०४ वार्तिकादीनि

परिशिष्टम् - ४

291

परिशिष्टम् - ४

वार्तिकादीनि [अत्र वार्तिकज्ञापकवचनगणसूत्रादीनि प्रदत्तानि । ] अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः /९६ अक्षादूहिन्यामुपसंख्यानम् /१७ अङ्कानां वामतो गतिः/२२१ अपदं न प्रयुञ्जीत /२४१ अवयवे समुदायोपचारात् सामानाधिकरण्यम् - कैयटः /८० अवीतन्त्रीतरीलक्ष्मीः ….. न सुलोपः कदाचन /२४७ आङि नुप्रच्छयोः/१४८ आदिखाद्योर्न /११६ आद्यादिभ्यः उपसंख्यानम् /५७ आधृषाद्वा (ग.सू.)/५३ इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन /७४ इदम इस् समसण्प्रत्ययश्च /७४ ऋवर्णान्नस्य णत्वं वाच्यम् /६९,१८७ ऋषीणां तपोमाहात्म्यात्त… - भाष्यम/२४५ कामयानशब्दः सिद्धः अनादिश्चेत् - वामनः /२५४ ‘कृञ्चानुप्रयुज्यते लिटि’ इत्यत्र अनुशब्दस्य. - मल्लिनाथः /२५०

कृदिकारादक्तिनः/२४७ गन्धस्येत्वे तदेकान्तग्रहणम् /२१० घजबन्ताः पुंसि - लिङ्गानुशासनम् /५२ चतुर्वर्णादीनां./५३ ज्वलह्वलाल (ग.सू - १८९)/१४७ तत्करोति तदाचष्टे/१४७,१७६ तलन्तं स्त्रियाम् (लि - १७)/७७ त्यब्नेर्भुव इति वक्तव्यम् /९५ दंशेः करणे ल्युटि नलोपो वाच्यः… (धा.का.व्या - २.४०)/१४५ दशसहस्राणां चतुश्शतानि चत्वारि - दीधितिकारः /२२२ दुह्याच्पच्दण्ड्धिप्रच्छि०/१२६ दृशेश्च/११६

11A

292

शुद्धिकौमुदी

न कर्मधारयात् मत्वर्थीयः बहुव्रीहिश्चेदर्थप्रतिपत्तिकरः /२०४ निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः - वामनः /११९, २५३ निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते (णेरणौ इति सूत्रे भाष्ये)

/१४३, १४४,१४९,१६८ परस्मादेद्यव्यहनि /२९ पर्युदासः स विज्ञेयः यत्रोत्तरपदेन नञ् /१८८ (टि) प्रकृत्यादिभ्य उपसंख्यानम् /६२,१३५ प्रत्यये भाषायां नित्यम् /१८७,२५३ प्रसज्य प्रतिषेधोऽसौ क्रियया सह यत्र नञ् /१८८ (टि) प्राक्शतात् वक्तव्यम् /२२५ प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् /१९४ बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया…./१७९ भवद्योगे न मध्यमः/१९० यजिर्वपिर्वहिश्चैव …… यजाद्याः स्युरिमे नव /१५१ यं प्रति क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञाका भवन्ति - भाष्यम् /८५ वष्टि भागुरिरल्लोपम् ……/५४ विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वक्तव्यः /२४४ विंशत्याद्याः सदैकत्वे तासु चानवतेः स्त्रियः /२११

शकन्ध्वादिषु पररूपं वाच्यम् /१७ . शक्यमिति रूपं विलिङ्गवचनस्यापि. - वामनः /११३ शतसहस्रौ परेणेति वक्तव्यम् - काशिका /२१९ सङ्ख्यापूर्वं रात्रं क्लीबम् - लिङ्गानुशासनम् /१९१ सङ्ख्याः सङ्ख्येये ह्यादश त्रिषु - अमरकोषः /२११ संज्ञापूर्वकः विधिः अनित्यः / १७.७४ समासप्रत्ययविधौ प्रतिषेधः /५८ समुदाये दृष्टाः शब्दाः अवयेष्वपि… - तत्त्वबोधिनी /८० सम्बन्धिशब्दः सापेक्षः …… वृत्तावपि न हीयते । - भर्तृहरिः /२०५ स्तनादीनां द्वित्वविशिष्टा जातिः प्रायेण - वामनः /३६