०१ उत्तराणि

०१. १. विद्याम् इच्छामि । २. गृहम् आगत्य ३. कथाम् ऊहित्वा ४. नगरम् एत्य

५. वाक्यम् उक्तम् ६. चित्रम् अपश्यम् ७. रामाभ्याम् ८. उत्तमम् औषधम्

९. स्वागतम् अस्ति १०. उक्तम् इदम् उत्तरम् अशुद्धम् ।। ०२. १. अम्बरः २. अन्धः ३. अभ्यञ्जनम् ४. अङ्गम् ५. सण्डः ६. शुण्ठी

७. कम्पते ८. मन्दिरम् ९. अङ्कः १०. मञ्चः ०३. १. विकल्पेन २. विकल्पेन ३. नित्यः ४. विकल्पेन ५. विकल्पेन ६. नित्यः

७. नित्यः ८. विकल्पेन ९. विकल्पेन १०.विकल्पेन । ०४. १. विपत्त्यर्थम् २. बुद्ध्यादयः ३. कार्तिकमासः ४. भित्त्वा ५. श्रुत्वा

६.प्रज्वाल्य ७. प्रभुत्वम् ८. सत्त्वम् ९. वृद्ध्या १०. परिध्यादयः ०५. १. शृणोति २. अशृणोत् ३. शृणुयात् ४. शृणु ५. शृण्वन् ६. श्रुत्वा

७. श्रुतवान् ८. प्रष्टव्यम् ९. प्रच्छनीयम् १०. पृच्छतु ११. प्रच्छनम् १२. ग्रहीतुम् १३. गृह्णन् १४. ग्रहीतव्यम् १५. गृहीतवान् १६. ग्रहीष्यति १७. जागरितवान् १८. जागरितवान् १९. जागृत २०. जाग्रति २१. जाग्रत्

२२.जागर्ति ०६. १. कठिनम् । २. निश्श्वासः । ३. उच्छ्वासः । ४. प्रबोधनम् ।

५. सङ्गठनम् । ६. श्मशानम् । ७. मण्डपः । ८. उच्छिष्टम् ।

९. झञ्झावातः । १०. सम्राट् । ११. पुंलिङ्गः । ०७. १. स्त्रीलिङ्गः - व्यक्तिः २. पुंलिङ्गः - सेतुः ३. नपुंसकः - कार्यागारम्

४. पुंलिङ्गः - महिमा ५. स्त्रीलिङ्गः - सीमा ६. पुंलिङ्गः - आभाणकः ७. पुंलिङ्गः - सरोवरः ८. पुंलिङ्गः - अहोरात्रः ९. नपुंसकः - सन्तोषास्पदम्

१०. नपुंसकः - चतुष्पथम् । । ०८. १. अक्षतैः २. वर्षासु ३. प्राणान् ४. कर्णाभ्याम् ५. आचार्यचरणेभ्यः

६. आगतौ आस्ताम् ।। ०९. १. लेखिका २. सिंही ३. सुन्दरी ४. पुरातनी ५. आधुनिकी ६. प्राचीना

७. सहोदरा ८. पिशाची ९. युवतिः १०. पावनी . १०.१. साफल्यता २. ऐक्यता ३. मौर्ण्यत्वम् ४. प्रामाण्यत्वम् ५. शौर्यता

६. धीरतात्वम् .११.१. आगतवद्भयः २. राष्ट्रियः ३. ततः ४. सभ्यः ५. सहायकः ६. प्रच्छकः

७. उदारः८. वितारकः ९. घातकः / हन्ता १०. औत्तराहाः । १२. १. आशिषम् २. उषितम् ३. लेशमात्रेण ४. पण्डितम्, पण्डितः ५. बालेन

६. नाशेन ७. मित्र/मित्राय ८. कतिषुचित् । १३. १. प्रतिष्ठते २. विक्रीणीते, ३. पराजयते, ४. आपृच्छे ५. अलप्स्यत

६. मेलिष्यति ७. लेखिष्यति ८. भाययति ९. मरिष्यति १०. आश्रीयते

314

शुद्धिकौमुदी १४. १. ‘अन्विष्यति २. आरभते ३. उपयुङ्क्ते ४. परिश्राम्यति ५. पिदधाति /

पिधत्ते ६.विक्रीणीते ७. आशीर्वादं करोति ८. अभ्यस्यति ९. अवलोकते १०. युध्यते ११. आजिघ्रति १२. निश्चिनोति १३. निर्माति १४. परीक्षते १५. प्रयतते १६. स्तौति १७. प्रशंसति १८. स्निह्यति १९. परिवेवेष्टि/ परिवेषयति २०. वञ्चयते २१. उड्डयते २२. प्रतिष्ठते २३. स्नाति

२४. ममाति/मन्थति २५. दंशति / दशति १५. १. आकृष्टवान् २. उपन्यस्तवान् ३. इष्टवान् ४. विकीर्णवान् ५. अतिक्रान्त

वान् ६. क्षान्तवान् ७. खातवान् ८. गीर्णवान् ९. चितवान् १०. छिपवान् ११. जपितवान् १२. जागरितवान् १३. आघ्रातवान् १४. तीर्णवान् १५. (नि)हितवान् १६. दष्टवान् १७. नतवान् १८. नुन्नवान् १९. नृत्तवान् २०. बद्धवान् २१. पक्कवान् २२. प्रयत्तवान् २३. उषितवान् २४. विश्वसित- .

वान् २५. सोढवान् २६. आहूतवान् २७. सिक्तवान् २८. निद्राणवान् । । १६.१.(३) उपन्यसितुम् २. (३) एष्टुम् ३. (१) आक्रष्टुम् ४. (२) गलितुम्

५. (३) चेतुम् ६.(१)तरितुम् ७. (१) दंष्टुम् ८. (२) सन्तोष्टुम् ९. (१) ग्रहीतुम् १०.(१) प्रष्टुम् ११. (२) मेलितुम् १२. (१) प्रयतितुम् १३. (३) वस्तुम् १४. (२) स्त्रष्टुम् १५. (३) बन्धुम् १६. (३) स्रष्टुम् १७. (२) आह्वातुम् १८. (१) निर्वोढुम् १९. (२) विम्रष्टुम् २०. (२) जपितुम् २१. (३) घ्रातुम् २२. (२) भक्षयितुम् २३. (२)शेतुम् २४. (२) विवरीतुम्

२५. (२) भेत्तुम् । १७.१. विरारूपम् २. विराट्स्वरूपम् ३. मृन्मयम् ४. अपठित्वा ५. शास्त्रिवर्यः

६. वाजपेयिमहोदयः ७. शास्त्रिकक्ष्या ८. महिमवर्णनम् ९. मध्यरात्रः १०. महोपकारः ११. शास्त्रिच्छात्रः १२. अस्मद्राजः १३. पितापुत्रौ १४. गोविन्द नामा/ गोविन्दनामकः १५. दृष्टपत्नीकः १६. क्रीतशय्यकः / क्रीतशय्याकः/ क्रीतशय्यः १७. व्याख्यातृरूपेण १८. मध्येमार्गम् १९. अर्शोव्याधिः २०. महामनोमालवीयस्य २१. द्वित्राः २२. पञ्चषाः २३. शताब्दी २४.

उपविंशाः २५. उपाशीताः १८.१. (अ) शते जनेषु २. (इ) पञ्च सन्ति ३. (अ) शतं सन्ति । ४. (आ)

पञ्चदशे ५. (आ) विंशतितमी ६. (आ) षष्ट्यब्दः ७. (अ) चतुःपञ्चेषु

८. (अ) परस्सहस्राः ९. (आ) उपचत्वारिंशाः १०. (इ) कदा १९. १. अशुद्धम् २. शुद्धम् ३. शुद्धम् ४. शुद्धम् ५. शुद्धम् ६. शुद्धम् ७. अशुद्धम्

८. अशुद्धम् ९. शुद्धम् १०. अशुद्धम् ११. अशुद्धम् १२. अशुद्धम्

१३. अशुद्धम् १४. अशुद्धम् १५. अशुद्धम् २०.१. शोभना मतिः यस्य सः । २. भृष्टः यवः । ३. नर्तनकौशलसहिता ।

४. समांशद्योतकः । ५. सीमाप्रदेशीया भाषा । ६. सेवकादयः । ७. उद्गच्छति 1/निर्गच्छति । ८.शतस्य अब्दानां समाहारः । ९. दूरवाणीयन्त्र प्रवर्तयति ।

१०. दशाः - वस्त्रान्तभागः ।བྱས་ན

3] [7]

[…

০ অলি : ০ মশা :

০ কি : ০ রোজ ০ ভূভূলত্যা ০ হাষালগলবী O বিগবিনী ० कालबोधिनी

RS, 70.00 ISBN 978-81-88220-45-0