०३१ समभिसम्प्र (सम्+अभि+सम्+प्र)

आप्

  • {समभिसम्प्राप्}
  • आप् (आप्लृ व्याप्तौ) ।
  • ‘सिद्धिं समभिसम्प्राप्ताः पुण्येन महताऽन्विताः’ (भा० वन ० ८२।२६)। आप्ता इत्येवार्थः। समिति द्विरुक्तम्। नार्थ इतरैरप्युपसर्गैः।