धातुनिर्माणम्

उदाहरणानि

  • स्वजन + सुँ + क्यङ् । By 3-1-11 कर्तुः क्यङ् सलोपश्च
  • स्वजन + सुँ + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
  • स्वजन + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः
  • स्वजनाय । By 7-4-25 अकृत्सार्वधातुकयोर् दीर्घः (यकारादौ प्रत्यये परे)
  • ङिदन्तत्वादात्मनेपदम् । 1-3-12 अनुदात्तङित आत्मनेपदम् it

मुख्यविधयः

  • प्रेरणार्थे - धातुः + णिच्

  • इच्छायाम् - धातुः + सन्

    • जिगमिषति, सङ्गच्छते, जिज्ञासते
  • कर्मण उपमाने - क्यच्

    • विष्णुम् इव आचरति द्विजम् - विष्णूयति
  • कर्तुर् उपमाने - क्यङ्

    • हंसी इव आचरति - हंसायते
  • कर्तुर् उपमाने - क्विप्

    • अश्वति or अश्वायते, गर्दभति or गर्दभायते
  • कर्मणि + इच्छायाम् - क्यच्

    • पुत्रीयति = आत्मनो पुत्रम् इच्छति।
  • लालसायाम् - सुक् + क्यच्

    • क्षीरस्यति
  • व्यक्त-शब्दानुकृतौ - डाच् + क्यष्

  • तत्करोति (पूर्वप्रयोगानुसारम्) - णिच्

    • सूत्रयति
  • अभूत-तद्भावे केभ्यश्चन प्रातिपदिकेभ्यः - क्यङ्

    • अपण्डितः पण्डितो भवति पण्डितायते।

प्रक्रिया

क्यच्

  • अ आ
    • पुत्रीयति, गार्गीयति, अशनीयति, अशनायति‌ (त्वरायाम्)
  • कवीयति विष्णूयति
  • मात्रीयति
  • गव्यति
  • नकारान्ते नलोपः
    • राजीयति
  • शिष्टे हलि
    • हनुमद्यति

क्यङ्

  • पुंवद्भावः (अ-ककारान्ते)
    • हंसी इव आचरति। हंसायते
  • अ इ उ
    • श्येनायते
    • हरीयते
    • गुरूयते
    • कर्त्रीयते
  • नकारान्ते नलोपः
    • राजायते
  • सकारान्ते सलोपविकल्पः
    • अविकल्पः - अप्सरायते ओजायते
    • यशायते / यशस्यते

णिच्

  • अन्तिमस्याचो वृद्धिः अचो ञ्णिति
  • इको गुणः
    • अन्तिमस्य सार्वधातुकार्धधातुकयोः - कारि
    • लघूपधस्य पुगन्तलघूपधस्य च (“अलोऽन्त्यात् पूर्व उपधा”) - चोरि
  • प्रातिपदिकाच् चेत् - पुंवद्भाव-रभाव-टिलोप-विन्मतुब्लोपादि प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च। - पटु- पटि
  • इ-योगः। कृ → कार् + इ

सूत्राणि