१९१ प्रत्युपाङ् (प्रति+उप+आङ्)

धा

  • {प्रत्युपाधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः श्रुतिगणमपनीतं प्रत्युपाधत्त’ (भा० पु० ८।२४।६१)। प्रत्युपाधत्त प्रत्यलभत।