२०८ परिप्र (परि+प्र)

आप्

  • {परिप्राप्}
  • आप् (आप्लृ व्याप्तौ)।
  • ‘पाञ्चालं परिप्रेप्सुर्धनञ्जयमदुद्रुवत्’ (भा० आदि० १३८।४५)। परिप्रेप्सुः परितस्त्रातुमिच्छुः।

ग्रह्

  • {परिप्रग्रह्}
  • ग्रह (ग्रह उपादाने)।
  • ‘उभयतो ऽध्वर्युं परिप्रगृह्णाति’ (का० श्रौ० ९।१३।११)।

या

  • {परिप्रया}
  • या (या प्रापणे, प्रापणमिह गतिः)।
  • ‘यूयं हि देवीर्ऋतयुग्भिरश्वैः परि प्रयाथ भुवनानि सद्यः’ (ऋ० ४।५१।५)। परिप्रयाथ परिक्रामथ।

ब्रू

  • {परिप्रब्रू}
  • (ब्रूञ् व्यक्तायां वाचि)।
  • ‘मा त्वाग्नयः परिप्र वोचन्’ (छां० उ० ४।१०।२)। मा परि प्रवोचन् मा परिवादिषुः, मा भूयो गर्हिषत, मा स्म निन्दिषुः, मा निराकार्षुः।