१५६ उत्प्र (उद्+प्र)

अस्

  • {उत्प्रास्}
  • अस् (असु क्षेपे)।
  • सोत्प्रासं सोल्लुण्ठम्। उत्प्रास्यतेऽन्यः सामर्षः क्रियतेऽनेनेति व्युत्पत्तिरिति स्वामी।
  • ‘उत्प्रासनं तूपहासो योऽसाधौ साधूमानिनि’ (सा० द० ६।२०१)।

ईक्ष्

  • {उत्प्रेक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘भगवति किमुत्प्रेक्षसे कुतस्त्योऽयमिति’ (उत्तर० ४।६)। उत्प्रेक्षसे तर्कयसे।
  • ‘उत्प्रेक्षामो वयं तावन्मतिमन्तं बिभीषणम्। सर्वार्थेषु पराभूता गुरुं शिष्यगणा इव’ (रा० ५।८५।८)॥ तद्वचनश्रवणार्थं तम्प्रत्युच्चक्षुषो विलोकयाम इत्युक्तं भवति।
  • ‘तदुत्प्रेक्ष्योत्प्रेक्ष्य गतांस्तांश्च दिवसान्। न जाने को हेतुर्दलति शतधा यन्न हृदयम्’ (अमरु० ३८)॥ उत्प्रेक्ष्योत्प्रेक्ष्य=अनुसन्धायानुसन्धाय, ध्यायं ध्यायम्।

हस्

  • {उत्प्रहस्}
  • हस् (हसे हसने)।
  • ‘उत्प्रहसित इव भवनेनानेन स्वर्गः’ (अवि० ३)। उत्प्रहसित उच्चैर्हसितः।