०६१ अनुपरा

  • {अनुपरे}
  • इ (इण् गतौ)।
  • ‘परं मृत्यो अनु परेहि पन्थाम्’ (ऋ० १०।१८।१)। परं दूरं पन्थां पन्थानमनुयाहीत्याह।

पत्

  • {अनुपरापत्}
  • पत् (पत्लृ गतौ)।
  • ‘इन्द्रो वायुमनुपरापतत्’ (ऐ० ब्रा० २।२५)। अनुपरापतत्=अभ्यत्वरत।