथमावृत्तौ
[सन्धिप्रकरणम् ]
इको यणचि ||६|१|७४ ॥
[ प्रथमः
इकः ६|१|| यण् १|१|| अचि ७|१|| अनु० - संहितायाम् || अर्थ:- इक: स्थाने यणादेशो भवत्यचि परतः संहितायां विषये ॥ उदा० - दुध्यत्र, मध्वत्र, कन्रर्थम्, हर्त्रर्थम्, ल+आकृतिः - लाकृतिः ॥
भाषार्थः – [इकः ] इक् = इ, उ, ऋ, ऌ के स्थान में यथासङ्ख्य करके [यण् ] य्, र्, लू, व् आदेश होते हैं [अचि ] अच् परे रहते संहिता के विषय में ।।
यहाँ से ‘चि’ की अनुवृत्ति ६ | १|१२१ तक जायेगी ||
एचोऽयवायावः || ६ |१| ७५ ॥
एचः ६ | १ || अयवायावः ११३|| स० - अय् च अव् च आय् च आव् च अयवायावः, इतरेतरद्वन्द्वः ॥ अनु० – अचि, संहितायाम् ॥ अर्थ :- एच: स्थाने अय्, अबू, आयू, आव् इत्येते आदेशाः यथा- सख्यम् अचि परतो भवन्ति, संहितायां विषये ॥ उदा० - चयनम्, लवनम्, चायकः, लावकः ॥
भाषार्थ:- [ एच: ] एच् = ए,
ओ, ऐ, औ के स्थान में क्रमशः [श्रयवायावः ] अयू, अबू, आयू, आबू आदेश अच् परे रहते होते हैं संहिता के विषय में ॥ चे अन - चयनम् । लो+अन = लवनम् । चै अक = चायकः । लौ अक = लावकः ॥
यहाँ से ‘एच’ की अनुवृत्ति ६ । १७७ तक जायेगी ||
वान्तो यि प्रत्यये || ६ | १|७६ ॥
यि
वान्तः ||१|| ७|१|| प्रत्यये ७|१|| स० - वकारोऽन्ते यस्य स वान्तः, बहुव्रीहिः ॥ अनु० – एचः, अचि, संहितायाम् ॥ अर्थः- यकारादौ प्रत्यये परत: संहितायां विषय एच: स्थाने वान्तादेशो भवति ॥ उदा० - बाभ्रव्यः, माण्डव्यः शङ्कव्यं दारु, पिचव्यः कार्पासः, नान्यो हृदः ॥
भाषार्थ:– [य] यकारादि [ प्रत्यये] प्रत्ययों के परे रहते एचू के स्थान में संहिता विषय में [वान्तः] वकार अन्त वाले अर्थात् ओकार के स्थान में अबू तथा औकार के स्थान में आव आदेश होते हैं | अयू,पाद: ]
षष्ठोऽध्यायः
३७
आयू आदेश यकारान्त हैं, अतः वे नहीं होते ॥ बभ्रु शब्द से मधुबभ्रुवो ० (४|१|१०६ ) से यन् प्रत्यय तथा मण्डु शब्द से गर्गादिभ्यो० (४|१|१०५) से यन् प्रत्यय हुआ है । गुण होकर ओकार को अवू आदेश प्रकृत सूत्र से हुआ है । शङ्कव्यं, पिचव्यः में उगवादिभ्यो यत् (५|१|२) से यत् प्रत्यय हुआ है । नौ शब्द से नौवयोधर्म० (४|४|११ ) से यत्
(8181£?) प्रत्यय हुआ है ।
यहाँ से ‘वान्तः’ की अनुवृत्ति ६ । १९७७ तक तथा ‘यि प्रत्यये’ की ६११८० तक जायेगी ॥
धातोस्तन्निमित्तस्यैव ॥ ६ ॥१॥७७॥
धातोः ६|१|| तन्निमित्तस्य ६|१|| एंव अ० ॥ स०- स निमित्तं यस्य स तन्निमित्तस्तस्य’ बहुव्रीहिः ॥ अनु० - वान्तो यि प्रत्यये, संहितायाम् || अर्थ : - तन्निमित्तः = यकारादिप्रत्ययनिमित्त एव यो धातोरेच् तस्य यकारादौ प्रत्यये परतो वान्तादेशो भवति, संहितायां विषये ॥ उदा० - लव्यम्, पव्यम् । अवश्यलाव्यम्, अवश्यपाव्यम् ॥
भाषार्थ: - [ तन्निमित्तस्य ] तत् निमित्तक अर्थात् यकारादि प्रत्यय निमित्तक [ एव ] ही जो [धातोः ] धातु का एच् उसको यकारादि प्रत्यय के परे रहते वान्त आदेश संहिता विषय में होता है । लव्यम् में अचो यत् (३|१|९७ ) से यत् तथा अवश्यलाव्यम् में रावश्यके (३|१|१२६) से ण्यत् हुआ है ||
यहाँ से ‘धातो:’ की अनुवृत्ति ३|१|८० तक जायेगी ||
क्षय्यजय्यौ शक्यार्थे ||६|१|७८ ॥
क्षय्यजय्यौ |२|| शक्यार्थे ७|१|| स० - क्षय्य०
द्वन्द्वः ।
शक्यश्चासौ
अर्थ: शक्यार्थस्तस्मिन्
इत्यत्रेतरेतर-
‘कर्मधारयः ॥ अनु० - धातोः, यि प्रत्यये, संहितायाम् | अर्थः- क्षय्य जय्य
|| इत्येतयोः शब्दयोः क्षि जि इत्येतयोः धात्वोः शक्यार्थे गम्यमाने यति प्रत्यये परतः एकारस्य स्थानेऽयादेशो निपात्यते संहितायां विषये ॥ उदा० - शक्यः क्षेतुं क्षय्यः । शक्यो जेतुं जय्यः ॥
भाषार्थ: - [ क्षय्यजय्यौ ] क्षय्य जय्य ये शब्द निपातित हैं, अर्थात् क्षि जि धातु से यत् प्रत्यय परे रहते [शक्यार्थे] शक्य अर्थ में एकार
३८
अष्टाध्यायी प्रथमावृत्तौ
[ प्रथमः
के स्थान में अयादेश निपातन है संहिता विषय में || अचो यत् (३|१|६७) से यत् प्रत्यय हुआ है | उदा० -क्षय्यः ( नष्ट किया जा सकता है), जय्य: ( जीता जा सकता है ) ||
||
क्रव्यस्तदर्थे || ६ |१| ७९ ॥
R
क्रय्यः १|१|| तदर्थे ७|१|| स० – तस्य अर्थः, तदर्थस्तस्मिन् षष्ठी- तत्पुरुषः ॥ अनु० – धातोः, यि प्रत्यये, संहितायाम् ॥ श्रर्थः - क्रय्यः इत्यत्र क्रीणातेर्धातोस्तदर्थे = क्रयार्थेऽभिधेये यति प्रत्यये परतोऽयादेशो निपात्यते संहितायां विषये ॥ उदा० - क्रय्यो गौः, क्रय्यः कम्बलः ॥
भाषार्थ :- [क्रय्यः ] क्रय्य शब्द में डुक्रीम् धातु से [तदर्थे] उस अर्थ में अर्थात् क्रयार्थ अभिधेय होने पर यत् प्रत्यय के परे रहते अयादेश निपातित किया जाता है संहिता विषय में || उदा० - क्रय्यो गौः ( क्रय के लिये जो गौ), ऋय्यः कम्बल: ( क्रय के लिये जो कम्बल) || पूर्ववत् यत् प्रत्यय जानें ॥
भय्यप्रवय्ये च च्छन्दसि ||६|१|८०||
भय्यनवय्ये १२|| च अ० ॥ छन्दसि ७१ ॥ स० - भय्य० इत्यत्रे- तरेतरद्वन्द्वः ॥ अनु– धातोः, यि प्रत्यये, संहितायाम् | अर्थः- निभी- धातोः प्रपूर्वस्य च वीधातोः यति प्रत्यये परतश्छन्दसि विषयेऽयादेशो निपात्यते संहितायां विषये ॥ उदा०– भय्यं किलासीत्, वत्सतरी
प्रवय्या ॥
भाषार्थ :- [भय्यप्रवय्ये] भव्य तथा प्रवय्य शब्द [च] भी [छन्दसि ] वेद विषय में निपातन किये जाते हैं । निभी धातु से तथा प्रपूर्वक वी धातु से यत् प्रत्यय परे रहते अयादेश निपातित है संहिता विषय में । भय्यः यहाँ क्कृत्यल्यु० (३।३।११३ ) से अपादान में यत् प्रत्यय पूर्ववत् जानें । बिभेत्यस्मादिति भय्यम् । प्रवय्या स्त्रीलिङ्ग में ही निपातन है ॥
एकः पूर्वपरयोः ||६|१|८१ ॥
एकः १|१|| पूर्वपरयोः ६२॥ स० - पूर्वं इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - संहितायाम् | अर्थः–अधिकारोऽयम्, ऋत उत् (६|१|१०७) इति यावत् । तत्र पर्यन्तं यद्वक्ष्यति तत्र पूर्वस्य परस्य द्वयोरपि स्थानपाद: ]
षष्ठोऽध्यायः
३६.
एकादेशो भवतीति वेदितव्यम् || वक्ष्यति आद् गुण: ( ६ ११८४) इति तत्राचि पूर्वस्यावर्णाश्च परस्य द्वयोरपि स्थाने गुण एको भवति ।। तद्यथा– खट्वेन्द्रः, मालेन्द्रः ॥
भाषार्थ:- यह अधिकार सूत्र है, ऋत उत् (६|१|१०७) तक जायेगा । यहाँ से आगे ६ | १|१०७ तक जो भी कहेंगे, उस विषय में [पूर्वपरयोः ] पूर्व और पर दोनों के स्थान में [ एकः ] एक आदेश होगा, ऐसा जानना चाहिये || जैसे कि आद् गुणः आगे कहेंगे सो वहाँ अच् से पूर्व अवर्ण तथा अवर्ण से उत्तर अच् दोनों के स्थान में गुण एकादेश होता है ||
अन्तादिवच्च ||६|१|८२ ॥
अन्तादिवत् अ० ॥ च अ० ॥ स० - अन्तश्च आदिश्य अन्तादी, इतरेतरद्वन्द्वः । ताभ्यां तुल्यमन्तादिवत् तेन तुल्यं० (५|१|११४) इति वतिप्रत्ययः ॥ अनु० - एकः पूर्वपरयोः ॥ अर्थ:- अतिदेशोऽयम् । एक: पूर्वपरयोरिति योऽयमेकादेशो विधीयते स एकादेश: पूर्वस्यान्तव- द्भवति परस्य चादिवद् भवति || उदा०– ब्रह्मबन्धूः, वृक्षौ ॥
भाषार्थ:- एकः पूर्वपरयोः के अधिकार में जो पूर्व पर को एकादेश कहा है वह एकादेश पूर्व से कार्य पड़ने पर पूर्व के [ अन्तादिवत् ] अन्त के समान माना जाये [च] तथा पर से कार्य पड़ने पर, पर के आदि के समान माना जाये || यह अतिदेश सूत्र है || ‘ब्रह्मबन्धूः’ यहाँ ब्रह्मबन्धु + ऊ (४|१|६६ ) ऐसी स्थिति में ‘उ’ तथा ‘ऊ’ दोनों के स्थान में सवर्ण दीर्घ एकादेश हुआ है । अब यहाँ ‘ब्रह्मबन्धु’ की तो प्रातिपदिक (१।२।४५) संज्ञा है तथा ऊङ् अप्रातिपदिक (प्रत्यय) है | इन दोनों अर्थात् प्रातिपदिक का अवयव उकार तथा अप्रातिपदिक ऊकार के स्थान में हुआ दीर्घ एकादेश प्रातिपदिक का अवयव कैसे माना जाये ? अतः प्रकृत सूत्र से दीर्घ एकादेश को पूर्व का अन्त अर्थात् प्रातिपदिक का अन्तवत् मानकर स्वाद्युत्पत्ति हुई । वृक्षौ यहाँ भी वृक्ष का अकार असुप् है तथा औ सुप् है । इन दोनों असुप् अकार
। तथा सुप् औकार के स्थान में हुआ एकादेश (६|श८५) ‘औ’ प्रकृत सूत्र से सुप् ( औकार का ) आदिवत् माना गया, जिससे सुप्तिङन्तं पदम् ( १ | ४|१४ ) से सुबन्त मानकर पद संज्ञा हो गई ।।
४०
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथमः
दो स्थानियों के स्थान में एक आदेश एकः पूर्वपरयोः के अधिकार में होता है, सो वह पूर्व स्थानी के अन्त के समान माना जावे या पर के आदि के समान माना जाये इसलिये यह सूत्र बनाया है ||
पत्वतुको रसिद्धः || ६ |१|८३ ॥
षत्वतुकोः ७|२|| असिद्धः १|१|| स० - पत्व० इत्यत्रेतरेतरद्वन्द्वः । न सिद्धः, असिद्धः, नन्तत्पुरुषः ॥ अनु० - एकः पूर्वपरयोः ॥ अर्थः घत्वे तुकि च कर्त्तव्ये एकादेशो ऽसिद्धो भवति, सिद्धकार्य न करोती त्यर्थः ॥ उदा० - पत्त्रविधौ - कोऽसिचत् । कोऽस्य, योऽस्य, कोsस्मै, योऽस्मै । तुग्विधौ – अधीत्य, प्रेत्य ॥
भाषार्थ:- [ षत्वतुकोः ] षत्व और तुक् विधि करने में एकादेश [असिद्धः] असिद्ध होता है, अर्थात् सिद्ध के समान कार्य नहीं होते ॥ एकादेश को मानकर कोई कार्य प्राप्त हो रहा हो वह न हो, तथा स्थानी को मानकर जो कार्य प्राप्त नहीं हो रहा है वह हो जावे यही असिद्धत्व विधान का प्रयोजन है । किम् शब्द से सु आकर तथा उसे असिचत् परे रहते अतो रोर० (६।१।१०९) से उत्व एवं आद् गुणः (६| १ | ८४) से गुण एकादेश होकर ’ को असिचत्’ रहा । अब एड: पदान्तादति ( ६|१|१०५ ) से पूर्वरूप एकादेश होकर कोऽसिचत् बन गया, तब ओकार को अन्तादिवच्च से पर ( तिङन्त का ) का आदिवत् माना गया, अतः इणू ओकार से उत्तर सिच् (धातु) के सकार को आदेश - प्रत्यययोः (८|३|५९) से आदेश का सकार होने से ( षिच के प को स आदेश धात्वादेः षः सः (६) ११६२ ) से होता है) षत्व पाया, वह षत्वविधि में पूर्वरूप एकादेश के प्रकृत सूत्र से असिद्ध होने से नहीं होता, क्योंकि असिद्ध होने से ‘को असिचत्’ ऐसा रूप षत्वकार्य करने में दीखेगा, तो इणू ओकार से उत्तर अकार का व्यवधान होने से पत्व नहीं होगा । को अस्य, यो अस्य, को अस्मै, यो अस्मै यहाँ भी पूर्ववत् पूर्वरूप एकादेश करके असिद्ध होने से प्रत्यय के सकार को षत्व नहीं हुआ ऐसा जानें। यहाँ आदेश लक्षण प्रतिषेध कार्य हुआ है ।। अधीत्य यहाँ ‘अधि इण्’ को सवर्णदीर्घ हुआ है तथा प्रेत्य में ‘प्र इणू’ को श्राद्गुणः से गुण एकादेश हुआ है। अब यहाँ क्त्वा को ल्यप् कर देने के पश्चात् ह्रस्वस्य पिति० (६ ११६९ ) से तुक् आगम नहीं होता,पादः ]
षष्ठोऽध्यायः
४१
क्योंकि ह्रस्व से उत्तर पित् कृत् नहीं है, तब प्रकृत सूत्र से एकादेश तुक् विधि में असिद्ध माना गया तो ‘अधि इ य, प्र इ य’ ऐसा ही रूप तुक करने में समझा गया । अतः ह्रस्व मिल जाने से ल्यप् को तुक आगम हो गया । यहाँ स्थानीलक्षण कार्य हुआ है ।
आद् गुणः || ६ |१|८४ ॥
आत् ५|१|| गुणः १|१|| अनु० - एकः पूर्वपरयोः, अचि, संहिता- याम् ॥ अर्थ:- अचि पूर्वी योऽवर्णः, अवर्णाय परो योऽच् तयोः द्वयोः पूर्वपरयोः स्थान एको गुणादेशो भवति संहितायां विषये ॥ उदा०- तव + इदम् = तवेदम् । खट्वा + इन्द्र: = खट्वेन्द्रः, मालेन्द्रः । तव + ईहते = तवेहते, खट्वेहते । तव + उदकं = तवोदकम्, खट्वोदकम् । तव + ऋश्यः = तवर्यः, खट्वयः । तवल्कारः, खट्वल्कारः ॥
c
भाषार्थ:- [आत् ] अवर्ण से उत्तर जो अच् तथा अच् परे रहते जो पूर्व अवर्ण इन दोनों पूर्वपर के स्थान में अर्थात् अवर्ण और अचू के स्थान में [गुणः ] गुण एकादेश होता है संहिता विषय में || खट्वल् कारः तवल्कार: में लृकारस्य लपरत्वं वक्ष्यामि (महाभा० ११११६ ) इस भाष्य- वचन सेल के स्थान में लपर आदेश होता है । यहाँ आत् पञ्चमी और अचि सप्तमी है | तस्मिन्निति निर्दिष्टे पूर्वस्य (१|१|६५ ) के नियम से अच् से पूर्व जो आत् वह षष्ठी विभक्ति में परिणत हो जाता है और आत् में जो पञ्चमी है वह तस्मादित्युत्तरस्य (१|१|६६ ) के नियम से अचि को षष्ठी रूप में बदल देता है । यद्यपि विप्रतिषेधे परं० (१।४।२) के । नियम से तस्मादित्युत्तरस्य (१।११६६ ) का नियम बलवान् होना चाहिए परन्तु यहाँ ‘पूर्वपरयोः’ की अनुवृत्ति होने से दोनों के स्थान में आदेश होता है ।
यहाँ से ‘आत्’ की अनुवृत्ति ६ १६३ तक जायेगी ||
|
वृद्धिरेचि || ६|१|८५||
वृद्धिः || १ || एचि ७१ ॥ अनु० - आत्, एकः पूर्वपरयोः, संहिता- याम् | अर्थ:- अवर्णात् परो य एच् एचि च परतो योऽवर्णस्तयो: पूर्वपरयोः स्थाने वृद्धिरेकादेशो भवति संहितायां विषये ॥ पूर्वस्या- पवादोऽयम् ॥ उदा० - ब्रह्म + एडका = ब्रह्मडका, खट्वैडका । ब्रह्म +
४२
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथमः
ऐतिकायनः = ब्रह्मैतिकायनः, खट्वैतिकायनः ।
ब्रह्म + ओदनः ब्रह्मौदनः, खट्वौदनः । ब्रह्म + औपगवः = ब्रह्मौपगवः, खट्वौपगवः ॥
भाषार्थ :- अवर्ण से उत्तर जो एच् तथा [ एचि ] एच् परे रहते जो अवर्ण इन दोनों पूर्व पर के स्थान में अर्थात् अवर्ण तथा एच के स्थान में [वृद्धि: ] वृद्धि एकादेश होता है संहिता के विषय में || पूर्व सूत्र से अच् परे रहते गुण एकादेश प्राप्त था, यहाँ एच परे रहते तदपवाद वृद्धि एकादेश का विधान है ||
यहाँ से ‘वृद्धि:’ की अनुवृत्ति ६।११८६ तक तथा ‘एचि’ की अनुवृत्ति ६।१।८६ तक जायेगी ॥
एत्येधत्यूट्स || ६ | १|८६||
एत्येधत्यूठ सु ७|३|| स - एतिश्च एधतिश्च ऊठ् च एत्येधत्यू ठस्तेषु इतरेतरद्वन्द्वः ॥ अनु० – वृद्धिरेचि, अचि, आत्, एकः पूर्वपरयोः, संहि- तायाम् || अर्थः- अवर्णात् परो य इणू गतौ इत्येतस्य एच, एध वृद्धौ, ऊठ् इत्येतयोश्च योऽच् इत्येतेषां पूर्वो योऽवर्णस्तयोः पूर्वपरयोर- वर्णाचो: स्थाने वृद्धिरेकादेशो भवति, संहितायां विषये ॥ उदा० - उपैति उपैषि, उपैमि । उपैधते, मैधते । प्रष्ठौहः, प्रष्टौहा, प्रष्टौ ॥
भाषार्थः – यहाँ ‘एच’ इण् धातु का ही विशेषण बन सकता है, क्योंकि ‘एध’ धातु तो सर्वदा एचू आदि वाला ही है, तथा ऊठ् एच आदि वाला हो ही नहीं सकता ||
इण्
[ एत्येधत्यूसु] इण् गतौ धातु के एच से पूर्व तथा ‘एधू’ एवं ऊठ् के अच् से पूर्व जो अवर्ण तथा उस अवर्ण से उत्तर जो का एच् एवं एध तथा ऊठ का अच् इन दोनों के पूर्व पर के स्थान में संहिता के विषय में वृद्धि एकादेश होता है । इण् धातु गुण करने पर एजादि हो जाता है || ऊठ् परे रहते आद् गुणः (६|१|८४) से गुण प्राप्त है, तथा एति एधति परे रहते एङि पररूपम् (६|१|९१) से पररूप प्राप्त है, यह सूत्र इन दोनों का अपवाद है । उप + एति = उपैति । उप + एधते = उपैधते । प्रष्ठौहः यहाँ प्रष्ठ उपपद
। रहते ‘वह’ धातु से वहश्च ( ३ |२| ६४ ) से ण्वि प्रत्यय हुआ है वह को वाह वृद्धि तथा ण्वि का सर्वापहारी लोप होकर ‘प्रष्ठवाह’षष्ठोऽध्यायः
४३
पाद: ] बना । ङस् विभक्ति आकर वाह ऊठ् (६|४|१३२) से सम्प्रसारणसंज्ञक ऊठ, वाहू के यण् के स्थान में अर्थात् व् को होकर ‘प्रष्ठ कटू आहू ङस्’ सम्प्रसारणाच्च लगकर प्रष्ठ ऊहू असू रहा । अब प्रकृत सूत्र
से वृद्धि एकादेश होकर प्रष्ठौहः बन गया । ‘टा’ विभक्ति में प्रष्ठौहा तथा ‘ङ’ में प्रष्ठौड़े बनता है ॥
आटश्च ||६|१|८७ |
आट: ५|१|| च अ० || अनु० - वृद्धि:, एकः पूर्वपरयोः, अचि, संहि- तायाम् || अर्थ:-आटः परो योऽच्, अचि च पूर्वो य आद तयोः पूर्वपरयोराडचोः स्थाने वृद्धिरेकादेशो भवति संहितायां विषये ॥ उदा०- ऐक्षिष्ट, ऐक्षत, ऐक्षिष्यत । औभीत् । आर्ध्वोत् । औब्जीत् ॥
भाषार्थ:- [ट: ] आट् से उत्तर [च] भी जो अच् तथा अच् से पूर्व जो आट् इन दोनों आद तथा अचू के ( पूर्व पर के) स्थान में वृद्धि एकादेश होता है संहिता के विषय में ॥ लुङ् लकार में आट् ईक्षू इट् सिच् त’ रहा । प्रकृत सूत्र से वृद्धि एका देश होकर ऐक्षिस्त रहा । षत्व ष्टुत्व होकर ऐक्षिष्ट बन गया । लङ् लकार में आटू ईक्षू शप् त = ऐक्षत तथा लहू में ऐक्षिष्यत जानें । उभ धातु से औभीत्, तथा उब्ज धातु से औब्जीत् की सिद्धि भाग १ परि० १|१|१ में दर्शाई हुई अलावीत् की सिद्धि के समान जानें। ऋधु धातु से लङ् लकार में स्वादिभ्यः श्नुः (३|१|७३ ) से श्नु विकरण करके आर्नोत् की सिद्धि जानें । यहाँ रप- रत्व विशेष है। सर्वत्र आडजादीनाम् (६।४।७२ ) से हुये आट् को वृद्धि एकादेश होता है |
उपसर्गाद्यति धातौ || ६ | १|८८ ॥
उपसर्गात् ५|१|| ऋति |१| धातौ ७|१|| अनु० – वृद्धि:, आत् एक: पूर्वपरयोः, अचि, संहितायाम् | अर्थ:- अवर्णान्तादुपसर्गाद् ऋका- रादौ धातौ परतः पूर्वपरयोः स्थाने वृद्धिरेकादेशो भवति संहितायां विषये ॥ आद् गुणः इत्यस्यापवादोऽयम् || उदा० - उप + ऋच्छति = उपार्च्छति । प्र + ऋच्छति = प्राच्छेति । उप + ऋध्नोति = उपाध्नति ||
भाषार्थ:- अवर्णान्त [ उपसर्गात् ] उपसर्ग से परे जो [ऋति धातौ] ऋकारादि धातु इन दोनों के पूर्व पर के स्थान में अर्थात् अवर्ण एवं धातु के
४४
अष्टाध्यायी प्रथमावृत्ती
[ प्रथमः
ऋकार के स्थान में संहिता के विषय में वृद्धि एकादेश होता है ॥ आद् गुणः का अपवाद यह सूत्र है । वृद्धि एकादेश करने पर रपरत्व हो ही जायेगा ||
यहाँ से ‘उपसर्गात् धातौ’ की अनुवृत्ति ६ १९६१ तक तथा ‘ऋति’ की ६११८६ तक जायेगी ||
वा सुप्यापिशः || ६ |१|८९ ॥
वा अ० ॥ सुपि ॥१॥ आपिशलेः ६|१|| अनु० - उपसर्गादृति धातौ वृद्धि:, आत्, एक: पूर्वपरयोः संहितायाम् ॥ अर्थ:- सुबन्तावयव ऋकारादौ धातौ परतोऽवर्णान्तादुपसर्गात् पूर्वपरयोः स्थाने संहितायां विषये आपिशलेराचार्यस्य मतेन वृद्धिरेकादेशो वा भवति ॥ उदा०- उपर्षभीयति, उपार्षभीयति । उपकारीयति, उपाल्कारयति ॥
भाषार्थ: - [सुपि] सुबन्त अवयव वाले ऋकारादि धातु के परे रहते अवर्णान्त उपसर्ग से उत्तर पूर्व पर के स्थान में अर्थात् अवर्णं एवं ऋकार के स्थान में संहिता विषय में [पिशले : ] आपिशलि आचार्य के मत में [वा ] विकल्प से वृद्धि एकादेश होता है | पक्ष में आद् गुणः से गुण एकादेश होगा || सुबन्त धातु कभी नहीं हो सकता अतः सुबन्तावयव = सुबन्त से बना नामधातु ऐसा अभिप्राय जानना चाहिये । ऋकारलृकारयोः सवर्णसंज्ञा वक्तव्या ( वा० २११६) वार्त्तिक से ऋकार ऌकार की परस्पर सवर्ण संज्ञा कही है, अतः ऋकार से ऌकार का भी ग्रहण होकर उपकारीयति आदि उदाहरण बनेंगे । यहाँ ‘लृकारस्य लपरत्वं वक्ष्यामि) (महाभा० १११६ ) इस भाष्य वचन से ऌकार को लपर भी हो जाता है । ऋषभमिच्छतीति ऋषभीयति की सिद्धि भाग १ पृष्ठ ८५७ के पुत्रीयति के समान जानें । ‘अम्’ विभक्ति के बीच में आने से ‘ऋषभीय’ सुबन्तावयव वाला धातु है, ‘उप’ अवर्णान्त उपसर्ग से उत्तर वृद्धि एकादेश हो गया है । इसी प्रकार लकारमिच्छति ऌकारीयति में भी जानें ॥
औतोऽसोः ||६|१|९० ॥
आ लुप्तप्रथमान्तनिर्देशः ॥ ओतः ५|१|| अम्शसोः ७|२|| स०-अम्षष्ठोऽध्यायः
४५
पादः ] च शश्च अम्शसौ, तयोः इतरेतरद्वन्द्वः ॥ अनु० – एक: पूर्वपरयोः, संहि- तायाम् || अर्थ:- ओकारान्ताद् अमि शसि च परतः पूर्वपरयोः स्थाने आकार एकादेशो भवति संहितायां विषये ॥ उदा० – गां पश्य, गाः पश्य, द्यां पश्य, द्याः पश्य ॥
भाषार्थ :- [ओतः ] ओकारान्त से [अम्शसोः ] अम् तथा शस् विभक्ति के परे रहते पूर्व पर के स्थान में अर्थात् ओकार और अम् शस् के अकार के स्थान में [आ] आकार एकादेश संहिता विषय में होता है ॥ गो अम् = आकार एकादेश होकर गाम् द्याम् बना । शस् में गाः द्याः बन गया ||
एडि पररूपम् ||६|१|९१ ॥
एङि ७|१|| पररूपम् १|१|| अनु० – उपसर्गात् धातौ, आत्, एकः पूर्वपरयोः संहितायाम् | अर्थ:- अवर्णान्तादुपसर्गाद् एङादौ धातौ परतः पूर्वपरयोः स्थाने पररूपमेका देशो भवति संहितायां विषये ॥ उदा०- उप+एलयति = उपेलयति, प्रेलयति । उप+ओषति = उपोषति, प्रोषति || भाषार्थ: - अवर्णान्त उपसर्ग के पश्चात् [ एडि] एङ् (ए. ओ) आदि धातु के परे रहते पूर्व पर के स्थान में [ पररूपम् ] पररूप ( अर्थात् पर का जो रूप ) एकादेश होता है || वृद्धिरे/च (६।११८५ ) का यह अप- वाद सूत्र है || उप एलयति यहाँ पर का रूप ‘ए’ अर्थात् ‘अ’ तथा ‘ए’ को ‘ए’ ही हो गया । प्रोषति में ‘ओ’ हो गया ||
वाले
यहाँ से ‘पररूपम्’ की अनुवृत्ति ६ ११६६ तक जायेगी ||
ओमाङो || ६ |१|९२ ॥
ओमाङोः ७|२|| च अ० ॥ स० - ओम् च आङ च ओमाङौ, तयोः ‘इतरेतरद्वन्द्वः ॥ अनु०- पररूपम्, आत्, एकः पूर्वपरयोः, संहितायाम् ॥ अर्थ:- ओमि आङि च परतो ऽवर्णान्तात् पूर्वपरयोः स्थाने पररूपमेकादेशो भवति संहितायां विषये ॥ उदा० - कन्या + ओम् = कन्योम् इत्यवोचत् । आ + ऊढा = ओढा, अद्य + ओढा = अद्योढा, कदोढा । तदोढा ||
भाषार्थ :- अवर्ण के पश्चात् [ श्रीमाडी: ] ओम् तथा आङ् परे रहते [च] भी पूर्व पर के स्थान में पूर्वरूप एकादेश होता है, संहिता
211
४३
अष्टाध्यायी प्रथमावृत्तौ
विषय में || वृद्धिरेचि (६)११८५) का यह अपवाद सूत्र है ।
[ प्रथमः
आ + ऊढा
यहाँ पहले आ के आ तथा ऊढा के ऊ को आद् गुणः से गुण एकादेश करके ओढा बनाया । तत्पश्चात् ‘आङ् एवं अनाङ् का एकादेश पूर्व का अन्तवत् होकर आ के ग्रहण से गृहीत हो जाता है’ इस न्याय से ओढा में आङ माना गया तो कदा के ‘आ’ और ‘ओढा’ के ‘ओ’ के स्थान में पररूप अर्थात् ‘ओ’ हो गया ||
उस्यपदान्तात् || ६ |१| ९३ ॥
उसि ७|१|| अपदान्तात् ५|१|| स०– पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तस्तस्मात् पूर्व षष्ठीतत्पुरुषस्ततो नन्तत्पुरुषः ॥ अनु० – पररूपम्, आत्, एकः पूर्वपरयोः, संहितायाम् ॥ अर्थ:-अप- दान्तादवर्णाद् उसि परतः पूर्वपरयोः स्थाने पररूपमेकादेशो भवति संहितायां विषये ॥ आद्गुणापवादः । उदा० - भिन्द्या + उस् भिन्द्युः,
छिन्द्यु: । अदा+उस् = अदुः, अयुः ॥
भाषार्थ:– [अपदान्तात् ] अपदान्त अवर्ण से उत्तर [उसि ] उस् परे रहते पूर्व पर के ( अवर्ण और उस् के उ के) स्थान में पररूप एकादेश होता है, संहिता विषय में ॥ भिदिर् धातु से विधिलिङ् में इनम् विकरण, यासुट् आगम एवं भि होकर ‘भि श्नम् दू यासुट् झिभिनद् यास् झि’ रहा। झेर्जुस् (३|४|१०८) से झि को जुस् श्नसोरल्लोपः (६|४|१११) से ‘न’ के अकार का लोप एवं लिङः सलोपो० (७१२/७९) से यासुट् के सकार का लोप होकर ‘भिन्द्या उस्’ रहा । अब प्रकृत सूत्र से पररूप एकादेश होकर भिन्धुः बन गया । डुदान् धातु से लुङ् में अदु: की सिद्धि, गातिस्था ० (२|४|७७ ) से सिच् लुकू एवं आतः (३|४|११०) से झि को जुस् होकर जानें। या धातु से लडू में अयुः बना है । लङ: शाकटाय० (३|४|१११) से यहाँ झि को जुस् हुआ है । याद् गुणः का यह अपवाद सूत्र है ||
यहाँ से ‘अपदान्तात्’ की अनुवृत्ति ६|१|६४ तक जायेगी ||
अतो गुणे || ६ |१| ९४ ||
अतः ५|२१|| गुणे ७|१|| अनु० - अपदान्तात् एकः पूर्वपरयोः, संहितायाम् || अर्थ:- अपदान्तादकारात् गुणे परतः पूर्वपरयोः स्थानेपादः ]
षष्ठोऽध्यायः
४७
पररूपमेकादेशो भवति संहितायां विषये ॥ उदा० - पचन्ति यजन्ति, पठन्ति, पचे, यजे ॥
भाषार्थ :- अपदान्त [अतः ] अकार से उत्तर [गुणे] गुण अर्थात् गुणसंज्ञक अ, ए, ओ के परे रहते पूर्व पर के स्थान में संहिता विषय में पररूप एकादेश होता है ।। पचन्ति यजन्ति की सिद्धि भाग १ पृ० ६७० तथा पचे की पृ० ६७१ में देखें । पचन्ति में अकः सवर्णे ० (६११२६७) की प्राप्ति थी तथा पचे में वृद्धिरेचि (६।११८५) की प्राप्ति थी, तदपवाद यह सूत्र है ||
अव्यक्तानुकरणस्यात इतौ || ६ |१| ९५ ॥
अव्यक्तानुकरणस्य ६ | १ || अतः ५|२|| इतौ |१|| स० - अव्यक्तस्य अनुकरणम् अव्यक्तानुकरणं, तस्य षष्ठीतत्पुरुषः ॥ अनु० – एकः पूर्वपरयोः, संहितायाम् | अर्थ:- अव्यक्तम परिस्फुटवणं, तस्याव्यक्तानु- करणस्य योऽच्छब्दस्तस्मादितौ परतः पूर्वपरयोः स्थाने पररूपमेकादेशो भवति संहितायां विषये ॥
उदा - पटत् + इति = पटिति । घटत् + इति = घटिति | झटत् + इति = झटिति । छमत् + इति = छमिति ||
भाषार्थ:- [अव्यक्तानुकरणस्य ] अव्यक्त के अनुकरण का जो [अतः ] ‘अत्’ शब्द उससे उत्तर [ इतौ ] इति शब्द परे रहते पूर्व ‘अत्’ तथा पर ‘इ’ के स्थान में पररूप एकादेश होता है संहिता विषय में ॥ अव्यक्त अपरिस्फुट = अनभिव्यक्त वर्णं को कहते हैं, किन्तु अव्यक्त का जो अनुकरण = प्रतिशब्द, नकल वह परिस्फुट अभिव्यक्त वर्णं वाला होगा, क्योंकि वह अव्यक्त की ध्वनि की सदृशता को लेकर किसी शब्द विशेष से व्यक्त किया जायेगा । यथा वस्त्रादि प्रक्षालन के समय जो पटत् पटत् अव्यक्त वर्णं वाली ध्वनि निकलती है उसका अनुकरण किसी ने सादृश्य से ‘पटत्’ इस व्यक्त वर्ण से किया || अव्यक्तानुकरण ‘पटत्’ के पूरे ‘अत्’ भाग को इति परे रहते पूर्व पर को पररूप प्रकृत सूत्र से हो गया तो पर का रूप पट् इति = पटिति झटिति आदि बन गये ||
यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ६ १२६६ तक जायेगी ||
नाम्रेडितस्यान्त्यस्य तु वा || ६ | ११९६ ॥
न अ० ॥ आम्रेडितस्य ६ |२|| अन्त्यस्य ६ |१|| तु अ० || वा अ० ॥
४८
अष्टाध्यायी प्रथमावृत्तौ
[ प्रथम
अनु० – अव्यक्तानुकरणस्यात इतौ, एकः पूर्वपरयोः संहितायाम् || अर्थ :— आम्रेडितसंज्ञकस्याव्यक्तानुकरणस्य योऽच्छब्द इतौ परतस्तस्य पररूपं न भवति, परम् इतौ परतस्तस्याम्रेडितस्य योऽन्त्यस्तकारस्तस्य विक- ल्पेन पररूपमेकादेशो भवति ॥ उदा० - पटत्पटदिति, पटत्पदेति करोति ||
भाषार्थ:- [आम्रेडितस्य ] आम्रेडित संज्ञक जो अव्यक्तानुकरण का ‘अत्’ शब्द उसे ‘इति’ परे रहते पररूप एकादेश [न] नहीं होता, [तु] किन्तु जो उस आम्रेडित का [ अन्त्यस्य ] अन्त्य तकार उसको [वा ] विकल्प से पररूप एकादेश होता है, संहिता विषय में || पूर्वसूत्र से ‘अत्’ शब्द को पररूप प्राप्त था उसका निषेध करके अन्त्य तकार को विकल्प से विधान कर दिया || ‘पटत् पटत्’ ऐसा द्वित्व नित्यवीप्सयोः ( ८1१1४ ) से होता है । तस्य परमाम्रेडितम् (८|१|२) से परवाले पटत् की आम्रेडित संज्ञा हो गई, तो इति परे रहते ‘तू’ को पररूप कर देने से ‘पटत्पद इति’ ऐसा रहा । तब श्राद् गुण: ( ६ |२| ८४ ) लग कर पटत्पटेति बन गया |
अकः सवर्णे दीर्घः || ६ |१८९७ ॥
॥६।१।९७
अकः ५|१|| सवर्णे ७|१|| दीर्घः १|१|| अनु० – अचि, एक: पूर्व- परयोः संहितायाम् | अर्थ:- अक उत्तरस्य सवर्णेऽचि परतः पूर्वपरयोः स्थाने दीर्घ एकादेशो भवति संहितायां विषये ॥ उदा० - दण्ड + अग्रम् = दण्डाप्रम् दधीन्द्रः, मधूदके, होतृ + ऋश्यः = होतृश्यः ॥
:-
भाषार्थः - [अकः ] अक् ( प्रत्याहार ) से उत्तर [ सवर्णे ] सवर्ण अच् परे हो तो पूर्व और पर के स्थान में [ दीर्घः ] दीर्घ एकादेश संहिता विषय में होता है || दण्ड + अग्रम् में दोनों अकार परस्पर सवर्ण हैं सो दीर्घ एकादेश हो गया है । इसी प्रकार औरों में जानें ||
यहाँ से ‘अकः’ की अनुवृत्ति ६।१।१०३ तक तथा ‘दीर्घ’ की ६|१|१०२ तक जायेगी ॥
प्रथमयोः पूर्वसवर्णः || ६ | ११९८ ॥
प्रथमयोः ७२॥ पूर्वसवर्णः १|१|| स० - पूर्वस्य सवर्णः पूर्वसवर्णः, षष्ठीतत्पुरुषः ॥ अनु० - अकः दीर्घः एकः पूर्वपरयोः, अचि संहिता- याम् | अर्थः- प्रथमायां द्वितीयायां च विभक्तावचि अकः उत्तरस्य
“पाद: ]
षष्ठोऽध्यायः
४९
पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घ एकादेशो भवति ॥ उदा० - अग्नी, वायू । वृक्षाः, प्लक्षाः । वृक्षान् प्लक्षान् ॥
भाषार्थः - अक् प्रत्याहार के पश्चात् [ प्रथमयोः ] प्रथमा और द्वितीया विभक्ति के अच् के परे रहते पूर्व पर के स्थान में [पूर्वसवर्ण: ] पूर्व जो वर्णं उसका सवर्ण दीर्घ एकादेश हो जाता है | यहाँ ‘प्रथमयोः ’ द्विवचनान्त कहने से प्रथमा तथा द्वितीया दोनों विभक्ति ले ली जाती हैं । ‘अचि’ की अनुवृत्ति आने से प्रथमा तथा द्वितीया विभक्ति के तीनों वचनों में जो अजादि प्रत्यय होगा वहीं यह सूत्र प्रवृत्त होगा || ‘अग्नि औ’ यहाँ पूर्व वर्ण ‘इ’ है, सो पूर्व पर के स्थान में पूर्व सवर्ण दीर्घ ‘ई’ एकादेश हो गया । इसी प्रकार ‘वायु औ’ = वायू में जानें । द्वितीया विभक्ति के द्विवचन में भी ये ही रूप हैं । जस् विभक्ति परे रहते वृक्षाः तथा शस में वृक्षान बनेगा ||
यहाँ से ‘पूर्वसवर्ण:’ की अनुवृत्ति ६|१|१०२ तक जायेगी ||
तस्माच्छसो नः पुंसि ||६|११९९ ॥
तस्मात् ५|१|| शसः ६|१|| नः १११॥ पुंसि ७७१॥ अनु० — पूर्वसवर्णः, संहितायाम् ॥ अर्थ:- तस्मात् पूर्वसवर्णदीर्घादुत्तरस्य शसोऽवयवस्य सकारस्य नकारादेशो भवति पुंसि । उदा० - वृक्षान्, अग्नीन्, वायून,
कर्तन, पण्डकान, स्थूरकान्, अररकान् ॥
भाषार्थ:– [तस्मात् ] पूर्व सूत्र से दीर्घ किये हुये पूर्वसवर्ण दीर्घ से उत्तर [शसः ] शस् के अवयव सकार को [नः] नकार आदेश [ पुंसि ] पुँल्लिङ्ग में होता है ॥ ’ शसः’ में षष्ठी अवयव
‘शसः’ में षष्ठी अवयव सम्बन्ध में होने
से सकार के स्थान में नकार होता है ।
नादिचि || ६|१|१०० ॥
न अ० || आत् ५|१|| इचि ७११॥ अनु० - पूर्वसवर्णः, दीर्घः, एकः पूर्वपरयोः संहितायाम् | अर्थ:- अवर्णादुत्तरस्य इचि परतः पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घो न भवति ॥ उदा० - वृक्षौ, प्लक्षौ । खट्वे, कुण्डे ॥
भाषार्थ :- [ श्रात्] अवर्ण से उत्तर [इचि] इच् प्रत्याहार परे रहते पूर्व पर के स्थान में पूर्वसवर्ण दीर्घ एकादेश [न] नहीं होता || वृक्ष + औ यहाँ इच् प्रत्याहार ‘औ’ के परे रहते पूर्वसवर्ण दीर्घं का जो कि प्रथमयोः
५०
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथ
पूर्वसवर्ण: से प्राप्त था निषेध होकर वृद्धिरेचि (६१११८५) लगकर घृ बन गया। इसी प्रकार खट्वा औ = खट्वा शी (७७१।१८) = खट्वे जानें ॥
यहाँ से ‘इचि’ की अनुवृत्ति ६।१।१०२ तक तथा ‘न’ की ६ |१| १ तक जायेगी ||
दीर्घाञ्जसि च || ६ | १|१०१ ॥
दीर्घात् ५|१|| जसि ७११ ॥ च अ० ॥ अनु० - न इचि, पूर्वसवर्ण दीर्घः, एकः पूर्वपरयोः संहितायाम् ॥ अर्थ:- दीर्घात् परः जसि इचि परतः पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घ एकादेशो न भवति || उदा- कुमायौ, कुमार्यः । ब्रह्मबन्ध्यौ ब्रह्मबन्ध्वः ॥
भाषार्थ:- [ दीर्घात् ] दीर्घ वर्ण से उत्तर [जसि ] जस् तथा [च चकार से इच् परे रहते पूर्वसवर्ण दीर्घ एकादेश नहीं होता ॥ पूर्वसृ में अवर्ण से उत्तर ही कहा था, यहाँ दीर्घ से उत्तर कहने से दीर्घ ‘ईका ऊकार’ से उत्तर निषेध हो गया । पूर्वसवर्ण दीर्घ एकादेश व निषेध होने पर यणादेश होकर कुमाय इत्यादि रूप बनते हैं ।।
यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ६।१।१०२ तक जायेगी ||
वा छन्दसि || ६ | १ | १०२ ॥
वा अ० ॥ छन्दसि ७|१|| अनु० - दीर्घाज्जसि च इचि, पूर्वसवर्णः दीर्घः, एकः पूर्वपरयोः, संहितायाम् | अर्थ:- दीर्घात् परो जसि इचि परतः पूर्वपरयोः स्थाने छन्दसि विषये पूर्वसवर्णदीर्घो वा भवति । उदा० - मारुतीश्चतस्रः । पिण्डीः । मारुत्यश्चतस्रः । पिण्ड्यः । वाराही उपानही । वाराह्यौ, उपानद्यी ॥
भाषार्थ : - दीर्घ से उत्तर जस् तथा इच् प्रत्याहार परे रहते [छन्दसि ] वेद विषय में पूर्वपर के स्थान में पूर्वसवर्ण दीर्घं एकादेश [वा] विकल्प से होता है || पूर्व सूत्र से नित्यनिषेध प्राप्त था उसका विकल्प करने से यहाँ विकल्प से पूर्वसवर्ण दीर्घ होता है || मारुतीः, पिण्डी आदि में म परे रहते पूर्वसवर्ण दीर्घ हुआ है, तथा मारुत्यः पिण्ड्यः आदिपादः ]
षष्ठोऽध्यायः
५१
में पक्ष में पूर्वसवर्ण दीर्घ नहीं हुआ, सो यणादेश हो गया । ‘औ’ परे रहते वाराही उपानही के वाराह्यौ उपानह्यौ रूप बने हैं |
अमि पूर्वः || ६ |१|१०३ ॥
अभि ७|१|| पूर्वः १|१|| अनु० - अकः एकः पूर्वपरयोः संहिता - याम् | अर्थः- अक उत्तरस्यामि परतः पूर्वपरयोः स्थाने पूर्वरूपमेकादेशो भवति ॥ उदा० - वृक्षम्, प्लक्षम्, अग्निम्, वायुम् ॥
भाषार्थ :-
– अक् प्रत्याहार से उत्तर [ श्रमि] अम् विभक्ति परे रहते [ पूर्व ] पूर्वरूप एकादेश होता है ॥ वृक्ष + अम्, यहाँ पूर्व ‘क्ष’ का उत्तरवर्ती ‘अ’ है सो दोनों के स्थान में पूर्वरूप अकार एकादेश हो गया है । अग्निम् में ‘इ’ तथा वायुम् में ‘उ’ है सो इकार उकार एकादेश I हुआ है || यहाँ से ‘पूर्व : ’ की अनुवृत्ति ६ | १|१०६ तक जायेगी | सम्प्रसारणाच || ६ |१|१०४ ॥ सम्प्रसारणात् ५|१|| च अ० ॥ अनु० - पूर्वः एकः पूर्वपरयोः, अचि, संहितायाम् | अर्थः - सम्प्रसारणादचि परतः पूर्वपरयोः स्थाने पूर्वरूपमेकादेशो भवति संहितायां विषये ॥ उदा० – यजि - इष्टम् । वपि उप्तम् । ग्रहि - गृहीतम् ॥ भाषार्थः – [सम्प्रसारणात् ] सम्प्रसारण संज्ञक वर्ण से उत्तर अच् परे हो तो [च] भी पूर्व पर के स्थान में पूर्वरूप एकादेश होता है, संहिता के विषय में ।। वाक्य तथा वर्ण दोनों की सम्प्रसारण संज्ञा होने से यहाँ ‘सम्प्रसा रण संज्ञक वर्ण से उत्तर यह अर्थ होता है | सिद्धियाँ भाग १ पृ० ७१४ में देखें || एड: पदान्तादति || ६ |१| १०५ ॥ एड: ५|२|| पदान्तात् ५|२|| अति ७|१|| स० - पदस्य अन्तः पदा- न्तस्तस्मात् षष्ठीतत्पुरुषः ॥ अनु० - पूर्वः एकः पूर्वपरयोः, संहिता - याम् ॥ श्रर्थः - पदान्तादेङ उत्तरस्य अति परतः पूर्वपरयोः स्थाने ullas पूर्वरूपमेकादेशो भवति भवति संहितायां विषये ॥ उदा० अग्नेऽत्र, वायोऽत्र ॥ YIROPA 1.cxc. No9.547.. Del gata…. ५२ अष्टाध्यायी प्रथमावृत्तौ " [ प्रथम भाषार्थ:– [पदान्तात्] पदान्त में जो [एड: ] एड प्रत्याहार उसके पश्चात् जो [श्रुति] अकार उन दोनों पूर्व पर के स्थान में संहिता विषय में पूर्वरूप एकादेश होता है । अग्ने + अ = अग्नेऽत्र, वायो - अत्र = वायोऽत्र यहाँ पूर्वरूप एकादेश हो गया है। अकार को पूर्वरू हुआ है, यह दिखाने के लिये ‘5’ ऐसा चिह्न रखा जाता है || यहाँ से ‘एङ, अति’ की अनुवृत्ति ६१११११८ तक जायेगी || ङसिङसोच ६|१|१०६ ॥ ङसिङसोः ६|२|| च अ० ॥ स० - ङसि० इत्यत्रेतरेतरद्वन्द्वः अनु– एङ: अति, पूर्वः, एकः पूर्वपरयोः, संहितायाम् ॥ अर्थ:- ए उत्तरयोङसिङसोरति परतः पूर्वपरयोः स्थाने पूर्वरूपमेकादेशो भव संहितायां विषये ॥ उदा० - अग्नेः, वायोः || भाषार्थ :- एड् से उत्तर [ङसिङसो: ] ङसि तथा ङस् का अका हो तो [च] भी पूर्वपर के स्थान में पूर्वरूप एकादेश संहिता के विषय में होता है || अग्नि + ङसि यहाँ घेर्डिति (७३|१११ ) से अग्नि के गुण होकर अग्ने + अस् रहा । अब प्रकृत सूत्र से पूर्वरूप होकर अग्ने बना । ङस् परे रहते भी इसी प्रकार जाने तथा वायु से इसी प्रका बायो : की सिद्धि जानें ॥ यहाँ से ‘ङसिङसोः’ की अनुवृत्ति ६।१।१०८ तक जायेंगी । ऋत उत् || ६|१|१०७॥ ऋतः ५|१|| उत् १|१|| अनु० - ङसिङसो; अति, एकः पूर्वपरयोः संहितायाम् || अर्थ:- ऋकारान्तादुत्तरयोङ सिङसोरति परतः पूर्वपरयो स्थाने उकार एकादेशो भवति संहितायां विषये ॥ उदा० - पितुः होतुः । भाषार्थ :- [ऋतः ] ऋकार से उत्तर ङसि तथा ङस् का अकार परे हो तो पूर्वपर के स्थान में संहिता के विषय में [ उत्] उकार एकादेश १. यह साम्प्रतिक व्यवहार है। वैदिक वाङ्मय में जहाँ दो अच् अव्यवहित प्रयुक्त होते हैं, उसे ‘विवृत्ति’ कहते हैं । ऐसे दो ग्रव्यवहितं स्वरों के मध्य में ‘S’ चिह्न प्रयुक्त होता है । अतः इसका वास्तविक नाम विवृति चिह्न है । यथा - कर्मणऽआप्यायध्वमध्याऽइन्द्राय ( य० १1१ ) | 1120पाद ] षष्ठोऽध्यायः ५३ होता है । होतृ + ङसि = होतृ अस् यहाँ ऋकार एवं अकार दोनों के स्थान में उकारादेश करने से उरण् रपरः ( १|१|५०) से रपरत्व भी होकर होतु र सू रहा । रात्तस्य (5/२/२४) से संयोगान्त सकार का लोप होकर होतु र रहा । रेफ को विसर्जनीय होकर होतुः पितुः बन गया || यहाँ से ‘उत्’ की अनुवृत्ति ६।१।११० तक जायेगी ॥ ख्यत्यात् परस्य || ६|१|१०८|| ख्यत्यात् ५|२|| परस्य ६ | १ || स० - ख्यश्च त्यश्च ख्यत्यं तस्मात् समाहारो द्वन्द्वः ॥ अनु० - उत्, ङसिङसोः, अति, संहितायाम् ॥ अर्थ:- ख्यू त्यू इत्येताभ्यां परस्य ङसिङसोरतः स्थाने उकारादेशो भवति ॥ उदा० - सख्युः । पत्युः ॥ भाषार्थ:- [ख्यत्यात् ] ख्यू और त्यू से [ परस्य ] परे ङसि तथा डस् के अकार के स्थान में उकार आदेश होता है, संहिता के विषय में ॥ सखि तथा पति शब्द को ङसि एवं ङस् विभक्ति परे रहते यणादेश होकर ‘सख्य अस्, पत्यू अस्’ रहा । अब यहाँ ख्यू तथा त्यू से परे अकार को उकार होकर सख्युः, पत्युः बन गया ॥ अतो रोरप्लुतादप्लुते ||६|१|१०९ ॥ अतः ५|१|| रोः ६ |१| | अप्लुतात् ५|१|| ६|१|| अप्लुतात् अप्लुत, उभयत्र नञ्तत्पुरुषः ॥ अप्लुते ७११२ ॥ स० अनु० - उत्, अति, संहितायाम् | अर्थ:– अप्लुतादकारादुत्तरस्याप्लुतेऽति’ परतः रो रेफ्स्यो- कारादेशो भवति संहितायां विषये ॥ उदा०- वृक्षोऽत्र, प्लक्षोऽत्र ॥ भाषार्थ :- [अप्लुतात्] अप्लुत [श्रुतः] अकार से उत्तर [अप्लुते ] अप्लुत अकार परे रहते [रो: ] रु के रेफ को उकार आदेश होता है संहिता के विषय में || ‘वृक्ष रु अत्र = वृक्ष र अत्र’ यहाँ ‘क्ष’ का उत्तरवर्ती – १. ‘श्रतः प्रति’ दोनों में तपर होने के कारण ह्रस्व अकार का ही ग्रहण होगा, प्लुत का हो ही नहीं सकता फिर भी ‘अप्लुतात् प्रप्लुते’ ग्रहण इस लिए है कि अष्टमाध्याय पाद २ सूत्र ८२-१०८ तक जो प्लुत विधान है वह इस प्रकरण के प्रति ‘पूर्वत्रासिद्धम्’ (८।२1१ ) के नियम से असिद्ध होने पर एकमात्रिक माना जाने पर भी प्रकृत सूत्र की प्रवृत्ति न हो । ५४ ‘अ’ प्लुत भिन्न है, रु के रेफ को उत्व (६) अष्टाध्यायी प्रथमावृत्तौ [ प्रथमः तथा अत्र का ‘अ’ भी प्लुत भिन्न अकार है, अतः होकर ‘वृक्ष उ अत्र’ बना । पश्चात् श्रद् गुणः ( ६ ११८४ ) से गुण होकर ‘वृक्षो अन्न’ पश्चात् एङः पदान्तादति (६।१।१०५) लगकर वृक्षोऽत्र बन गया ॥ यहाँ से ‘अतः रो:’ की अनुवृत्ति ६।१।११० तक जायेगी || हशि च || ६|१|११० ॥ हशि ७|१|| च अ० ॥ अनु०-अतः रोः, उत् संहितायाम् || अर्थ:- हशि च परतोsत उत्तरस्य रोरुकारादेशो भवति संहितायां विषये ॥ उदा० - पुरुषो याति, पुरुषो हसति, पुरुषो वदति || भाषार्थ :- [ हशि ] हश् प्रत्याहार परे रहते [च] भी अकार से उत्तर रु के रेफ को उकारादेश होता है संहिता के विषय में | पूर्व सूत्र से अकार परे रहते ही प्राप्त था, हशू परे रहते भी विधान कर दिया || पुरुष सु = पुरुष रु = पुरुष र् याति, उत्व तथा आद् गुणः (६१११८४) लगकर पुरुषो याति बन गया || प्रकृत्यान्तः पादम् ||६|१|१११ ॥ प्रकृत्या ३|१|| अन्तःपादम् अ० ॥ स० - अन्तः = मध्ये पादस्य अन्तःपादम् तस्मिन् अन्तः पादम् अव्ययीभावः । विभक्त्यर्थेऽव्ययी- भावः (२३१३६ ) || ततः सप्तम्यामुत्पन्नस्य डेस्तृतीयासप्तम्यो० (२|४|८४) इत्यनेनाम्भावः ॥ अन्तःशब्दोऽव्ययमधिकरणभूतं मध्यममाचष्टे । अनु० – एङः अति, संहितायाम् ॥ अर्थः- पादमध्यस्थेति परत ए प्रकृत्या भवति, संहिताकार्य न भवतीत्यर्थः ॥ एक इति यत् पञ्चम्यन्त- मनुवर्त्तते तदर्थादिह प्रथमान्तेन विपरिणम्यते ॥ उदा० - ते अग्रे अश्वमा- युञ्जन् । ते अस्मिन् जवमादधुः । सुजाते अश्वसूनृते (ऋ० ५७६२) । उपप्रयन्तो अध्वरम् (ऋ० १२७४ | १) । शिरो अपश्यम् । अध्वर्यो अद्रिभिः सुतम् ॥ भाषार्थ:- [अन्तःपादम् ] पाद के मध्य में वर्त्तमान अकार के परे रहते ए को [ प्रकृत्या ] प्रकृतिभाव हो जाता है, अर्थात् जैसा है वैसे ही रहता है सन्धि कार्य नहीं होते || अन्तः अव्यय शब्द यहाँ मध्यवाची है, अव्ययं विभक्ति० (२|१|६ ) से विभक्त्यर्थं में अन्तः पादम् में समास हुआपाद: ] षष्ठोऽध्यायः ५५ है । समास करने के पश्चात् उत्पन्न सप्तमी विभक्ति के एकवचन को अव्य- यादाप्सुपः (२|४|८२) से लुकू न होकर तृतीयासप्तम्यो० (२|४| ८४ ) से ‘अम्’ होता है । ऊपर से आ रहा ‘एङ:’ पञ्चम्यन्त पद यहाँ अर्थ के अनुसार प्रथमा विभक्ति में बदल जाता है ।। उपर्युक्त सारे उदाहरणों में पाद के मध्य में अकार है, अतः ‘ते, सुजाते, उपप्रयन्तो’ आदि के एड को प्रकृतिभाव हो जाता है अर्थात् एङ: पदान्तादति (६।१।१०५ ) से प्राप्त पूर्वरूप नहीं होता । विशेष :– यद्यपि इस प्रकरण में ‘छन्दसि’ का निर्देश नहीं है तथापि इस प्रकरण के अधिकांश सूत्र वेदविषयक ही हैं, क्योंकि लौकिक पाद- बद्ध पद्यों में यह कार्य नहीं देखा जाता है। सूत्र ६ | १|११८ में पठित ‘सर्वत्र’ पद से भी यही ध्वनित होता है || यहाँ से ‘प्रकृत्या’ की अनुवृत्ति ६|१|१२६ तक तथा ‘अन्तःपादम् ’ की ६।१।११२ तक जायेगी || अव्यादद्वद्यादवक्रमुरवतायमवन्त्ववस्युषु च || ६|१|११२ || अव्या स्युषु ७१३ || च अ० ॥ स० - अव्या० इत्यत्रेतरेतरद्वन्द्वः ॥ || अनु० - प्रकृत्या, अन्तः पादम् एङः अति, संहितायाम् ॥ अर्थ:- अव्यात्, अवद्यात्, अवक्रमुः, अब्रत, अयम्, अवन्तु, अवस्यु इत्ये- तेष्वति परतो ऽन्तः पादमेङ् प्रकृत्या भवति || उदा - अग्निः प्रथमो वसु- भिर्नो अव्यात् । मित्रमहो अवद्यात् (ऋ० ४|४|१५) । मा शिवासो अव- क्रमुः (ऋ० ७ ३२१२७) । ते नो अब्रताः । शतधारो अयं मणिः । ते नो अवन्तु पितरः । कुशिकासो अवस्यवः (ऋ० ३१४२/९ ) ॥ यद्यप्यत्र पूर्वसूत्रेणैव प्रकृतिभावः सिद्धस्तथापि ‘अव्यात्’ आदिषु परतः पुनः प्रकृतिभावविधानाज्ज्ञाप्यते यत् पूर्वसूत्रे ऽवकारयकारपरेऽति प्रकृतिभावो विधीयत इति ॥ भाषार्थ: - [अव्या स्युषु ] अव्यात्, अवद्यात्, अवक्रमुः, अव्रत, अयम्, अवन्तु, अवस्यु इन शब्दों में जो अकार उसके परे रहते पाद के मध्य में जो एड उसको [च] भी प्रकृति भाव हो जाता है, अर्थात् सन्धि नहीं होती || यद्यपि इस सूत्र के उदाहरणों में पूर्वसूत्र से प्रकृतिभाव प्राप्त था पुनरपि इस सूत्र की रचना से ज्ञात होता है कि पूर्वसूत्र में वकार यकार ५६ अष्टाध्यायी प्रथमावृत्ती [ प्रथम परे हैं जिस अकार के, उसके परे प्रकृति भाव नहीं होता। सूत्र ६।१।११८ में पठित ‘सर्वत्र’ पद से भी यह भाव प्रकट होता है एड: पदान्ता० (६।१।१०५ ) से प्राप्त सन्धि कार्य उदाहरणों में नही हुआ है । यजुष्युरः || ६|१|११३ ॥ यजुषि ७११|| उर: १|१|| अनु० - प्रकृत्या, एङः अति, संहितायाम् || अर्थ:–यजुषि विषये एडन्त उरः शब्दोऽति परतः प्रकृत्या भवति || उदा० – उरो अन्तरिक्षम् ॥ भाषार्थ :- [ यजुषि ] यजुर्वेद विषय में [ उर: ] उरः शब्द जो एङन्त उसे प्रकृतिभाव होता है, अकार परे रहते ॥ ‘उरस्’ के स् को पहले रुत्व करके पश्चात् अतो रोरप्लु० (६।१११०६ ) से ‘रु’ को ‘उ’ हुआ । तत्पश्चात् आद् गुणः (६|१|८४) लगकर ‘उरो’ एडन्त बन गया, तब अन्त- रिक्षम् का अकार परे रहते प्रकृतिभाव हो गया || यहाँ से ‘यजुषि’ की अनुवृत्ति ६ १ ११७ तक जायेगी । आपोजुषाणोवृष्णोवर्षिष्ठेअम्बेअम्बाले अम्बिकेपूर्वे || ६ | १|११४ ॥ " आपो, जुषाणो, वृष्णो वर्षिष्ठे, अम्बे, अम्बाले इत्येतान्यनुकरण- पदान्यविभक्त्यन्तानि । अम्बिकेपूर्वे ॥२॥ स०-अम्बिकेशब्दात् पूर्वे, अम्बिके पूर्वे, पञ्चमीतत्पुरुषः ॥ अनुः यजुषि, प्रकृत्या, अति, संहिता- ॥ याम् ॥ अर्थः-आपो, जुषाणो, वृष्णो वर्षिष्ठे इत्येतानि पदानि अम्बिकेशब्दात् पूर्वे अम्बे अम्बाले इत्येते च पदे तानि यजुषि अति परतः प्रकृत्या भवन्ति ॥ उदा० - आपो अस्मान मातरः शुन्धयन्तु ( ० ४ २ ) । जुषाणो अप्तुराज्यस्य (य० ५। ३५) । वृष्णो अंशुभ्यां गभस्तिपूतः ( य० ७१) वर्षिष्ठे अधिनाके । अम्बे अम्बाले अम्बिके || " h भाषार्थ:- [आपो अम्बिकेपूर्वे ] आपो, जुषाणो, वृष्णो, वर्षिष्ठे, ये पद तथा अम्बिके शब्द से पूर्व अम्बे अम्बाले ये दो पद यजुर्वेद में पठित होने पर अकार परे रहते प्रकृतिभाव से रहते हैं । सर्वत्र एड: पदान्ता ० ( ६ |१२|१०५) से प्राप्त सन्धिकार्य नहीं होता | आपोप्रादः ] षष्टोऽध्यायः ५७ जुषाणो आदि सारे पद अनुकरणरूप अविभक्त्यन्त सूत्र में पढ़े हुये हैं । ! अङ्ग इत्यादौ च || ६|१|११५ ॥ अते ७७१ ॥ इत्यादौ ७१ ॥ च अ० ॥ स० - इति = अङ्गशब्द:, तस्यादि:, तस्मिन् षष्ठीतत्पुरुषः ॥ अनु०-यजुषि, प्रकृत्या, एड: अति, संहितायाम् ॥ अर्थ : - यजुषि विषये अङ्गशब्दे य ए स अति परतः प्रकृत्या भवति, तदादौ चाति परतो यः कश्चिद् एङ्पूर्वः सोऽपि प्रकृत्या भवति ॥ उदा - ऐन्द्रः प्राणो अङ्ग अङ्गे निदध्यत् ( य० ६(२० ) । ऐन्द्र: प्राणो अङ्ग अङ्गे अशोचिषम् ॥ भाषार्थ :- यजुर्वेद विषय में [अ] अङ्ग शब्द में जो एड उसको अकार के परे रहते प्रकृतिभाव हो जाता है, [च] तथा [ इत्यादौ ] उस अङ्ग शब्द के आदि में जो अकार उसके परे रहते पूर्व एड को ( किसी शब्द में स्थित ) प्रकृतिभाव होता है, अर्थात् सन्धि नहीं होती ।। इति शब्द से यहाँ अङ्ग शब्द का ही प्रत्यवमर्षण किया गया है । चकार से दो वाक्यार्थ होते हैं, प्रथम तो अङ्ग शब्द के एड को प्रकृतिभाव होता है, किसी शब्द में स्थित अकार के परे रहते अर्थात् अङ्ग शब्द में स्थित ही अकार परे हो यह आवश्यक नहीं, अतः ‘अङ्ग अशोचिषम्’ में प्रकृतिभाव सिद्ध हो जाता है । द्वितीय वाक्यार्थ में कहा कि तदादि = अङ्ग शब्द के अकार के परे रहते कोई भी एड् पूर्व हो उसे प्रकृतिभाव होता है, अर्थात् यह आवश्यक नहीं रहा कि अङ्ग शब्द का ही एड हो, किसी भी शब्द में स्थित एड् हो, अतः ‘प्राणो अङ्गे’ में ‘प्राणो’ के ओकार को प्रकृतिभाव सिद्ध हो जाता है । अनुदात्ते च कुधपरे || ६ |१|११६ ॥ अनुदात्ते ७|१|| च अ॥ कुधपरे ७७१ ॥ स० – कुश्च धश्च कुधौ, कुधौ परौ यस्मात् स कुधपरस्तस्मात् ‘द्वन्द्वगर्भबहुव्रीहिः ॥ अनु०- यजुषि, प्रकृत्या, एङ: अति, संहितायाम् ॥ अर्थ: - यजुषि विषयेऽनु- दात्ते चाति कवर्गधकारपरे परत एड् प्रकृत्या भवति ॥ उदा० अयं सो अग्निः (२०१२ (४७) । अयं सो अध्वरः ॥ भाषार्थ:— यजुर्वेद विषय में [कुधपरे ] कु= कवर्ग धकार परक [अनु- ५८ अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः दात्ते] अनुदान्त अकार के परे रहते [च] भी एङ् को प्रकृतिभाव होता है ।। अग्नि शब्द की स्वर सिद्धि भाग १ पृ.७७५ में देखें । यह अनुदा- त्तादि शब्द है, तथा अकार के परे कवर्ग ‘ग’ है ही, अतः प्रकृतिभाव हो गया है । अध्वर शब्द भी प्रातिपदिक स्वर से अन्तोदात्त है, अतः अनुदात्तं (६१११५२) लगकर अनुदात्तादि है, अकार से परे धकार है ही, अतः प्रकृतिभाव हो गया है || यहाँ से ‘अनुदात्ते’ की अनुवृत्ति ६।१।११७ तक जायेगी || अवपथासि च || ६ |१| ११७॥ अवपथासि ७१ ॥ च अ०॥ अनु० - अनुदात्ते, एड: अति संहितायाम् ॥ अर्थः- अवपथाः शब्दे तस्मिन् परत एङ् प्रकृत्या भवति यजुषि विषये ॥ अवपथाः || यजुषि, प्रकृत्या, योऽनुदात्तो ऽकारः उदा० -त्री रुद्रेभ्यो भाषार्थ:— [ श्रवपथासि ] अवपथाः शब्द में [ च ] भी जो अनुदान्त अकार उसके परे रहते यजुर्वेद विषय में एड को प्रकृतिभाव होता है । वप धातु से लङ् लकार में थास् परे रहते अद् आगम होकर ‘अवपथाः ’ रूप बना है । तिङ्ङतिङः (८२२१२८) से अतिङ् ‘रुद्रेभ्यो’ से उत्तर निघात होता है, अत: अनुदात्त अकार परे है, सो रुद्रेभ्यो का ओकार प्रकृतिवत् रह गया, सन्धि नहीं हुई । चकार ‘अनुदान्ते’ पद के अनुक- र्षणार्थ है || सर्वत्र विभाषा गोः || ६|१|११८ ॥ सर्वत्र अ० ॥ विभाषा १|१|| गोः ६|१|| अनु० - प्रकृत्या, एङ: अति, संहितायाम् ॥ अर्थ:- सर्वत्र = छन्दसि भाषायां चाति परतो गोरेड् प्रकृत्या भवति विभाषा ॥ उदा० - गो अग्रम्, गोऽयम् । छन्दसि - अपश- वो वा अन्ये गोअश्वेभ्यः पशवो गोश्वाः ॥ भाषार्थ : - [सर्वत्र ] सर्वत्र = छन्द तथा भाषा विषय दोनों में [गो: ] गो शब्द के एङ् को [विभाषा ] विकल्प से अकार परे रहते प्रकृ- तिभाव होता है || यहाँ से ‘गो’ की अनुवृत्ति ६|१|१२० तक तथा ‘विभाषा’ की अनु- वृत्ति ६।१।११९ तक जायेगी ||पादः ] षष्ठोऽध्यायः अव स्फोटायनस्य || ६ | १ | ११९ ॥ पूह अव १|१|| स्फोटायनस्य ६ |१|| अनु– गोः, विभाषा, अचि, संहि- तायाम् ॥ अर्थ:- स्फोटायनस्याचार्यस्य मतेनाचि परतो गोरखङादेशो भवति, विकल्पेन ॥ उदा० - गवाग्रम्, गोऽग्रम् । गवाजिनम्, गोड- जिनम् । गवोदनम्, गवौदनम् । गवोष्टम्, गवुष्टम् ॥ | || भाषार्थ :- अच् परे रहते गो को [ अवङ् ] अव आदेश [स्फोटाय- नस्य ] स्फोटायन आचार्य के मत में विकल्प से होता है || ‘अवड’ में वकारोत्तरवर्ती अकार निरनुनासिक है । यि (१|१|५२ ) से अन्तिम अल् ‘ओ’ को ‘अवङ’ होकर गव अग्रम् = गवाग्रम् बना है । जिस पक्ष में अवङ् आदेश नहीं हुआ तो एङ: पदान्तादति ( ६ |१|१०५ ) से पूर्वरूप होकर गोऽग्रम् बन गया || यहाँ से ‘अ’ की अनुवृत्ति ६।१।१२० तक जायेगी || इन्द्र च ||६|१|१२० ॥
  • ॥ भाषार्थ: - [हिते] हितवाची तत्पुरुष समास में [सुखप्रिययो: ] सुख तथा प्रिय शब्द उत्तरपद रहते पूर्वपद को प्रकृतिस्वर हो जाता है ॥ उदाहरणों में कर्मधारय तत्पुरुष समास है । गमन वचन आदि शब्द ल्युडन्त हैं, अत: लिति ( ६ | १|१८७ ) से प्रत्यय से पूर्व को उदात्तत्व इन शब्दों में है । गमनसुखम् आदि परिणाम में हितकारी हैं, अतः हितवाची तत्पुरुष समास कहाया || यहाँ से ‘सुखप्रिययोः’ को अनुवृत्ति ६।२।१६ तक जायेगी || १. पाणिन शब्द भी पाणिनि का पर्याय है यथा दाशरथ और दाशरथि, काशकृत्स्न और काशकृत्स्नि || २. इस उदाहरण का यह भाव नहीं कि नन्द से पूर्व मान = तौल का व्यवहार होता ही नहीं था, अपितु इसका अभिप्राय नन्द द्वारा प्रारब्ध किसी = विशिष्ट मान तौल से है । आयुर्वेद के ग्रन्थों में कलिङ्गमान और मागधमान प्रसिद्ध हैं । इनमें मागधमान नन्दोपक्रम है |पादः ] षष्ठोऽध्यायः प्रीतौ च ||६|२|१६| ११५ प्रीतौ ७|१|| च अ० ॥ अनु० सुखप्रिययोः, तत्पुरुषे, प्रकृत्या पूर्व- पदम् ॥ अथ: - प्रीतौ गम्यमानायां सुख प्रिय इत्येतयोरुत्तरपदयोस्तत्पुरुषे समासे प्रकृतिस्वरं भवति ॥ उदा० - ब्राह्मणसुखं पायसम्, छात्रप्रियोs नध्यायः, कन्याप्रियो मृदङ्गः ॥ ।। भाषार्थ:- [प्रीतौ] प्रीति गम्यमान हो रही हो तो सुख तथा प्रिय उत्तरपद रहते [च] भी तत्पुरुष समास में पूर्वपद को प्रकृतिस्वर हो जाता है | ब्रह्मणोऽपत्यं ऐसा विग्रह करके ब्रह्मन् शब्द से अण् प्रत्यय (४/१/६२) हुआ है । इसी प्रकार छात्र शब्द भी छत्रादिम्यो णः (४|४|६२) से ण प्रत्ययान्त है, अतः ये दोनों शब्द प्रत्ययस्वर से अन्तोदात्त हैं । कन्या शब्द तिल्यशिक्य० (फिट्० ७६ ) से स्वरितान्त है | उदा० - ब्राह्म- णसुखं पायसम् ( ब्राह्मणों को खीर प्रिय होती है) । छात्रप्रयोऽनध्यायः (छात्र को अवकाश प्रिय होता है ) । क॒न्य॑प्रियो मृदङ्गः ( कन्या को मृदङ्ग बजाना प्रिय है ) | 455 स्वं स्वामिनि || ६ |२| १७ ॥ स्वम् १|१|| स्वामिनि ७|१|| अनु० - तत्पुरुषे, प्रकृत्या पूर्वपदम् ॥ अर्थः- स्वामिन्शब्द उत्तरपदे तत्पुरुषे समासे स्ववाचि पूर्वपदं प्रकृति- स्वरं भवति || उदा० गोस्वामी, अर्धस्वामी, धर्नस्वामी ॥ भाषार्थ:- [स्वामिनि] स्वामिन् शब्द उत्तरपद रहते तत्पुरुष समास में [स्वम् ] स्ववाचि पूर्वपद को प्रकृतिस्वर हो जाता है || गो अश्व शब्द की सिद्धि सूत्र ६ |२| ४ तथा धन की ६।२।५ में देखें । जिसके कारण स्वामित्व बना हो वह स्व है । गोस्वामी ( गायों का स्वामी ) आदि उदा- हरणों में गौ इत्यादि स्व हैं | पत्यावैश्वर्ये ||६|२|१८|| पत्यौ ७|१|| ऐश्वर्ये ७|१|| अनु० – तत्पुरुषे, प्रकृत्या पूर्वपदम् ॥ अर्थ :- ऐश्वर्यवाचिनि तत्पुरुषे समासे पतिशब्द उत्तरपदे पूर्वपदं प्रकृति- स्वरं भवति । उदा० – सेनापतिः, नरपतिः, धान्य॑पतिः । दुर्मूना गृह- प॑ति॒र्द मे’ (ऋ० १।६०।४) ॥ ११६ अष्टाध्यायी प्रथमावृत्तौ [ द्वितीय भाषार्थ :- [ऐश्वर्ये] ऐश्वर्यवाची तत्पुरुष समास में [पत्यौ] प शब्द उत्तरपद रहते पूर्वपद को प्रकृतिस्वर हो जाता है || सेनापति ( सेना का पति = स्वामी) यहाँ सेना शब्द ‘सह इनेन वर्त्तते’ ऐसा विग्र करके बहुव्रीहि समासवाला है, अतः बहुव्रीहौ प्रकृत्या ० (६२१) पूर्वपद प्रकृति स्वर होने से निपाता आद्युदात्ताः (फिट् ८०) से आदूर दात्त है । नरपति: यहाँ नर शब्द में न धातु से ऋदोरप ( ३।३।५७) से अ प्रत्यय हुआ है, अपू को पित् स्वर से अनुदात्त (३|१|४) तथा धातु नृ उदात्त होने से यह आयुदान्त शब्द है | धान्य शब्द ण्यत् प्रत्ययान्त हो से तित् स्वरितम् ( ६ |१|१७६ ) से स्वरितान्त है । गृहपंति में गृह शब् गेहे कः ( ३|१|१४४ ) से क प्रत्ययान्त है, अतः प्रत्ययस्वर से अन्तोदा है । सर्वत्र षष्ठी तत्पुरुष समास है || यहाँ से ‘पत्यावैश्वर्ये’ की अनुवृत्ति ६ |२| २० तक जायेगी || न भूवाचिद्दिधिषु || ६ |२| १९ ॥ It न अ० ॥ भूवाचिद्दिधिषु १|१|| स० - भूख वाकू च चित् दिधिषू च भूवा षु, समाहारो द्वन्द्वः । ह्रस्वो नपुंसके ० ( ११२१४७) इत्य नेन ह्रस्वः ॥ अनु० - पत्यावैश्वर्ये, तत्पुरुषे, प्रकृत्या पूर्वपदम् ॥ अर्थ:- ऐश्वर्यवाचिनि तत्पुरुषे समासे पतिशब्द उत्तरपदे भू, वाक्, चित दिधिषू इत्येतानि पूर्वपदानि प्रकृतिस्वराणि न भवन्ति । पूर्वेण प्राप्त 1 प्रतिषिध्यते ॥ उदा०- भूपतिः, वाक्पतिः, चितूपतिः, दिधिषूपतिः भाषार्थ : - ऐश्वर्यवाची तत्पुरुष समास में पति शब्द उत्तरपद रह पूर्वपद [भूवाचिद्दिधिषु ] भू, वाकू, चित् तथा दिधिषू शब्दों व प्रकृतिस्वर [न] नहीं होता || पूर्वसूत्र से प्रकृतिस्वर प्राप्त होने पर य निषेध है । पूर्व सूत्र भी समासस्य ( ६ |१| २१७ ) का अपवाद है, अ‍ प्रकृतिस्वर का निषेध होने पर सर्वत्र उदाहरणों में समासस्य से अन्त दात्त ही हुआ । सर्वत्र षष्ठीतत्पुरुष समास है | उदा० - भूपतिः (पृथ्व का स्वामी, राजा ) । वाक्पतिः ( वाणी का स्वामी) । चित्पति: ( ज्ञान व स्वामी ) । दिधिषूपतिः ( पुनर्विवाहिता स्त्री का पति ) || वा भुवनम् ||६|२|२०| वा अ० ॥ भुवनम् १|१|| अनु० - पत्यावैश्वर्ये, तत्पुरुषे, प्रकृत्यपादः ] षष्टोऽध्यायः ११७ पूर्वपदम् ॥ श्रर्थः - ऐश्वर्यवाचिनि तत्पुरुषे समासे पतिशब्द उत्तरपदे ॥ भुवनशब्दः पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० भुवनपतिः, भुवनपतिः ॥ भाषार्थ:- ऐश्वर्यवाची तत्पुरुष समास में पति शब्द उत्तरपद रहते [भुवनम् ] भुवन शब्द पूर्वपद को [वा] विकल्प से प्रकृतिस्वर हो जाता है || भुवन शब्द भूसूधूम्रस्जि० (उणा० २।८० ) इस उणादि से क्युन् प्रत्ययान्त है । यहाँ पूर्वसूत्र से क्युन की अनुवृत्ति है, अतः नित्स्वर से भुवन शब्द आद्युदात्त है । जब पक्ष में प्रकृति स्वर नहीं होगा तो समा- सस्य (६|१| २१७ ) से अन्तोदात्त होगा ॥ उदा०- भुवनपति: ( लोकों का स्वामी ) ॥ आशङ्काबाधनेदीयस्सु संभावने || ६|२|२१|| आशङ्काबाघ नेदीयस्सु ॥१॥ संभावने ७|३|| स- आशङ्का० इत्यत्रे- तरेतरद्वन्द्वः ॥ अनुः- तत्पुरुषे, प्रकृत्या पूर्वपदम् ॥ श्रर्थः- आशङ्क अबाध, नेदीयस् इत्येतेषूत्तरपदेषु संभावनवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति || उदा० - आशङ्क - गर्मनाशङ्कं वर्त्तते, वर्चनाशङ्कम्, व्या- हरणशङ्कम् | अबाध - गर्मनाबाधम्, वर्चनाबाधम्, व्याहरणाबाधम् । नेदीयस् - गर्मननेदीयः, वचननेदीयः, व्याहरणनेदीयः || भाषार्थ :- [आशङ्काबाघ नेदीयस्तु] आशङ्क, आबाध, नेदीयस् इन शब्दों के उत्तरपद रहते [संभावने] संभावनवाची तत्पुरुष समास में पूर्वपद को प्रकृतिस्वर हो जाता है || आङ् पूर्वक शङ्क धातु से घञन्त होकर आशङ्क शब्द बनता है अथवा गुरोश्च हलः (३|३|१०३ ) से शकि धातु से अकार प्रत्यय होकर जानें || गमन वचन शब्द ल्युडन्त हैं अतः लित्स्वर होगा || उदा० - आशङ्क - गर्मनाशङ्कं वर्तते ( जाने में आशङ्का है ) । वचनाशङ्कम् (बोलने में आशंका है) । गर्मनाबाधम् (जाने में रुका वट की संभावना है ) । गर्मननेदीय : ( जाना अति निकट है, ऐसी संभावना है ) || पूर्वे भूतपूर्वे || ६|२|२२|| पूर्वे ७|१|| भूतपूर्वे || स०- भूतः पूर्वम् भूतपूर्वस्तस्मिन् सुप्सुपेति समासः ॥ अनु० – तत्पुरुषे, प्रकृत्या पूर्वपदम् | अर्थः- पूर्वशब्द उत्तरपदे भूतपूर्ववाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति ।। उदा० - आढ्यो भूतपूर्वः आढ्यपूर्वः, दर्शनीयपूर्वः, सुकुमारपूर्वः ॥ । भाषार्थ:- [पूर्वे ] पूर्व शब्द उत्तरपद रहते [भूतपूर्वे ] भूतपूर्ववाची ११८ अष्टाध्यायीप्रथमावृत्तौ [ द्विती तत्पुरुष समास में पूर्वपद को प्रकृतिस्वर हो जाता है | आढ्य, दर्शनी‍ सुकुमार की सिद्धि परि० ६ २|१४ में देखें । विशेषणं विशेष्येण (२|१|५६ ) से समास हुआ है || सविध सनीडस मर्यादसवेश सदेशेषु सामीप्ये || ६ |२| २३ || ।
  • ॥ अनु० - प्रकृत्या पूर्वपदम् ॥ अर्थः- सादि, वामि इत्येतयोरुत्तरपद उष्ट्र इत्येतत्पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० उष्ट्र सादि, उष्ट्रवा उष्ट्रसादी, उष्ट्रवामी ॥
  • भाषार्थ:- [सादिवाम्योः ] सादि तथा वामि शब्द उत्तरपद रह पूर्वपद स्थित [उष्ट्र:] उष्ट्र शब्द को प्रकृतिस्वर होता है ।। उष्ट्र श उषिखनिभ्यां किन् ( उपा० ४।१६२ ) से ष्ट्रन् प्रत्ययान्त है, अ नित्स्वर से आद्युदात्त है । यहाँ सद वम धातु से ( उणा० ४।१२५) इ प्रत्ययान्त का नपुंसक लिङ्ग में प्रयोग है । उष्ट्र उपपद होने पर सदवम धा से णिनि होकर उष्ट्रसादी उष्ट्रवामी प्रयोग होते हैं। सूत्र में सामा निर्देश होने से दोनों का ग्रहण इष्ट है । पूर्व में षष्ठी समास होने से र समासान्त स्वर का अपवाद है, उत्तर में कृत् स्वर का || गौः सादसादिसारथिषु || ६ |२| ४१ ॥ गौः १|१|| सादसादिसारथिषु ७|३|| स० - साद० इत्यत्रेतरेत द्वन्द्वः ॥ अनु० — प्रकृत्या पूर्वपदम् ॥ अर्थः- साद सादि सारथि इत्येते शब्द को क्षुद्रक का अपभ्रंश मा है ऐसा स्वीकार करते है १. पाश्चात्त्य विद्वान् क्षुद्रपर्याय क्षुल्लक हैं और उस अपभ्रंश का संस्कृत में प्रवेश हो गया समय अपभ्रंशों की उत्प परन्तु उनका यह कथन अज्ञानमूलक है क्योंकि जिस भी नहीं हुई थी उस काल में प्रोक्त वैदिकग्रन्थों में क्षुल्लक शब्द का प्रयोग उपल होता है।पादः ] षष्ठोऽध्यायः १२६ त्तरपदेषु गो इत्येतत्पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० गोः सादः गोसादः, गोः सादिः गोसादिः, गाः सादयतीति गोसादी, गोसारथिः ॥ भाषार्थ:- [सादसादिसारथिषु ] साद, सादि, सारथि, इन शब्दों के उत्तरपद रहते, पूर्वपद स्थित [गौः] गो शब्द को प्रकृति स्वर हो जाता है ॥ गौ की सिद्धि सूत्र ६ |२| १७ देखें || उदा० – गोसाद: ( बैल को संताप देने वाला), गोसादिः ( बैल का सवार), गाः सादय- तीति गोसादी (गोघातक), गोसारथिः (बैलों का सारथि ) || में कुरुगार्हपत रिक्तगुर्वसूतज रत्यश्लीलदृढरूपा पारेवडवा तैतिलकद्रूः पण्यकम्बलो दासीभाराणां च ॥६।२।४२ ॥ कुरुगार्हपत, रिक्तगुरु इत्येतौ लुप्तप्रथमान्तनिर्दिष्टौ ॥ असूतजरती १|१|| अश्लीलदृढरूपा १|१|| पारेवडवा १|१|| तैतिलकद्रूः १|१|| पण्यकम्बलः १|१|| सर्वत्र सुब्व्यत्ययेन षष्ठीस्थाने प्रथमा वेदितव्या || दासीभाराणाम् ६ | ३ || च अ० ॥ अनु– प्रकृत्या पूर्वपदम् ॥ श्रर्थ:- कुरुगार्हपत, रिक्तगुरु, असूतजरती, अश्लीलदृढरूपा, पारेवडवा, तैतिलकद्दू, पण्यकम्बल इत्येतेषां सप्तानां समासानां दासीभारादीनाञ्च पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० - कुरूणां गार्हपतं कुरुगार्हपतम् । रिक्तो गुरुः रिक्तंगुरुः, रिक्तगुरुः, असूता जरती असूतजरती । अश्लीला दृढरूपा अश्ली’ लदृढरूपा | पारेवडवा इव पारेव॑डवा । तैतिलानां कद्र तैतिल - । कंद्र पण्य॑कम्बलः । दासीभारादीनां - दास्याः भारः दासीभारः दे॒वहू॑तिः, दे॒वहू॑तिः, देवसू॑तिः, दे॒वनीतिः ॥ भाषार्थ :- [कुरुगाईपत पण्यकम्बलः ] कुरुगार्हपत, रिक्तगुरु, असूतजरती, अश्लीलदृढरूपा, पारेवडवा, तैतिलकद्रू, पण्यकम्बल इन सात समास किये हुये शब्दों के [च] तथा [दासीभाराणाम् ] दासी- भारादि शब्दों के पूर्वपद को प्रकृतिस्वर होता है ।। दासीभाराणाम् में बहुवचन दासीभारादि गण के द्योतन के लिये है । कुरुगार्हपतम् यहाँ कुरु शब्द कृयोरुच्च (उणा० १ (२४) से कुप्रत्ययान्त है, अतः प्रत्यय स्वर से अन्तोदात्त है। रिक्त शब्द रिक्ते विभाषा ( ६ |१| २०२ ) से विकल्प से से आद्युदात्त एवं अन्तोदात्त है | असूत अश्लील शब्द में तत्पुरुषे तुल्यार्थं ० (६।२।२) से पूर्वपद प्रकृतिश्वर होने पर निपाता आद्युदात्ताः (फिट् ० ८०) से नन् उदात्त है । पारेवढया यहाँ निपातन से इवार्थ ९ १३० । अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय: में समास तथा विभक्ति का अलुक् जानें । घृतादीनां च (फिट्० २१) से पार शब्द अन्तोदात्त है । तितिलिनोऽपत्यं तैतिल :, यहाँ तैतिल शब्द अणन्त (४/१/६२) होने से अन्तोदात्त है । पण्यकम्बलः यहाँ पण्य शब्द अवद्य य० (३|१|१०१ ) में यत् प्रत्ययान्त निपातन है, अतः पतोडनाव: (६) ११२०७) से यह शब्द आद्युदात्त है । दंसेष्टटनौ न च (उणा० ५।१०) से दस धातु से ट प्रत्यय तथा न को आकारादेश होकर ‘दास’ शब्द प्रत्ययस्वर से अन्तोदात्त है । टित होने से टिड्ढाणन० (४।१।१५) से ङीप होकर दासी बनेगा । अतः उदात्तनिवृत्तिस्वर से यह अन्तोदात्त शब्द है । देवहूतिः आदि में देव शब्द पचाद्यच् प्रत्ययान्त है, अतः अन्तो. दात्त है | उदा० - कुरुगार्हपतम् (कुरु जनपद के गृहपतियों की संस्था ) । रिक्तगुरुः ( खाली रहने पर भी भारी ) । असूतजरती ( सन्तानोत्पत्ति होने पर भी वृद्धा) । अश्लीलदृढरूपा ( श्री = कान्ति से रहित होने पर भी स्थिर रूप वाली) | पारेवडवा ( उस तरफ घोड़ी के समान ) । तैतिल- | कद्रूः । पण्यकम्बलः ( बिकाऊ कम्बल) । दासीभारः ( दासी के वहन करने योग्य भार ) || ,, । चतुर्थी तदर्थे || ६ |२| ४३ ॥ चतुर्थी १|१|| तदर्थे ७|१|| स० - तस्मै ( = चतुर्थ्यन्तार्थाय ) इदम् , तदर्थम् तस्मिन् तदर्थे, चतुर्थीतत्पुरुषः ॥ अनु० – प्रकृत्या पूर्वपदम् ॥ अर्थः- चतुर्थ्यन्तं पूर्वपदं तदर्थं उत्तरपदे प्रकृतिस्वरं भवति ॥ उदा०- यूप॑दारु, कुण्डलहिरण्यम्, रथ॑दारु, ब॒ल्लीहि॑र॒ण्यम् ॥ Q भाषार्थ:- [ चतुर्थी] चतुर्थी पूर्वपद को [ तदर्थे] तदर्थ = चतुर्थ्यन्तार्थ के उत्तरपद रहते प्रकृतिस्वर होता है । यूपदारु आदि शब्द में चतुर्थी || तत्पुरुष समास है, अतः अर्थ होगा- ‘यूप के लिये जो लकड़ी’ । अब यहाँ चतुर्थ्यन्त के अर्थ = यूप के लिए दारु है, सो चतुर्थ्यन्तार्थ दार शब्द उत्तरपद में हुआ । इसी प्रकार औरों में जानें । यूप की सिद्धि । परि० ६ २१ में देखें । कुडि धातु से वृषादिभ्यश्चित् (उणा १।१८६) से बाहुलक से कुण्डल शब्द कल प्रत्ययान्त एवं चित् है, अतः चित् स्व‍ (६।१।१५७ ) से अन्तोदात्त है । रथ शब्द हनिकुषिनी० (उणा० २१२) से क्थन् प्रत्ययान्त होने से नित् स्वर से आद्युदात्त है । वल्ली शब्द गौरादित्वात् (४|१|४१) ङीष् प्रत्ययान्त अन्तोदात्त (३|११३ ) है || यहाँ से ‘चतुर्थी’ की अनुवृत्ति ६ । २ । ४५ तक जायेगी ।पाद: ] षष्ठोऽध्यायः १३५ स्तस्मिन् बहुव्रीहिः ॥ अनु० - गतिः, प्रकृत्या पूर्वपदम् ॥ श्रर्थः - अनि- गन्तो गतिर्वप्रत्ययान्तेऽवतौ परतः प्रकृतिस्वरो भवति || उदा० - प्राङ्, प्राञ्चौ’, प्राञ्चः, परीङ्, पराञ्चौ, पराञ्चः ॥ भाषार्थ : - [ अनिगन्तः ] इक् अन्त में नहीं है जिसके, ऐसे गति- संज्ञक को [वप्रत्यये ] वप्रत्ययान्त [अञ्चतौ ] अच्चु धातु के परे रहते प्रकृतिस्वर होता है ।। प्राङ् की सिद्धि भाग १ परि० ३।२२५९ पृ० ८६२ में देखें । इसी प्रकार पराङ् भी बनेगा । प्र परा अनिगन्त गति हैं, अञ्चु धातु क्विन् प्रत्ययान्त है । किन् का व् शेष रह जाता है, अतः वात्य- यान्त अञ्चु परे है ही । प्रकृतिस्वर कहने से पूर्ववत् आद्युदान्त हो जायेगा, स्वरितो वानुदात्ते ० (८/२६ ) से पक्ष में स्वरितत्व भी होता है । यहाँ से ‘अन्तौ वप्रत्यये’ की अनुवृत्ति ६ | २|५३ तक जायेगी || न्यधी च || ६|२|५३ ॥ न्यधी ११२|| च अ० ॥ स० - निश्च अधिश्च न्यधी, इतरेतरद्वन्द्वः ॥ अनु० - अञ्चतौ वप्रत्यये, प्रकृत्या पूर्वपदम् | अर्थ:–नि अधि इत्येतौ चाञ्चतौ वप्रत्यये परतः प्रकृतिस्वरौ भवतः ॥ उदा० - न्यङ्, न्यंचौ, न्य॑ञ्चः, अर्घ्य, अभ्य॑ञ्चौ, अर्ध्याञ्चः, अधीचः, अधी’चा ॥ भाषार्थ : - वप्रत्ययान्त अञ्चु के परे रहते [ न्यधी] नि अधि को [च] भी प्रकृतिस्वर होता है | नि अधि इगन्त हैं, अतः पूर्वसूत्र से प्राप्त नहीं था, यहाँ विधान कर दिया || न्यङ् यहाँ नि पूर्ववत् उदान्त था, यणादेश करने पर उदात्तस्वरितयोर्यणः - ( ८|२|६ ) से ‘य’ का ‘अ’ स्वरित हो गया । अधि का अ पूर्ववत् उदान्त है । अधीचः अधीचा में ‘चौ’ (६|१|२१६) प्राप्त था उसका यह अपवाद है ॥ ईषदन्यतरस्याम् || ६ |२| ५४ ॥ ईषत् अ० || अन्यतरस्याम् ७११ || अनु० - प्रकृत्या पूर्वपदम् || अर्थ:- ईषदित्येतत् पूर्वपदं विकल्पेन प्रकृतिस्वरं भवति ॥ उदा०-ईषत् कंडारः, ईषत्कडार, ईषत् पिङ्गलः ईषत्पङ्गलः ॥ भाषार्थ:- पूर्वपद स्थित [ईषत् ] ईषत् को [ अन्यतरस्याम् ] विकल्प से प्रकृतिस्वर होता है ॥ ईषत् शब्द प्रातिपदिकस्वर से अन्तोदात्त है, १३२ अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय: समासे अनिष्टान्तं पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० - श्रेणिकृताः, कुक- कृ॑ताः, पूगकृ॑ताः, नि॒िधन॑कृ॒ताः || भाषार्थ :- तान्त उत्तरपद रहते [कर्मधारये ] कर्मधारय समास में [ अनिष्ठ ] अनिष्टान्त पूर्वपद को प्रकृतिस्वर हो जाता है | श्रेणि शब्द वहिश्रिव युद्रु० (उणा० ४.५१) से नि प्रत्ययान्त है, यहाँ नित् की अनुवृत्ति आने से श्रेणि शब्द नित् स्वर से आयुदात्त है । ‘ऊक’ तथा ‘निधन’ की सिद्धि सूत्र ६ । २ । ३२ में देखें । पूग शब्द छापृञ्खडिभ्यो गकू (दशपा० ३३६६ ) से गक् प्रत्ययान्त होने से अन्तोदात्त है || अहीने द्वितीया || ६ |२| ४७॥ अहीने ७/१ || द्वितीया १|१|| स०– अहीन इत्यत्र नञ्तत्पुरुषः ॥ अनु० - क्ते, प्रकृत्या पूर्वपदम् || अर्थः - अहीनवाचिनि समासे क्तान्त उत्तरपदे द्वितीयान्तं पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० - कष्टश्रितः, त्रिशंकलपतितः, प्रामगतः ॥ J भाषार्थ:- [अहीने ] अहीनवाची समास में क्तान्त उत्तरपद रहते [द्वितीया ] द्वितीयान्त पूर्वपद को प्रकृतिस्वर होता है ॥ कष्ट शब्द क्त- प्रत्ययान्त होने से प्रत्ययस्वर से अन्तोदान्त है । कृच्छ्रगहनयोः कषः (७/२/२२ ) से यहाँ इट् का प्रतिषेध हुआ है। त्रीणि शकलान्यस्य त्रिश- कल: यहाँ बहुव्रीहि समास हुआ है, अतः पूर्वपद प्रकृतिस्वर होने पर प्रातिपदिक स्वर से त्रि उदात्त है, पश्चात् त्रिशकल का पतित के साथ द्वितीया तत्पुरुष समास हुआ, सो प्रकृत सूत्र से प्रकृतिस्वर हो गया । ग्राम शब्द मसेरा च (उणा० १।१४३) से मन् प्रत्ययान्त है, यहाँ मन् की अनुवृन्ति १११४० से आ रही है । इस प्रकार नित् स्वर से आयु- दान्त यह शब्द है । कष्टश्रितः कष्ट को प्राप्त हुआ २ यहाँ सर्वत्र उत्तर- पदार्थ का पूर्वपदार्थ से पृथक्त्व न होने से अहीन अर्थ है || तृतीया कर्मणि || ६ |२| ४८ ॥ तृतीया || कर्मणि ७|१|| अनु० - क्ते, प्रकृत्या पूर्वपदम् ॥ अर्थ :— कर्मवाचिनि क्तान्त उत्तरपदे तृतीयान्तं पूर्वपदं प्रकृतिस्वरं भवति ।। ब॒हु॑तः, महाराजहंतः, न॒खर्निर्भिन्ना, दात्रं - उदा० - अ॒तिः लूना ।।।पादः ] १ षष्ठोऽध्यायः १३.३ भाषार्थ : - [कर्मणि] कर्मवाची क्तान्त उत्तरपद रहते [तृतीया ] तृतीयान्त पूर्वपद को प्रकृतिस्वर हो जाता है || अहि शब्द आडि श्रिहनियां ह्रस्वश्च (उणा ० ४।१३८) से आङ्पूर्वक हन् धातु से इण् प्रत्ययान्त है । यहाँ ४ | १३४ से डित की अनुवृत्ति भी होने से टि भाग का लोप एवं आड को ह्रस्वत्व होकर अहिः बना । अतः प्रत्ययस्वर से अन्तोदात्त यह शब्द है ’ । वज्र शब्द ऋजेन्द्राग्रवज्र ० ( ० २१२८) से रक् प्रत्ययान्त निपातन है, अतः प्रत्ययस्वर से अन्तोदात्त है । महाराज शब्द भी राजाहः सखि० (५।४।६१ ) से टच् प्रत्ययान्त होने से अन्तोदात्त है । नास्य खमस्तीति नखः यहाँ बहुव्रीहि समास हुआ है अतः नञ्सुभ्याम् (६२/१७१) से अन्तोदात्त यह शब्द है नम्राणनपान वेदा० (६।३।७३) में ‘नख’ के नज् को प्रकृतिभाव होने के कारण नलोपो नञः (८११७१) से नकार का लोप नहीं होता । दात्र शब्द दाम्नीशस ० (३|२| १८२) ष्ट्रन प्रत्ययान्त है, अतः नित् स्वर से आयुदात्त है । से यहाँ से ‘कर्मणि’ की अनुवृत्ति ६ २४६ तक जायेगी || गतिरनन्तरः || ६ |२| ४९ ॥ गति: १|१|| अनन्तरः १|१|| स० – अविद्यमानम् अन्तरम् यस्य सः अनन्तरः, बहुव्रीहिः ॥ अनु० - कर्मणि, क्ते, प्रकृत्या पूर्वपदम् ॥ अर्थ:- कर्मवाचिनि क्तान्त उत्तरपदे अनन्तरो गतिः पूर्वपदं प्रकृतिस्वरं भवति ॥ उदा० - प्रकृतः, प्रहृतः ॥ भाषार्थ :- कर्मवाची क्तान्त उत्तरपद रहते पूर्वपदस्थ [ श्रनन्तरः ] अनन्तर अर्थात् अव्यवहित] [ गतिः ] गति को प्रकृतिस्वर होता है ।। उदाहरण में कृत, हृत शब्द क्तान्त हैं, उनसे अव्यवहित पूर्व ‘प्र’ गति है । गतिश्च (१।४।५९) से ‘प्र’ की गति संज्ञा होती है । इस प्रकार प्रकृतिस्वर होने पर उपसर्गाश्चाभिवर्जम् (फिट्० ८०) से ‘प्र’ उदान्त होता है || यहाँ से ‘गति’ की अनुवृत्ति ६।२।५२ तक तथा ‘अनन्तरः’ की ६।२।५१ तक जायेगी ॥ १. केचित्तु श्रायुदात्तमिच्छन्ति, ते पूर्वसूत्रादुदात्तग्रहणमनुवर्तयन्ति । द्र० दशपादी उगा० १२६७ ॥ १३४ अष्टाध्यायीप्रथमावृत्ती तादौ च निति कृत्यतौ || ६ |२| ५०|| [ द्वितीय: तादौ ७|१|| च अ० || निति |१| कृति ७|१|| अतौ ७|१|| स०- तकार आदिर्यस्य स तादि:, तस्मिन् बहुव्रीहिः । नकार इत् यस्य स नित् तस्मिन् बहुव्रीहिः । न तु:, अतुस्तस्मिन् ‘नन्तत्पुरुषः ॥ अनु०- गतिरनन्तरः, प्रकृत्या पूर्वपदम् ॥ अर्थ:- तुशब्दवजिते व तकारादौ निति कृति परतः गतिरनन्तरः पूर्वपदं प्रकृतिस्वरं भवति || उदा० - प्रकर्त्ता, प्रकर्तुम्, प्रकृतिः ॥ भाषार्थ:- [ ऋतौ ] तु शब्द को छोड़कर [तादौ ] तकारादि एवं [निति ] नकार इत् संज्ञक है जिसका ऐसे [कृति ] कृत् के परे रहते [च] भी अनन्तर पूर्वपद गति को प्रकृतिस्वर होता है | प्रकर्त्ता में तृन् प्रत्यय हुआ है, तथा प्रकर्त्तुम् में तुमुन्, एवं प्रकृतिः में क्तिन् हुआ है । तीनों प्रत्यय नित्, कृत् संज्ञक एवं तकारादि हैं । अतः प्रकृतिस्वर होकर पूर्ववत् ‘प्र’ उदात्त हो गया || तवै चान्तश्च युगपत् || ६/२/५१|| तबै लुप्तप्रथमान्तनिर्देशः || च अ० || अन्तः १|१|| च अ० ॥ युगपत् अ० || अनु० - गतिरनन्तरः प्रकृत्या पूर्वपदम् ॥ अर्थ :— तवैप्रत्ययस्य अन्त उदात्तो भवति गतिश्चानन्तरः पूर्वपदं प्रकृतिस्वरं भवति युगपश्चैतदुभयं स्यात् ॥ उदा० - अन्वेत॒वै, परि स्तरितवै, परि॑िपात॒वै, अभिच॑रत॒वै ॥ भाषार्थ :- [ तबै ] तबै प्रत्यय को [अन्तः ] अन्त उदात्त [च] भी होता है, [च] तथा अनन्तर पूर्वपद गति को भी प्रकृतिस्वर [ युगपत् ] एक साथ होता है | अनुदात्तं पदमेकवर्जम् ( ६ |१| १५२ ) परिभाषा के कारण पद में एक अच् को ही उदात्त प्राप्त था, अतः यहाँ युगपत् कह कर एक साथ दो उदात्त कह दिये ॥ प्रकृति स्वर में पूर्ववत् उपसर्ग को आद्युदान्त होगा । उपसर्गाश्चाभिवर्जम् (फिट्० ८०) में अभि को छोड़ कर आयुदात्त विधान किया है, अतः अभिचरितवै में ‘अभि’ आद्युदात्त न होकर प्रातिपदिक स्वर से अन्तोदात्त है || ‘वै’ सर्वत्र उदात्त है || अनिगन्तोऽञ्चतौ वप्रत्यये || ६ | २/५२ || अनिगन्तः १|१|| अञ्चतौ ॥१॥ वप्रत्यये ७|१|| स० - न विद्यते इक अन्ते यस्य सः अनिगन्तः, बहुव्रीहिः । वकारः प्रत्ययो यस्य स वप्रत्यय-पादः ] षष्ठोऽध्यायः १३५ ॥ स्तस्मिन् बहुव्रीहिः ॥ अनु० - गतिः, प्रकृत्या पूर्वपदम् ॥ श्रर्थः - अनि- गन्तो गतिर्वप्रत्ययान्तेऽञ्चतौ परतः प्रकृतिस्वरो भवति || उदा० - प्राङ्, प्राकचौ’, प्राञ्चः पराङ्, पराञ्चौ, पराञ्चः ॥ भाषार्थ:– [अनिगन्तः ] इकू अन्त में नहीं है जिसके, ऐसे गति- संज्ञक को [वप्रत्यये ] वप्रत्ययान्त [अञ्चतौ ] अञ्चु धातु के परे रहते प्रकृतिस्वर होता है ।। प्रा की सिद्धि भाग १ परि० ३ २५९ पृ० ८६२ में देखें । इसी प्रकार पराङ् भी बनेगा । प्र परा अनिगन्त गति हैं, अञ्चु धातु किन प्रत्ययान्त है । किन् का व् शेष रह जाता है, अतः वप्रत्य- यान्त अञ्चु परे है ही । प्रकृतिस्वर कहने से पूर्ववत् आद्युदात्त हो जायेगा, स्वरितो वानुदात्ते ० (८/२६) से पक्ष में स्वरितत्व भी होता है । यहाँ से ‘अन्तौ वप्रत्यये’ की अनुवृत्ति ६।२।५३ तक जायेगी || न्यधी च || ६ |२|५३॥ न्यधी ||२|| च अ० || स० – निश्च अधिश्च न्यधी, इतरेतरद्वन्द्वः ॥ अनु० - अञ्चतौ वप्रत्यये, प्रकृत्या पूर्वपदम् ॥ अर्थ:-नि अधि इत्येतौ चाञ्चतौ वप्रत्यये परतः प्रकृतिस्वरौ भवतः ॥ उदा० न्यङ्, न्यञ्चौ, न्यञ्चः, अर्ध्याहू, अध्यञ्चौ, अध्यञ्चः, अधी चः, अधी’चा ॥ भाषार्थ: - वप्रत्ययान्त अञ्चु के परे रहते [ न्यधी] नि अधि को [च] भी प्रकृतिस्वर होता है ।। नि अधि इगन्त हैं, अतः पूर्वसूत्र से प्राप्त नहीं था, यहाँ विधान कर दिया || न्यङ् यहाँ नि पूर्ववत् उदात्त था, यणादेश करने पर उदात्तस्वरितयोर्यण: (८२२६) से ‘य’ का ‘अ’ स्वरित हो गया । अधि का अ पूर्ववत् उदात्त है । अधीचः अधीचा में ‘चौ’ (६।१।२१६) प्राप्त था उसका यह अपवाद है ॥ ईषदन्यतरस्याम् ||६/२/५४ ॥ ईषत् अ० ॥ अन्यतरस्याम् ७११ || अनु० - प्रकृत्या पूर्वपदम् ॥ अर्थ :- ईषदित्येतत् पूर्वपदं विकल्पेन प्रकृतिस्वरं भवति ॥ उदा० - ईषत्- कंडारः, ईषत्कडार, ईपत् पिङ्गलः ईषत्पङ्गलः || भाषार्थ:- पूर्वपद स्थित [ईषत् ] ईषत् को [ अन्यतरस्याम् ] विकल्प से प्रकृतिस्वर होता है । ईषत् शब्द प्रातिपदिकस्वर से अन्तोदात्त है, १३६ अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय: पक्ष में समासस्य ( ६ |१| २१७ ) का अपवाद होने से समास को अन्तोदात्त होगा । ईषदकता (२२/७ ) से यहाँ समास होता है || यहाँ से ‘अन्यतरस्याम्’ की अनुवृत्ति ६१२३६३ तक जायेगी || हिरण्यपरिमाणं धने || ६|२/५५॥ हिरण्यपरिमाणम् १|१|| धने ७|१|| स - हिरण्यञ्च तत् परिमाणञ्च हिरण्यपरिमाणम् कर्मधारयस्तत्पुरुषः ॥ अनु० - अन्यतरस्याम्, प्रकृत्या पूर्वपदम् । अर्थ : - हिरण्यपरिमाणवाचि पूर्वपदं धनशब्द उत्तरपदे विकल्पेन प्रकृतिस्वरं भवति || उदा० - द्वे सुवर्णे परिमाणम- स्येति द्विसुवर्णम्, द्विसुवर्णमेव धनं द्विसुवर्णधनम्, द्विसुवर्ण धनम् ॥ भाषार्थ :- [ हिरण्यपरिमाणम् ] हिरण्य और परिमाण दोनों अर्थों को कहने वाले पूर्वपद को [धने] धन शब्द उत्तरपद रहते विकल्प से प्रकृति- स्वर होता है || सुवर्ण शब्द सोने का वाचक है, तथा सोने के तौल = १६ भाषा के परिमाण को भी कहता है, अतः सुवर्णशब्द परिमाण और सोना दोनों का वाचक हुआ || द्विसुवर्ण यहाँ तद्धितार्थी० (२३११५१) से समास होता है, अतः समासस्य से अन्तोदात्त होगा । प्राग्वतेष्ठञ् (५।१।१८) से जो ठन् प्रत्यय होता है उसका अध्यर्ध० (५/१/२८) से लुक हो जाता है पश्चात् धन शब्द के साथ कर्मधारय समास हुआ तब प्रकृति- स्वर होकर ‘र्ण’ ही उदात्त रहा || उदा०-द्विसुवर्णधनम् (दो सुवर्ण- ३२ माषा धन ) || प्रथमोऽचिरोपसंपत्तौ ||६|२|५६ || प्रथमः १|१|| अचिरोपसंपत्तौ ७|१|| स० - न चिरा अचिरा नन्- तत्पुरुषः । अचिरा उपसंपत्तिः = उपश्लेषः, सम्बन्धः अचिरोपसंपत्तिः तस्मिन ‘कर्मधारय तत्पुरुषः ॥ अनु० - अन्यतरस्याम्, प्रकृत्या पूर्वपदम् ॥ अर्थ:– अचिरोपसंपत्तौ गम्यमानायां प्रथमशब्द: पूर्वपदं विकल्पेन प्रकृतिस्वरं भवति ॥ उदा० - प्रथमवैयाकरणः, प्रथमवै या करणः ॥ भाषार्थ:– [ चिरोपसम्पत्तौ ] अचिरकाल उपसम्पत्ति = सम्बन्ध गम्यमान हो तो [प्रथमः ] प्रथम पूर्वपदस्थित शब्द को विकल्प से प्रकृति- स्वर होता है | प्रथम शब्द प्रथेरमच् ( उणा० ५।६८) से अमच प्रत्य-पादः ] षष्ठोऽध्यायः १३७ यान्त है, अतः चित् स्वर से अन्तोदात्त है । पक्ष में समास अन्तोदात्तत्व होगा || उदा० — प्रथमवैयाकरणः ( व्याकरण का नवीन विद्वान् ) पहले पहल पढ़ने से यहाँ अचिरोपसम्पत्ति गम्यमान है || पूर्वापर प्रथम० (२१५८) से उदाहरण में समास हुआ है | कतरकतमौ कर्मधारये ॥६२॥५७॥ कतरकतमौ १|२|| कर्मधारये ७|१|| स० – कतर० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० - अन्यतरस्याम्, प्रकृत्या पूर्वपदम् ॥ श्रर्थः - कतर कतम इत्येते पूर्वपदे विकल्पेन प्रकृतिस्वरे भवतः कर्मधारये समासे ॥ उदा०- त॒रकंठः, कतरकठः । कतमर्कठः, कत॒मकठः ॥ ‘, भाषार्थ :- पूर्वपद स्थित [कतरकतमौ] कतर तथा कतम शब्द को [कर्मधारये ] कर्मधारय समास में विकल्प से प्रकृतिस्वर होता है । कतर शब्द किंयत्तदो० (५|४| ९२ ) से डतरच् प्रत्ययान्त है, तथा कतम वा बहूनां जाति० (५|४|६३) से डतमच् प्रत्ययान्त है, अतः दोनों शब्द चित् स्वर से अन्तोदात्त हैं । पक्ष में समास का अन्तोदात्तत्व होगा ही । यहाँ कतरकतमौ ० (२|१|६३ ) से समास हुआ है || यहाँ से ‘कर्मधारये’ की अनुवृत्ति ६२५६ तक जायेगी । आर्यो ब्राह्मणकुमारयोः ||६/२/५८ || आर्य : १|१|| ब्राह्मणकुमारयोः ७|२|| स० - ब्राह्मण० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० - कर्मधारये, अन्यतरस्याम्, प्रकृत्या पूर्वपदम् ॥ अर्थ:- ब्राह्मणकुमार शब्दयोरुत्तरपदयोरार्यशब्दः पूर्वपदं विकल्पेन प्रकृतिस्वरं भवति कर्मधारये समासे ॥ उदा० - आर्य ब्राह्मणः, आर्य ब्राह्मणः, आर्य कुमारः, आर्य कुमारः ॥ भाषार्थ : - [ ब्राह्मणकुमारयोः ] ब्राह्मण तथा कुमार शब्द उत्तरपद रहते कर्मधारय समास में पूर्वपद स्थित [ : ] आर्य शब्द को विकल्प से प्रकृतिस्वर होता है । आर्य शब्द ऋहलोर्यत् ( ३|१|१२४ ) से ण्यत् प्रत्ययान्त है, अतः तित्स्वरितम् (६।१।१७६ ) से अन्त स्वरित है । पक्ष में पूर्ववत् स्वर होगा || यहाँ से ‘ब्राह्मणकुमारयोः’ की अनुवृत्ति ६२५६ तक जायेगी ॥ : : १३८८ अष्टाध्यायी प्रथमावृत्ती राजा च || ६|२| ५९ ॥ [ द्वितीयः राजा १|१|| च अ० ॥ अनु० - ब्राह्मणकुमारयोः, कर्मधारये, अन्य- तरस्याम्, प्रकृत्या पूर्वपदम् ॥ अर्थः- ब्राह्मणकुमारयोरुत्तरपदयोः कर्म- धारये समासे राजा च पूर्वपदं विकल्पेन प्रकृतिस्वरं भवति ॥ उदा०- राजब्राह्मणः, राजब्राह्मणः । राज॑कुमारः, राजकुमारः ॥
  • १ १ भाषार्थ: - [ उदकस्य ] उदक शब्द को [ उदः] उद आदेश होता है [संज्ञायाम् ] संज्ञा विषय में, उत्तरपद परे रहते ॥ उदमेघ, उदवाह ये किसी व्यक्ति के नाम हैं । यहाँ उदक को उद आदेश हुआ है । उदमेघ: यहाँ षष्ठीसमास है, तथा उदकं वहतीति उदवाह: यहाँ उपपद तत्पुरुष समास है || यहाँ से ‘उदकस्योदः’ की अनुवृत्ति ६|३|५९ तक जायेगी || पेषं वासवाहन धिषु च ॥ ६३ ॥५७॥ पेषंवासवाहन धिषु ७ | ३ || च अ० ॥ स० - पेपं० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० – उदकस्योदः, उत्तरपदे ॥ श्रर्थः - पेषं, वास, वाहन, धि इत्येतेषु चोत्तरपदेषु उदकशब्दस्य उद् इत्ययमादेशो भवति || उदा० - उदपेषं पिनष्टि । वास - उदकस्य वासः = उदवासः । वाहन - उदकस्य वाहनः = उदवाहनः । धि- उदकं धीयते ऽस्मिन् = उदधिः ॥ १ श्रमेघि औदवाहि नाम के व्यक्तियों को देखकर ज्ञात होता है कि उनके पिता का नाम उदमेध और उदवाह था, यह उदाहरणों का भाव है । २३० अष्टाध्यायी प्रथमावृत्तौ [ तृतीयः भाषार्थ :- [पेषंवासवाहनधिषु ] पेषं, वास, वाहन तथा धि शब्द के उत्तरपद रहते [च] भी उदक को उद आदेश होता है | ‘पेष’ में स्नेहने पिषः (३ | ४ | ३८) से णमुल् प्रत्यय हुआ है । उदधिः यहाँ कर्मण्यधिकरणे च (३|३|९३) से उदक उपपद रहते धा धातु से कि प्रत्यय हुआ है, धा के आ का लोप आतो लोप इटि च (६३४५६४) से हो ही जायेगा || एकहलादौ पूरयितव्ये ऽन्यतरस्याम् || ६ |३|५८ || एकहलादौ १ || पूरयितव्ये ७|१|| अन्यतरस्याम् ७|१|| स० एको हलू आदिर्यस्य स एकहलादिस्तस्मिन् ॥ त्रिपदबहुव्रीहिः अनु० - उदकस्योदः, उत्तरपदे || अर्थः- पूरयितव्यवाचिन्येकलादावुत्तर- पदे विकल्पेनोदकशब्दस्य उद इत्ययमादेशो भवति । उदा० - उदकुम्भः, उदककुम्भः । उपात्रम्, उदकपात्रम् । भाषार्थ :- [पूरयितव्ये ] जिसको पूर्ण (भरा) किया जाना चाहिये, तदुवाची [ एकहलादौ] एक = असहाय हलू है आदि में जिसके ऐसे शब्द के उत्तरपद रहते [ अन्यतरस्याम् ] विकल्प करके उदक को उद आदेश होता है । एक शब्द यहाँ सङ्ख्यावाची न होकर असहायवाची है, सो अर्थ होगा असहाय अर्थात् तुल्यजातीयक कोई और हलू आदि में न हो एक अकेला ही हल् आदि में हो । पूरयितव्य अर्थात् पूर्ण किये जाने योग्य, सो उदकुम्भः में कुम्भ शब्द पूरयितव्य एक हल् आदि वाला भी है, अतः विकल्प से उदक को उद आदेश हो गया || यहाँ से ‘अन्यतरस्याम्’ की अनुवृत्ति ६ । ३ । ६० तक जायेगी ॥ मन्थौदन सक्नुविन्दुवज्रभा रहा रवीवधगाहेषु च || ६ | ३ |५ ९ || मन्थौ…हेषु ७|३|| च अ० ॥ स० - मन्थौ ० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - अन्यतरस्याम्, उदकस्योदः, उत्तरपदे ॥ अर्थ:– मन्थ, ओदन, सक्तु, बिन्दु, वस्त्र, भार, हार, वीवध, गाह इत्येतेषूत्तरपदेषूदकस्य उद इत्ययमादेशो विकल्पेन भवति || उदा०– उदकेन मन्थः - उदमन्थः, उदक- मन्थः । उदकेनौदनः = उदौदनः, उदकौदनः । उदकेन सक्तुः = उदसक्तुः, उदकसक्तुः । उदकस्य बिन्दुः = उदबिन्दुः, उदकबिन्दुः । उदकस्य वस्त्रः = उदवस्त्रः, उदकवत्रः । उदकं बिभर्ति = उभारः उदकभारः । उदकंपादः ] षष्ठोऽध्यायः २३१ हरति = उदहारः, उदकहारः । उदकस्य बीवधः = उदवीवधः, उदकवीवधः । उदकं गाहते = उद्गाहः, उदकगाहः ॥ भाषार्थ : - [मन्थौ … [हेषु ] मन्थ, ओदन, सक्तु, बिन्दु, वज्र, भार, हार, वीवध, गाह इन शब्दों के उत्तरपद रहते [च] भी उदक को उद आदेश विकल्प करके होता है ॥ इको ह्रस्वोऽङयो गालवस्य || ६ |३|६|| इक: ६| २ || ह्रस्वः १|१|| अय: ६ | १|| गालवस्य ६|१|| स० - न ङी अङी, तस्य अङ्यः, नयूतत्पुरुषः ॥ अनु० - अन्यतरस्याम्, उत्तरपदे ॥ अर्थः- अयन्तस्येगन्तस्योत्तरपदे ह्रस्वो भवति विकल्पेन गालवस्या - चार्यस्य मतेन ॥ उदा० – ग्रामणिपुत्रः, ग्रामणीपुत्रः । ब्रह्मबन्धुपुत्रः, ब्रह्मबन्धूपुत्रः ॥ भाषार्थ : - [ अड्यः ] ङी अन्त में नहीं है जिसके ऐसा जो [इक: ] इकू अन्त वाला शब्द उसको [ गालवस्य ] गालव आचार्य के मत में विकल्प से [ह्रस्वः ] ह्रस्व होता है, उत्तरपद परे रहते || प्रामणी तथा ब्रह्मबन्धू शब्द इगन्त एवं अयन्त हैं, अतः ह्रस्व हो गया है || ॥ यहाँ से ‘ह्रस्वः’ की अनुवृत्ति ६।३।६५ तक जायेगी || एक तद्धिते च ||६|३|६१ || एक लुप्तषष्ठ्यन्त निर्देशः ॥ तद्धिते ७|१|| च अ० ॥ अनु० - ह्रस्वः, लुप्तषष्ठ्यन्तनिर्देश: उत्तरपदे || अर्थ:- एकशब्दस्य तद्धिते उत्तरपदे च परतः ह्रस्वो भवति ॥ उदा० – एकस्याः भावः एकत्वम् एकता । उत्तरपदे - एकस्याः क्षीरम् एकक्षीरम्, एकदुग्धम् ॥ भाषार्थ :- [एक] एक शब्द को [तद्धिते ] तद्धित [च] तथा उत्तरपद् परे रहते ह्रस्व होता है । सामर्थ्य से यहाँ स्त्रीलिङ्ग विशिष्ट एक शब्द का ग्रहण है क्योंकि दीर्घ को ही ह्रस्व विधान सम्भव है ॥ एकत्वं, एकता में त्वतलू तद्धित परे हैं | ङथापोः संज्ञाछन्दसोर्बहुलम् ||६|३|६२ ॥ ङयापोः ६२ ॥ संज्ञाछन्दसोः ७|२|| बहुलम् १|१|| स० - ङी च आप् च ङयापौ तयोः इतरेतरद्वन्द्वः ॥ संज्ञा च छन्दश्च संज्ञाछन्दसी २३२ अष्टाध्यायीप्रथमावृत्तौ [ तृतीयः तयोः इतरेतरद्वन्द्वः ॥ अनु० - ह्रस्वः, उत्तरपदे ॥ अर्थ:–ङयन्तस्य आवन्तस्य च उत्तरपदे परतः संज्ञायां विषये छन्दसि विषये च बहुलं ह्रस्वो भवति ॥ उदा०–ङन्यन्तस्य संज्ञायाम् - रेवतिपुत्रः, रोहिणिपुत्रः, भरणिपुत्रः || बहुलवचनान्न च भवति - नान्दीकरः, नान्दीघोषः, नान्दी- विशालः । ङयन्तस्य छन्दसि - कुमारीं ददति = कुमारिदाः, उर्वी ददति = उर्विदाः । न च भवति - फाल्गुनी पौर्णमासी, जगतीच्छन्दः । आवन्तस्य संज्ञायाम् - शलवहम्, शिलप्रस्थम् । न च भवति - लोमकागृहम्, लोमका- षण्डम् । आवन्तस्य छन्दसि - अजक्षीरेण जुहोति । ऊर्णम्रदा पृथिवी विश्व- धायसम् । न च भवति – ऊर्णासूत्रेण कवयो वयन्ति ॥ । भाषार्थ:– [ङचापोः ] उद्यन्त तथा आवन्त शब्दों को [संज्ञाछन्दसोः ] संज्ञा तथा छन्द विषय में उत्तरपद परे रहते [बहुलम् ] बहुल करके ह्रस्व होता है || बहुल कहने से जहाँ नहीं होता वे उदाहरण ऊपर दर्शा दिये हैं ।। यहाँ से ‘डयापो: बहुलम्’ की अनुवृत्ति ६ । ३३६३ तक जायेगी || त्वे च || ६ |३|६३ ॥ वे ७१ ॥ च अ० ॥ अनु० - ङन्यापो : बहुलम्, ह्रस्वः ॥ अर्थः-त्व- प्रत्यये परतो न्यापोर्बहुलं ह्रस्वो भवति ॥ उदा० – तदजाया भावः = अजत्वम्, तदुरोहिण्या भावो रोहिणित्वम् । बहुलवचनात् - अजात्वम्, रोहिणीत्वम् ॥ भाषार्थ:- [त्वे ] त्व प्रत्यय परे रहते [च] भी जयन्त तथा आमन्त शब्द को बहुल करके हस्व होता है || ॥ इष्टकेषीका मालानां चिततू लभारिषु || ६ |३ | ६४ || इष्टकेषीकामालानाम् ६॥३॥ चिततूलभारिषु ७|३|| स० – इष्टकेषी ०, चिततूलः इत्युभयत्रेतरेतरद्वन्द्वः ॥ अनु० - ह्रस्वः, उत्तरपदे | अर्थः- इष्टका, इषीका, माला इत्येतेषां यथासङ्ख्यं चित, तूल, भारिन् इत्येतेषू- त्तरपदेषु ह्रस्वो भवति ॥ उदा० - इष्टकचितम् । इषीकतूलम् | मालां भन्तु शीलमस्या: = मालभारिणी कन्या ॥ १ भाषार्थ:- [इष्टकेषी कामालानाम् ] इष्टका, इषीका, माला इन तीन भाषार्थ:—[इष्टकेषीकामालानाम्गदः ] षष्ठोऽध्यायः २३३ शब्दों को [चिततूलभारिषु ] चित, तूल तथा भारिन शब्दों के उत्तरपद हृते यथा सख्य करके ह्रस्व हो जाता है || यथासङ्ख्य खित्यनव्ययस्य || ६ |३|६५ ॥ खिति ७|१|| अनव्ययस्य ६ | १ || स० - ख् इत् यस्य स खित् स्मिन् ‘बहुव्रीहिः । अनव्य इत्यत्र नव्व्तत्पुरुषः ॥ अनु० - ह्रखः, उत्तरपदे ॥ अर्थः- खिदन्त उत्तरपदेऽनव्ययस्य ह्रस्वो भवति ॥ उदा०- कालिंमन्या, हरिणिमन्या ॥ भाषार्थः – [खिति] ख् इत् संज्ञक है जिसका ऐसे शब्द के उत्तरपद रहते [ अनव्ययस्य ] अव्यय भिन्न शब्द को ह्रस्व हो जाता है || कालीमात्मानं न्यते = कालिमन्या, यहाँ आत्ममाने खश्च (३३२३८३) से मन धातु से वशू प्रत्यय हुआ है जो कि खित् है, अतः मन्या खिदन्त परे रहते काली को ह्रस्व हो गया है | मुम् आगम भी अरुद्विषद० (६ | ३ |६६) ने हो जायेगा । मन्या में दिवादिभ्यः श्यन् (३|१|६६ ) से श्यन् विक- ण हुआ है । इसी प्रकार हरिणिमन्या में जानें ॥ यहाँ से ‘खिति’ की अनुवृत्ति ६ | ३ |६७ तक तथा ‘अनव्ययस्य’ की ३।३।६६ तक जायेगी ॥ अरुर्द्विषदजन्तस्य मुम् ||६|३|६६॥ મ अरुर्द्विषदजन्तस्य ६ |१ || मुम् १|१|| स० - अच् अन्ते यस्य म अजन्तः, बहुव्रीहिः । अरुश्च द्विषत् च अजन्तश्च अरुर्द्विषदजन्तं तस्य ’ समाहारो द्वन्द्वः || अनु० – खित्यनव्ययस्य, उत्तरपदे || अर्थ:– अरुस् द्वेषत् इत्येतयोरजन्तानामनव्ययानाञ्च खिदन्त उत्तरपदे मुमागमो भवति || उदा० - अरुन्तुदः, द्विषन्तपः । अजन्तानाम् - कालिमन्या, इरिणिमन्या ॥ भाषार्थ :- [अरुद्विषदजन्तस्य ] अरूस् द्विषत् तथा अव्यय भिन्न अजन्त शब्दों को खिदन्त उत्तरपद रहते [ मुम् ] मुम् आगम होता है || अरुन्तुदः यहाँ विध्वरुषोस्तुदः (३|२|३५ ) से खश् प्रत्यय हुआ है, एवं द्विषन्तपः में द्विषत्परयोस्तापे : ( ३ (२३६ ) से खच् प्रत्यय हुआ है, दोनों ही खित् प्रत्यय हैं। पूरी सिद्धि उपर्युक्त सूत्रों में ही देखें । अजन्त के उदाहरण की सिद्धि पूर्व सूत्र में दर्शा दी है ।। : …….TM i-… २३४ अष्टाध्यायीप्रथमावृत्तौ यहाँ से ‘मुम्’ की अनुवृत्ति ६।३।७१ तक जायेगी || इच एकाचोम्प्रत्ययवच्च ||६|३|६७|| ६|१|| [ तृतीय: इच: ६|१|| एकाचः ६ | १ || अम् १|१|| प्रत्ययवत् अ० ॥ च अ०॥ स० – एकोऽच् यस्मिन् स एकाच्, तस्य बहुव्रीहिः ॥ अनु० - खिति, उत्तरपदे || अर्थ:- खिदन्त उत्तरपदे इजन्तस्य एकाचोऽमागमो भवति, स च ‘अम्’ प्रत्ययवच्च = द्वितीयैकवचनवश्च भवति || उदा० - गांमन्यः, स्त्रींमन्यः, स्त्रियंमन्यः, नरंमन्यः, श्रियंमन्यः, भ्रमन्यः ॥ भाषार्थ :- खिदन्त उत्तरपद रहते [इच: ] इजन्त [ एकाच: ] एकाच् को [ अम् ] अम् आगम हो जाता है और वह अम् [ प्रत्ययवत् ] प्रत्यय के समान [च] भी माना जाता है अर्थात् द्वितीया के एकवचन में जो ‘अम्’ प्रत्यय है तद्वत् ही इस ‘अम्’ में कार्य होंगे । प्रत्ययवत् माने जाने से गांमन्यः यहाँ औतोम्शसो: ( ६ (१६०) से पूर्व पर के स्थान में आकार एकादेश हो जाता है, तथा स्त्रियंमन्यः यहाँ वाम्शसो: ( ६/४/८०) से इयङादेश विकल्प करके होता है । जिस पक्ष में इयङ नहीं हुआ तब श्रमि पूर्व : ( ६।१।१०३) से पूर्वसवर्ण एकादेश होकर स्त्रींमन्यः बन गया । इसी प्रकार प्रत्ययवत् अम् को मानने से नरंमन्यः यहाँ नृ को ऋतोड- सर्व० (७|३|११०) से गुण एवं श्रियंमन्यः भ्रुवंमन्यः में अचि श्नुधातु ० ( ६ |४/७५) से ( अम् को अजादि प्रत्ययवत् मानकर ) क्रमशः इयङ् उवङ् आदेश होता है | पूर्ववत् सर्वत्र खिदन्त उत्तरपद है ही || वाचंयमपुरन्दरौ च || ६ | ३|६८ || वाचंयमपुरन्दरौ ||२|| च अ० स० - वाचंयमः इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - मुम् ॥ अर्थः- वाचंयम पुरन्दर इत्यत्र मुमागमो निपात्यते || उदा० - वाचंयम आस्ते । पुरं दारयतीति पुरंदरः ॥ भाषार्थ :- [ वाचंयमपुरन्दरौ] वाचंयम पुरन्दर इन शब्दों में [च] भी मुम् आगम निपातन किया जाता है । वाचंयमः में वाचि यमो व्रते (३।२।४०) से खच् तथा पुरन्दरः में पूः सर्वयोदरिस हो : ( ३।२।४१ ) से खच् प्रत्यय होता है ।। कारे सत्यागदस्य || ६|३ | ६९ ॥ कारे ७|१|| सत्यागदस्य ६|१|| स० – सत्यच अगदच सत्यागदम,पादः ] षष्ठोऽध्यायः २३५ तस्य’’ ‘समाहारद्वन्द्वः ॥ अनु० - मुम् उत्तरपदे || अर्थः- कारशब्द उत्तरपदे सत्य, अगद इत्येतयोर्मुमागमो भवति ॥ उदा० – सत्यं करो - तीति सत्यङ्कारः, अगदंङ्कारः ॥ भाषार्थ :- [कारे] कार शब्द उत्तरपद रहते [सत्यागद्स्य ] सत्य तथा अगद शब्द को मुम् आगम हो जाता है | मुम् के ‘म्’ को अनुस्वार ( ८1३1२४ ) तथा परसवर्ण (८|४|५७) होकर ‘हू’ हो जायेगा || श्येन तिलस्य पाते थे || ६|३|७० || श्येनतिलस्य ६|१|| पाते ७|१|| वे ७|१|| स० - श्येनश्च तिलश्च श्येनतिलम्, तस्य ‘समाहारद्वन्द्वः ॥ अनु० - मुम्, उत्तरपदे ||अर्थ:- श्येन तिल इत्येतयोः ने प्रत्यये पातशब्द उत्तरपदे मुमागमो भवति ॥ उदा० - श्येनपातोऽस्यां क्रीडायां श्यैनम्पाता मृगया, तैलम्पाता ॥ भाषार्थ :- [ श्येनतिलस्य ] श्येन तथा तिल शब्द को [पाते] पात शब्द के उत्तरपद रहते तथा [जे] न प्रत्यय के परे रहते मुम् आगम होता है || घञः सास्यां क्रियेति ञः (४।२१५७) से घञन्त तिलपात एवं श्येनपात शब्दों से न प्रत्यय हुआ है, अतः न प्रत्यय परे है ही, एवं पात शब्द भी उत्तरपद है । न के नित होने से आदि को (७/२/११७) वृद्धि हो ही जायेगी || रात्रेः कृति विभाषा || ६ | ३ |७१ || रात्रेः ६|१|| कृति ७|१|| विभाषा १|१|| अनु० — मुम् उत्तरपदे ॥ अर्थ :- कृदन्त उत्तरपदे रात्रिशब्दस्य विभाषा मुमागमो भवति || उदा०- रात्रिचरः । रात्रिचरः, रात्रिमटः, राज्यटः ॥ भाषार्थ: - [ कृति ] कृदन्त उत्तरपद रहते [विभाषा ] विकल्प करके मुम् आगम होता है पद रहते चरेष्टः (३ |२| १६ ) से कृत्संज्ञक ट । [रात्रेः ] रात्रि शब्द को चर धातु से रात्रि उप- प्रत्यय हुआ है, एवं अट धातु से पचाद्यच् हुआ है, इस प्रकार कृदन्त उत्तरपद उदाहरणों में है ही । राज्यदः में यणादेश हो गया है || नलोपो नञः || ६|३|७२ ॥ नलोपः १|१|| नमः ६|१|| स० – नकारस्य लोपः नलोपः षष्ठी- २३६ अष्टाध्यायीप्रथमावृत्तौ [ तृतीय: तत्पुरुषः ॥ अनु० – उत्तरपदे || अर्थ:-नो नकारस्य लोपो भवत्युत्तर- पदे परतः ॥ उदा० - अब्राह्मणः, अवृषलः, असुरापः, असोमपः ॥ भाषार्थ:- [नञः ] नम् के [ नलोपः] नकार का लोप हो जाता है, उत्तरपद परे रहते ।। न हल् का लोप करने पर ‘अ’ शेष रहेगा || यहाँ से ‘नमः’ की अनुवृत्ति ६।३।७६ तक जायेगी || तस्मान्नुचि || ६ |३|७३ | तस्मात् ५|१|| नुदू १|१|| अचि ७|१|| अनु० - ननः, उत्तरपदे ॥ अर्थ :- तस्मात् लुप्तनकारात् नञः नुट् आगमो भवति अजादावुत्तरपदे || उदा०–अनजः, अनश्वः ॥ – भाषार्थ : - [ तस्मात् ] उस लुप्त हुए नकार वाले नन् से उत्तर [नुट् ] नुट् का आगम [ अचि ] अजादि शब्द के उत्तरपद रहते होता है | ‘तस्मात् ’ से यहाँ प्रकृत नलोपो नञः से कहा हुआ लुप्त नकार वाला नन् ही निर्दिष्ट है || न+अज: =अ+अजः यहाँ नुट् आगम होकर अनज: अनश्वः बन गया || नम्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्र- नाकेषु प्रकृत्या ||६||३|७४ || नभ्राण्न ‘केषु ७|३|| प्रकृत्या ३|१|| स० - नम्राण्न० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० - ननः ॥ श्रर्थ:-नभ्राद्, नपात्, नवेदा, नासत्या, नमुचि, नकुल, नख, नपुंसक, नक्षत्र, नक्र, नाक इत्येतेषु नन् प्रकृत्या भवति ॥ उदा० - न भ्राजते = नम्राट् । न पातीति नपात् । न वेतीति नवेदाः । सत्सु साधवः सत्याः, न सत्या असत्याः, न असत्याः नासत्या: न मुञ्चतीति नमुचिः । नास्य कुलमस्तीति नकुलः । नास्य खमस्तीति नखम् । न स्त्री न पुमान् = नपुंसकम् । न क्षरति क्षीयते इति वा नक्षत्रम् । न क्रामतीति नः । नास्मिन् अकमिति नाकम् || भाषार्थ : - [ नम्राणन’ नाकेषु ] नभ्राट्, नपात्, नवेदा, नासत्या, नमुचि, नकुल, नख, नपुंसक, नक्षत्र, नक, नाक इन शब्दों में जो नव् उसे [ प्रकृत्या ] प्रकृतिभाव हो जाता है, अर्थात् नलोपो नञः, तस्मान्नुडचि सूत्रों की प्रवृत्ति नहीं होती ॥ नम्राट् में भ्राजू धातु से भ्राजभास (३।२।१७७) से किप् एवं श्वभ्रस्ज० (८२३६ ) से पत्व जश्त्व चपादः ] षष्टोऽध्यायः २३७ होकर टकार हुआ। नपात् में पात् शत्रन्त है । नवेदा: में विद् धातु औणादिक असुन प्रत्ययान्त है । जो सज्जनों में असाधु नहीं हैं वे नासत्याः कहे जायेंगे । नमुचिः यहाँ औणादिक (उण० ४।१२०) ‘कि’ प्रत्यय हुआ है । नपुंसकम यहाँ स्त्रीपुंस को पुंसक भाव निपातन से होता है । नकः यहाँ क्रम धातु से ड प्रत्यय निपातन से होता है । टि भाग का लोप होकर ‘न क्रू अ = नक’ बन गया । कम् सुख को कहते हैं, अतः अकम् दुःख होगा, पुनः नन् समास करने पर अकमका विपरीत नाकम् स्वर्ग कहा जायेगा || यहाँ से ‘प्रकृत्या’ की अनुवृत्ति ६ । ३१७६ तक जायेगी ॥ एकादिश्चैकस्य चादुक् ||६|३/७५ || एकादिः १|१|| च अ० ॥ एकस्य ६ ॥ १ ॥ च अ० || आदुक् १|१|| स० - एक आदिर्यस्य स एकादिः, बहुव्रीहिः || अनु० - प्रकृत्या, ननः ॥ अर्थ :- एकादिर्नम् प्रकृत्या भवति, एकशब्दस्य च आदुकू आगमो भवति || उदा० - एकेन न विंशतिः एकान्नविंशतिः, एकाद्नविंशतिः । एकान्नत्रिंशत्, एकाद्नत्रिंशत् ॥ भाषार्थ :- [ एकादि: ] एक है आदि में जिसके ऐसे नन् को [च] भी प्रकृतिभाव होता है [च] तथा [एकस्य ] एक शब्द को [आदुक् ] आदुक का आगम होता है | विंशति शब्द से पहले नन् समास होता है, पश्चात् एक शब्द के साथ तृतीया तत्पुरुष समास होता है । ‘एक आदुकू न विंशति’ यहाँ प्रकृतिभाव होकर तथा दू को यरोऽनुनासिके० (८|४|४४ ) से अनुनासिक आदेश होकर एकान्नविंशतिः बन गया । पक्ष में जब अनुनासिक नहीं हुआ तो एकादूनविंशतिः ही रहा ।। || नगोऽप्राणिष्वन्यतरस्याम् || ६| ३ |७६ || नगः १|१|| अप्राणिषु |३|| अन्यतरस्याम् ७|१|| स०-न प्राणिनो ऽप्राणिनस्तेषु ‘नबूतत्पुरुषः ॥ अनु० - प्रकृत्या, नञः, उत्तरपदे || अर्थः- अप्राणिषु वर्त्तमानो यो नगशब्दस्तत्र नन् प्रकृत्या विकल्पेन भवति ।। उदा० - न गच्छन्तीति = नगाः वृक्षाः, अगाः वृक्षाः, नगाः पर्वताः अगाः पर्वताः ॥ भाषार्थ :- [प्राणिषु] प्राणि भिन्न अर्थ में वर्त्तमान जो [नगः ] २३८ अष्टाध्यायी प्रथमावृत्तौ [ तृतीयः नग शब्द उसके नन् को प्रकृतिभाव [ अन्यतरस्याम् ] विकल्प करके होता है । डप्रकरणे अभ्येष्वपि ० ( वा० ३।२।४८) इस वार्त्तिक से गम || धातु से ड प्रत्यय होकर नगः बना है ॥ सहस्य सः संज्ञायाम् || ६ |३|७७ || सहस्य ६ | १ || सः १|१|| संज्ञायाम् ७|१|| अनु० — उत्तरपदे || अर्थ :- सहशब्दस्य स इत्ययमादेशो भवति संज्ञायां विषये ॥ उदा०- सह अश्वत्थेन = साश्वत्थम्, सपलाशम्, सशिशपम् ॥ भाषार्थ:- [ सहस्य ] सह शब्द को [स] स आदेश [संज्ञायाम् ] संज्ञा विषय में होता है ॥ तेन सहेति तुल्यायोगे (२२|२८) से उदाहरणों में बहुव्रीहि समास हुआ है ॥ यहाँ से ‘सहस्य’ की अनुवृत्ति ६।३।८२ तक तथा ‘सः’ की अनुवृत्ति ६।३।८८ तक जायेगी || ग्रन्थान्ताधिके च || ६ |३|७८ ॥ ग्रन्थान्ताधिके ॥१॥ च अ० ॥ स० – ग्रन्थस्यान्तः ग्रन्थान्तः, षष्ठीतत्पुरुषः । ग्रन्थान्तश्च अधिकञ्च ग्रन्थान्ताधिकं तस्मिन् समा हारद्वन्द्वः ॥ अनु० – सहस्य सः उत्तरपदे || अर्थ:- ग्रन्थान्तेऽधिके च वर्त्तमानस्य सहशब्दस्य स इत्ययमादेशो भवति || उदा० - सकलं ज्योतिषमधीते, समुहूर्त्तम्। अधिके - सद्रोणा खारी, समाषः कार्षापणः, सकाकिणीको माषः || भाषार्थ : - [ ग्रन्थान्ताधिके ] ग्रन्थ के अन्त एवं अधिक अर्थ में वर्त्तमान सह शब्द को [च] भी स आदेश होता है | कला काल विशेष का नाम है । तत्सहचरित जो ग्रन्थ वह कलया सह वर्त्तते सकलम् (कला पर्यन्त ) कहा जायेगा । इसी प्रकार समुहूर्त्तम् में जानें । अर्थात् ग्रन्थ में जहां कला वा मुहूर्त्त का वर्णन है वहां तक ग्रन्थ पढ़ा । सद्रोणा खारी का अर्थ है, द्रोण से अधिक खारी । सर्वत्र पूर्ववत् बहुव्रीहि समास है || । द्वितीये चानुपाख्ये ||६|३ | ७९ ॥ द्वितीये ७|१|| च अ० ॥ अनुपाख्ये ७५१ ॥ अनु० - सहस्य सः, उत्तरपदे ॥ द्वयोः सहयुक्त योरप्रधानो यः स द्वितीयः । उपाख्यायतेषष्ठोऽध्यायः २३६ पादः ] प्रत्यक्षत उपलभ्यते यः स उपाख्यः । उपाख्यादन्योऽनुपाख्यः, अनुमेय इत्यर्थः ॥ अर्थ:- अनुमेये द्वितीये च सदस्य स इत्ययमादेशो भवति ॥ उदा० - साग्निः कपोतः सपिशाचा वात्या, सराक्षसीका शाला ॥ भाषार्थः - दो में जो अप्रधान हो वह यहाँ द्वितीय शब्द से कहा गया है क्योंकि प्रधान तथा अप्रधान दोनों के होने पर अप्रधान को ही ‘द्वितीय’ कहा जाता है । प्रत्यक्ष उपलभ्यमान को उपाख्य तथा उससे अन्य अर्थात् अनुमेय ( अनुमान किया जाने योग्य) को अनुपाख्य कहेंगे || [द्वितीये ] अप्रधान [ अनुपाख्ये] अनुमेय को कहने में [च] भी सह को स आदेश हो जाता है । साभिः आदि में पूर्ववत् बहुव्रीहि || समास है । कपोत आग खाता है, ऐसी लौकिक प्रसिद्धि है, अतः जहाँ २ कपोत है, वहाँ २ आग भी होगी ऐसा अनुपाख्य अनुमेय हुआ । जहाँ २ आग है वहाँ २ कपोत अवश्य होगा, ऐसा अनुमान नहीं हो सकता, किन्तु जहाँ २ कपोत है वहाँ २ आग होगी ऐसा अनुमान होता है, इससे कपोत की प्रधानता सिद्ध होती है, तथा अग्नि की अप्रधानता । इस प्रकार अनि अनुपाख्य एवं द्वितीय - अप्रधान दोनों ही है, सो सह को स भाव हो गया। इसी प्रकार वात्या (आँधी) से पिशाच अनुमेय एवं द्वितीय = अप्रधान भी है अतः सपिशाचा, सरा- क्षसीका बन गया || अव्ययीभावे चाकाले || ६|३|८०|| कालोऽकाल- अव्ययीभावे ७ | १ || च अ० || अकाले ७|१|| स० - न कालो काल- स्तस्मिन् ‘नन्तत्पुरुषः ॥ अनु० - सहस्य सः, उत्तरपदे ॥ अर्थः- अव्ययीभावे च समासेऽकालवाचिन्युत्तरपदे सहस्य स इत्ययमादेशो भवति ॥ उदा० - सचक्र’ ‘वेहि, सधुरं प्राज || ॥ १. कपोत का मांस प्रत्युष्ण होता है। पक्षाघात (लकवा मारना ) सदृश वात प्रधान रोगों में मांसाशियों को कपोत्तमांस पथ्यरूप में दिया जाता है। उससे पक्षाघात रोग में सद्यः लाभ होता है । अत एव लोक में प्रसिद्धि है कि कपोत अग्नि खाता है । इसी प्रकार वात्या ( = बबूला ) आदि में फँस जाने के कारण निर्बल प्रकृति के पुरुष को कभी कभी उन्माद रोग हो जाता है इसी से लोक में प्रसिद्धि है वात्या (बबूला ) में पिशाच का वास होता है । तद्वत् सराक्षसीका शाला भी मलिन शाला को कहेंगे ॥ २४० अष्टाध्यायीप्रथमावृत्तौ [ तृतीय भाषार्थ: - [अव्ययीभावे ] अव्ययीभाव समास में [च] भी [अकाले अकालवाची शब्दों के उत्तरपद रहते सह को स आदेश होता है । सचक्र’ सधुरं में अव्ययं विभक्तिसमीप (२|१|६ ) से अव्ययीभाव समा‍ हुआ है । सधुरं में ऋक्पूरब्धू: ० (५/४/७४) से समासान्त अकार प्रत्य हुआ है । वोपसर्जनस्य ||६|३|८१ ॥ वा अ० ॥ उपसर्जनस्य ६१ ॥ अनु० - सहस्य सः ॥ अर्थः- यस् समासस्य सर्वेऽवयवाः उपसर्जनीभूतास्तदवयवस्य सहशब्दस्य वा र इत्ययमादेशो भवति ॥ उदा० - सपुत्रः सहपुत्रः सच्छात्रः, सह च्छात्रः ॥ भाषार्थ: - जिस समास के सारे अवयव [ उपसर्जनस्य ] उपसर्जन‍ हैं, तदवयव = उसके अवयव सह शब्द को [वा ] विकल्प से ‘स’ आदेश होता है | यहाँ ’ उपसर्जनस्य’ पद सह शब्द का विशेषण न होकर पूरे समास के पदों का विशेषण है, अतः ‘जिसके सारे अवयव उपसर्जन हैं’ ऐसा अर्थ होगा । इस प्रकार बहुव्रीहि समास में ही समास के सारे पद उपसर्जन होते हैं, अतः यह विधि बहुव्रीहि समास में ही होगी । प्रकृत्याऽशिषि || ६ |३|८२|| प्रकृत्या ३|१|| आशिषि ७|१|| अनु० - सहस्य || अर्थ:- आशिषि विषये सहशब्दः प्रकृत्या भवति || उदा० - स्वस्ति देवदत्ताय सहपुत्राय सहच्छात्राय सहामात्याय || भाषार्थ: - [ आशिषि ] आशीर्वाद विषय में सह शब्द को [ प्रकृत्या ] प्रकृतिभाव हो जाता है । पूर्व सूत्र से प्राप्ति थी यहाँ प्रकृतिभाव कहने से आशीर्वाद विषय में स आदेश नहीं हुआ || समानस्य छन्दस्यमूर्द्धप्रभृत्युदर्केषु ||६|३|८३ || समानस्य ६ | १ || छन्दसि ७|१|| अमूर्द्धप्रभृत्युदर्केषु ७ | ३ || स०— मूर्द्धा च प्रभृतिश्च उदर्कच मूर्धप्रभृत्युदर्काः इतरेतरद्वन्द्वः । न मूर्धप्रभृ- त्युदर्काः अमूर्द्धप्रभृत्युदर्कास्तेषु नञ्तत्पुरुषः ॥ अनु० - सः, उत्तर- पदे ॥ अर्थ:- छन्दसि विषये समानशब्दस्य ‘स’ इत्ययमादेशो भवति ||षष्ठोऽध्यायः २४१ पाद: ] मूर्धन्, प्रभृति, उदर्क इत्येतान्युत्तरपदानि वर्जयित्वा ॥ उदा०– अनुभ्राता सगर्भ्यः । अनुसखा सयूथ्यः । यो नः सनुत्यः ।। भाषार्थ:– [छन्दसि ] वेद विषय में [ समानस्य ] समान शब्द को ‘स’ आदेश हो जाता है [अमूर्धप्रभृत्युदर्केषु ] मूर्धन, प्रभृति, उदर्क उत्तरपद में न हों तो ॥ समानो गर्भः = सगर्भः, तत्र भवः सगर्भ्यः सयूध्यः, सनुत्यः । यहाँ सगर्भसयूथ० (४|४|११४ ) से यन् प्रत्यय हुआ है, एवं सर्वत्र पूर्वापर प्रथम० (२|१|५०) से समास भी जानें ॥ यहाँ से ‘समानस्य’ की अनुवृत्ति ६।३।८८ तक जायेगी || ज्योतिर्जनपदरात्रि नाभिनामगोत्ररूपस्थानवर्णवयोवचन- बन्धुषु ||६|३|८४ | ज्योतिर्ज बन्धुषु ७ | ३ || स० - ज्योतिश्व, जनपदश्च रात्रिश्च नाभिश्च नाम च गोत्रञ्च रूपञ्च स्थानञ्च वर्णश्च वयश्च वचनश्च बन्धुच ज्योतिर्ज ‘बन्धवस्तेषु इतरेतरद्वन्द्वः ॥ अनु० - समानस्य सः, उत्तरपदे ॥ श्रर्थः - ज्योतिस्, जनपद, रात्रि, नाभि, नाम, गोत्र, रूप, स्थान, वर्ण, वयस्, वचन, बन्धु इत्येतेषूत्तरपदेषु समानस्य स इत्यय- मादेशो भवति || उदा० – समानं ज्योतिरस्य = सज्योतिः, सजनपदः, सरात्रि:, सनाभिः, सनामा, सगोत्रः, सरूपः, संस्थानः, सवर्णः, सवयाः, सवचनः, सबन्धुः ॥ भाषार्थः – [ ज्योतिर्ज ‘बन्धुषु ] ज्योतिस्, जनपद, रात्रि, नाभि, नाम, गोत्र, रूप, स्थान, वर्ण, वयस्, वचन, बन्धु इन शब्दों के उत्तरपद रहते समान को स आदेश हो जाता है || सनामा यहाँ सर्वनामस्थाने ० ( ६ |४| ८ ) से तथा सवया: यहाँ अत्वसन्तस्य० (६|४|१४ ) से दीर्घ हुआ है ॥ चरणे ब्रह्मचारिणि ॥|६|३|८५ || चरणे ७१ ॥ ब्रह्मचारिणि ७|१|| अनु० - समानस्य सः, उत्तरपदे ॥ अर्थ :- ब्रह्मचारिण्युत्तरपदे चरणे गम्यमाने समानस्य स इत्ययमादेशो भवति ॥ उदा० - समानो ब्रह्मचारी सब्रह्मचारी । समाने ब्रह्मणि व्रतचारी = सब्रह्मचारी ॥ (— : ! ! २४२ अष्टाध्यायी प्रथमावृत्तौ [ तृती ६ भाषार्थः—–[चरणे] चरण गम्यमान’ हो तो [ ब्रह्मचारिणि ] ब्रह्मचा उत्तरपद रहते समान शब्द को स आदेश हो जाता है || ब्रह्म वेद कहते हैं, उसके अध्ययन के लिये जो व्रत वह भी ब्रह्म कहता है, उ व्रत में जो चले वह ब्रह्मचारी होगा । व्रते (३२|८०) से णिनि प्रत्य हुआ है । इस प्रकार समान ब्रह्म (वेद) में जो व्रत करे वह सब्रह्मचा होगा ॥ । तीर्थे ये || ६ |३|८६ ॥ तीर्थे ७|१|| ये ७|१|| अनु० - समानस्य सः, उत्तरपदे ॥ अर्थ:- यप्रत्यये परतस्तीर्थशब्द उत्तरपदे समानस्य स इत्ययमादेशो भवति । उदा: - सतीर्थ्यः || J के भाषार्थ: - [ तीर्थे] तीर्थं शब्द उत्तरपद में हो तो [ये] य प्रत्यय परे रहते समान शब्द को स आदेश होता है | समान का तीर्थ शब्द साथ कर्मधारय समास होकर समानतीर्थे वासी (४|४|१०७ ) से यत् प्रत्यय होता है, पश्चात् समान को स आदेश हो ही जायेगा || यहाँ से ‘ये’ को अनुवृत्ति ६१ ३१८७ तक जायेगी ॥ १. ब्रह्म नाम वेद का है । यदि यहाँ ब्रह्म शब्द से प्रधान ऋग्वेदादि चार वेदों का ही ग्रहण माना जाए तो ऋग्वेद की समस्त शाखाओं के अध्येता परस्पर सब्रह्मचारी होंगे, पर यह इष्ट नहीं है । इसी प्रकार ब्रह्म से वेद की तत् तत् शाखा का ही ग्रहण किया जाए तो केवल उस उस शाखा के अध्येता ही परस्पर सब्रह्मचारी होंगे, परन्तु इतने ही अर्थ में सब्रह्मचारी पद प्रयुक्त नहीं होता । अतः सूत्रकार ने “चरणे” विशेष पद पढ़ा है। एक मूल शाखा की अवान्तर शाखाओं का समूह चरण कहाता है । जैसे ऋग्वेद की शाकल आदि मुख्य पाँच शाखाएं हुई । उनकी फिर अवान्तर शाखाएँ हुई, वे सब अवान्तर शाखाएँ शाकल श्रादि मुख्य चरण शब्द से व्यवहृत होती हैं । इसी प्रकार वाजसनेय मुख्य विभाग की १५ माध्यन्दिन काण्व श्रादि श्रवान्तर शाखाएँ हुई, ये सभी वाजसनेय चरण नाम से व्यवहृत होती हैं । इसी प्रकार तैतिरीय मैत्रायणी काठक आदि भी चरण शब्द हैं न कि शाखामात्र । इस प्रकार वाजसनेय चरण अन्तर्गत किन्हीं भी भिन्न भिन्न शाखाओं के अध्येता भी एक चरणान्तर्गत होने से परस्पर सब्रह्मचारी कहाते हैं ॥पाद: ] षष्ठोऽध्यायः विभाषोदरे ||६|३|८७|| २४३ विभाषा ॥१॥ उदरे ७|१|| अनु०ये, समानस्य सः, उत्तरपदे ॥ अर्थ:- उदरशब्द उत्तरपदे यप्रत्यये परतः समानशब्दस्य विभाषा स इत्ययमादेशो भवति ॥ उदा० - सोदर्यः समानोदर्यः ॥ भाषार्थ:- [ उदरे] उदर शब्द उत्तरपद रहते य प्रत्यय परे हो तो समान शब्द को स आदेश [विभाषा ] विकल्प करके होता है ॥ समानोदर्य: में समानोदरे शयित ओ चोदात्तः (४|४|१०८) से यत् प्रत्यय तथा सोदर्यः में सोदराद्यः (४|४|१०९) से य प्रत्यय हुआ है || दृग्दृशवतुषु ||६|३|८८ ॥
  • मन्त्र विषय में [ प्रथमायाम् ] प्रथमा भिन्न [विभक्तौ ] भक्ति के परे रहते [ओषधे : ] ओषधि शब्द को [च] भी दीर्घ हो जाता है ॥ ऋचितुनुघमक्षुतकुत्रोरुष्याणाम् || ६ |३ | १३२ || ऋचि ७|१|| तुनु ‘णाम् ६३ ॥ स० - तुनु० इत्यत्रेतरेतरद्वन्द्वः || अनु० - संहितायाम्, दीर्घोणः ॥ अर्थ:- ऋचि विषये तु, नु, घ, मक्षु, ङ, कु, त्र, उरुष्य इत्येतेषां शब्दानां दीर्घो भवति संहितायाम् वेषये ॥ उदा० - आ तू न॑ इन्द्र वृत्रहन् (ऋ० ४ |३२|१) । नु - नू करणे - उ॒त वा॑ घा स्या॒लात् (ऋ० १।१०६।२) । मक्षु-मक्षू गोम॑न्तमीमहे (ऋ० ८१३३१३) तङ्— भरता जातवेदसम् (ऋ० १०।१७६ । २ ) । कु— कुमनः । त्र- अत्रा गौः । उरुष्य - उरुष्या णोऽग्नेः ॥ भाषार्थ : – [तुनु…. णाम् ] तु, नु, घ, मक्षु, तङ्, कु, त्र, उरुष्य इन शब्दों को [ ऋचि] ऋचा विषय में दीर्घ हो जाता है संहिता विषय में ॥ लोट् लकार में लोटो लवत् (३।४१८५) से लवत् अतिदेश कर के मध्यम- पुरुष बहुवचन ‘थ’ को तस्थस्थमिपां तांतंतामः (३|४|१०१ ) से जो ‘त’ आदेश होता है, तथा उसको लवत् होने से ङित् माना जाता है, उस ‘थ’ का यहाँ ‘त’ से ग्रहण है || अत्रा यह चलन्त (५|३|१०) का रूप है । एतदोऽन् (५|३|५ ) से त्रल् प्रत्यय करने पर अन् आदेश हुआ है । उरुष्या यहाँ पहले आत्मन उरुमिच्छति ऐसा विग्रह करके उरु शब्द से सुप आत्मन: क्यच् (३|११८) से क्यच् प्रत्यय किया । पश्चात् सर्वप्राति- पदिकेभ्यो लालसायासुग्वक्तव्यः ( वा० ७ ११५१ ) इस वार्त्तिक से सुकू आगम होकर उरु सुकू क्यच् = उरु स् य रहा । सुषामादिषु च ( ८1३३६८ ) से षत्व होकर लोट मध्यमपुरुष एकवचन में तो हे (६|४|१०५ ) से हि का लुक् एवं दीर्घत्व होकर ‘उरुष्या’ बना है || यहाँ से ‘ऋचि’ की अनुवृत्ति ६।३।१३५ तक जायेगी ||

२६२ अष्टाध्यायीप्रथमावृत्तौ इक: सुत्र || ६|३|१३३॥ [ तृती इकः ६|१|| सुनि ॥१॥ अनु० - ऋचि, उत्तरपदे, संहितायाम दीर्घः ॥ अर्थः- इगन्तस्य सुनि परतो ऋग्विषये दीर्घो भवति संहित याम् विषये ॥ उदा - अभी षु णः सखीनाम् (ऋ० ४।३११३) । ऊ ऊ षु ण ऊतये ॥ भाषार्थ : - [ इकः ] इगन्त शब्द को [सुनि] सुन् परे रहते ऋ विषय में दीर्घ हो जाता है संहिता विषय में || सुन यह निपात लिय गया है । सुजः (८|३|१०७ ) से सुन् के सु को षत्व हुआ है। उससे पू इगन्त ‘अभि’ एवं ‘3’ को प्रकृत सूत्र से दीर्घ हुआ है। न कोण न धातुस्थो ० ( ८|४|२६ ) से जानें ॥ इथचोऽतस्तिङः ||६|३ | १३४॥ द्वयचः ६ |१| | अतः ६|१|| तिङ : ६१|| स० - द्वौ अचौ यस्मिन् स् द्वयच्, तस्य द्वयचः, बहुव्रीहिः ॥ अनु० - ऋचि, उत्तरपदे, संहितायाम् दीर्घः ॥ श्रर्थः - चस्तिङन्तस्य अत ऋग्विषये दीर्घो भवति संहिताय विषये ॥ उदा० - विद्मा हि त्वा सत्पतिं शूरगोनाम् । विद्मा स तस्य पितरम् ॥ भाषार्थ:- [द्वयचः ] दो अचू वाले अकार को ऋचा विषय में दीर्घ होता है [तिङ: ] तिङन्त के [ अतः ] संहिता विषय में || विद्म यह लोट् लकार के ‘मस्’ का रूप है, उसे दीर्घ होकर विद्मा बना है । निपातस्य च ||६|३|१३५ ॥ निपातस्य ६ | १ || च अ० ॥ अनु० - ऋचि, उत्तरपदे, संहितायाम्, दीर्घोऽणः ॥ श्रर्थः ऋग्विषये निपातस्य च दीर्घो भवति || उदा०- एवा से । अच्छा ते । भाषार्थः :- ऋचा विषय में [ निपातस्य ] निपात को [च] भी दीर्घ हो जाता है ॥ एव अच्छ चादि गण (१|४|५७) में पठित हैं, अतः निपात हैं ।।पाद: ] षष्ठोऽध्यायः अन्येषामपि दृश्यते || ६ |३|१३६|| २६३ अन्येषाम् ६|३|| अपि अ० ॥ दृश्यते क्रियापदम् ॥ अनु० - दीर्घोणः, उत्तरपदे, संहितायाम् ॥ अर्थ:- अन्येषामपि दीर्घो दृश्यते ॥ यस्य || दीर्घो न विहितः, दृश्यते च प्रयोगे, सः अनेन सूत्रेण शिष्टप्रयोगादनुग- न्तव्यः ॥ उदा० - केशाकेशि, कचाकचि, नारकः, पूरुषः ॥ भाषार्थ:- [ अन्येषाम् ] अन्यों को (शब्दों को) [ अपि ] भी दीर्घ [दृश्यते] देखा जाता है, अर्थात् जिनको सूत्रों से दीर्घत्व नहीं कहा किन्तु देखा जाता है, ऐसे शब्दों को भी शिष्ट प्रयोग मान कर साधु समझना चाहिये || कचाकचि, केशाकेशि में तत्र तेने० (२२/२७) से समास तथा इच् कर्म० (५ | ४|१२७) से समासान्त इच् प्रत्यय होता है । चौ ||६|३|१३७|| चौ ७ ॥१॥ अनु० - पृर्वस्य, दीर्घोणः, उत्तरपदे, संहितायाम् ॥ अर्थः- चौ परतः पूर्वस्याणो दीर्घो भवति ॥ चौ इत्यनेन अञ्चतिलुप्तनकारो गृह्यते ॥ उदा० - दधीचः पश्य, दधीचा, दधीचे, मधूचः पश्य, मधूचा मधूचे ॥ भाषार्थ:- [ चौ] चु परे रहते पूर्व अणू को दीर्घ होता है ॥ चु से यहाँ नकार लोप की हुई अनु धातु का ग्रहण है || अनिदितां (६।४।२४) से अच के नकार का लोप एवं चः (६।४।१३८) से अकार लोप होकर अनु का चू शेष रहता है । किन् प्रत्यय ऋत्विग्दधृ० (३२१५६) से होता ही है । सो ‘दधि च् शस्’ = दीर्घ होकर दधीच: बन गया । इसी प्रकार मधूचः आदि में जानें || संम्प्रसारणस्य || ६ | ३|१३८ ॥ संप्रसारणस्य ६ | १ || अनु० – पूर्वस्य, दीर्घोगः, उत्तरपदे, संहितायाम् ॥ अर्थ :- संप्रसारणान्तस्य पूर्वपदस्याण उत्तरपदे परतो दीर्घो भवति || उदा० - कारीषगन्धीपुत्रः, कारीषगन्धीपतिः, कौमुद्गन्धीपुत्रः, कौमुद्ग- न्धीपतिः || भाषार्थ:- [ संप्रसारणस्य ] सम्प्रसारणान्त पूर्वपद के अणू को उत्तरपद परे रहते दीर्घ होता है । कारीषगन्ध्या की सिद्धि भाग २ परि० ४।१।७४ प्र० २६४ अष्टाध्यायीप्रथमावृत्ती [ चतुर्थ ५४१ में की गई है, अतः उसे वहीं समझ लें। आगे कारीषगन्ध्याया पुत्रः, कारीषगन्ध्यायाः पतिः विग्रह करके कारीषगन्धीपुत्रः आदि बना है जिसकी सिद्धि ष्यङः सम्प्रसारणं० (६|१|१३ ) में स्पष्ट रूप से देखें कारीषगन्धि आदि शब्द सम्प्रसारणान्त हैं, अतः पुत्र पति शब्द उत्तरपर रहते प्रकृत सूत्र से दीर्घ हो गया है । यहाँ से ‘सम्प्रसारणस्य’ की अनुवृत्ति ६ |४ |२ तक जायेगी || ॥ इति तृतीयः पादः ॥

चतुर्थः पादः
अङ्गस्य ||६|४|१||
अङ्गस्य ६|१|| अर्थ:-अधिकारोऽयम् आसप्तमाध्यायपरिसमाप्तेः । यदित ऊर्ध्वमनुक्रमिष्यामोऽङ्गस्य इत्येवं तद्वेदितव्यम् ॥ उदा० - वक्ष्यति - हल: । हूतः, जीनः, संवीतः ॥
भाषार्थ :- [अङ्गस्य ] ‘अङ्गस्य’ यह अधिकार सूत्र है । सप्तमाध्याय की समाप्ति (७/४/९७) पर्यन्त इसका अधिकार जायेगा सो आगे के सभी सूत्रों में यह बैठता जायेगा || ‘अङ्गस्य’ में सम्बन्ध सामान्य में षष्ठी है || यस्मात् प्रत्ययविधि ० ( १|४|१३ ) से अङ्गसंज्ञा होती है । हूतः संवीतः की सिद्धि सूत्र ६ । १११५ में तथा जीन: की परि० ६ | १|१६ में देखें ||
हलः ||६|४|२||
हलः ‘५|१|| अनु~~अङ्गस्य, सम्प्रसारणस्य, दीर्घः, अणः ॥ अर्थः- अङ्गावयवाद हलः परं यत् सम्प्रसारणम् अण् तदन्तस्याङ्गस्य दीर्घो भवति ॥ उदा० - हूतः, जीनः, संवीतः ॥पाद: ]
षष्ठोऽध्यायः
||
२६५
उत्तर जो सम्प्र-
ह्वेन् से ‘हु त’ बन
भाषार्थ :- अङ्ग का अवयव जो [हलः ] हल् उससे सारण अणू तदन्त अङ्ग को दीर्घं होता है | अर्थ करने में दो बार अङ्ग ग्रहण ‘अङ्ग’ शब्द की आवृत्ति करके किया है ॥ जाने पर अङ्ग जो ‘हु’ उसका हल अवयव ‘हू’ है, सम्प्रसारण संज्ञक है, अतः तदन्त ‘हु’ अङ्ग को दीर्घ हो गया । इसी प्रकार अन्य उदाहरणों में सूत्रार्थं घटा लें ||
उस हू से उत्तर ‘उ’
‘अण:’ की अनुवृत्ति ६ |३|१०६ से यहाँ तक आने पर भी उपयोगिता की दृष्टि से अर्थ में यहीं विशेषरूप से प्रदर्शित की है जो कि द्वितीया- वृत्ति में समझ आ जायेगी ||
नामि || ६ |४ | ३ ||
परतोऽङ्गस्य
नामि ७|१|| अनु० - अङ्गस्य, दीर्घः ॥ अर्थः- नामि परतोऽ दीर्घो भवति || उदा० - अग्नीनाम्, वायूनाम्, कर्तृणाम् ॥
भाषार्थ : - [ नामि] नाम् परे रहते अङ्ग को दीर्घ हो जाता है || नाम् से नुट् आगम किया हुआ षष्टी बहुवचन का आम् अभिप्रेत है । ह्रस्वनद्यापो नुट् (७१११५४ ) से नुट् आगम होता है ||
यहाँ से ‘नामि’ की अनुवृत्ति ६।४।७ तक जायेगी ॥
न विसृचतसृ || ६ |४| ४ ॥
न अ० ॥ तिसृचतसृ लुप्तषष्ठ्यन्तनिर्देशः || (सुपां सुलुक्० ७१११३६ इत्यनेन ) || स० - तिसृ० इत्यचेतरेतरद्वन्द्वः ॥ अनु० - नामि, अङ्गस्य, दीर्घः ॥ अर्थ:– तिसृ, चतसृ इत्येतयोनोमि परतो दीर्घो न भवति ।। उदा० - तिसृणाम्, चतसृणाम् ॥
भाषार्थ :- [ तिसृचतसृ] तिसृ, चतसृ अङ्ग को नाम् परे रहते दीर्घ [न] नहीं होता | पूर्व सूत्र से प्राप्ति थी प्रतिषेध कर दिया । त्रि तथा चतुर् को स्त्रीलिङ्ग में त्रिचतुरोः स्त्रियां० (७RIES ) से तिसृ चतसृ आदेश होता है, उसी का यहाँ ग्रहण है ।
यहाँ से ‘तिसृचतसृ’ की अनुवृत्ति ६|४|५ तक जायेगी ||
२६६
अष्टाध्यायीप्रथमावृत्तौ
[ चतुर्थ
छन्दस्युभयथा || ६ |४|५||
छन्दसि ७|१|| उभयथा अ० ॥ अनु० - तिसृचतसृ नामि, अङ्गस्य दीर्घः ॥ अर्थ :- छन्दसि विषये तिसृ चतसृ इत्येतयोर्नामि परतः उभयथा दृश्यते, दीर्घश्चादीर्घश्चेत्यर्थः ॥ उदा० - तिसृणाम् मध्यन्दिने, तिसृणाम मध्यन्दिने । चतसृणाम् मध्यन्दिने, चतसृणाम् मध्यन्दिने ॥
1
भाषार्थः– [छन्दसि ] वेद विषय में तिसृ चतसृ अङ्ग को [ उभयथा ] दोनों प्रकार से अर्थात् दीर्घ एवं अदीर्घ दोनों ही देखा जाता है ||
यहाँ से ‘छन्दस्युभयथा’ की अनुवृत्ति ६ |४| ६ तक जायेगी ||
नृ च || ६|४|६||
नृ लुप्तषष्ठ्यन्तनिर्देशः ॥ च अ० ॥ अनु० - छन्दस्युभयथा, नाभि, अङ्गस्य, दीर्घः ॥ अर्थ :– नृ इत्येतस्य अङ्गस्य नामि परत उभयथा भवति छन्दसि विषये ॥ उदा० - त्वं नृणां नृपते, त्वं नृणां नृपते ॥
भाषार्थ :- [नृ] नृ अङ्ग को [च] भी नाम् परे रहते वेद विषय में दोनों प्रकार से अर्थात् दीर्घ एवं अदीर्घ देखा जाता है ||
नोपधायाः || ६|४|७||
भवति ॥
।।
न अविभक्तयन्तं पदम् || उपधायाः ६|१|| अनु० - नामि, अङ्गस्य, दीर्घः ॥ अर्थ:- नान्तस्याङ्गस्योपधायाः नामि परतो दीर्घो उदा० - पञ्चानाम्, सप्तानाम्, नवानाम्, दशानाम् ॥
भाषाथ:– [न] नकारान्त अङ्ग की [ उपधायाः ] उपधा को नाम् परे रहते दीर्घ होता है || पञ्चन्, सप्तन् आदि नकारान्त अङ्ग हैं, अतः उनकी उपधा (१|१|६४) को दीर्घ हो गया है । षट्चतुर्भ्यश्च (७।१।५५) से पश्चानाम् आदि में आम को नुट् आगम हुआ है । पश्चन् नुट् आम् = पञ्चन् नाम यहाँ नलोप:- (८/२/७ ) से नकार लोप होकर पञ्चानाम्
बन गया ||
यहाँ से ‘न’ की अनुवृत्ति ६|४|१० तक तथा ‘उपधायाः’ की ६ |४|१८ तक जायेगी ||पद: ]
षष्ठोऽध्यायः
सर्वनामस्थाने चाबुद्धौ ||६|४|८||
सर्वनामस्थाने ७|१|| च अ० ॥ असंबुद्धौ ११॥
३६७
स० - असं-
अङ्गस्य,
बुद्धावित्यत्र नन्तत्पुरुषः । अनु० - नोपधायाः, नामि, दीर्घः ॥ अर्थः- सम्बुद्धिभिन्ने सर्वनामस्थाने च परतो नान्तस्याङ्गस्यो- पधायाः दीर्घो भवति ॥ उदा० - राजा, राजानौ, राजानः, राजानम्, राजानौ । सामानि तिष्ठन्ति, सामानि पश्य ॥
भाषार्थ :- [सम्बुद्धौ ] सम्बुद्धिभिन्न [सर्वनामस्थाने] सर्वनाम- स्थान विभक्ति परे रहते [च] नान्त अङ्ग की उपधा को दीर्घ हो जाता है || सब सिद्धियाँ भाग १ परि १|१| ४२ पृ० ७११ में देखें । सामानि यहाँ ‘शि’ की शि सर्व० (२|१|४१ ) से सर्वनामस्थान संज्ञा है ॥
यहाँ से ‘सर्वनामस्थाने’ की अनुवृत्ति ६ |४|११ तक तथा ‘अस- म्बुद्धौ’ की ६|४|१४ तक जायेगी ||
वा पूर्वस्य निगमे || ६ |४| ९ ॥
||
वा अ० ॥ षपूर्वस्य ६ | १ || निगमे ७|१|| स० - षः पूर्वो यस्मात् स पपूर्वस्तस्य बहुव्रीहिः ॥ अनु- सर्वनामस्थाने, असम्बुद्धौ, नोपधायाः, अङ्गस्य, दीर्घः ॥ अर्थ: - निगमविषये नोपधायाः षपूर्वस्याऽसंबुद्धौ सर्वनामस्थाने परतो वा दीर्घो भवति || उदा० - स तक्षाणं तिष्ठन्तमब्रवीत् (मै० सं० २|४|१, काठ० १२।१० ) । स तक्षणं तिष्ठन्तमब्रवीत् । ऋभुक्षाण- मिन्द्रम् । ऋभुक्षणमिन्द्रम् ॥
भाषार्थ : - [ निगमे ] वेद विषय में नकारान्त अङ्ग के उपधाभूत [षपूर्वस्य ] षकार है पूर्व में जिससे ऐसे अचू को सम्बुद्धिभिन्न सर्वनाम - स्थान के परे रहते [वा ] विकल्प से दीर्घ होता है | तक्षन्, ऋभुक्षिन् शब्दों में ‘क्ष’ के ‘अ’ को विकल्प से दीर्घ हुआ है, क्योंकि इस अकार से पूर्व है, एवं नकार की उपधा है। ऋभुक्षिन में पहले इतोत्सर्वना (७१११८६ ) से इकार को अत्व होकर पश्चात् अ को दीर्घ हुआ है ||
सान्तमहतः संयोगस्य || ६|४|१०||
सान्त लुप्तषष्ठयन्तनिर्देश: || महतः ६|१|| संयोगस्य ६ |१|| स०–~– सोऽन्ते यस्य स सान्तस्तस्य बहुबीहिः || अनु० - सर्वनामस्थानेऽ-

२६८ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थः सम्बुद्धौ, नोपधायाः, अङ्गस्य, दीर्घः ॥ अर्थ:– सकारान्तस्य संयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घो भवति असंबुद्धौ सर्वनामस्थाने परतः ॥ उदा० – श्रेयान्, श्रेयांसौ, श्रेयांसः । श्रेयांसि पयांसि यशांसि । महतः - महान्, महान्तौ, महान्तः ॥ भाषार्थ: - [ सान्त ] सकारान्त [ संयोगस्य ] संयोग का और [ महतः ] महत् शब्द का जो नकार उसकी उपधा को दीर्घ होता है, संबुद्धि भिन्न सर्वनामस्थान विभक्ति के परे रहने पर ।। पयांसि यशांसि की सिद्धि भाग १ परि १|१|४६ पृ० ७१७ में देखें | श्रेयान् महान् आदि में सकार तकार का लोप संयोगान्तस्य ० (८/२/२३) से होगा || अष्टन्तृच् स्वसृनप्टनेष्टृत्वष्टृक्षतृ होटपोट प्रशास्तृणाम् || ६|४|११ ॥ अप्तृन्तृच् ंणाम् ६|३|| स० – अप्वृन् ० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु०– सर्वनामस्थानेऽसम्बुद्धौ, उपधायाः, अङ्गस्य, दीर्घः ॥ अर्थः-अप्, तृन्, तृच्, स्वसृ, नप्तृ, नेष्टृ, त्वष्टृ, क्षय, होतृ, पोट, प्रशास्तृ इत्येतेषामङ्गा- नामुपधायाः सम्बुद्धिभिन्ने सर्वनामस्थाने परतो दीर्घो भवति ॥ उदा०- अप्-आपः । तृन - कर्त्ता, कर्त्तारौ कर्त्तारः कर्त्तारम्, कर्त्तारौ । तृच्- तृच् कर्त्ता कर्त्तारौ सर्वमग्रे पूर्ववत् । स्वसृ - स्वसा, स्वसारौ । नप्तृ-नप्ता, नप्तारौ । नेष्टृ - नेष्टा, नेष्टारौ । त्वष्टृ - त्वष्टा, स्वष्टारौ । क्षतृ - क्षत्ता, क्षत्तारौ । होतृ - होता, होतारौ । पोतृ - पोता पोतारौ । प्रशास्तृ - प्रशास्ता, प्रशास्तारौ ||

, भाषार्थः—[अप्तॄ’‘तृणम्] अप्, तृन, तृच् प्रत्ययान्त, स्वसु, नप्तृ, नेष्टृ, त्वष्टृ, क्ष, होट, पोट, प्रशास्ट इन अङ्गों की उपधा को दीर्घ होता है, सम्बुद्धिभिन्न सर्वनामस्थान परे रहते ।। तृन् तथा तृच् प्रत्ययों में रूप की दृष्टि से कोई भेद नहीं स्वर का भेद है || भाग १ परि० १|१| २ के चेता नेता के समान सिद्धियाँ जानें || इन्हन्पूषाणां शौ || ६|४|१२|| इन्हन्पूषार्यम्णाम् ६|३|| शौ ७१ ॥ स - इन्ह० इत्यत्रेतरेतर द्वन्द्वः ॥ अनु० – उपधायाः, अङ्गस्य, दीर्घः ॥ अर्थ:-इन्, हन्, पूषन्, अर्थमन्पादः ] षष्ठोऽध्यायः २६६ इत्येवमन्तानामङ्गानामुपधायाः शौ परतो दीर्घो भवति नान्यत्र || उदा०- इन् - बहुदण्डीनि, बहुच्छत्रीणि । हन्- बहुवृत्रहाणि, बहुभ्रूणहाणि । पूषन्- बहुपूषाणि । अर्यमन - बह्नर्यमाणि || । भाषार्थ:— [ इन्हन्पूषार्यम्णाम् ] इन्प्रत्ययान्त हन् पूषन अर्यमन् इन अङ्गों की उपधा को श] शिविभक्ति परे रहते ही दीर्घ होता है । दण्डिन् छत्रिन शब्दों में मत्वर्थक इनि (५|२| ११५ ) प्रत्यय हुआ है । सर्वत्र बहु शब्द के साथ बहुव्रीहि समास हुआ है | सिद्धि भाग १ परि० १|१|४१ के कुण्डानि के समान है । णत्व भी ८/४/२ से तथा बहुवृत्रहाणि में ८|४|१२ से हो जायेगा || यहाँ से इन्हन्पूषार्यम्णाम्’ की अनुवृत्ति ६ |४|१३ तक जायेगी । सौ च || ६|४|१३|| सौ ७१ ॥ च अ० ॥ अनु० इन्हन्पूषार्यम्णाम्, असम्बुद्धौ, उपधायाः, अङ्गस्य, दीर्घः ॥ अर्थः– सावसम्बुद्धौ परतः इन्हन पूषार्यम्णामुपधाया दीर्घो भवति ॥ उदा० - दण्डी, वृत्रहा, पूषा, अर्यमा || भाषार्थ :- सम्बुद्धिभिन्न [सौ] सु विभक्ति परे रहते [च] भी इन्, छन्, पूषन, अर्यमन अङ्गों की उपधा को दीर्घ होता है || नलोपः० (८/२/७ ) से नकार लोप उदाहरणों में हो ही जायेगा || यहाँ से ‘सौ’ की अनुवृत्ति ६६४|१४ तक जायेगी || धातुरधातुस्तस्य’ अत्वसन्तस्य चाधातोः || ६ |४| १४ || अत्वसन्तस्य ६ | १ || च अ० ॥ अधातोः ६ | १ || स० - अतुञ्च अञ्च अत्वसौ तावन्ते यस्य स अत्वसन्तस्तस्य द्वन्द्वगर्भबहुव्रीहिः । न ‘नन्तत्पुरुषः ॥ अनु - सौ, असम्बुद्धौ, उपधायाः, अङ्गस्य, दीर्घः ॥ अर्थः- धातुभिन्नस्य अत्यन्तस्य असन्तस्य चाङ्गस्योप- धायाः सावसम्बुद्धौ परतो दीर्घो भवति || उदा० - डवतु भवान् । क्तवतु - कृतवान् । मतुप् – गोमान् यवमान् । असन्तस्य – सुपयाः, सुयशाः, सुस्रोताः ॥ । भाषार्थ: - [ अधातोः ] धातु भिन्न [ अवसन्तस्य ] अतु तथा अस् २७० अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थ अन्त वाले अङ्ग की उपधा को [च] भी दीर्घ होता है संबुद्धिभिन्न सु विभक्ति परे रहते । भवान् शब्द में भातेर्डवतुप् (उणा० ११६३) से डवतुप् प्रत्यय हुआ है । डवलुप् का अवतु शेष रहेगा, इस प्रकार भवत् शब्द अतु अन्त वाला है । शेष सिद्धि भाग १ परि० ११११५ के कृतवान् के समान जानें । सुपयस् सुयशस् से सुपयाः सुयशाः आदि बनेंगे || अनुनासिकस्य क्विझलो: क्ङिति || ६ |४ | १५ || अनुनासिकस्य ६ | १ || विझलो ः ७२॥ क्ङिति ७|१|| स० - विझलोः इत्यत्रेतरेतरद्वन्द्वः । कश्च ङश्च क्डौ, क्ङौ इतौ यस्य स क्ङित् तस्मिन् द्वन्द्वगर्भबहुव्रीहिः ॥ अनु० - उपधायाः, अङ्गस्य, दीर्घः ॥ अर्थ:- अनुनासिकान्तस्याङ्गस्योपधाया दीर्घो भवति क्विप्रत्यये परतो झलादौ च क्ङिति ॥ उदा - प्रशान, प्रतान् । झलादौ किति– शान्तः, शान्तवान्, शान्त्वा, शान्तिः । ङिति - शंशान्तः, तन्तान्तः ॥ भाषार्थ:— [ अनुनासिकस्य ] अनुनासिकान्त अङ्ग की उपधा को दीर्घ होता है [क्विझलो: ] कि तथा झलादि [ क्ङिति ] कित् ङित् परे रहते || प्रशान् प्रतान में शमु तथा तमु धातु से क्विप् (३|२|७६) प्रत्यय हुआ है एवं मो नो धातोः (८/२/६४) से म् को न होता है । शान्तः शान्तवान् में निष्ठा प्रत्यय एवं शान्तिः में झलादि क्तिन् प्रत्यय हुआ है । शंशान्त: तन्तान्तः यहाँ भी पूर्ववत् यङन्त रामु तथा तमु धातुओं से झलादि ङित् तस् प्रत्यय हुआ है । सिद्धि भाग १ परि० २।४/७४ के पापठीति के समान ही है, केवल यहाँ नुगतोनुनासि० (७/४/८५) से अभ्यास को नुक् आगम होता है, अतः अभ्यास को दीर्घं नहीं होता, यही विशेष तस् परे रहते तो प्रकृत सूत्र से दीर्घ होगा ही || यहाँ से ‘किलो’ की अनुवृत्ति ६ ४ २१ तक तथा ‘विडति’ की ६|४|१६ तक जायेगी ॥ अज्झनगमां सनि || ६ |४|१६|| अज्झनगमाम् ६|३|| सनि शास०-अच् च हनश्च गम् च अज्झनगमः, तेषां इतरेतरद्वन्द्वः ॥ अनु० - झलि, अङ्गस्य, दीर्घः || अर्थ :— अजन्तानामङ्गानां हनिगम्योश्च झलादौ सनि परतो दीर्घो भवति ||1 पाद: ] षष्ठोऽध्यायः २७१ उदा० - अजन्तानाम् - चिचीषति, तुष्टपति, चिकीर्षति, जिहीर्षति । हन्- जिघांसति । गम् - अधिजिगांसते || । भाषार्थः – [श्रज्झनगमाम् ] अजन्त अङ्ग तथा हन् एवं गम् अङ्ग को झलादि [सनि] सन् परे रहने पर दीर्घ होता है । चिचीषति आदि की सिद्धि भाग १ परि०११२६ पृ० ७६८ में देखें । अधिजिगांसते की सिद्धि भाग १ सूत्र २|४|४८ में देखें । इङादेश जो गमि वह यहाँ लिया गया है । हन् धातु से जिघांसति की सिद्धि में कुछ भी विशेष नहीं है । केवल यहाँ अभ्यासाच ( ७१३।५५) से अभ्यास से उत्तर ह को कुत्व घ् हुआ है । अभ्यास को चुत्व आदि पूर्ववत् हो जायेंगे | ॥ यहाँ से ‘सान’ की अनुवृत्ति ६ । ४ । १७ तक जायेगी ॥ तनोतेर्विभाषा || ६ |४| १७ ॥ तनोतेः ६ | १ || विभाषा १|१|| अनु० – सनि झलि, अङ्गस्य, दीर्घः ॥ अर्थ:- तनोतेरङ्गस्य फलादौ सनि परतो विभाषा दीर्घो भवति ॥ उदा० - तितांसति, तितंसति ॥ भाषार्थ:- [ तनोतेः ] तन् अङ्ग को झलादि सन् परे रहते विकल्प से दीर्घ होता है | सिद्धियाँ पूर्ववत् सन्नन्त की समान हैं | यहाँ से ‘विभाषा’ की अनुवृत्ति ६ |४|१८ तक जायेगी || क्रमश्च वित्व || ६ |४| १८ ॥ [विभाषा ] सिद्धियों के क्रमः ६|१|| च अ० ॥ क्त्वि ७|१|| अनु० विभाषा, झलि, उप- धायाः, अङ्गस्य, दीर्घः ॥ श्रर्थः - क्रमेरङ्गस्य उपधाया विभाषा दीर्घो भवति झलादौ क्त्वा प्रत्यये परतः ॥ उदा० - क्रन्त्वा, क्रान्त्वा ॥ भाषार्थ :- [ क्रमः ] क्रम अङ्ग की उपधा को [च] भी झलादि [वि] क्त्वा प्रत्यय परे रहते विकल्प से दीर्घ होता है ॥ च्छ्वोः शुडनुनासिके च ॥ ६|४|१९|| च्छ्वोः ६|२|| शूरू १|१|| अनुनासिके ७|१|| च अ० ॥ स०- च्छश्च वश्च च्छ्वौ तयोः च्छ्वोः इतरेतरद्वन्द्वः । शश्च ऊठ् च शूठ, " २७२ अष्टाध्यायी प्रथमावृत्तौ [ चतुर्थ समाहारो द्वन्द्वः ॥ अनु - क्विझलो : क्ङिति, अङ्गस्य || अर्थः- च्छू इत्येतयोः स्थाने यथासंख्यं शू ऊठ इत्येतौ आदेशौ भवतोऽनुनासिका प्रत्यये परतः, कौ झलादौ च क्ङिति ॥ उदा० - अनुनासिके प्रत्यये - प्रश्नः, विश्नः । वकारस्य ऊठ् - स्योनः । कौ छस्य - शब्दप्राद्, गोविट् । वक रस्य कौ - अक्षयः हिरण्यद्यू: । झलादौ किति छस्य - पृष्टः पृष्टवान पृष्ट्वा । वकारस्य झलादौ किति — द्यूतः, द्यूतवान् द्यूत्वा ॥

भाषार्थ:- [ च्छ्वोः ] च्छ और व् के स्थान में यथासंख्य करके [शूठ् शू और ऊठ् आदेश होते हैं [अनुनासिके ] अनुनासिकादि प्रत्यय प रहते [च] तथा कि और झलादि कित् ङित् प्रत्ययों के परे रहते तुक सहित जो छकार उसको यहाँ शकारादेश होता है ||
यहाँ से ‘च्छ्वोः अनुनासिके’ की अनुवृत्ति ६ |४| २१ तक तथा ‘शू की ६।४।२० तक जायेगी ॥
ज्वरत्व र स्रिव्यविमवामुपधायाश्च ||६|४|२०||
ज्वरत्वरस्त्रिव्यविमवाम् ६ | १ || उपधायाः ६ | १ || च अ० ॥ स०- ज्वर० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - छ्षोः अनुनासिके शूठू, क्विझलो: अङ्गस्य ॥ अर्थः ज्वर, त्वर, त्रिवि, अव, मव इत्येतेषामङ्गानां वकारस उपधायाश्च स्थाने ऊठ् इत्ययमादेशो भवति कौ परतो झलादावनुनासिकादं च प्रत्यये परतः ॥ उदा — ज्वर क्वौ - जूः जुरौ, जुरः । झलादौ - जूर्ति जूर्ण:, जूर्णवान् । त्वर – तूः तुरौ, तुरः । तूत्तिः तूर्णः, तूर्णवान् । त्रिवि खूः, स्रुवौः, खुवः । स्रुतिः, खूतः स्रुतवान् । अव -ऊः, उवौ, उवः मव-मूः, मुवौ, मुवः । अनुनासिके - अवतेर्मनिन्प्रत्यये - ओम् ॥
भाषार्थः — [ज्वर· · ‘वाम्] ज्वर, त्वर, त्रिवि, अव, मव इन अङ्गों वे वकार [च] तथा [ उपधायाः] उपधा के स्थान में ऊठ आदेश होता है क्वि तथा झलादि एवं अनुनासिकादि प्रत्ययों के परे रहते ॥
इस सूत्र में काशिका में ङ्किति को अनुवृत्ति भी लाये हैं, जो ठीक नहीं, क्योंकि क्ङित् स्थल में भी इस सूत्र की प्रवृत्ति देखी जात है । यथा - अब धातु से सितनिगमि० (उणा ११६६ ) से तुन् प्रत्यर करके ओतुः में । ‘अनुनासिके’ की अनुवृत्ति तो लानी ही चाहियेपाद: ]
षष्ठोऽध्यायः
२७३
क्योंकि अब धातु से अवतेष्टिलोपश्च (उणा० १।१४२ ) से अनुना- सिकादि मन् प्रत्यय के परे रहते प्रकृत सूत्र से उपधा एवं वकार को ऊठ होकर मन के टि का लोप होकर ‘ओम्’ शब्द सिद्ध होता है | इस प्रकार अनुनासिकादि का एक उदाहरण ही सुलभ होने से दिखा दिया है, अन्यत्र भी इसी प्रकार हो सकता है ||
जूः, जुरौ आदि में पूर्ववत् क्विप् प्रत्यय हुआ है। ज्वर त्वर (ञित्वरा) की उपधा ‘व’ का ‘अ’ है अतः उसको एवं व् को ऊठ होकर ज् ऊठ् र = जूर = जूः बन गया । तूर्णः में इट् निषेध भी पक्ष
में रुष्य- मखर० (७/२/२८) से हुआ है। इसी प्रकार त्रिव अव् मव् की उपधा क्रमशः इ, अ एवं म का अ है, अतः उपधा एवं वकार के स्थान में ऊठ् होकर खू: आदि प्रयोग बन गये। जूतिः आदि में झलादि क्तिन् आदि प्रत्यय परे हैं ही ॥ सामर्थ्य से यहाँ ‘च्छ्वो: शूठ’ की अनुवृत्ति आने पर भी च्छू एवं शू का सम्बन्ध सूत्रार्थ में नहीं बैठता, वकार एवं ऊठ् का ही लगता है ॥
राल्लोपः || ६ |४ |२१||
रात् ५|१|| लोपः १|१२|| अनु० - छवोः, अनुनासिके, विझलोः, क्ङिति, अङ्गस्य ॥ अर्थः- रेफात् परयोः छ्वोर्लोपो भवति कौ झलादौ क्ङिति अनुनासिके च प्रत्यये परतः ॥ उदा०- कौ - मुर्छा - मूः, मुरौ, मुरः । झलादी- मूर्त्तः, मूर्त्तवान् मूर्त्तिः । हुछ-हू, हुरी, हुरः । हूर्ण:, हूर्णवान्, हूतिः । वकारस्य तुर्वी - तूः, तुरौ, तुरः । तूर्णः, तूर्णवान्, तूतिः । धुर्वी-धूः, धुरौ, धुरः । धूर्ण:, घूर्णवान्, धूर्त्तिः ॥
भाषार्थ:- [रात्] रेफ से उत्तर छकार और वकार का [लोपः] लोप हो जाता है कि तथा झलादि कित् ङित् अनुनासिकादि प्रत्ययों के परे रहते || रेफ से उत्तर छकार को
तुक् किसी सूत्र से विहित नहीं, अतः असम्भव होने से यहाँ रेफ से उत्तर केवल छकार का ही लोप होता है न कि तुक् सहित का ॥ मुर्छा हुर्द्धा = मुर्छ.. हुर्छ धातुओं के छू का लोप किप् परे रहते होकर मुर हुर रहा। शेष भूः आदि की सिद्धि भाग १ परि० ३ |२| १७७ के धूः के समान जानें || मूर्त्तः मूर्त्तवान् में रदाभ्यां निष्ठातो० (८/२/४२ ) से प्राप्त निष्ठा के नत्व का अभाव न ध्याख्याप मूच्छि० (८)२५७) से होता है | आदितश्च ( ७/२/१६ ) से
१८
२७४
अष्टाध्यायी प्रथमावृत्तौ
[ च
इट् प्रतिषेध तथा हलि च (८/२/७७) से दीर्घत्व भी होगा । हूर्णः । वान भी निष्ठा को नत्व करके इसी प्रकार बनेंगे ||
असिद्धवदत्राभात् || ६ |४| २२ ||
असिद्धवत् अ० ॥ अत्र अ० ॥ आ अ० ॥ भात् ५११२ ॥ स० - न असिद्धः, नत्र्तत्पुरुषः । असिद्धेन तुल्यं वर्त्तत इत्यसिद्धवत् । सिद्धशब्द निष्पन्नवचनः, यथा ‘सिद्ध ओदनः’ इति || आ भात् इत्यन्त्राभि ‘आङ्’ || अर्थः- आभात् अर्थाद् भाधिकारपर्यन्तमापादपरिसमा ’ सिद्धवदित्यधिकारो वेदितव्यः समानाश्रये || आभीयं शास्त्रं निष्पन्न आभसंशब्दनाद् यदुच्यते तस्मिन् कर्त्तव्ये सिद्धकार्यं = स्वकार्य करोतीत्यर्थः ॥ सूत्रे ‘अत्र’ शब्दोपादानं समानाश्रयत्वप्रतिपत्यर्थ समान एक आश्रयो निमित्तं यस्य तत् समानाश्रयम् ॥ उदा०- शाधि । आगहि, जहि ॥
भाषार्थ :- ‘आभात्’ यहाँ आज अभिविधि में है, अतः ‘आभ से ‘भस्य’ (६|४|१२६) का अधिकार जहाँ तक जाता है, अर्थात् ‘पाद समाप्ति पर्यन्त’ ऐसा अर्थ होगा ||
‘अत्र’ का प्र
[ श्राभात् ] भस्य के अधिकार पर्यन्त अर्थात् इस अध्याय की सा‍ पर्यन्त [अत्र ] समानाश्रय अर्थात् एक ही निमित्त होने पर आभीय [सिद्धवत् ] सिद्ध के समान नहीं होता, अर्थात् आभीय कार्य के । पर भी वह न होने जैसा इस सूत्र से माना जाता है || यहाँ समानाश्रयत्व द्योतन के लिये हैं । समान = एक ही आश्रय = है जिसका वह समानाश्रय हुआ । द्वितीयावृत्ति में प्रत्युदाहरण से वात सुस्पष्ट हो जायेगी || ‘असिद्धवत्’ यह अधिकार पाद की सम पर्यन्त जानना चाहिये ||
= नि
अस भुवि तथा शासु अनुशिष्टौ धातु के लोट् मध्यम पुरुष के शाधि रूप हैं, अतः सिप् प्रत्यय आकर एवं सिप को सेपिच्च (३\४१८७ हि आदेश तथा शप का अदिप्रभृतिभ्यः ० (२|४|७२ ) से लुकू होकर हि, शास् हि रहा । असू के अ का इनसोरल्लोप: ( ६|४|१११ ) लोप होकर स् हि रहा । घ्वसोरेद्धावभ्या० ( ६ |४|११९) से उस को भी एकार होकर ‘ए हि’ । इसी प्रकार शा हो (६।४१३५) से शपाद: ]
षष्टोऽध्यायः
२७५
के स्थान में ‘शा’ आदेश करने से ‘शा हि’ रहा । अब यहाँ दोनों स्थलों में हुल्भ्यो हेर्धिः (६|४|१०१ ) से हि को धि प्राप्त नहीं हो सकता, क्योंकि झल से उत्तर ‘हि’ नहीं है, किन्तु जब प्रकृत सूत्र से आभीय कार्य धित्व करने में, आभीय कार्य एत्व ( ६ |४| ११६) एवं शा भाव (६|४|३५) असिद्ध अर्थात् अनिष्पन्न के समान माने गये तो हुझल्भ्यो हेर्धिः की दृष्टि में ‘स् हि, शास् हि’ ऐसा रूप ही दिखा, अतः एत्व शाभाव कर लेने पर भी हुल्भ्यो० से झलन्त से उत्तर ‘धि’ होकर एधि, शाधि सिद्ध हो गये || आगहि जहि भी पूर्ववत् ही गम् तथा हन् के लोट् के रूप हैं । गम् के अनुनासिक का लोप अनुदात्तोपदे० (६ |४ | ३७) से हुआ है, तथा शपू का बहुलं छन्दसि (२|४|७३) से लुक् हो जायेगा। हन् को भी हि परे रहते हन्तेर्ज : ( ६|४| ३६ ) से ज आदेश हो जायेगा सो आगहि जहि ऐसे रूप बने, किन्तु यहाँ तो है : ( ६|४|१०५) से ‘ग’ तथा ‘ज’ अदन्त अङ्ग से से उत्तर हि का लुक् भी प्राप्त हुआ जो कि इष्ट नहीं, तब प्रकृत सूत्र आभीय कार्य तो है: की दृष्टि में आभीय कार्य अनुनासिक लोप एवं ज भाव असिद्ध हो गये, तो ‘आ गम् हि, हन् हि’ ऐसा रूप ही तो है: को दिखा, अब हि का लुक करने में गम् हन् तो अदन्त हैं नहीं, अतः तो : से हि का लुकू भी नहीं हुआ, यही इस सूत्र का प्रयोजन है |
इनान्नलोपः || ६ |४ |२३||
इनात् ५|२ || नलोपः १|१|| स० - नकारस्य लोपः नलोपः षष्ठी - तत्पुरुषः ॥ श्रर्थ :- श्नादुत्तरस्य नकारस्य लोपो भवति ॥ श्नादित्यनेन श्नम् उत्सृष्टमकारो गृह्यते ॥ उदा० - अनक्ति, भक्ति, हिनस्ति ||
भाषार्थ : - [ श्नात् ] श्न से उत्तर [ नलोपः ] नकार का लोप हो जाता है | इन से यहाँ श्नम् (३|११७८) का ग्रहण है || असू व्यक्तिप्रक्षण- कान्तिगतिषु धातु से अनक्ति, भञ्ज आमर्दने से भनक्ति, हिसि हिंसायाम् से हिनस्ति बनता है । हिसि धातु में इदितो नुम्० (७१११५८ ) से नुम् आगम होकर हिन्स् बना है । शेष कार्य भाग १ परि० १|१|४३ के भिनन्ति की सिद्धि के समान जानें। अ श्नम् अति = अन न् जूति यहाँ प्रकृत सूत्र से श्नम् से उत्तर न ( जो कि ज् के योग से ‘न्’ हो गया है) का लोप हो गया । पश्चात् चोः कुः ( ८|२| ३०) से ज को ग
२७६
अष्टाध्यायीप्रथमावृत्तौ
[ चतुः
एवं खरि च ( ८|४|५४ ) से कू होकर अनक्ति बन गया । भर्ना हिनस्ति में भी यही प्रक्रिया जानें ||
यहाँ से ’ नलोपः’ की अनुवृत्ति ६ | ४ | ३ ३ तक जायेगी ||
अनिदितां हल उपधायाः क्ङिति || ६ |४|२४||
अनिदिताम् ६३ || हलः ६|१|| उपधायाः ६ | १ || क्ङिति ७/१ स० – इकार इत् येषां त इदितः, बहुव्रीहिः । न इदितोऽनिदितस्ते ““ननूतत्पुरुषः । कश्च ङश्च क्ङौ, क्ङौ इतौ यस्य स क्ङित् तस्मिन् इन्द्रगर्भबहुव्रीहिः || तु ० – नलोपः अङ्गस्य || अर्थः- अनिदित मङ्गानां हलन्तानामुपधाया नकारस्य लोपो भवति किति ङिति च प्रत्य परतः । उदा० - किति - स्रस्तः, ध्वस्तः । स्रस्यते, ध्वस्यते । ङिति - सनीस्रस्यते, दनीध्वस्यते ॥
भाषार्थ :- [ निदिताम् ] इकार जिनका इत् संज्ञक नहीं है, ऐ [हल: ] हलन्त अङ्ग की [ उपधायाः] उपधा के नकार का लोप होता है [क्ङिति ] कित् ङित् प्रत्ययों के परे रहते ॥ त्रन्सु ध्वन्सु धातुएँ अनिदि तथा हलन्त हैं, अतः इनके उपधा नकार का लोप हो गया है । क्त स्रस्तः एवं कर्म में यक् परे रहते स्रस्यते रूप बना है । यङ् परे रह नलोप होकर सनीस्रस्यते रूप बनेगा । इसकी सिद्धि भाग १ परि ३|१|२२ में प्रदर्शित पापच्यते के समान ही है। केवल यहाँ नीग्वत्रन्त् ध्वन्सु० (७|४ |८४ ) से अभ्यास को ‘नीकू’ का आगम होता है या विशेष है। नीक् का ‘नी’ शेष रहेगा ||
यहाँ से ‘उपधायाः’ की अनुवृत्ति ६ | ४ | ३४ तक जायेगी ||
देशसञ्जखजां शपि ||६|४|२५||
दंशसअस्वञ्जाम् ६ | ३ || शपि ७|१|| स० - दंश इत्यत्रेतरेतरद्वन्द्वः अनु० - उपधायाः, नलोपः, अङ्गस्य ॥ अर्थः- दन्श, सञ्ज, ष्वञ्ज इत्येतेष मङ्गानामुपधाया नकारस्य लोपो भवति शपि परतः ॥ उदा० - दशति सजति । परिष्वजते ॥
भाषार्थ :- [ दंशसजस्वजाम् ] दन्श, सञ्ज, ध्वझ इन अङ्गों की उपधषष्ठोऽध्यायः
२७७
पाद: ] नकार का लोप होता है [शपि ] शप् प्रत्यय परे रहते ।। षञ्ज एवं ष्वअ के षूको घात्वादेः षः स : ( ६ | ११६२ ) से स् पुनः उपसर्ग से उत्तर उपसर्गात् सुनोति० (८|३|६५) से षत्व होकर परिष्वजते बनता है ॥
यहाँ से ‘शपि’ की अनुवृत्ति ६।४।२६ तक जायेगी ||
रदेव ||६|४|२६||
रजेः ६१॥ च अ० ॥ अनु० - शपि, उपधायाः, नलोपः, अङ्गस्य ॥ अर्थ:- रञ्जेश्व उपधाया नकारस्य लोपो भवति शपि परतः ॥ उदा० रजति, रजतः, रजन्ति ॥
भाषार्थ : - [ रजेः ] रञ्ज् अङ्ग की उपधा के नकार का [च] भी लोप होता है, शप् परे रहते ||
यहाँ से ‘रअ’ की अनुवृत्ति ६।४।२७ तक जायेगी ||
घञि च भावकरणयोः || ६ |४|२७||
घनि ७|१|| च अ० ॥ भावकरणयोः ७|२|| स० - भाव० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० - रञ्जः, उपधायाः, नलोपः, अङ्गस्य ॥ श्रर्थ:-भावकरण- वाचिनि घनि च परतो रखेरुपधाया नकारस्य लोपो भवति ॥ उदा० - भावे - आश्चर्यो रागः, विचित्रो रागः । करणे - रज्यतेऽनेनेति रागः ॥
भाषार्थ : - [भावकरणयोः ] भाववाची तथा करणवाची [घञि ] घन् के परे रहते [च] भी रअ धातु की उपधा नकार का लोप होता है || करण में हलश्च (३|३|१२१ ) से घन् होता है |
यहाँ से ‘घनि’ की अनुवृत्ति ६ |४| २९ तक जायेगी ||
स्यदो जवे || ६ |४| २८ ॥
स्यदः १|१|| जवे ७|१|| अनु० – घनि, उपधायाः, नलोपः ॥ अर्थ :- जवेऽभिधेये घनि परतः स्यद इति निपात्यते । निपातनेन स्यन्दे- र्नलोपो वृद्धयभावश्च भवति || उदा० - गवां स्यदः = गोस्यदः, अश्व- स्यदः ॥
भाषार्थ:- [जवे ] जब = वेग अभिधेय हो तो धन् परे रहते [स्यदः ] स्यद शब्द निपातन किया जाता है । स्यन्दू धातु के न् का लोप तथा
… Lia
ROMA…
२७८
अष्टाध्यायीप्रथमावृत्तौ
[ चतुर्थ:
अत उपधायाः (७२)११६ ) से प्राप्त वृद्धि का अभाव यहाँ निपातन से होता है || भावे ( ३।३।१८) से घन् हो ही जायेगा ||
अवो
अवोधनप्रथहिमश्रथाः ||६|४|२९||
श्रथाः ११३|| स० अवोदे० इत्यत्रेतरेतरद्वन्द्वः || अनु० — धनि, उपधायाः, नलोपः ॥ अर्थ:-अवोद, एध, ओझ, प्रमथ, हिमश्रथ इत्येते निपात्यन्ते । अवोद इत्यत्र अवपूर्वस्य उन्दे : घञि नलोपो निपात्यते । अवोदः । एव इत्यत्र इन्धेनि नलोपो गुणश्च निपात्यते । एधः । ओझ इत्यत्र उन्देरौणादिके (उणा० १ (१४०) मन्प्रत्यये परतो नलोपो गुणश्च निपात्यते । ओझः । प्रश्रथ इत्यत्र प्रपूर्वस्य श्रन्थेनि नलोपो वृद्धभावञ्च निपात्यते । प्रथः । हिमश्रथ इत्यत्र हिमपूर्वस्य
| श्रन्थेनि नलोपो वृद्ध्यभावश्च निपात्यते ||
भाषार्थ : - [ अवो श्रथाः ] अवोद, एध, ओझ, प्रनथ, हिमश्रथ ये शब्द निपातन किये जाते हैं । अवोद यहाँ अव पूर्वक उन्द धातु के नकार का लोप घन् परे रहते निपातन किया गया है । एध यहाँ इन्ध धातु के न का लोप एवं गुण घन्न् परे रहते निपातन से किया गया है । न धातुलोप ० ( १|१|४) से गुण का निषेध प्राप्त था, निपातन से प्राप्त करा दिया | ओम यहाँ उन्द धातु से अत्तिस्तुसु ० ( उपा० १११४० ) इस उणादि सूत्र से बाहुलक से हुये मन् प्रत्यय के परे रहते नलोप एवं गुण निपातन से किया जाता है । प्रश्रय यहाँ प्रपूर्वक अन्य धातु से घन् परे रहते नलोप एवं अत उपधायाः (७/२/११६ ) से प्राप्त वृद्धि का अभाव निपातन से होता है । हिमश्रथ यहाँ हिम पूर्वपद रहते श्रन्थ धातु घञ् परे रहते पूर्ववत् नलोप एवं वृद्धयभाव निपातन है ||
नाञ्चैः पूजायाम् || ६ |४ | ३ || ६|४|३०||
से
न अ० ॥ अञ्चः ६| १ || पूजायाम् १ || अनु० - उपधायाः, नलोपः अङ्गस्य ॥ अर्थ :- पूजायामर्थे अचेरङ्गस्योपधायाः नकारस्य लोपो न भवति ।। उदा - अञ्चिता अस्य गुरवः । अचितमिव शिरो वहति ॥
भाषार्थ :- [पूजायाम् ] पूजा अर्थ में [अब्चे:] अञ्चु अङ्ग की उपधा-
iii
…….
पादः ]
षष्ठोऽध्यायः
२७९
नकार का लोप [न] नहीं होता है || अनिदितां हल ० ( ६ |४| २४ ) से नकार लोप प्राप्त था इस सूत्र से निषेध कर दिया || अञ्चिताः यहाँ मतिबुद्धि० (३|२|१८८ ) से क्त प्रत्यय होता है । अचे: पूजायाम् (७/२/५३) से इट् आगम भी यहाँ होता है ||
यहाँ से ‘न’ की अनुवृत्ति ६ | ४ | ३२ तक जायेगी ॥
वि स्कन्दिन्दोः ||६|४|३१||
क्त्वि ७|१|| स्कन्दिस्यन्दोः ६२॥ स० – स्कन्दि० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - न, उपधायाः, नलोपः, अङ्गस्य ॥ अर्थ:— स्कन्द, स्यन्द इत्येत- योर्नकारलोपो न भवति क्त्वाप्रत्यये परतः ॥ उदा० – स्कन्त्वा, स्यन्त्वा । स्यन्देरूदित्वात् पक्षे इडागमः - स्यन्दित्वा ||
भाषार्थः - [स्कन्दिस्यन्दो: ] स्कन्द तथा स्यन्द के नकार का लोप [[विश्व ] क्त्वा प्रत्यय परे रहते नहीं होता || पूर्ववत् अनिदितां हल ० (६/४/२४) से प्राप्ति थी निषेध कर दिया । स्यन्दू धातु ऊदित है, अतः स्वर तिसूति (७१२1४४ ) से पक्ष में इट् आगम होकर स्कन्दित्वा रूप भी बनता है । इट् पक्ष में न क्त्वा सेट ( ११२११८) से कितू का प्रतिषेध होने पर अकित माना जाने से स्वयमेव नलोप का अभाव रहेगा || स्कन्त्वा आदि में खरि च (८१४१५४ ) से दू को चर्ख होकर झरो झरि० ( ८|४|६४ ) से एक तू का लोप होता है ||
यहाँ से ‘क्लि’ की अनुवृत्ति ६ |४| ३२ तक जायेगी ||
जान्तनशां विभाषा ||६|४|३२||
जान्तनशाम् ६|३|| विभाषा १|१ || स० - ज अन्ते येषाम् ते जान्ता:, जान्ताश्च नश्च जान्तनशस्तेषाम् ‘बहुव्रीह्निगर्भेतरेतरद्वन्द्वः ॥ अनु० - क्त्वि, न, उपधायाः, नलोपः, अङ्गस्य || अर्थः- जान्तानामङ्गानां नशेश्व क्त्वाप्रत्यये परतो विभाषा नकारलोपो न भवति || उदा०-र- रक्त्वा, रक्त्वा । भजू - भक्त्वा, भक्त्वा । नशू - नंष्ट्वा, नष्ट्वा ॥
भाषार्थ : — [जान्तनशाम् ] जकारान्त अङ्ग के तथा नशू के नकार का लोप [विभाषा ] विकल्प करके नहीं होता, अर्थात् होता है | पूर्ववत् प्राप्ति थी, विकल्प विधान कर दिया || भक्त्वा आदि में ज् को चोः कुः

२८० अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थं (८/२/३०) एवं खरि च ( ८|४|५४ ) से कू होता है । न् को परसवर्णा होकर ङ् हो ही जायेगा । नशू धातु को क्त्वा परे रहते मस्जिनशोि (७११६०) से जो नुम् आगम होता है, उसी का यहाँ विकल्प से लो’ होता है । श्वभ्रस्ज० (८/२/३६ ) से शू को षू एवं ष्टुत्व होकर नंष्ट्र नष्टा बनता है || यहाँ से ‘विभाषा’ की अनुवृत्ति ६ ४ ३३ तक जायेगी || भश्च चिणि || ६ | ४ | ३ ३ ॥ भजे : ६१ ॥ च अ०॥ चिणि ७|१|| अनु० - विभाषा, उपधायाः, नलोपः, अङ्गस्य ॥ अर्थः- चिणि परतो भजेच विभाषा नकारलोपो भवति ॥ उदा०— अभाजि, अभञ्जि ॥ भाषार्थ : - [भञ्जेः ] भञ्ज अङ्ग के नकार का लोप [च] भी विकल्प से होता है [चिणि ] चिण् प्रत्यय परे रहते ॥ चिण् प्रत्यय कित् ङित् नहीं है, अतः नलोप की प्राप्ति ही नहीं थी, अतः यह अप्राप्त विभाषा है । चिण भावकर्मणोः (३|११६६ ) से चिण् प्रत्यय होता है । अभाजि में अत उपधायाः (७२।११६ ) से वृद्धि हो जायेगी || शास इदडहलोः || ६ | ४ | ३ ४ || शासः ६|१|| इत् १|१|| अहलोः ७|२|| स० - अ० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु– उपधायाः, अङ्गस्य । क्ङिति इत्यप्यनुवर्त्तते मण्डूकप्लुत- गत्या | अर्थः– शास उपधाया इकारादेशो भवति, अङि परतो हलादौ च क्ङिति ॥ उदा० अङ - अन्वशिषत्, अन्वशिषताम् । हलादौ किति- । शिष्टः, शिष्टवान् । ङिति - तौ शिष्टः, वयं शिष्मः ॥ भाषार्थ:-[शासः] शासू अङ्ग की उपधा को [ इत् ] इकारादेश हो जाता है [हलो: ] अङ् तथा हलादि कित् ङित् प्रत्यय परे रहते || भाग १ परि० ३।११५६ पृ० ८८१ में अशिषत् की सिद्धि देखें । यहाँ अनु- पूर्वक प्रयोग है । निष्टा में शिष्टः शिष्टवान् एवं तस् मस् में शिष्टः शिष्मः बने हैं । सार्वधातुकमपित (११२१४ ) से तस् मस् ङित् हैं, अतः हलादि किंतु प्रत्यय परे है ही । शासिवसि० (८|३|६०) से षत्व एवं ष्टुत्व ही विशेष है। शास की उपधा ‘आ’ को सर्वत्र इत्व हुआ है ॥पादः ] षष्ठोऽध्यायः २८१ …..

  • M यहाँ से ‘शासः’ की अनुवृत्ति ६ | ४ | ३५ तक जायेगी || शा हौ || ६|४|३५|| शा १|१|| हौ ७|१|| अनु० - शासः, अङ्गस्य || अर्थः- शासोऽङ्गस्य स्थाने हौ परत: शा इत्ययमादेशो भवति ।। उदा० - अनुशाधि प्रशाधि || भाषार्थ :- शास् अङ्ग के स्थान में [हौ] हि परे रहते [शा] शा यह आदेश होता है | सिद्धि सिद्धवदनाभात् (६|४|२२) सूत्र में देखें || यहाँ से ‘हो’ की अनुवृत्ति ६ | ४ | ३६ तक जायेगी || हन्तेर्जः || ६ |४| ३६ || हन्तेः ६|१|| जः १|१|| अनुः - हौ, अङ्गस्य ॥ अर्थ:- हन्तेरङ्गस्य स्थाने ज इत्ययमादेशो भवति हौ परतः ॥ उदा० - जहि शत्रून् ॥ भाषार्थ:- [ हन्तेः ] हन् अङ्ग के स्थान में हि परे रहते [जः ] ज यह आदेश होता है | सिद्धि असिद्धवद० सूत्र में ही देखें || अनुदात्तोपदेशवन तितनोत्यादीनामनुनासिक लोपोझलि क्ङिति ||६|४|३७|| अनुदा’ ’ ‘दीनाम् ६|३|| अनुनासिक लुप्तषष्ठयन्तनिर्देश: ।। लोप: १|१|| झलि ७|१|| क्ङिति ७|१|| स० - अनुदात्त उपदेशे येषां ते अनु- दात्तोपदेशाः, बहुव्रीहिः । तनोतिरादिर्येषां ते तनोत्यादयः, बहुव्रीहिः । अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च अनुदात्तोपदेशवनतितनोत्याद- यस्तेषां इतरेतरद्वन्द्वः । क्ङिति इत्यत्र पूर्ववत् समासो ज्ञेयः ॥ अनु०- अङ्गस्य || अर्थ: - उपदेशे अनुदात्तानाम् अनुनासिकान्तानां वनते: तनोत्यादीनां चाङ्गानां झलादौ क्ङिति प्रत्यये परतोऽनुनासिकस्य लोपो भवति ॥ उदा० - अनुदात्तोपदेशानाम् - यम्-यत्वा, यतः, यतवान्, यतिः । रमु-रत्वा, रतः, रतवान्, रतिः । वनतेः वतिः । तनोत्यादीनाम् - ततः, ततवान्, क्षरणु-क्षतः, क्षतवान्र, ऋणु-ऋतः, ऋतवान्, । ङिति अतत, अतथाः ।। भाषार्थ:- [अनु दीनाम् ] उपदेश में जो अनुदात्त अनुनासि- कान्त उनके तथा वन एवं तनोत्यादि अङ्गों के [ अनुनासिक ] अनुनासिक का २८२ अष्टाध्यायी प्रथमावृत्तौ [ चतुर्थ [लोपः ] लोप होता है, [झलि विति] झलादि कित् ङित् प्रत्ययों के परे रहते || अनुनासिक का संबन्ध लोप के साथ और अनुदात्तोपदेश दे साथ भी लगाना इष्ट है, अतः ‘अनुनासिक’ पद लुप्तविभक्तिक माना गय है | अनुदात्तोपदेश का विशेषण ‘अनुनासिकानाम्’ न बनाने पर मुक्त में म लोप प्राप्त होगा || वन धातु से क्तिन् में वतिः रूप बना है । ि में तो न क्तिचि दीर्घश्च (६४।३९) से अनुनासिक लोप निषेध कहा है अत: क्तिच् का रूप नहीं हो सकता । अतत, अतथा: की सिद्धि भाग : सूत्र २४६ में देखें । त तथा थास् सार्वधातुकमपित ( ११२1४ ) से ङित हैं || यहाँ से ‘अनुदात्तोपदेशवनतितनोत्यादीनाम्’ की अनुवृत्ति ६ | ४ | ३९ तक तथा ‘अनुनासिक लोपः की ६|४|४० तक जायेगी || वा ल्यपि || ६ | ४ | ३८ ॥ वा अ०॥ ल्यपि ७|१|| अनु० - अनुदान्तोपदेशयनवितनोत्यादीनाम्, अनुनासिक लोप:, अङ्गस्य ।। अर्थ :— अनुदात्तोपदेशवनतितनोत्यादी- नामङ्गानां ल्यपि परतो विकल्पेन अनुनासिकलोपो भवति ॥ इयं व्यवस्थित- विभाषा, तेन मान्तानां विकल्पेन लोपो भवति नान्तानां तु नित्यमेव ॥ उदा० – प्रयत्य, प्रयम्य, प्ररत्य, प्ररम्य, प्रणत्य, प्रणम्य, आगत्य, आगम्य, आहत्य, प्रमत्य, प्रवत्य, वितत्य, प्रक्षत्य ॥ भाषार्थ :- अनुदात्तोपदेश, वनति तथा तनोत्यादि अङ्गों के अनुनासिक का लोप [ ल्यपि ] ल्यप् परे रहते [वा ] विकल्प करके होता है | यह व्यवस्थित विभाषा है, अतः मकारान्तों का विकल्प से लोप होता है नकारान्तों का नित्य ही लोप देखा जाता है | सिद्धियां भाग १ परि० १|११५५ के प्रकृत्य के समान जानें | न तिचि दीर्घश्व || ६ | ४ | ३९ ॥ ||६|४|३९|| : न अ० ॥ क्तिचि ७|१|| दीर्घः १|१|| च अ० ॥ श्रनु–अनुदात्तो- पदेशवनतितनोत्यादीनाम्, अनुनासिक लोपः, अङ्गस्य ॥ श्रर्थः - क्तिचि परतो ऽनुदात्तोपदेशवनतितनोत्यादीनामङ्गानामनुनासिक लोपः दीर्घश्च न भवति ॥ उदा० – यन्तिः वन्तिः, तन्तिः ॥…. पादः ] षष्ठोऽध्यायः २८३ भाषार्थ:- [क्तिचि] क्तिच् परे रहते अनुदात्तोपदेश, वनति तथा तनोत्यादि अङ्गों के अनुनासिक का लोप [च] तथा [दीर्घः ] दीर्घ [न] नहीं होता है || अनुनासिक लोग का प्रतिषेध कर देने पर अनुनासिकस्य क्विझलो : ० (६|४|१५ ) से जो दीर्घत्व प्राप्त था उसका भी इस सूत्र से प्रतिषेध कर दिया गया । क्तिच्क्तौ च संज्ञायाम् (३३३११७४ ) से क्तिच् प्रत्यय होता है || गमः कौ || ६ |४ |४०|| ॥ गमः ६|शा कौ जशा अनु० — अनुनासिक लोपः, अङ्गस्य || अर्थः- कौ परतो गमोऽनुनासिक लोपो भवति || उदा०– अङ्गगत्, कलिङ्गगत, अध्वानं गच्छन्तीति = अध्वगतो हरयः ॥ भाषार्थ :- [क्वौ] क्कि परे रहते [गमः] गम् के अनुनासिक का लोप होता है || झलादि प्रत्यय परे न होने से ६ |४| ३७ से अनुनासिक लोप प्राप्त नहीं था अतः विधान कर दिया है | उदाहरणों में क्विप् च (३२|७६ ) से किप् प्रत्यय तथा तुक् आगम पूर्ववत् होगा || विड्वनोरनुनासिकस्यात् || ६|४|४१ || विड्वनोः ७|२|| अनुनासिकस्य ६|१|| आत् १|१|| स० - वि० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - अङ्गस्य || अर्थ:- अनुनासिकान्तस्याङ्गस्य विटि वनि च प्रत्यये परत आकारादेशो भवति ॥ उदा० - अब्जाः, गोजाः, ऋतजाः, अद्रिजाः, गोषा इन्द्रो नृषा असि, कूपखाः, शतखा:, सहस्रखाः, दधिकाः, अग्रेगा उन्नतॄणाम् । वन्- विजावा, अग्रेजावा || भाषार्थ:- [विजवनों: ] विट् तथा वन् प्रत्यय परे रहते [अनुनासि- कस्य ] अनुनासिकान्त अङ्ग को [श्रत्] आकार आदेश होता है ॥ सिद्धियाँ भाग १ सूत्र ३२/६७ में देखें । विजावा अग्रेजावा में वनिप् प्रत्यय अन्येभ्योऽपि दृश्यन्ते (३३२|७५) से होता है । सिद्धि भी उसी प्रकरण में देखें ।। यहाँ से ‘त्’ की अनुवृत्ति ६ ४/४५ तक जायेगी || २८६ अष्टाध्यायीप्रथमावृत्तौ [ चतु के तृच् का रूप है । न पदान्त० (११११५७) सूत्र के परिशिष्ट में धातु से चिकीर्ष बनाने की प्रक्रिया देखें । यहाँ तृच् आर्धधातुक के रहते ‘ष’ के ‘अ’ का तो लोपः (६।४।४८) से लोप हुआ है । यङ् में भि से ‘बेभिद्य’ रूप बन कर तृच् आधधातुक परे रहते यस्य ह से “यकार का लोप हुआ है, पश्चात् इट् आगमादि होकर बेभिवि रूप बन गया । कारणा हारणा की सिद्धि भाग १ सूत्र ३।३।१०७ में देखे धातु भ्रस्जो रोपधयो रमन्यतरस्याम् || ६ |४ |४७ || भ्रस्ज: ६ | १ || रोपधयोः ६२|| रम् १|१|| अन्यतरस्याम् ७|१|| स० रेफश्च उपधा च रोपधे तयोः ‘इतरेतरद्वन्द्वः ॥ अनु– आर्धधातु अङ्गस्य || अर्थः- भ्ररजो रेफस्योपधायाश्च स्थाने रमागमो विकल भवति, आर्धधातुके परतः ॥ उदा० - भ्रष्टा, भष्ट । भ्रष्टुम्, भर्छु । भ्रष्टव्यम्, भष्र्ष्टव्यम् । भ्रजनम्, भज्जैनम् ॥ ष भाषार्थ:— [भ्रस्जः ] भ्ररज धातु के [रोपधयोः ] रेफ तथा उप के स्थान में [रम् ] रम् आगम [ श्रन्यतरस्याम् ] विकल्प से होता आर्धधातुक परे रहने पर || रेफ एवं उपधा सकार के स्थान में रम् मि चोऽन्त्यात् परः ( १|१|४६ ) से अन्त्य अच् अ से परे होकर भू अ ज् तृच् = भर् ज् तृ रहा । श्चभ्रस्ज० (८|२| ३६ ) से जू को 1 ष्टुत्व होकर भष्ट बना | पक्ष में जब रम् आगम नहीं हुआ तो स्व संयोगा० (८/२/२९) से सकार लोप एवं पूर्ववत् षत्व ष्टुत्व हो भ्रष्टा बन गया । भ्रज्जनम् भञ्जनम् में स् को झलां जश् झ (८/४/५२ ) से दकार एवं श्चुत्व होकर ‘जू’ हो गया है | रम् र अकार उच्चारणार्थ रखा है । CONT पु १. वस्तुतः यस्य हलः से अकार सहित ‘य’ सम्पूर्ण का लोप होता है, । यू वर्ण का लोप होता है ये दोनों ही पक्ष माने गये हैं । किन्तु य् लोप करके अतो लोप: से लोप करने में प्रक्रिया गौरव होने ‘य’ समुदाय का ही लोप मान श्रेयस्कर है ॥ २. यहाँ रोपधयोः में षष्ठी विभक्ति होने से रम् आगम रेफ एवं उपधा के स्थ में भी होता है, तथा रम् में मित होने से अन्त्य च् भ्र के अ से परे भी होता है ये दोनों ही व्यवस्था षष्ठीनिर्देश एवं मित्करण इन दोनों बातों का सार्थक्य, क के लिये एक ही साथ हो जाती हैं ।।पादः ]. षष्ठोऽध्यायः अतो लोपः || ६ |४ |४८ ॥ २८७
  • अतः ६|१|| लोपः १|१|| अनु– आर्धधातुके, अङ्गस्य ॥ अर्थः- अकारान्तस्याङ्गस्य आर्धधातुके परतो लोपो भवति ॥ उदा० - चिकीर्षिता, चिकीर्षितुम्, चिकीर्षितव्यम् । धिनोति, कृणोति ॥ भाषार्थ : - [तः ] अकारान्त अङ्ग का आधधातुक परे रहते [लोपः] लोप हो जाता है || चिकीर्षिता आदि की सिद्धि ६|४|४६ सूत्र में ही देखें । धिनोति कृणोति की सिद्धि भाग १ परि० ३ ११८० में देखें । यहाँ ‘उ’ आर्धधातुक के परे रहते ‘अ’ का लोप हुआ है । यहाँ से ‘लोप:’ की अनुवृत्ति ६|४|५४ तक जायेगी ॥ यस्य हलः || ६ |४ |४९ ॥ यस्य ६|१|| हलः ५|१|| अनु – लोपः आर्धधातुके ॥ श्रर्थ:-हल उत्तरस्य यशब्दस्य आर्धधातुके लोपो भवति ॥ उदा - बेभिदिता, बेभिदितुम्, बेभिदितव्यम् ॥ भाषार्थ : – [हल : ] हल् से उत्तर [यस्य ] ‘य’ का लोप होता हैं आर्धधातुक परे रहते || सिद्धि ६ |३|४६ सूत्र में देखें ॥ यहाँ से ‘हल : ’ की अनुवृत्ति ६१४|५० तक जायेगी ॥ क्यस्य विभाषा ||६||४|५०|| क्यस्य ६१ ॥ विभाषा ||१|| अनु० - हलः, लोपः आर्धधातुके ॥ अर्थ : - हल उत्तरस्य क्यस्य विभाषा लोपो भवति || उदा -समिध- मात्मन इच्छति, समिद् इवाचरतीति वा = समिध्यिता, समिधिता । दृषयिता, दृषदिता ॥ भाषार्थ:- हल् से उत्तर [ क्यस्य ] क्य का [विभाषा ] विकल्प से आर्धधातुक परे रहते लोप होता है । क्य से सामान्य करके क्यच् क्यङ् का ग्रहण होता है | सुप श्रात्मन: ० (३|११८) से क्यच एवं कर्तुः क्य० (३|१|११ ) से क्या होता है ।। २८८ अष्टाध्यायीप्रथमावृत्तौ णेरनिटि || ६ |४| ५१|| [ चतुर्थ णेः ६ |१|| अनिटि ११॥ स०- न इट् यस्मिन्, तदनि तस्मिन् अनिटि, बहुव्रीहिः ॥ अनु० - लोपः आर्धधातुके, अङ्गस्य अर्थः— अनिडादावार्धधातुके णेर्लोपो भवति ॥ उदा० - अततक्षत अररक्षत्, आटिटत्, आशिशत् । कारणा, हारणा । कारकः, हारकः कार्यते, हार्यते । ज्ञीप्सति ॥ भाषार्थ:- [ अनिटि ] अनिडादि आर्धधातुक परे रहते [णेः] णि लोप होता है | अततक्षत्, अररक्षत् की सिद्धि भाग १ परि० ९४ पृ० ८२१ में देखें । आटिटत्, आशिशत् की सिद्धि परि० १|११५ पृ० ७५२ में देखें । कारणा हारणा की सिद्धि ३ | ३|१०७ सूत्र में देखें कारकः हारक: में णिच् लोप ही विशेष है । कार्यते हार्यते णिजन्त कर्म के रूप हैं । चोति (७२।११५) से कृ हृ को वृद्धि हुई है ज्ञीप्सति यहाँ ज्ञा धातु से णिच् एवं अर्तिही ० ( ७ | ३ | ३६ ) से पुक आग होकर ज्ञापि धातु बनी । ततः मारण तोषणनिशामनेषु ज्ञा (धातुपाठ भ्वा० सेज्ञा की मित् संज्ञा होकर मितां ह्रस्व: ( ६४ / ९२ ) से ह्रस्व हो गर पश्चात् सन् प्रत्यय एवं द्वित्वादि होकर ‘जज्ञप् इ स’ रहा । णेरनि से णिलोप एवं सनीवन्त ० ( ७/२/४६.) से इट् आगम का अभाव होव ‘ज ज्ञप्स’ रहा । आज्ञप्यधामीत् (७१४१५५) से ज्ञपू के अ को ईत्व प अत्र लोपो ऽभ्या० (७|४|५८) से अभ्यास लोप होकर ‘ज्ञीप् स’ बना आगे ज्ञीप्सति बन गया ॥ यहाँ से ‘णे:’ की अनुवृत्ति ६|४|५७ तक जायेगी ॥ निष्ठायां सेटि || ६|४|५२ ॥ निष्ठायाम् ७|१|| सेटि ७|१|| स०– छूटा सह सेट् तस्मिन बहुव्रीहिः ॥ अनु० - णेः, लोपः ॥ अर्थः- सेटि निष्ठायां परतो गेर्लो भवति ॥ उदा० - कारितम्, हारितम्, गणितम्, लक्षितम् ॥ भाषार्थ:- [सेटि] सेट् [निष्ठायाम् ] निष्ठा परे रहते णि का लोप जाता है | गण तथा लक्ष धातु चुरादि गण की हैं, अतः सत्या’ चुरादिभ्यो णिच् (३|१|२५ ) से खिचू हो गया ||पादः ] षष्टोऽध्यायः जनिता मन्त्रे || ६ |४|५३ ॥ २८९ जनिता १|१|| मन्त्रे | १॥ अनु० - णेः, लोपः ॥ अर्थः- मन्त्रविषये इडादौ तृचि परत: ‘जनिता’ इति निपात्यते ॥ उदा - यो नः पिता ज॑रि॒ता (ऋ० २०१८२ । ३) ॥ भाषार्थ:– [मन्त्रे ] मन्त्र विषय में इडादि तृच् परे रहते [ अनिता ] जनिता यह निपातन है ॥ रोरनिटि (६।४।५१) से अनिट् आर्धधातुक परे रहते ही णिलोप प्राप्त था, इडादि आर्धधातुक में भी हो जाये अतः निपातन किया है ॥ जनिता में जो वृद्धि करके ‘जान’ बना था उसे जनीजष्० (धा० पा० ) से मित होकर मितां ह्रस्वः (६४६२) से ह्रस्व हो गया है । शमिता यज्ञे || ६ | ४|५४ ॥ शमिता १|१|| यज्ञे ७ | १॥ इडादौ तृचि परत: ‘शमिता’ शमितः ॥ अनु० – णे:, लोपः ॥ अर्थः- यज्ञकर्मणि इति निपात्यते ॥ उदा० - शृतं हविः भाषार्थ: - [ यज्ञे ] यज्ञ कर्म में इडादि तृच् परे रहते [शामता ] ‘शमिता’ यह निपातन किया जाता है । पूर्ववत् इडादि परे णिलोप प्राप्त नहीं था निपातन कर दिया || ‘शमित: ’ यह तृच्प्रत्ययान्त सम्बुद्ध यन्त शब्द है । पूर्ववत् ह्रस्वत्व आदि जानें || अयामन्ताल्वाय्येत्विष्णुषु || ६ |४/५५ || m अय् १|१|| आम ‘ष्णुषु ७१३|| स०– आम० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - णेः, आर्धधातुके ॥ श्रर्थः - आम्, अन्त, आलु, आय्य, इनु, इष्णु इत्येतेषु परतो णेरया देशो भवति ।। उदा० - आम् कारयाञ्चकार, हारयाञ्चकार । अन्त - गण्डयन्तः, मण्डयन्तः । आलु- स्पृहयालुः, गृहयालुः । आय्य - स्पृहयाय्यः, गृहयाय्यः । इत्नु - स्तनयित्नुः । इष्णु - पोषयिष्णवः ॥ भाषार्थ:– [आम ‘ष्णुषु] आम्, अन्त, आलु, आय्य, इत्नु, इष्णु [] अय् आदेश होता है || णेरनिटि से णि का लोप प्राप्त था, तदपवाद अय् आदेश कह दिया || यहाँ से ‘अय्’ की अनुवृत्ति ६ |४|५७ तक जायेगी || इनके परे रहते णि को १९ 1: २६० अष्टाध्यायीप्रथमावृत्तौ ल्यपि लघुपूर्वात् || ६ |४|५६॥ || [ चतुर्थः ल्यपि ७|१|| लघुपूर्वात् ५|१|| स० - लघु पूर्वो यस्मात् स लघुपूर्व- स्तस्मात् बहुव्रीहिः ॥ अनु० - अय्, णे, आधधातुके ॥ अर्थः लघुपूर्वादुत्तरस्य णे: स्थाने ल्यपि परतो अयादेशो भवति । उदा०- प्रशमय्य गतः संदमय्य गतः प्रबेभिदय्य गतः प्रगणय्य गतः ॥ भाषार्थ: - [ लघुपूर्वात् ] लघु है पूर्व में जिससे ऐसे वर्ण से उत्तर णि के स्थान में [ ल्यपि ] ल्यप् परे रहते अयादेश हो जाता है ।। प्रश- मय्य आदि में पूर्ववत् मित् होने से मितां ह्रस्व: ( ६ |४ |६२ ) से उपधा को ह्रस्व । हो हो जाता है । ‘प्रशमणि ल्यप्’ यहाँ शम् अङ्ग के अन्त में म् वर्ण है, उससे पूर्व ‘अ’ लघु है, अतः ‘लघुपूर्व में है जिस वर्ण से ’ यह कथन सङ्गत हो जाता है | प्रबेभिदय्य यह यङन्त के णिजन्त का रूप है । यस्य हल : ( ६ |४ |४९) से यहाँ य के य का लोप हुआ है । प्रग- णय्य गण सख्याने धातु से बना है । गण धातु चुरादि गण में अदन्त पढ़ी है, अतः पूर्ववत् अकार लोप हो जायेगा || यहाँ से ‘ल्यपि’ की अनुवृत्ति ६ |४|५६ तक जायेगी || विभाषाऽपः ||६|४|५७ ॥ विभाषा ||१|| आपः ५|१|| अनु० - ल्यपि, अयू, णेः, णे, आर्ध- धातुके | अर्थ:- ल्यपि परत आप उत्तरस्य णेविकल्पेनायादेशो भवति || उदा – प्रापय्य गतः प्राप्य गतः ॥ भाषार्थ:- [ आपः ] आप् से उत्तर ल्यप् परे रहते [विभाषा ] विकल्प से णि के स्थान में अयादेश होता है || आप्ल लम्भने (चुरादि) आप्ल व्याप्तौ (स्वादि) इन दोनों धातुओं का यहाँ आप से ग्रहण है । स्वादि गण की आप्ल से हेतुमति च (३|११२६ ) से णिचू होगा || युप्लुवोर्दीर्घ छन्दसि ||६|| ४|५८ ॥ ॥ युप्लुवोः ६ |२ || दीर्घः १|१|| छन्दसि तरेतरद्वन्द्वः ॥ अनु० - ल्यपि, अङ्गस्य इत्येतयोर्न्यपि परतो दीर्घो भवति ॥ यत्रा नो दक्षिणा परिप्लूय ॥ | १ || स० — युप्लु ० इत्यत्रे- अर्थ:- छन्दसि विषये यु प्लु उदा० - दान्त्यनुपूर्व वियय ।पादः ] षष्ठोऽध्यायः २६१ भाषार्थ :- [ छन्दसि ] वेद विषय में [युप्लुवोः ] यु मिश्रणे तथा प्लुङ गतौ धातु को [दीर्घः ] दीर्घ होता है ल्यप् परे रहते || यहाँ से ‘दीर्घः’ की अनुवृत्ति ६ |४| ६१ तक जायेगी || क्षियः ||६|४|५९ || क्षियः ६ | १ || अनु० - दीर्घः, ल्यपि, अङ्गस्य ॥ अर्थः - ल्यपि परतः क्षियश्च दीर्घो भवति ॥ उदा० - प्रक्षीय | भाषार्थ:- [क्षिय: ] क्षि क्षये अथवा क्षि निवासगत्योः धातु को दीर्घ होता है, ल्यप् परे रहते || यहाँ से ‘क्षियः’ की अनुवृत्ति ६ |४| ६१ तक जायेगी || निष्ठायामण्यदर्थे || ६ |४| ६ || निष्ठायाम् ७|१|| अण्यदर्थे ७१ ॥ स०- ण्यतोऽर्थः ण्यदर्थः, षष्ठीतत्पुरुषः । नण्यदर्थोऽण्यदर्थस्तस्मिन्नन्तत्पुरुषः ॥ अनु० - क्षियः, दीर्घः अङ्गस्य ॥ अर्थ:– ण्यदर्थो भावकमणी, ताभ्यामन्यत्र या निष्ठा तस्यां क्षियो दीर्घो भवति || उदा०– आक्षीण:, प्रक्षीण, परिक्षीण:, प्रक्षीणमिदं देवदत्तस्य ॥ J भाषार्थ : - [ अण्यदर्थे ] ण्यत् के अर्थ से भिन्न अर्थ में वर्त्तमान जो [[निष्ठायाम् ] निष्ठा उसके परे रहते क्षि अङ्ग को दीर्घ हो जाता है || ण्यत् प्रत्यय कृत्याः (३|१|६५ ) से कृत्यसंज्ञक होता है, अतः तयोरेव कृत्यक्तखलर्थाः (३।४।७०) से ण्यत् का अर्थ भाव तथा कर्म है, इस प्रकार ‘अंण्यदर्थे’ कहने से ‘भाव तथा कर्मों से अन्यत्र’ ऐसा अर्थ होगा | यहाँ अकर्मक क्षि धातु होने से गत्यर्थकर्म ० (३।४।७२) से कर्त्ता में क्त प्रत्यय होता है । प्रक्षीणमिदं यहाँ कोऽधिकरणे ० (३।४।७६ ) से अधिकरण में क्त हुआ है । निष्ठा को नत्व क्षियो दीर्घा (८|२|४६ ) से तथा श्रट् कुप्वा (८/४/२) से णत्व होता है || यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ६ ४ ६१ तक जायेगी || वाऽऽक्रोशदैन्ययोः || ६ |४| ६ १ ॥ वा० अ० ॥ आक्रोशदैन्ययोः ७|२|| स० - आक्रोश० इत्यत्रेतरेतर- २६२ अष्टाध्यायी प्रथमावृत्तौ [ चतु द्वन्द्वः ॥ अनु - निष्ठायामण्यदर्थे, क्षियः, दीर्घः अङ्गस्य ॥ अर्थ:-क्षि निष्टायामण्यदर्थे विकल्पेन दीर्घो भवति, आक्रोशे दैन्ये च गम्यमाने उदा० - आक्रोशे – चितायुरेधि, क्षीणायुरेधि । दैन्ये-क्षितकः, क्षीण क्षितोऽयं तपस्वी, क्षीणोऽयं तपस्वी ॥ भाषार्थ :- क्षि अङ्ग को अण्यदर्थ निष्ठा के परे रहते [को दैन्ययोः ] आक्रोश तथा दैन्य गम्यमान होने पर [वा] विकल्प से द होता है || क्षितायुः = क्षीण उम्र वाला तू एधि हो जा, यह र आक्रोश है । पूर्ववत् कर्त्ता में क्त जानें । दीर्घ पक्ष में पूर्ववत् णत्व होता है । क्षीणकः आदि में क्षीण बनाकर आगे अनुकम्पायाम् (५१३/७ से ‘क’ प्रत्यय हुआ है | स्यसिच्सीयुट्तासिषु भावकर्म्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च ||६|४|६२ || ॥ स्य सिषु |३|| भावकर्मणोः ७२॥ उपदेशे ७|१|| अज्झ‍ ६|३|| वा अ० ॥ चिण्वत् अ० ॥ इट् १|१|| च अ० ॥ स० - स्यश्र्चर सीयुट् च तासिव स्यतासयस्तेषु । भावश्च कर्म च भावकर्म तयो | अच् च हनश्च ग्रहश्च दृश् च अज्झ’ ’ “दृशस्तेषाम् । सर्वत्रे तरद्वन्द्वः ॥ चिणीव चिण्वत् तत्र तस्येव ( ५ | १|११५ ) इति सप्तमीसमथ वतिः ॥ अनु - अङ्गस्य ॥ अर्थ:-स्य, सिच्, सीयुट् तासि इत्ये परतो भावकर्मविषयेषु उपदेशेऽजन्तानामङ्गानां हन, ग्रह, हरा इत्येतेषां चिण्वत् कार्य विकल्पेन भवति, इडागमश्च ॥ चिण्वद्भावविधानेन स विधानात् यदा चिण्वत्कार्यं तदैव इडागमः ॥ उदा० - स्येऽजन्ताना चायिष्यते, चेष्यते, अचायिष्यत अचेष्यत । दायिष्यते, दास्यते, अ यिष्यत, अदास्यत । शामिष्यते, शमिष्यते, शमयिष्यते, अशामिष्यत, अश ष्यत, अशमयिष्यत । हन्- घानिष्यते, हनिष्यते, अघानिष्यत, अह ष्यत । ग्रह - ग्राहिष्यते, ग्रहीष्यते, अग्राहिष्यत, अग्रहीष्यत । दृश् । दर्शिष्यते, द्रक्ष्यते, अदर्शिष्यत, अद्रक्ष्यत । सिचि - अजन्तानाम् - अ यिषाताम् अचेषाताम् । अदायिषाताम् अदिषाताम् । अशामिषाता अशमिषाताम् अशमयिषाताम् । हन्- अघानिषाताम् अवधिषाता अहसाताम् । महू - अग्राहिषाताम् अग्रहीषाताम् । द्दशू - अदर्शिषाताTE: 7 षष्ठोऽध्यायः २९३ रक्षाताम् । सीयुटि - अजन्तानाम् — चाशिषीष्ट, चेषीष्ट, दायिषीष्ट, सीष्ट, शामिषीष्ट, शमिषीष्ट, शमयिषीष्ट । हन्वानिषीष्ट, वधिषीष्ट । ह - प्राहिषीष्ट, ग्रहिषीष्ट । दृशू - दर्शिषीष्ट, दृक्षीष्ट । तासावजन्तानाम्- नायिता, चेता, दायिता, दाता, शामिता, शमिता, शमयिता । हन्- गनिता, हन्ता । ग्रहू - ग्राहिता, ग्रहीता । दृश्-दर्शिता, द्रष्टा ॥ भाषार्थः - [भावकर्मणोः ] भाव तथा कर्म विषयक [स्य सिषु] स्य, सेच, सीयुट् और तास के परे रहते [ उपदेशे] उपदेश में [ श्रज्भ- “शाम्] अजन्त धातुओं तथा हन्, ग्रह एवं दृश् धातुओं को [चिण्वत् ] चिण्वत् = चिण् के समान [वा] विकल्प से कार्य होता है, [च] तथा [इट् ] इट् आगम भी होता है ॥ चिण्वत् कार्य के साथ इट् का विधान होने से जिस पक्ष में चिण्वत् कार्य होता है, उसी पक्ष में इट् आगम होता है, ऐसा जानना चाहिये || इट् आगम स्य, सिच्, सीयुट् तास. को होता है, अङ्ग को नहीं || इस सूत्र से जो इट् का आगम होता है वह आभात् प्रकरणान्तर्गत होने से णेरनिटि (६३४१५१ ) की दृष्टि में असिद्ध माना जाने से ‘शामिष्यते शमिष्यते’ आदि णिजन्त प्रयोगों में णि का लोप हो जाता है । सप्तमाध्यायस्थ इडागम होने पर णिलोप नहीं हो सकता, यथा ‘शमयिष्यते’ | यह इस णि विधान का वैशिष्ट्य है || सिद्धियाँ परिशिष्ट में देखें || दीडो युडचि क्ङिति ॥६॥४॥६३॥ दीङ : ५|१|| युद्ध १|१|| अचि ७|१|| क्ङिति ७११|| स० - ’ क्ङिति’ इत्यस्य विग्रहः पूर्ववज्ज्ञेयः ॥ अनु० - अङ्गस्य, आर्धधातुके ॥ अर्थ:- अजादौ क्ङिति प्रत्यये परतो दीङो युडागमो भवति ॥ उदा० - उपदि- दीये, उपदिदीयाते, उपदिदीयिरे ॥ भाषार्थ : - [ अचि] अजादि [क्ङिति ] कित् ङित् प्रत्ययों के परे रहते [दीड : ] दीङ धातु से उत्तर [युट् ] युद्ध का आगम होता है ॥ परि० १|२|६ ० ७६४ के ईधे के समान सिद्धि की प्रक्रिया समझें । यहाँ ‘दीड : ’ में पञ्चमी होने से दीङ धातु से उत्तर अजादि प्रत्यय को युट आगम होता है ऐसा जानें ॥ ‘wa 555 २६४ अष्टाध्यायी प्रथमावृत्तौ [ चतुर्थ: यहाँ से ‘अचि’ की अनुवृत्ति ६ |४ |६४ तक तथा ‘क्ङिति’ की ६|४|६८ तक जायेगी ॥ आतो लोप इटि च || ६|४|६४ ॥ आतः ६|१|| लोपः १|१|| इदि ७७१ || च अ० ॥ अनु० – अचि, क्ङिति, आर्धधातुके, अङ्गस्य || अर्थ: - आकाशन्तस्याङ्गस्य इडादावार्थ- धातुके ङ्किति चाजादावार्धधातुके परतो लोपो भवति || उदा० इंडादावार्धधातुके –पपिथ, तस्थिथ । कित्यजादौ – पपतुः पपुः, तस्थतुः तस्थुः, गोद:, कम्बलदः । ङिति - प्रदा, प्रधा ॥ भाषार्थ: - [इटि ] इडादि आर्धधातुक [च] तथा अजादि कित् ङित् आर्धधातुक प्रत्ययों के परे रहते [आतः ] आकारान्त अङ्ग का [लोपः ] लोप होता है । इट का पृथकू ग्रहण अक्ङिदर्थ है || पा तथा स्था धातु से लिट् लकार में सिप को थल् ( ३ |४| ८२) तथा ऋतो भारद्वाजस्य (७/२/६३) के नियम से इट् आगम होकर ‘प पा इथ’ रहा । प्रकृत सूत्र से अन्त्य आ (१|११५१) का लोप होकर पपिथ तस्थिथ बन गया । पपतुः पपुः की सिद्धि परि० १|११५८ पृ० ७४९ में देखें । गोदः कम्बलद: में आतोऽनुपसर्गे कः ( ३१२१३) से क प्रत्यय हुआ है । प्रदा प्रधा में तश्चोपसर्गे ( ३।३।१०६ ) से अङ् ङित् प्रत्यय हुआ है । आकार लोप एवं टापू होकर प्रदा प्रधा बनता है || यहाँ से ‘आत’ की अनुवृत्ति ६ |४| ६८ तक जायेगी || ईद्यति || ६ |४| ६५ || ईत् १|१|| यति ७|१|| अनु० - आतः, अङ्गस्य ॥ अर्थः- आकारान्त- स्याङ्गस्य ईकारादेशो भवति यति परतः ॥ उदा०- देयम्, धेयम्, हेयम्, स्थेयम् ॥ भाषार्थ :- आकारान्त अङ्ग को [ई] ईकारादेश होता है [ यति] यत् प्रत्यय परे रहते || अचो यत् (३|१|९७ ) से यत् प्रत्यय होता है । ३१११६७ सूत्र के ही परिशिष्ट में गेयम् की सिद्धि के समान यहाँ सिद्धि जानें ॥ यहाँ से ‘ईत’ की अनुवृत्ति ६ |४| ६६ तक जायेगी ||द: ] घुमा” षष्ठोऽध्यायः घुमास्थागापाजहातिसां हलि || ६ |४| ६६ || २९५ ‘सामू ६|३|| हलि ७|१|| स० - घु० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - ईत्, क्ङिति, आधधातुके, अङ्गस्य ॥ अर्थ:- घुसंज्ञकाना- मङ्गानां मा, स्था, गा, पा, हा, सा इत्येतेषां च हलादौ ङित्यार्धधातुके परत ईकारादेशो भवति ॥ उदा० -धु- दीयते, धीयते । देदीयते, देधीयते । मा - मीयते, मेमीयते । स्था- स्थीयते, तेष्ठीयते । गा- गीयते, जेगीयते । अध्यगीष्ट, अध्यगीषाताम् । पापीयते, पेपीयते । हा - हीयते, जेहीयते । सा-अवसीयते, अवसेषीयते ॥ भाषार्थ:- [घुमा ‘साम् ] घुसंज्ञक मा, स्था, गा, पा, ओहाकू त्यागे तथा षो अन्तकर्मणि इन अङ्गों को [ हलि ] हलादि कित् ङित् आर्धधातुक के परे रहते ईकारादेश होता है ।। दीयते धीयते यहाँ कर्म में लकार हुआ है । देदीयते यह यङन्त का रूप है । इसी प्रकार मीयते मेमीयते आदि में जानें । अध्यगीष्ट की सिद्धि भाग १ परि० १।२1१ में देखें । जहाति से यहाँ ओहाक् त्यागे का ग्रहण है । षो धातु को धात्वादे: ० (६|१|६२ ) से स तथा आदेच उप० (६|१|४४ ) से आव होता है । तेष्ठीयते यहाँ शर्पूर्वा: खय: ( ७/४५६१ ) से अभ्यास का खय् शेष रहता है || यहाँ से ‘घुमास्थागापा जहातिसाम् की अनुवृत्ति ६ ४ ६६ तक जायेगी || एल्लिङि || ६|४|६७ || ए: १|१|| लिङि ७|१|| अनु० - घुमास्थागापा जहातिसाम्, क्ङिति, आर्धधातुके, अङ्गस्य ॥ अर्थ:- क्ङित्यार्धधातुके लिङि परत: घुमास्था- गापाजहातिसामङ्गानां एकारादेशो भवति ॥ उदा० – देयात्, मेयात्, वेयात्, स्थेयात्, गेयात्, पेयात्, अवसेयात् ॥ भाषार्थ:–कित् ङित् [लिङि ] लिङ आर्धधातुक परे रहते घु, मा, स्था, गा, पा, हा तथा सा इन अङ्गों को [ ए ] एकारादेश हो जाता है ।। १. ’ गामादाग्रहणेष्व विशेष:’ इति परिभाषया इङादेशोऽपि गृह्यते । २९६ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थः आशीर्लिङ्ग ३|४|११६ से आर्धधातुक और किदाशिषि ( ३ | ४|१०४ ) से कित होता है सो उसी के उदाहरण हैं । अन्य कोई विशेष सिद्धि में नहीं है । मेयात्मा माने का रूप है । ङित् की अनुवृत्ति होने पर भी असम्भव होने से उसके उदाहरण नहीं बनते || | यहाँ से ‘एल्लिङि’ की अनुवृत्ति ६।४।६८ तक जायेगी || वान्यस्य संयोगादेः ||६|४|६८ || वा अ || अन्यस्य ६|१|| संयोगादेः ६|१|| स० - संयोग आदिर्यस्य स संयोगादिस्तस्य बहुव्रीहिः ॥ अनु० - एल्लिङि, आतः, आर्ध- धातुके, अङ्गस्य ॥ अर्थ: - ध्यादिभ्योऽन्यस्य संयोगादेराकारान्तस्याङ्गस्य किडत्यार्धधातुके लिङि परत एत्वं भवति विकल्पेन || उदा० - ग्लेयात्, ग्लायात्, म्लेयात्, म्लायात् ॥ भाषार्थ:- घु, मा, स्था से [ अन्यस्य ] अन्य जो [संयोगादे:] संयोग आदि वाला आकारान्त अङ्ग उसको कित् ङित् लिङ् आर्धधातुक परे रहते [वा] विकल्प से एकारादेश होता है ॥ ग्लै म्लै धातु संयोगादि हैं, इनको पूर्ववत् आव तथा अलोन्त्यस्य (१|१|५१) से यासुट् परे अन्त्य अल्को एत्व होता है || ‘अन्यस्य’ यहाँ प्रकृत में कहे घुमा स्था आदि की अपेक्षा से ही रखा है, अतः ‘ध्वादियों से जो अन्य’ यह अर्थ हुआ है || न ल्यपि || ६ |४| ६९ ॥ न अ० ॥ ल्यपि शां अनु० - घुमास्थागापाजहातिसाम्, अङ्गस्य || अर्थ:- ल्यपि प्रत्यये परतो घुमास्थागापाजहातिसां यदुक्तं तन्न भवति || उदा० — प्रदाय, प्रधाय, प्रमाय, प्रस्थाय, प्रगाय, प्रमाय, प्रहाय, अवसाय ॥ भाषार्थ:- घु, मा, स्था आदियों को [ ल्यपि ] ल्यप् परे रहते जो कुछ कहा है वह [न] नहीं होता || घुमास्था० (६|४|६६ ) से ईत्व कहा था उसीका निषेध कर दिया || यहाँ से ‘ल्यपि’ की अनुवृत्ति ६ |४| ७० तक जायेगी ||पादः ] षष्टोऽध्यायः मयतेरिदन्यतरस्याम् ||६|४|७० ॥ २६७ मयतेः ६|१|| इत् १|१|| अन्यतरस्याम् ७|१|| अनु० - ल्यपि, अङ्गस्य ॥ अर्थः- मयतेरङ्गस्य इकारादेशो भवति, ल्यपि परतोऽन्यतर- ॥ स्याम् || उदा० - अपमित्य, अपमाय ॥ भाषार्थ : – [मयतेः ] मेङ प्रणिदाने अङ्ग को [ इत्] इकारादेश [अन्यतरस्याम्] विकल्प करके होता है ल्यपू परे रहते ।। अपमित्य अपमाय यहाँ उदीचां माङो० (३|४|११ ) से क्त्वा ’ प्रत्यय हुआ है, शेष सिद्धि परि० ९।११५५ के प्रकृत्य के समान जानें || उड्लब्लङ्क्ष्वडुदात्तः || ६ |४| ७१ ॥ १|१|| स० – लुङ् ० ङ् ल अर्थ:- लुङ् लुङ्लङ्लृङ्क्षु ७|३|| अटू १११ ॥ उदात्तः इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - अङ्गस्य ॥ इत्येतेषु परतोऽङ्गस्य ‘अट्’ आगमो भवति, उदा० - लुङ् अकार्षीत्, अहार्षीत् । लुङ - अकरिष्यत्, अहरिष्यत् ॥ उदात्तश्च स भवति ॥ लड -अकरोत् " अहरत् । भाषार्थः – [लुङ्लङ्लृङ्नु ] लुङ्, लङ तथा लुङ के परे रहते अङ्ग को [ऋट् ] अट् का आगम होता है, और वह अट् [उदात्तः] उदात्त भी होता है || अकार्षीत् अहार्षीत् की सिद्धि भाग १ परि० १|१|१ पृ० ६६६ में की है । अकरिष्यत् की सिद्धि भी परि० १|४|१३ में देखें | अट् कृ उ ति = अकर् उ त् = अकरोत् बना । इसी प्रकार शपू विकरण होकर अहरत् बना || यहाँ से ‘लुङ्लङ्लृङदाहुदात्तः’ की अनुवृत्ति ६ |४/७५ तक जायेगी || आडजादीनाम् || ६ |४| ७२ ॥ आटू १|१|| अजादीनाम् ६|३|| स०—अच् आदिर्येषां तानि अजा- दीनि तेषाम् ‘बहुव्रीहिः ॥ अनु० - लुङ्लङ्लृङ्क्षु, उदात्तः, अङ्गस्य ॥ अर्थ : - अजादीनामङ्गानां ‘आट्’ आगमो भवति, लुङ्लङ्लृङ्क्षु परत उदात्तश्च स भवति ॥ उदा० - लुङ् - ऐक्षिष्ट, ऐहिष्ट, औब्जीतू, २६८ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थ: औम्भीत् । लङ – ऐक्षत, ऐहत, औब्जत्, औम्भत् । लुङ - ऐक्षिष्यत, ऐहिष्यत, औब्जियत् औम्भिष्यत् ॥ भाषार्थ :- [अजादीनाम् ] अच् आदि वाले अङ्ग को [आ] आद् का आगम होता है, लुङ लङ लङ इनके परे रहते, और वह आटू उदात्त भी होता है || सम्पूर्ण सिद्धियाँ आटश्च (६ ११८७ ) सूत्र में देखें || : यहाँ से ‘आटू’ की अनुवृत्ति ६ |४/७५ तक जायेगी || छन्दस्यपि दृश्यते || ६ |४ |७३ ॥ छन्दसि ७|१|| अपि अ० ॥ दृश्यते क्रियापदम् ॥ अनु० - आट्, उदात्तः, अङ्गस्य || अर्थ:- छन्दसि विषये आडागमो दृश्यते यत्र विहितस्ततोऽन्यत्रापि दृश्यत इत्यर्थः ॥ आडजादीनामित्युक्तमनजादी- नामपि दृश्यते || उदा० - सुरुचो वेन आवः । आनकू । आयुनक् ॥ भाषार्थ : - [ छन्दसि ] वेद विषय में [ अपि ] भी आटू आगम [दृश्यते] देखा जाता है । अर्थात् आडजादीनाम् से अजादियों से आद आगम कहा है, अनजादियों से भी देखा जाता है । आवः की सिद्धि भाग १ परि० २।४।८० में देखें, तथा णशू धातु से आनक् की सिद्धि भी प्रणक् के समान वहीं देखें । युजिर् योगे से लड़ में श्नम् विकरण होकर आयुनक् बनेगा । चोः कुः (८/२/३०) से कुत्व गकार एवं च होकर ककार हुआ है || 1 न माङ्योगे || ६ | ४ ||७४ || चत्वं न अ० ॥ माङ्योगे ७|१|| स० - माङो योगः माङ्योगस्तस्मिन् षष्ठीतत्पुरुषः ॥ अनु० - लुङ्लङ्लङ च्वट्, आटू, अङ्गस्य ॥ अर्थ:–लुङ- लङ्लृङ्क्षु परतो यौ अट् आट् आगमावुक्तौ तौ माङ्योगे न भवतः ॥ उदा० - मा भवान् कार्षीत् मा भवान् हार्षीत् । मा स्म करोत् मा स्म हरत् । मा भवान् ईहिष्ट । मा स्म भवान् ईहत । मा स्म भवान् ईक्षत || J भाषार्थ:- लुङ्लङ्लुङ परे रहते जो अटू आटू आगम कहे हैं वे [माङ्योगे ] माङ् के योग में [न] नहीं होते ॥ मा भवान् ‘कार्षीत्’ ‘ईहिष्ट’ यहाँ माङि लुङ (३।३।१७५) से लुङ् हुआ है, तथा मा स्म ‘करोत्, ईहत, ईक्षत’ यहाँ स्मोत्तरे लङ्च (३|३|१७६ ) से लङ हुआ है । ईहू इट् सिच त = ईहिष्त = ईहिष्ट बन गया ॥ यहाँ से सम्पूर्ण सूत्र की अनुवृति ६ |४| ७५ तक जायेगी ॥पाद: ] षष्ठोऽध्यायः बहुलं छन्दस्यमाङ्योगेऽपि || ६ | ४ | ७५ || २६६ बहुलम् १|१|| छन्दसि ७|१|| अमाङ्योगे ७१ ॥ अपि अ० ॥ स०- माङो योग: माङ्योगः, षष्ठीतत्पुरुषः, न माङ्योगोऽमाङ्योगस्तस्मिन् नन्तत्पुरुषः ।। अनु० - लुङ्लङ्लङ वडुदात्तः, आद्, अङ्गस्य, मालू- योगे, न । अर्थ : - लुङ्लङ्लृङ्क्षू छन्दसि विषये माङ्योगेऽपि बहुल- मडाटौ भवतः, अमाङ्योगेऽपि न भवतः ॥ उदा०– अमाङ्योगे - जर्निष्ठा उमः (ऋ० १०/७३|१) काममूनयीः । काममर्दयीत्। माझ्योगे- मा वः क्षेत्रे परबीजान्यव॑प्सुः । मा अभित्थाः । मा आवः || भाषार्थ: - लुङ् लङ लङ परे रहने पर [छन्दसि ] वेद विषय में माङ का योग होने पर अटू आटू आगम [बहुलम् ] बहुल करके होते हैं और [अमाङ्योगे ] माङ् का योग न होने पर [प] भी नहीं होते । जन् धातु से लुङ् में थास् विभक्ति आकर जनिष्ठाः बना है । यहाँ माङ का योग न होने पर भी अट् आगम नहीं हुआ है । कामभूनयी:, अर्दयीत् की सिद्धि सूत्र ३।११५१ में देखें । डुवप् धातु से अवाप्सुः की । सिद्धि परि० ३|४|१०६ के अकार्षुः के समान जानें । यहाँ माडू के योग में पूर्व सूत्र से अट् आगम प्राप्त नहीं था, इस सूत्र से बहुल कहने से हो गया । भिद् धातु से थास में अभित्थाः बना है । यहाँ झलो झलि (८/२/२६ ) से सिच् का लोप होता है । आवः की सिद्धि पूर्वोक्त प्रद- शित परिशिष्ट में देखें ॥ ! यहाँ से ‘बहुलं छन्दसि’ की अनुवृत्ति ६ |४|५६ तक जायेगी || इरयो रे || ६|४|७६ || इरयोः ६|२|| रे लुप्तप्रथमान्तनिर्देशः || अनु० – बहुलं छन्दसि ।। अर्थ:- इरे इत्येतस्य छन्दसि विषये बहुलं रे इत्ययमादेशो भवति || उदा० - गर्भे प्रथ॒मं द॑ध॒ आप॒ः (ऋ० १० १८२५) । यास्यऽपरिदधे । न च भवति बहुलवचनात् - परमाया धियोग्निकर्माणि चक्रिरे ॥ छ । भाषार्थ : - [ इरयो ] इरे के स्थान में वेद में बहुल करके [रे] रे आदेश होता है ।। इरे से यहाँ लिटस्तयो० ( ३।४।८१) वाला इरेच् गृहीत है । ‘दधा इरे’ यहाँ रे भाव कर लेने पर अनजादि परे होने से : : i ३००. अष्टाध्यायी प्रथमावृत्तौ [ चतुर्थ: श्रतो लोप इटि च (६४/६४ ) से आकारलोप नहीं प्राप्त था, सो असिद्धवदत्राभात् ( ६ |४| २२ ) से असिद्ध होने से (इरे मानकर ) हो जाता है || विशेष :- ‘इयो : ’ में द्विवचन इसलिये निर्दिष्ट है कि रे भाव कर लेने के पश्चात् सेट् धातुओं को इट् आगम होने पर जो पुनः ‘इरे’ रूप बन जाता है, उसको भी इस सूत्र से पुनः ‘रे’ भाव हो जाये, अर्थात् जो ‘झ’ के स्थान में इरेच् तथा जो बाद में ‘रे’ को इट् आगम करके ‘इरे’ बना हुआ रूप दोनों को रे भाव हो जाये । इस प्रकार यहाँ इरेश्च इरेश्च = इरयो: ऐसा एकशेष (१।२।६४) करके निर्देश है || अचि धातुभ्रुवां वोरियङवङौ || ६ |४| ७७ || अचि ७३१ ॥ श्नुधातुभ्रुवाम् ६ |३|| स्वोः ६|२|| इयङुवङौ ||२|| स० - इनुश्च धातुश्च भ्रूश्च श्नुधातुभ्रुवस्तेषां । इरच उश्च यू तयोः । इयङ् च उवङ् च इयङ्ङुवङौ । सर्वत्रेतरेतरद्वन्द्वः ॥ अनु०- अङ्गस्य ॥ अर्थः- श्नुप्रत्ययान्तस्य इवर्णोवर्णान्तधातोः भ्रू इत्येतस्य चाङ्गस्य इयङ् उवङ् इत्येतावादेशौ भवतोऽचि परतः ॥ उदा० - इनु- प्रत्ययान्तस्य - आप्नुवन्ति, राध्नुवन्ति, शक्नुवन्ति । इवर्णोवर्णान्तस्य । धातोः - चिक्षियतुः, चिक्षियः, लुलुबतुः, लुलुवुः, नियौ, नियः, लुबौ, लुवः । भ्रूभ्रुवौ, भ्रुवः ॥ उवडू भाषार्थ:- [श्नुधातुभ्रुवाम्] श्नु प्रत्ययान्त अङ्ग तथा [खो: ] इवर्णान्त वर्णान्त धातु एवं भ्रू शब्द को [ इयङुवङौ ] इ आदेश होते हैं [अचि ] अच् परे रहते | यहाँ ‘वो:’ इवर्ण उवर्ण, धातु का ही विशेषण है, क्योंकि श्नु भ्रू तो उवर्णान्त हैं ही। अलोन्त्यस्य ( ११११५१) से इवर्ण के स्थान में इयङ् तथा उवर्ण के स्थान में उवङ यथासंख्य करके होता है । आप्नुवन्ति आदि श्नुप्रत्ययान्त अङ्ग हैं । णी तथा लूधातु से क्विप् में नियौ, नियः, लुवौ, लुवः बना है ॥ यहाँ से ‘चि’ की अनुवृत्ति ६|४|१०० तक तथा ‘खो’ की ६।४।७८ तक एवं ‘इङुवङौ’ की ६|४|८० तक जायेगी || अभ्यासस्यासवर्णे || ६|४|७८ ॥ अभ्यासस्य ६|१|| असवर्णे ७|१|| स० - अस० इत्यत्र नन्-पादः ] षष्टोऽध्यायः ३०१ J इयङ् उवङ् इत्येतावादेशौ तत्पुरुषः ॥ अनु० -अचि, खो, इयङुवङी ॥ अर्थ:- इवर्णान्तस्यो वर्णान्तस्याभ्यासस्य असवर्णेऽचि परत भवतः ॥ उदा० - इयेष, उवोष, इयन्ति ॥ भाषार्थ :- इवर्णान्त उवर्णान्त [ श्रभ्यासस्य ] अभ्यास को [ असवर्णे ] सवर्णं भिन्न अच् परे रहते इयङ् उवङ् आदेश होते हैं । उवोष की सिद्धि परि० ३|१|३८ पृ० ८७२ में देखें, तद्वत् इषु धातु से इयेष की सिद्धि जानें । ऋ गतौ धातु से जुहोत्यादिभ्यः श्लुः (२|४/७५) से शप् को श्लु एवं द्वित्वादि करके लट् लकार में इयत्ति की सिद्धि जानें । अभ्यास को उरत् (७४/६६ ) से अत्व, रपरत्व तथा अतिपिपत्यश्च ( ७/४/७७ ) से इत्व होकर ‘इ ऋ ति’ रहा । अब इयङ् होकर इयू ऋ ति = गुण होकर इयर्त्ति बन गया । अचो रहाभ्यां ० ( ८|४|४५ ) से तू को द्वित्व भी हो जाता है ।। स्त्रियाः ||६|४|१९|| स्त्रियाः ६|१|| अनुः - अचि, इयङ् ॥ अर्थ :- स्त्री इत्येतस्य अजादौ प्रत्यये परत इयङादेशो भवति ॥ उदा०– स्त्रियौ, स्त्रियः ॥ भाषार्थ :- [ स्त्रिया : ] स्त्री शब्द को अजादि प्रत्यय परे रहते इयङ् आदेश होता है || पूर्ववत् ईकार को इयङ् होता है || यहाँ से ‘स्त्रिया: ’ की अनुवृत्ति ६ |४ |८० तक जायेगी || वाऽम्शसोः ||६|४|८०|| वा अ० || अम्शसोः २|| स० – अम्० इत्यत्रेतरेतरद्वन्द्वः || अनु० - स्त्रियाः, इयङ् । अर्थ : - अमि शसि च परतः स्त्रियाः वा इयडा- देशो भवति || उदा० – स्त्रीं पश्य, स्त्रियं पश्य । शस्- स्त्रीः पश्य, स्त्रियः पश्य || भाषार्थ:- [ अम्शसोः ] अम् तथा शस् विभक्ति परे रहते स्त्री शब्द को [वा] विकल्प से इयङ् आदेश होता है || इणो यण || ६|४|८१ || इणः ६ |१|| यण् १|१|| अनु - अचि, अङ्गस्य ॥ श्रर्थः - इणोऽङ्गस्य यणादेशो भवति अचि परतः ॥ उदा० - यन्ति, यन्तु, आयन् ॥ : : : ! ३०२ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थः भाषार्थ :- [ इणः ] इण् अङ्ग को [य] यणादेश होता है, अच् :–[इणः] परे रहते || अविश्नुधातु० (६ | ४|७७ ) का यह अपवाद है ॥ यन्ति लट् प्रथम पुरुष बहुवचन, यन्तु लोट् बहुवचन, एवं आयन लङ् बहुवचन का रूप है । आयन में सिद्धवद० ( ६ |४| २२ ) से यण के असिद्धवत् होने से आडजादीनाम् (६४१७२ ) से आट् आगम हुआ है । प्रदिप्रभृतिभ्यः० (२।४।७२ ) से शप् का लुक हुआ है । यहाँ से ‘या’ की अनुवृत्ति ६ |४| ८७ तक जायेगी || एरने काचोऽसंयोगपूर्वस्य ||६|४|८२ ॥ ए: ६ | १ || अनेकाचः ६ | १|| असंयोगपूर्वस्य ६ | १ || स० न एकः अनेकः, नञ्तत्पुरुषः । अनेकोऽच् यस्मिन् स अनेकाच तस्य बहुव्रीहिः । अविद्यमानः संयोगः पूर्वो यस्मात् स असंयोग पूर्वस्तस्य बहुव्रीहिः ॥ अनु० – अचि, यणू, अङ्गस्य । अचि श्नुधातु० (६।४।७७) इत्यतः ‘धातो:’ इत्यनुवर्त्तते मण्डूकप्लुतगत्या | अर्थः- धातोरवयवः संयोगः पूर्वो यस्मादिवर्णान्न भवति तदन्तस्याङ्गस्यानेकाचोऽचि परतो यणादेशो भवति ॥ उदा - निन्यतुः, निन्युः, उन्न्यौ, उम्म्यः, ग्रामण्यौ, ग्रामण्यः ॥ को भाषार्थ :- धातु का अवयव जो [असंयोगपूर्वस्य ] संयोग, वह पूर्व में नहीं है जिस [ ए ] इवर्ण के तदन्त [ अनेकाच: ] अनेक अच् वाले अङ्ग को अच् परे रहते यणादेश होता है || ‘नी नी अतुस्’ यहाँ धातु का अवयव जो ‘ई’ उससे पूर्व संयोग नहीं है, तथा ‘नी नी’ अङ्ग अनेकाच भी है, अतः अच् परे रहते यणादेश हो गया है । यहाँ ‘असंयोगपूर्व’ धातु के अवयव इवर्ण का विशेषण बनाना है, न कि अङ्गका । इससे ‘उत् + नी’ में त्नू का संयोग होने पर भी धातु भाग जो ‘नी’ उसका अवयव रूप संयोग नहीं है, क्योंकि त् उपसगँ का अवयव है || चि श्नुधातु० (६।४।७७) का अपवाद यह सूत्र है || यहाँ से ‘अनेकाचोऽसंयोगपूर्वस्य’ की अनुवृत्ति ६|४|८७ तक जायेगी || ओ: सुपि || ६ |४| ८३ || ओः ६|१|| सुपि ७|१|| अनु० — अनेकाचोऽसंयोगपूर्वस्य, अचि,4 पाद: ] षष्ठोऽध्यायः ३०३ यण, अङ्गस्य । धातोः इत्यनुवर्त्तते मण्डूकप्लुतगत्या || अर्थः– धात्व- वयवः संयोगः पूर्वो यस्मादुवर्णान्न भवति तदन्तस्याङ्गस्याने काचोऽजादौ सुपि परतो यणादेशो भवति ॥ उदा० - खलप्वौ, खलप्त्रः । शतस्वौ, शतस्वः । सकृल्ल्वौ, सकृल्ल्वः । भाषार्थ:- धातु का अवयव जो संयोग वह पूर्व में नहीं है जिस [ओ: ] वर्ण के, तदन्त अनेकाच् अङ्ग को अजादि [सुपि] सुप्परे रहते यणादेश होता है || खलं पुनातीति खलपूः यहाँ अन्येभ्योऽपि० ( ३।२।१७८) से तथा शतं सूत इति शतसू: यहाँ सत्सूद्विष० (३ |२| ६१ ) से किप् प्रत्यय हुआ है । यहाँ भी धात्ववयव संयोग उवर्ण से पूर्व नहीं है, तथा खलपूः, शतसूः अनेकाच् अङ्ग हैं । सकृल्लू यहाँ सकृत् के त् को तोलि (८|४|५९) से परसवर्ण लू हुआ है । यहाँ भी संयोग धातु का अवयव नहीं है || ॥ यहाँ से ‘सुपि’ की अनुवृत्ति ६।४।८५ तक जायेगी || वर्षावच ||६|४|८४|| वर्षाभ्वः ६ | १ || च अ० ॥ अनु० - सुपि, अचि, यण, अङ्गस्य ॥ अर्थ :– वर्षाभू इत्येतस्याङ्गस्य अजादौ सुपि परतो यणादेशो भवति ॥ उदा० - वर्षाभ्वौ वर्षाभ्वः || भाषार्थ : - [वर्षाभ्वः] वर्षाभू इस अङ्ग को [च] भी अजादि सुप् परे रहते यणादेश होता है || न भूसुधियोः || ६ |४| ८५ || न अ० ॥ भूसुधियोः ६ |२|| स० - भू० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - सुपि, अचि, यणू, अङ्गस्य ॥ अर्थ:-भू, सुधी इत्येतयोरङ्ग- योर्यणादेशो न भवति अजादौ सुपि परतः ॥ उदा० - प्रतिभुवौ, प्रतिभुवः, सुधियौ, सुधियः ॥ भाषार्थ:- [भूसुधियोः ] भू तथा सुधी अङ्ग को यणादेश [न] नहीं होता, अजादि सुप् परे रहते || प्रतिभू शब्द से भुवः संज्ञा० (३१२११७६) से किपू हुआ है । ‘भू’ को श्रोः सुपि से यणादेश की प्राप्ति थी, तथा ३०४ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थ: ‘सुधी’ को एरनेकाचो० (६१४३८२) से यणू प्राप्त था, निषेध कर दिया, तब यथाप्राप्त अचि श्नुधातु० (६१४ (७७) से इहू इव आदेश ही होता है || यहाँ से ‘भूसुधियो:’ की अनुवृत्ति ६|४|८६ तक जायेगी || छन्दस्युभयथा || ६|४|८६ ॥ छन्दसि ७|१|| उभयथा अ० ॥ अनु० - भूसुधियोः, अङ्गस्य अर्थ :- छन्दसि विषये भू सुधी इत्येतयोरङ्गयोरुभयथा दृश्यते ॥ उदा०– बने ‘षु चित्रं विभ्वं विशे (ऋ० ४।६।२), विशे विभुवम् । सुध्यो हव्यमग्ने, सुधियो हव्यमग्ने || भाषार्थ :- भू सुधी इन अङ्गों को [छन्दसि ] वेद विषय में [ उभयथा ] दोनों प्रकार से देखा जाता है, अर्थात् यणादेश होता भी है एवं नहीं भी होता । जब यणादेश नहीं होगा तो इयङ् उवङ् हो ही जायेंगे || हुनुवोः सार्वधातुके || ६ |४| ८७॥ हुश्नुवो: ६२॥ सार्वधातुके ११॥ स० - हुश्च श्नुच हुश्नुवौ तयो:….. इतरेतरद्वन्द्वः || अनु० - अनेकाचोऽसंयोगपूर्वस्य, अचि, यण, अङ्गस्य । श्र: सुपि (६|४|८३ ) इत्यतः ‘ओ:’ इत्यनुवर्त्तते मण्डूकप्लुत गत्या ॥ अर्थः- हु इत्येतस्य श्नुप्रत्ययान्तस्य चानेका चोऽङ्गस्य योऽसंयोगपूर्व उकारस्तस्य स्थाने यणादेशो भवति अजादौ सार्वधातुके परतः ॥ उदा० – जुह्वति, जुहृतु । श्नुप्रत्ययान्तस्य -सुन्वन्ति, सुन्वन्तु ॥ भाषार्थ :- [ हुश्नुवो: ] हु तथा श्नुप्रत्ययान्त अनेकाच् अङ्ग को संयोगपूर्व में नहीं है जिससे ऐसा जो उवर्ण उसको अजादि [सार्वधातुके ] सार्वधातुक प्रत्यय परे रहते यणादेश होता है || पूर्ववत् इयङ् उवङ् का अपवाद यह सूत्र भी है | असंयोगपूर्व उवर्ण का, तथा अनेकाच् अङ्ग का विशेषण है । वह उवर्ण हु एवं इनुप्रत्यय का ही होना चाहिये | जुहोति की सिद्धि भाग १ परि १|१|६० में की है, तद्वत् बहुवचन मैं झिको अदभ्यस्यतात् ( ७१११४ ) से अत् आदेश होकर जुह्वति जुहृतु की सिद्धि जानें । सुन्वन्ति सुन्वन्तु की सिद्धि भाग १ परि० ११११५ पृ० ६७० - ६८० में देखें |पादः ] षष्टोऽध्यायः भुवो वुग् उक्लिदोः || ६|४|८८|| ३०५ भुवः ६१ ॥ वुक् १|१|| लुलिटोः ७|२|| स० - लुङ० इत्यत्रेतरेतर - द्वन्द्वः ॥ अनु० -अचि अङ्गस्य ॥ श्रर्थः - भुवोऽङ्गस्य वुक् आगमो भवति लुङि लिटि चाजादौ प्रत्यये परतः ॥ उदा० - लुङि - अभूवन्, अभूवम् । लिटि - बभूव बभूवतुः बभूवुः ॥ भाषार्थ : - [भुवः ] भू अङ्ग को [बुक् ] वुक् आगम होता है [लुड्- लिटों: ] लुङ् तथा लिट् अजादि प्रत्यय के परे रहते । बभूव की सिद्धि भाग १ परि० १|२|६ में देखें । अभूवन् अभूवम् की सिद्धि में कुछ भी विशेष नहीं है, लुङ् लकार में सिद्धि बहुत बार दिखा ही आये हैं । ‘अन्ति’ तथा अम् (मिप के स्थान में हुआ) अजादि प्रत्यय परे हैं ही । गातिस्थाघु० (२|४|७७) से यहाँ सिच् लुक् होता है || ऊदुपधाया गोहः || ६ |४| ८९ ॥ ऊत् १|१|| उपधायाः ६ | १|| गोह : ६|१|| अनु० – अचि अङ्गस्य || अर्थ :- गोहोऽङ्गस्योपधाया ऊकारादेशो भवति, अजादौ प्रत्यये परतः ॥ उदा० – निगूहति, निगूहकः, निगूही, निगूहं निगूहम्, निगूहन्ति ॥ भाषार्थ: - [ गोह : ] गोह अङ्ग की [ उपघायाः ] उपधा को [ऊत् ] ऊकारादेश होता है अजादि प्रत्यय परे रहते ॥ गुहू संवरणे धातु को यहाँ गुण करके ‘गोह’ निर्देश किया है, अतः जहाँ गुहू को गोहू ऐसा रूप बनेगा, वहीं ऊकारादेश होगा | निगूही में सुप्यजातौ ० (३१२३७८) से णिनि हुआ है । निगूहं निगूहम् में आभीराये ० ( ३।४।२२ ) से णमुल् तथा आभीक्ष्ण्ये ० ( वा० ८|१|१२ ) से द्वित्व हुआ है । शेष स्पष्ट ही हैं | यहाँ से ‘ऊत्’ की अनुवृत्ति ६ ४ ६१ तक तथा ‘उपधायाः’ की ६|४|१०० तक जायेगी || दोषो णौ || ६ |४| ९० || दोषः ६ | १ || णौ ७ | १ || अनु० – ऊत्, उपधायाः, अङ्गस्य ॥ श्रर्थः - दोष उपधाया ऊकार आदेशो भवति णौ परतः ॥ उदा० - दूषयति, दूषयतः, दूषयन्ति ॥ २० ३०६ अष्टाध्यायीप्रथमावृत्तौ [ चतुर्थ: भाषार्थ :- [ दोष: ] दोष अङ्ग की उपधा को ऊकार आदेश होता है [णौ] णि परे रहते ॥ निर्देश है | ॥ दुष वैकृत्ये धातु को गुण करके दोष यह यहाँ से ‘गौ’ की अनुवृत्ति ६ ४ ६४ तक तथा ‘दोष’ की ६१४६१ तक जायेगी ॥ वा चित्तविरागे || ६ |४ |९१ ॥ वा अ० ॥ चित्तविरागे ७|१|| स० - चित्तस्य विरागः = अप्रीतता चित्तविरागस्तस्मिन् ॥ अनु०-दोषो णौ, ऊत्, उपधायाः, अङ्गस्य || अर्थः- चित्तविरागेऽर्थे दोष उपधाया वा ऊकारादेशो भवति णौ परतः ॥ उदा०– चित्तं दूषयति, चित्तं दोषयति । प्रज्ञां दूषयति, प्रज्ञां दोषयति ॥ भाषार्थ :- [चित्तविरागे] चित्त के विराग अप्रीति विकार अर्थ में दोष अङ्ग की उपधा को णि परे रहते [वा] विकल्प से ऊकारादेश होता है ॥ चिन्तं दूषयति का तात्पर्य है-चित्त को विमुख करता है ।