१६९ अभ्युपाव (अभि+उप+अव)

हृ

  • {अभ्युपावहृ}
  • हृ (हृञ् हरणे)।
  • ‘अग्रेण मैत्रावरुणस्य धिष्ण्यम्। मैत्रावरुणी पयस्या निहिता तामस्य बाहू अभ्युपावहरति’ (श० ब्रा० ५।४।३।२७)। अभ्युपावहरति समीपमाकर्षति।