०२६ समप (सम्+अप)

ध्यै

  • {समपध्यै}
  • ध्यै (ध्यै चिन्तायाम्)।
  • ‘तामवेक्ष्य ततः क्रुद्धः समपध्यायत द्विजः’ (भा० वन० २०६।४)। अपध्यानमित्यशिवस्य चिन्तनम्। तदेव समपध्यानम्। अनुध्यानापध्याने विरोधिनी।