०५३ संव्या (सम्+वि+आङ्)

हृ

  • {संव्याहृ}
  • हृ (हृ हरणे)।
  • ‘याचि-व्याहृ-संव्याहृ-व्रज-वद-वसां प्रतिषिद्धानाम् इति ग्रह्यादिषु’ (३।१।१३४) गणसूत्रम्। असंव्याहारी परैर्न संव्याहरति संभाषते इत्येवंशीलः।