०७९ निरप (निर्+अप)

  • {निरपे}
  • इ (इण् गतौ)।
  • ‘उपायो निरपायोऽयमस्माभिरभिचिन्तितः’ (रा० १।१०।२)। अपायोतिक्रमो व्यभिचारः। निरपायोऽव्यभिचारी। फलाव्याभचारी अमोघ इत्यर्थः।

ईक्ष्

  • {निरपेक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘न्यायनिर्णीतसारत्वान्निरपेक्षमिवागमे’ (कि० ११।३९)। निरपेक्षं स्वतन्त्रम्। यदागमेन शास्त्रेणार्थि न भवतीत्यर्थ।
  • ‘समुपोढेषु कामेषु निरपेक्षः परिव्रजेत्’ (मनु० ६।४१)। समुपोढेषु उपनमितेषु केन चित्स्वसामीप्यं नीतेषु कामेषु काम्येष्वर्थेषु निरपेक्षो वीतस्पृहः संन्यस्येदित्याह।
  • ‘निरपेक्षो न कर्तव्यो भृत्यैः स्वामी कदाचन’ (हितोप० २।४२)। निरपेक्षो निराकाङ्क्षः। निरातङ्को निराशङ्को वा।