०५

रसोऽभिमानोऽहङ्कारः शृङ्गार इति गीयते ।
योऽर्थस्तस्यान्वयात्काव्यं कमनीयत्वमश्नुते ॥ १ ॥

विशिष्टादृष्टजन्मायं जन्मिनामन्तरात्मसु ।
आत्मसम्यग्गुणोद्भूतेरेको हेतुः प्रकाशते ॥ २ ॥

शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् ।
स एव चेदशृङ्गारी नीरसं सर्वमेव तत् ॥ ३ ॥

पश्यति स्त्रीति वाक्ये हि न रसः प्रतिभासते ।
विलोकयति कान्तेति व्यक्तमेव प्रतीयते ॥ ४ ॥

कन्ये कामयमानं मां त्वं न कामयसे कथम् ।
इति ग्राम्योऽयमर्थात्मा वैरस्यायैव कल्पते ॥ ५ ॥

कामं कन्दर्पचाण्डालो मयि वामाक्षि निर्दयः ।
त्वयि निर्मत्सरो दिष्ट्येत्यग्राम्योऽर्थो रसावहः ॥ ६ ॥

नवोऽर्थः सूक्तिरग्राम्या श्रव्यो बन्धः स्फुटा श्रृतिः ।
अलौकिकार्था‘अलौकिकार्थयुक्तिश्च’ क ख युक्तिश्च रसमाहर्तुमीशते ॥ ७ ॥

वक्रोक्तिश्च रसोक्तिश्च स्वभावोक्तिश्च वाङ्मयम् ।
सर्वासु‘सर्वानुग्राहिणीम्’ क ग्राहिणीं तासु रसोक्तिं प्रतिजानते ॥ ८ ॥

अथ चतुर्विशतिरसोक्तीराहभावो जन्मानुबन्धोऽथ‘अर्थनिष्पन्ति’ क ख निष्पत्तिः पुष्टिसङ्करौ ।
ह्रासाभासौ शमः शेषो विशेषः ‘परिपोषवान्’ क खपरिशेषवान् ॥ ९ ॥

विप्रलम्भोऽथ सम्भोगस्तच्चेष्टास्तत्परीष्टयःपरीक्षाः ।
निरुक्तयः प्रकीर्णानि प्रेमाणः प्रेमपुष्टयः ॥ १० ॥

नायिकानायकगुणाः पाकाद्याः प्रेमभक्तयः ।
नानालङ्कारसंसृष्टेः प्रकाराश्च रसोक्तयः ॥ ११ ॥

चतुर्विंशतिरित्युक्ता रसान्वयविभूतयः ।
स्वरूपमासांरसोक्तीनाम् यो वेद स काव्यं कर्तुमर्हति ॥ १२ ॥

आलम्बनविभावेभ्यः स्वेभ्यः स्वेभ्यः समुन्मिषन् ।
रसो रत्यादिरूपेण भाव इत्याभिधीयते ॥ १३ ॥

रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चाष्टौ स्थायिभावाः प्रकीर्तिताः ॥ १४ ॥

स्तम्भस्तनूरुहोद्भेदो‘तनुरुहोद्भेद’ ग घ गद्गदः स्वेदवेपथू ।
वैवर्ण्यमश्रुप्रलय‘अश्रुप्रलयावित्यष्टौ’ क ख इत्यष्टौ सात्त्विकाः ‘मताः’ क खस्मृताः ॥ १५ ॥

स्मृतिर्वितर्क ‘वितर्कश्चोत्कण्ठा’ क खउत्कण्ठा चिन्ता चपलता मतिः ।
गर्वः स्नेहो धृतिर्व्रीडावहित्थं मूढता मदः ॥ १६ ॥

हर्षामर्षावसूयेर्ष्या विषादो दैन्यमुग्रता ।
त्रासः शङ्का गदो ग्लानिरुन्मादः सम्भ्रमः श्रमः ॥ १७ ॥

निर्वेदो जाड्यमालस्यं निद्रा सुप्तं प्रबुद्धता ।
इति भावास्त्रयस्त्रिंशद्विज्ञेया व्यभिचारिणः ॥ १८ ॥

चिरं चित्तेऽवतिष्ठन्ते सम्बध्यन्तेऽनुबन्धिभिः ।
रसत्वं प्रतिपद्यन्ते ‘प्रवृद्धा’ क खप्रबुद्धाः स्थायिनोऽत्र ते ॥ १९ ॥

रजस्तमोभ्यामस्पृष्टं मनः सत्त्वमिहोच्यते ।
निर्वृत्तयेऽस्य तद्योगात्प्रभवन्तीति सात्त्विकाः ॥ २० ॥

विशेषेणाभितः काये स्थायिनं चारयन्ति ये ।
अनुभावादिहेतूंस्तान्वदन्ति व्यभिचारिणः ॥ २१ ॥

जनित्वा ये न जायन्ते तेऽथवा व्यभिचारिणः ।
स्मृत्यादयो हि प्रेमादौ भवन्ति न भवन्ति च ॥ २२ ॥

रतौ सञ्चारिणः सर्वान् गर्वस्नेहौ ‘गर्वस्नेहैर्धृतिं’ खधृतिं मतिम् ।
स्थास्नूनेवोद्धतप्रेयःशान्तोदात्तेषु जानते ॥ २३ ॥

संस्कारपाटवादिभ्योऽनुभावं वा निजाश्रये ।
सञ्चारिणं वा जनयन् सात्त्विकं वा स जायते ॥ २४ ॥

उद्दीपनविभावेभ्यः स्मृतिहेतौ पटीयसि ।
अनुबन्धोऽनुभावादेरनुबन्धोऽस्य‘अनुबन्धः स’ ख कथ्यते ॥ २५ ॥

विभावस्यानुभावस्य सात्त्विकव्यभिचारिणोः ।
संयोगे रसस्यतस्य निष्पत्तिमात्रं ‘निष्पत्तिरिष्यते’ खनिष्पत्तिरुच्यते ॥ २६ ॥

विषयाश्रयसंस्कारगुणप्रकृतिपाटवैः ।
दीपनातिशयैश्चास्य प्रकर्षः पुष्टिरुच्यते ॥ २७ ॥

तुल्यकालबलोत्पत्तिहेतौ भावान्तरोदये ।
संसर्गस्तस्य यस्तेन सङ्करः स निगद्यते ॥ २८ ॥

रसान्तरतिरस्कारादन्यद्रागाच्च तस्य यः ।
भवत्यपचयो वृद्धेस्तद्ध्रासं तं प्रचक्षते ॥ २९ ॥

हीनपात्रेषु तिर्यक्षु नायकप्रतियोगिषु ।
गौणेष्वेव पदार्थेषु तमाभासं विजानते‘प्रचक्षते’ घ ॥ ३० ॥

बलवत्सूपजातेषु प्रतिकूलेषु हेतुषु ।
सर्वात्मना समुच्छेदः प्रशमस्तस्य वर्ण्यते ॥ ३१ ॥

आश्रयात्प्रकृतेर्वापि ‘संसारस्थैर्यतोऽपि वा’ घसंस्कारस्थैर्यतोऽपि वा ।
योऽस्यात्यन्तमनुच्छेदः‘मविच्छेदः’ क ख स शेष इति शब्द्यते ॥ ३२ ॥

शृङ्गाराद्या रसा ये च ये च शान्तोद्धतादयः ।
ये च रत्यादिभेदास्तान्विशेषानस्य मन्वते ॥ ३३ ॥

विभावश्चानुभावश्च सञ्चारी ‘वाश्रयश्च’ खचाश्रयश्च यः ।
ये च लीलादयो यूनां परिशेषः‘परिपोषः’ क ख स कीर्त्यते ॥ ३४ ॥

आश्रयो यस्य रत्यादिः प्रेमादेरुपजायते ।
विषयो यत्र योषादौ सोऽस्यरत्यादेः जन्माधिगच्छति ॥ ३५ ॥

आलम्बनविभावः स ज्ञानकारणमुच्यते ।
तेनादरादिरूपेण संस्कारस्तस्य जायते ॥ ३६ ॥

‘अन्यतः’ क खआदृतः पटुरभ्यस्त आश्रयादेर्गुणेन सः ।
तत्प्रबोधाय माल्यर्तुचन्दनेन्दूदयादयः ॥ ३७ ॥

उद्दीपनविभावास्ते स तैः स्मरति वाञ्छति ।
द्वेष्टि प्रयततेऽवैति मन्यते वक्ति चेष्टते ॥ ३८ ॥

तेऽनुभावास्तदा ये स्युः स्वेदरोमोद्गमादयः ।
हर्षामर्षादयो ये च ज्ञेयाः सञ्चारिणोऽत्र ते ॥ ३९ ॥

स्मृतीच्छायत्नजन्मानो मनोवाक्वायसंश्रयाः ।
विलासा ये वरस्त्रीणां ज्ञेया लीलादयस्तु ते ॥ ४० ॥

लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम् ।
मोट्टायितं कुट्टमितं विव्वोको ललितं तथा ॥ ४१ ॥

विहृतं क्रीडितं केलिरिति स्त्रीणां स्वभावजाः ।
हेलाहावादयश्चान्ये ज्ञेयाः स्त्रीपुंसयोरपि ॥ ४२ ॥

उपसङ्ख्यानमेतेषामनुभावेषु मन्वते ।
पश्चाद्भावानुभूतिभ्यां स्मरणाद्यनुभाववत् ॥ ४३ ॥

स्मृत्यादयोऽनुभावाश्च भावाः सञ्चारिणश्च ये ।
नाट्येषु‘नाग्रेषु’ (?) क , ‘नाट्येऽनुक्रिमाणाः’ ख क्रियमाणास्ते नटैरभिनयाः स्मृताः ॥ ४४ ॥

भावो यदा रतिर्नाम प्रकर्षमधिगच्छति ।
नाधिगच्छति चाभीष्टं विप्रलम्भस्तदोच्यते ॥ ४५ ॥

पूर्वानुरागो मानश्च प्रवासः करुणश्च सः ।
पुरुषस्त्रीप्रकाण्डेषु चतुःकाण्डः प्रकाशते ॥ ४६ ॥

‘प्रागसङ्केतयोर्यूनोः’ खप्रागसङ्गतयोर्यूनोरभिलाषः प्रवर्तते ।
सङ्कल्परमणीयोऽनुरागः स प्राच्य उच्यते ॥ ४७ ॥

अहेरिव गतिः प्रेम्णः स्वभावकुटिलेति सः ।
अहेतोर्मेति‘अहेतोर्नेति मेत्युक्ते’ क नेत्युक्तेर्हेतोर्वा ‘स न उच्यते’ कमान उच्यते ॥ ४८ ॥

देशान्तरादिभिर्यूनोर्व्यवधानं चिराय यत् ।
नवेऽनुरागे प्रौढे वा प्रवासः सोऽभिधीयते ॥ ४९ ॥

लोकान्तरगते यूनि वल्लभे वल्लभा यदा ।
भृशं दुःखायते दीना‘दीनः’ क करुणः स तदोच्यते ॥ ५० ॥

रतिरेवेष्टसम्प्राप्तौ पुष्टः सम्भोग उच्यते ।
सोऽपि पूर्वानुरागादेरानन्तर्याच्चतुर्विधः ॥ ५१ ॥

न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते ।
कषायिते हि वस्त्रादौ भूयान्रागोऽनुषज्यते ॥ ५२ ॥

स्त्रीपुंसयोर्विप्रलम्भे ‘वैचिन्त्याकल्पकादयः’ गवैचित्त्याकल्पनादयः ।
चेष्टाविशेषाः सम्भोगे चुम्बनालिङ्गनादयः ॥ ५३ ॥

विप्रलम्भेऽभियोगाद्यैः सम्भोगे साध्वसादिभिः ।
मिथःपरीक्षा याः‘परीक्षा या प्रेम्णो’ घ प्रेम्णो निर्दिष्टास्ताः परीष्टयः ॥ ५४ ॥

विप्रलम्भादिशब्दानां लोकसिद्धेषु वस्तुषु ।
प्रकृत्यादिविभागेन विनिवेशा निरुक्तयः ॥ ५५ ॥

संश्रृत्य विप्रलम्भार्थान्गृधिवञ्च्योः प्रलम्भने ।
इत्यादिज्ञापकाज्ज्ञेयः प्रपूर्वो वञ्चने लभिः ॥ ५६ ॥

आदानं च प्रतिश्रुत्य विसंवादनमेव च ।
कालस्य हरणं चाहुः प्रत्यादानं च वञ्चनम् ॥ ५७ ॥

पूर्वानुरागपूर्वेषु विप्रलम्भेषु तत्क्रमात् ।
विशेषद्योतकेनेह व्युपसर्गेण सूच्यते ॥ ५८ ॥

प्रतिश्रवो हि पूर्वानुरागे‘पूर्वानुरागवक्रेक्षितादिभिः’ क वक्रेक्षितादिभिः ।
अभीष्टालिङ्गनादीनामदानं‘मादानं’ क ख ह्रीभयादिभिः ॥ ५९ ॥

माने निवारणं तेषांअभीष्टालिङ्गनादीनाम् विसंवादनमुच्यते ।
अयथावत्प्रदानं वा व्यलीकस्मरणादिभिः ॥ ६० ॥

प्रवासे कालहरणं व्यक्तमेषां प्रतीयते ।
प्रोष्यागतेष्विहैतानि कान्ताः कान्तेषु युञ्जते ॥ ६१ ॥

प्रत्यादानं पुनस्तेषां करुणे‘कारुणे’ ग को न मन्यते ।
स्वयं दत्तानि हि विधिस्तानि तत्रापकर्षति ॥ ६२ ॥

‘प्रलभेत्यत्र’ घप्रलम्भेत्यत्र यदि वा वञ्चनामात्रवाचिनि ।
विना विशब्देनसमासे चतुराश्चतुरोऽर्थान्नियुञ्जते‘न्प्रयुञ्जते’ ख ॥ ६३ ॥

विविधश्च विरुद्धश्च व्याविद्धश्च क्रमेण सः ।
विनिषिद्धश्च पूर्वानुरागादिषुपूर्वानुरागप्रवासकरुणाख्येषु विषज्यते ॥ ६४ ॥

पूर्वानुरागे विविधं वञ्चनं व्रीडितादिभिः ।
माने विरुद्धं तत्प्राहुः पुनरीर्ष्यायितादिभिः ॥ ६५ ॥

व्याविद्धं दीर्घकालत्वात्प्रवासे तत्प्रतीयतेवञ्चनम् ।
विनिषिद्धं तु करुणे‘करुणः’ ख , ‘किरणे’ ग करुणत्वेन गीयते ॥ ६६ ॥

रागोऽनु सह पश्चाद्वानुरूपोऽनुगतोऽपि वा ।
यूनोरपूर्वः पूर्वानुरागशब्देन शब्द्यते ॥ ६७ ॥

राजते रञ्चतेर्वापि रागः ‘करुणभावयोः’ खकरणभावयोः ।
‘घञापि करणे भावे’ घ, ‘घञान्यकारके भावे’ कघञान्यत्कारके भावे नलोपेन नियम्यते ॥ ६८ ॥

मान्यते प्रेयसा येन यं प्रियत्वेन मन्यते ।
मनुते वा मिमीते वा प्रेममानः स कथ्यते ॥ ६९ ॥

महाभाष्यकृतः कोऽसावनुमान इति स्मृतेः ।
ल्युडन्तोऽपि न पुंलिङ्गो मानशव्दः प्रदुष्यति ॥ ७० ॥

यत्राङ्गना युवानश्च वसते न वसन्ति च ।
स प्रवासः प्रशब्देन प्रतीपार्थेन कथ्यते ॥ ७१ ॥

‘चिन्तोत्कण्ठादिभिश्चेतो’ क खचितोत्कण्ठादिभिश्चेतो भृशं वासयतीह यः ।
प्रवासयति वा यूनः स प्रवासो निरुच्यते ॥ ७२ ॥

प्रपूर्वको वसिर्ज्ञेयः कारितान्तःप्रमापणेअन्तःप्रमापणमाभ्यन्तरो वधः ।
तूष्णीं प्रवासयेदेनमिति वृद्धानुशासनात् ॥ ७३ ॥

अभूतोत्पादनायां कृञ् दृष्टः कुरु घटं यथा ।
दृष्टश्चोच्चारणे चौरङ्कारमाक्रोशतीतिवत् ॥ ७४ ॥

दृष्टोऽवस्थापनेऽश्मानमितः कुरु यथोच्यते ।
अभ्यञ्जनेऽपि च यथा मे पादौ सर्पिषाभ्यञ्जयेत्यर्थःपादौ मे‘पादौ मे कुरु सर्पिषा’ क ख ‘कुरुते साहसं मनः’ क खसर्पिषा कुरु ॥ ७५ ॥

मूर्च्छाविलापौ कुरुते कुरुते साहसे मनः ।
करोति ‘करोति दुःखं चित्तेन’ क खचित्तं दुःखेन योऽसौ करुण उच्यते ॥ ७६ ॥

भुजिः पालनकौटिल्याभ्यवहारानुभूतिषु ।
भुनक्ति भुग्नो भूङ्क्तेऽन्नं भूङ्क्ते सुखमितीष्यते ॥ ७७ ॥

समीचीनार्थसम्पूर्वात्ततो घञ्प्रत्यये सति ।
भावे वा कारके वापि रूपं सम्भोग इष्यते ॥ ७८ ॥

स ‘स पावनार्थः’ कपालनार्थः पूर्वानुरागानन्तर उच्यते ।
उत्पन्ना हि रतिस्तास्मिन्नानुकूल्येन पाल्यते ॥ ७९ ॥

स मानानन्तरं प्राप्तः कौटिल्यार्थं विगाहते ।
स्वतोऽपि कुटिलं प्रेम किं नु‘किमु मानान्वये सति’ क मानान्वये सति ॥ ८० ॥

प्रवासानन्तरे तस्याभ्यवहारार्थतेष्यते ।
तत्र ह्युपोषितैरन्नमिव निर्विश्यते रतिः ॥ ८१ ॥

करुणानन्तरगतोऽनुभावार्थः‘ऽनुभावार्थः स कथ्यते’ क ख स कथ्यते ।
‘विश्रम्भवद्भिः’ क ख गविस्त्रम्भवद्भिरस्मिन्हि ‘मुखमेवानुभूयते’ घसुखमेवानुभूयते ॥ ८२ ॥

यदि वा भोग इत्यस्य सम्प्रयोगार्थवाचिनः ।
समासमा समुपसर्गेण समासे ‘चतुराश्चतुरोऽर्थान् प्रचक्षते’ क खचत्वारो विशेषास्तमुपासतेतं सम्भोगम् ॥ ८३ ॥

स सङ्क्षिप्तोऽथ‘सङ्क्षिप्तोऽर्थसङ्कीर्ण’ क सङ्कीर्णः सम्पूर्णः सम्यगृद्धिमान् ।
अनन्तरोपदिष्टेषु सम्भोगेषूपपद्यते ॥ ८४ ॥

नवे हि सङ्गमे प्रायो युवानः साध्वसादिभिः ।
सङ्क्षिप्तानेव रत्यर्थमुपचारान्प्रयुञ्जते ॥ ८५ ॥

मानस्यानन्तरे तेषां व्यलीकस्मरणादिभिः ।
रोषशेषानुसन्धानात्सङ्करः केन वार्यते ॥ ८६ ॥

सम्पूर्णः पूर्णकामानां कामिनां प्रोष्यसङ्गमे ।
उत्कण्ठितानां भूयिष्ठमुपभोगः प्रवर्तते ॥ ८७ ॥

प्रत्यागतेऽपि यत्रैषा रतिपुष्टिः प्रिये जने‘प्रयोजने’ क ।
सा किमावर्ण्यते यूनां तत्रैव मृतजीविते ॥ ८८ ॥

पूर्वानुरागः‘पूर्वानुरागपूर्वाणां’ क ख पूर्वाणां व्युत्पत्तिभिरुदाहृतः ।
अनन्तराणां सर्वेषां तत्समासे निरुक्तयः ॥ ८९ ॥

वृत्तिस्तत्राजहत्स्वार्था जहत्स्वार्थापि वर्तताम् ।
प्रधानमनुपस्कृत्य न तदर्थो निवर्तते ॥ ९० ॥

प्रथमानन्तरे वृत्तेरजहत्स्वार्थतेष्यते ।
नात्यन्तमजहत्स्वार्थां तां मानानन्तरे विदुः ॥ ९१ ॥

प्रवासानन्तरे त्वीषदजहत्स्वार्थतेष्यते ।
करुणार्थस्य गन्धोऽपि नास्त्येव तदनन्तरे ॥ ९२ ॥

अष्टमीचन्द्रकःप्रकीर्णकेषु स्पृहयन्तीव्रतमष्टमीचन्द्रकः। स हि चैत्रचतुर्थीतोऽष्टमचतुर्थ्यामुपादीयमानः कामिनीभिरर्च्यते यस्यां यवस्त्रस्तरेष्वबला लोलन्ति सा कुन्दचतुर्थीकुन्दचतुर्थी वसन्तावतारदिवसः सुवसन्तकःसुवसन्तकः ।
यस्यां स्त्रियो दोलामारोहन्ति सा आन्दोलनचतुर्थीआन्दोलनचतुर्थ्येकशाल्मलीएकमेव सुकुसुमनिर्भरशाल्मलिवृक्षमाश्रित्य सुनिमीलितकादिभिः खेलतां क्रीडा एकशाल्मली मदनोत्सवःत्रयोदश्यां कामदेवपूजा मदनोत्सवः ॥ ९३ ॥

गन्धोदकपूर्णवंशनाडीश्रृङ्गादिभिर्यूनां प्रियजनाभिषेककर्दमेन क्रीडा उदकक्ष्वेडिकाउदकक्ष्वेडिकाशोयत्रोत्तमस्त्रियः पदाभिघातेनाशोकं विकाश्य तत्कुसुममवतंसयन्ति सा अशोकोत्तंसिकाकोत्तंसिका यत्राङ्गनाभिश्चूतमञ्जर्योऽवचित्यानङ्गाय बालरागत्वेनैव दायन्दायमवतंस्यन्ते सा चूतभञ्जिका, ‘भूतभञ्जिका’ घचूतभञ्जिका ।
पुष्पावचायिकांयत्र युवत्यो मदिरागण्डूषदोहदेन बकुलं विकाश्य तत्पुष्पाण्यवचिन्वन्ति सा पुष्पावचायिका चूतलतिकायत्र कस्ते प्रियतम इति पृच्छद्भिः पलाशादिनवलताभिः प्रियो जनो हन्यते सा चूतलतिका भूतमातृकापञ्चात्मनानुनयन्ती भूतमातृका ॥ ९४ ॥

कदम्बयुद्धानिवर्षासु कदम्बनीपहारिद्रकादिकुसुमैः प्रहरणभूतैर्द्विधा बलं विभज्य कामिनीनां क्रीडा कदम्बयुद्धानि, कादम्बयुद्धानीत्यपि पाठः नवपत्रिकाप्रथमवर्षणप्ररूढनवतृणाङ्कुरासु स्थलीषु शाद्वलमभ्यर्च्य भुक्तपीतानां कृत्रिमविवाहादिक्रीडा नवपत्रिका अभिनवबिसाङ्कुरोद्भेदाभिरामसरः समाश्रित्य कामिमिथुनानां क्रीडा बिसखादिकाबिसखादिका ।
शक्रोत्सवदिवसः शक्रार्चाशक्रार्चा कौमुदीआश्विने पौर्णमासी कौमुदी दीपोत्सवो यक्षरात्रिःयक्षरात्रिरभ्यूषखादिकाशमीधान्यानामार्द्राणामेवाग्निपक्वानामभ्यवहारोऽभ्यूषखादिका’ ‘अभ्युषखादिका’ इत्यपि पाठः ॥ ९५ ॥

प्रथमत एवेक्षुभक्षणं नवेक्षुभक्षिकानवेक्षुभक्षिका तोयक्रीडाग्रीष्मादौ जलाशयावगाहनं तोयक्रीडा नाथादिदर्शनं प्रेक्षाप्रेक्षादिदर्शनम् ।
आलिङ्गनादिग्लहा दुरोदरादिक्रीडा द्यूतानिद्यूतानि रागोद्दीपनाय माध्वीकादिसेवा मधुपानम् । वात्स्यायनीये कामशास्त्रे क्रीडाद्वैविध्यं समस्या देश्याश्चेति मेदात् । तासु काश्चिद्विहाय सर्वा अपि नैताभ्यः पृथक् तत्रोल्लिखिताष्टीकाकर्त्रा व्याख्याता इत्यत्रापि तद्व्याख्यानं समुद्धृत्य विलिखामः—‘समस्याः क्रीडा आह—यक्षरात्रिः, कौमुदीजागरः, सुवसन्तकः । यक्षरात्रिरिति सुखरात्रिः । यक्षाणां तत्र सन्निधानात् । तत्र प्रायशो लोकस्य द्यूतक्रीडा । कौमुदीजागर इति । आश्वयुज्यां हि पौर्णमास्यां कौमुद्या ज्योत्स्त्रायाः प्रकर्षेण प्रवृत्तेः । तत्र दोलाद्यूतप्रायाः क्रीडाः । सुवसन्तक इति । सुवसन्तो मदनोत्सवः । तत्र नृत्यगीतवाद्यप्रायाः क्रीडाः । एता माहिमान्यः क्रीडाः ॥ देश्या आह —सहकारभञ्जिका, अभ्यूषखादिका, बिसखादिका, नवपत्रिका, उदकक्ष्वेडिका, पाञ्चालानुवानम्, एकशाल्मली, कदम्बयुद्धानि, तास्ताश्च माहिमान्यो देश्याश्च क्रीडा जनेभ्यो विशिष्टमाचरेयुः । इति सम्भूयक्रीडाः । सहकारभञ्जिकेति । सहकारफलानां भञ्जनं यत्र क्रीडायाम् । अभ्यूष़खादिका फलानां विटपस्थानामग्नौ प्लोषितानां खादनं यत्र । बिसखादिका बिसानां मृणालानां खादनं यत्र । सरःसमीपवासिनामित्येते द्वे क्वचित्कचिद्दृश्येते । नवम्पत्रिका प्रथमवर्षणेन प्ररूढनवपत्रासु वनस्थलीषु या क्रीडा सा प्रायेणाटवीसमीपवासिनामाटविकानां च । उदकक्ष्वेडिकेति । ‘वंशनाडी स्मृता क्ष्वेडा सिंहनादश्च कथ्यते’ इति । उदकपूर्णा क्ष्वेडा यस्यां क्रीडायां सा मध्यदेश्यानाम् । यस्याः श्रृङ्गक्रीडेति प्रसिद्धिः । पाञ्चालानुयानम् । भिन्नालापचेष्टितैः पाञ्चालक्रीडा यथा मिथिलायाम् । एकशाल्मली एकमेव महान्तं कुसुमनिर्भरं शाल्मलीवृक्षमाश्रित्य तत्रत्यकुसुमाभरणानां क्रीडा । यथा वैदर्भाणाम् । यवचतुर्थी वैशाखशुक्लचतुर्थ्या श्रावणशुक्लतृतीयायां हिन्दोलक्रीडा । मदनोत्सवो मदनप्रतिकृतिपूजनम् । दमनभञ्जिका परस्परं सुगन्धपुष्पविशेषावतंसनम् । होलाका ॥। ॥। ॥॥ । अशोकोत्तंसिका अशोकपुष्पैः शिरोभूवणरचना । पुष्पावचायिका पुष्पक्रीडा । चूतलतिका चूतपल्लवावतंसनम् । इक्षुमञ्जिका इक्षुखण्डमण्डनम् । कदम्बयुद्धानि कदम्बकुसुमैः प्रहरणभूतैद्विधां बलं विभज्य युद्धानि । कदम्बग्रहणं कुसुमसुकुमारप्रहरणसूचनार्थम् । यष्टीष्टकादियुद्धानि तु न कार्याणि । यथा पौण्ड्राणां युद्धं क्वचित्कचिद्दृश्यते । तास्ताश्चेति । या या लोके प्रवृत्तिपूर्वाः । माहिमान्य इति महिमा महत्त्वं तद्विद्यते यासामिति । ‘सञ्ज्ञाया मन्माम्याम् ५।२।१३७’ इति निप्रत्ययः । सर्वदेशव्यापिन्य इत्यर्थः । देशे भवा देश्याः । प्रादेशिन्य इत्यर्थः । जनेभ्यो विशिष्टमिति घटादयो नागरकाणामिति । समस्यास्तु साधारणाः । तत्र जना नागरकाश्च क्रीडन्ति । तस्मात्तेभ्यो विशिष्टमाचरेयुः नागरत्वद्योतनार्थम् । सम्भूयक्रीडा इति । आसु नागरकाणां द्रव्यमुपहार्य सम्भूयक्रीडनात् । कन्दर्पचूडामणिकर्ता वीरभद्रोऽपि—‘कुर्याच्च यक्षरात्रिं सुखरात्रिः सा च कथ्यते लोके । ऐक्यं कोजागरया कौमुद्यास्तत्र निर्दिष्टम् ॥ सुवसन्तकोऽत्र शास्त्रे भवति वसन्तस्य वासरः प्रथमः । बिसखादिका सरस्यां बिसभुक्तिः कीर्तिता लोकैः ॥ मदनार्थिताम्रकुसुमैरवतंसे चाम्रभञ्जिका प्रोक्ता । अभ्यूषखादिकैवं ज्ञातव्या ग्रन्थतः परतः ॥ अन्योन्यं जलसेकः पानीयक्ष्वैडिकेरिता विबुधैः । कृत्रिमविवाहलीला कथिता नवपत्रिका त़ज्ज्ञैः ॥ कृत्रिमपुत्रकलीला स्यादनुयानं तथा तु पाञ्चाल्याः । शाल्मल्यामधिरुह्य क्रीडैका शाल्मली कथिता ॥ युद्धं कदम्बमुकुलैः प्रविभज्य बलं परस्परं यत्र । स्यात्तत्कदम्बयुद्धं कुर्यादन्यास्तथा लीलाः ॥’ इति जयमङ्गलाकर्तुरनुव्याचष्टे ।मधुपानं च प्रकीर्णानीति जानते ॥ ९६ ॥

नित्यो नैमित्तिकश्चान्यः‘नैमित्तिकश्चान्यो’ क घ सामान्योऽन्यो विशेषवान् ।
प्रच्छन्नोऽन्यः प्रकाशोऽन्यः कृत्रिमाकृत्रिमावुभौ ॥ ९७ ॥

सहजाहार्यनामानौ परौ यौवनजोऽपरः ।
‘विस्त्रम्भजश्च’ क खविस्त्रम्भजश्च प्रेमाणो द्वादशैते महर्द्धयः ॥ ९८ ॥

चक्षुःप्रीतिर्मनःसङ्गः सङ्कल्पोत्पत्तिसन्ततिः ।
प्रलापो जागरः कार्श्यमरतिर्विषयान्तरे ॥ ९९ ॥

लज्जाविसर्जनं व्याधिरुन्मादो मूर्च्छनं मुहुः ।
मरणं चेति विज्ञेयाः क्रमेण प्रेमपुष्टयः ॥ १०० ॥

‘नायकः प्रति पूर्वाऽयमुपपूर्वोऽनुनायकः’ क खनायकः प्रतिपूर्वोऽसावुपपूर्वोऽनुनायकः ।
नायिका प्रतिपुर्वासावुपपूर्वानुनायिका ॥ १०१ ॥

नायिकानायकाभासावुभयाभास इत्यपि ।
तिर्यक्षु च तदाभास‘तिर्यक्षु च तदाभासा’ क ख इति द्वादश नायकाः ॥ १०२ ॥

तेषु सर्वगुणोपेतः कथाव्यापी च नायकः ।
अन्यायवांस्तदुच्छेद्य उद्धतः प्रतिनायकः ॥ १०३ ॥

ततः कैश्चिद्गुणैर्हीनः पूज्यश्चैवोपनायकः ।
समो न्यूनोऽपि वा तस्य कनीयाननुनायकः ॥ १०४ ॥

स्यात्कथाव्यापिनी सर्वगुणयुक्ता च नायिका ।
हेतुरीर्ष्यायितादीनां सपत्नी प्रतिनायिका ॥ १०५ ॥

ततः कैश्चिद्गुणैर्हीना पूज्या चैवोपनायिका ।
समा न्यूनापि वा किञ्चित्कनीयस्यनुनायिका ॥ १०६ ॥

तदाभासास्तथैव स्युर्भेदाश्चैषां‘भेदास्तेषां’ क ख गुणादिभिः ।
नायकस्तत्र गुणत उत्तमो मध्यमोऽधमः ॥ १०७ ॥

‘प्राकृतः’ खप्रकृतेः सात्त्विकः स स्याद्राजसस्तामसस्तथा ।
साधारणोऽनन्यजातिः‘अनन्यजानिः’ ख स विज्ञेयः परिग्रहात् ॥ १०८ ॥

उद्धतो ललितः शान्त उदात्तो धैर्यवृत्तितः ।
शठो धृष्टोऽनुकूलश्च दक्षिणश्च प्रवृत्तितः ॥ १०९ ॥

गुणतो नायिकापि स्यादुत्तमा मध्यमाधमा ।
मुग्धा मध्या प्रगल्भा च वयसा कौशलेन वा‘च’ क ख ॥ ११० ॥

धीराधीरा च धैर्येण स्वान्यदीयापरिग्रहात् ।
ऊढानूढोपयमनात्क्रमाज्ज्येष्ठा कनीयसी ॥ १११ ॥

मानर्द्धेरुद्धतोदात्ता शान्ता च ललिता च सा ।
सामान्या च पुनर्भूश्च स्वैरिणी चेति वृत्तितः ॥ ११२ ॥

आजीवतस्तु गणिका रूपाजीवा विलासिनी ।
अवस्थातोऽपराश्चाष्टौ विज्ञेयाः खण्डितादयः ॥ ११३ ॥

‘निद्राकूणित’ क खनिद्राकुलितताम्राक्षो नारीनखविभूषितः ।
प्रातरेति प्रियो यस्याः ‘कुतश्चित्खण्डितेति सा’ क, ‘कुत्तश्चित्खण्डिता तुसा’ खकुतश्चित्सेह खण्डिता ॥ ११४ ॥

चाटुकारमपि प्राणनाथं कोपादपास्य या ।
पश्चात्तापमवाप्नोति कलहान्तरिता तु सा ॥ ११५ ॥

दुतीमहरहः प्रेष्य कृत्वा सङ्केतकं क्वचित् ।
यस्या न मिलितः प्रेयान्विप्रलब्धेति तां विदुः ॥ ११६ ॥

सा तु वासकसज्जा स्यात्सज्जिते वासवेश्मनि ।
प्रियमास्तीर्णपर्यङ्का‘पर्यङ्के’ क ख भूषिता या प्रतीक्षते ॥ ११७ ॥

स्वाधीनपतिका सा तु यस्याः पार्श्वं न मुञ्चति ।
प्रियश्चित्ररतक्रीडासुखास्वादनलोलुपः ॥ ११८ ॥

पुष्पेषुपीडिता कान्तं याति या साभिसारिका ।
प्रियो देशान्तरे यस्याः सा तु प्रोषितभर्तृका ॥ ११९ ॥

यस्याः समुच्तेऽप्यह्नि प्रवासी नैति वल्लभः ।
विरहोत्कण्ठिता सा तु उत्तमादयो विलासिन्यन्ताश्चतुर्विंशतिः, खण्डितादवो विरहोक्तण्ठिताश्चाष्टाविति द्वात्रिंशत्द्वात्रिंशदिति नायिकाः ॥ १२० ॥

हीनपात्राणि शेषाणि पीठमर्दो विदूषकः ।
विटचेटौ पताकाश्च सख्यश्चैषां परिग्रहः ॥ १२१ ॥

महाकुलीनतौदार्ये महाभाग्यं कृतज्ञता ।
रूपयौवनवैदग्ध्य‘शीलसौभाग्यसम्मदः’ कशीलसौभाग्यसम्पदः ॥ १२२ ॥

मनितोदारवाक्यत्वमदरिद्राअदरिद्रेत्यनुरागिताया विशेषणम्, तेन स्थिरानुरागितेत्यर्थःनुरागिता ।
द्वादशेति गुणानाहुर्नायकेष्वाभिगामिकान्‘नारिकेराभ्रपाकाद्या’ ख, ‘नारिकेलाभ्रपाकाद्याः’ घ ॥ १२३ ॥

‘प्रेमसम्पर्कभक्तयः’ क खमृद्वीकानालिकेराम्रपाकाद्याः पाकभक्तयः ।
नीलीकुसुम्भमञ्जिष्ठारागाद्या रागभक्तयः ॥ १२४ ॥

अन्तर्व्याजबहिर्व्याजनिर्व्याजा व्याजभक्तयः ।
धर्मार्थकामोदर्काश्च ‘रसालङ्कारसङ्करात्’ कप्रेमसूदर्कभक्तयः ॥ १२५ ॥

वाक्यवच्च प्रबन्धेषु रसालङ्कारसङ्करान् ।
निवेशयन्त्यनौचित्यपरीहारेण सूरयः ॥ १२६ ॥

चतुर्वृत्त्यङ्गसम्पन्नं‘चतुर्वृत्त्यङ्कसम्पन्नं’ क ख चतुरोदात्तनायकम् ।
चतुर्वर्गफलं को न प्रबन्धं बान्धवीयति ॥ १२७ ॥

मुखं प्रतिमुखं गर्भोऽवमर्शश्च मनीषिभिः ।
स्मृतानिर्वहणं चेति प्रबन्धे पञ्च सन्धयः ॥ १२८ ॥

अविस्तृतमसङ्क्षिप्तं श्रव्यवृत्तं ‘सुसन्धि च’ क सुगन्धि च ।
भिन्नसर्गान्तवृत्तं च काव्यं लोकोऽभिनन्दति ॥ १२९ ॥

पुरोपवनराष्ट्रादिमुद्राश्रमवर्णनैः ।
देशसम्पत्प्रबन्धस्य रसोत्कर्षाय कल्पते ॥ १३० ॥

‘ऋतुरात्रिं’ क ख ऋतुरात्रिं‘दिवार्केन्दूदयास्तमयवर्णनैः’ क खदिवार्केन्दूदयास्तमयकीर्तनैः ।
कालः काव्येषु सम्पन्नो रसपुष्टिं नियच्छति ॥ १३१ ॥

राजकन्याकुमारस्त्रीसेनासेनाङ्गभङ्गिभिः ।
‘पात्राणां वर्णनात्काव्ये’ क खपात्राणां वर्णनं काव्ये रसस्त्रोतोऽधितिष्ठति ॥ १३२ ॥

उद्यानसलिलक्रीडामधुपानरतोत्सवाः ।
विप्रलम्भा विवाहाश्च चेष्टाः काव्ये रसावहाः ॥ १३३ ॥

मन्त्रदूतप्रयाणाजिनायकाभ्युदयादिभिः ।
पुष्टिः पुरुषकारस्य रसं काव्येषु वर्षति ॥ १३४ ॥

नावर्णनं नगर्यादेर्दोषाय विदुषां मतम् ।
यदि शैलर्तुरात्र्यादेर्वर्णनेनैव ‘पुष्यति’ खतुष्यति ॥ १३५ ॥

गुणतः प्रागुपन्यस्य नायकं तेन विद्विषाम् ।
निराकरणमित्येष मार्गः प्रकृतिसुन्दरः ॥ १३६ ॥

‘बंशवृत्तश्रुत्तादीनि’ क खवंशवीर्यश्रुतादीनि वर्णयित्वा रिपोरपि ।
तज्जयान्नायकोत्कर्षकथनं च धिनोति नः ॥ १३७ ॥

अथैषां लक्षणोदाहरणानि—

‘तत्र’ क ख नास्तितत्र,

मनोनुकूलेष्वर्थेषु सुखसंवेदनं रतिः ।
‘आसम्प्रयोगविषया’ क खअसम्प्रयोगविषया सैव प्रीतिर्निगद्यते ॥ १३८ ॥

तद्रूपेण रसस्य भावो यथा—

‘हरस्तु किञ्चित्प‘परिलुप्तधैर्यः’ खरिवृत्तधैर्यश्चन्द्रोयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे ब्यापारयामास विलोचनानि ॥ १ ॥’

अत्र बिम्बोष्ठत्वादिभिर्मनोनुकूले पार्वतीमुखे विलोचनव्यापारानुमितो महेश्वरस्याभिलाषविशेषः ‘सात्त्विको’ क खसात्त्विकादेरनु‘रत्युत्पादात्’ कत्पादात्सुखानुभवस्योत्पत्तिमात्रमनुमापयति ॥

तद्रूपेणैव सात्त्विकोत्पत्तौ जन्म यथा—

‘‘आसीद्वरः कण्टकितप्रकोष्ठः’ इति मल्लिनाथोट्टङ्कितः पाठःअभूद्वरः कण्टकितप्रकोष्ठः खिन्नाङ्गुलिः संववृते कुमारी ।
‘वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य’ मुद्रितपाठःतस्मिन्द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन ॥ २ ॥’

अत्र स्वेदरोमोद्भेदयोः‘स्वेदरोमोद्गमयोः’ ख सात्त्विकयोरुत्पादाद्रसस्य रतिरूपेणाविर्भावोऽवगम्यते ।

जन्मैव ‘जन्मैव सत्त्वाद्युत्पत्तौ यथा’ खसञ्चार्युत्पत्तौ यथा—

‘अत्र च ऽतयोरुपान्तप्रतिसारितानि’, ‘तयोरपाङ्गप्रतिचालिचानि’, ‘तयोरपाङ्गप्रतिवारितानि’ इत्येवंविधा अनेके पाठाःतयोरपाङ्गप्रविचारितानि किञ्चिव्द्यअत्रापि ‘क्रियासमापत्तिनिवर्तितानि’, ‘क्रियासमापत्तिविवर्तितानि’, ‘क्रियासमापत्तिषु कातराणि’, ‘तयोः समापत्तिषु कातराणि किञ्चिव्द्यवस्थापितसंहृतानि’ इत्येवंविधा अनेके पाठाःवस्थापितसंहृतानि ।
ह्रीयन्त्रणामानशिरे मनोज्ञामन्योन्यलोलानि विलोचनानि ॥ ३ ॥’

अत्र ह्रीः सञ्चारिभावो जायमानो रसस्य जन्म ज्ञापयति ।

‘तदेवानुभवोत्पत्तौ’ क, ‘तदेवानुभयोत्पत्तौ’ खतदेवानुभावोत्पत्तौ यथा—

‘ततः सुनन्दावचनावसाने लज्जां ‘तनूकृत्य’ मुद्रितपाठःमृदूकृत्य नरेन्द्रकन्या ।
दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव ॥ ४ ॥’

अत्र दृष्टिलक्षणः शरीरारम्भोऽनुभावो‘शरीरारम्भेऽनुभावो भवन्’ क ख, ‘शरीरानुभावो भवन्’ ग भवन् रसाविर्भावं लक्षयति । अनुभावादेरनेकस्यैकस्य वा पुनरुत्पत्तिरनुबन्धः । सोऽनेकस्य यथा—

‘विवृण्वती शैलसुतापि भावमङ्गैः ‘स्फुरद्वालकदम्बकल्पैः’ ख मुद्रितकुमारेक्वचिद्बालकदम्बकल्पैः ।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥ ५ ॥’

अत्र देव्याः ‘शिवे’ घस्मरारौ पूर्वमुत्पन्ना रतिः साभिलाषतदवलोकन‘तदवलोकनेन’ क खविविक्तवसन्तादिभिरुद्दीप्यमाना रोमाञ्चावहित्थलक्षणाभ्यां सात्त्विकव्यभिचारिभ्यामनुबध्यते ॥

एकस्यैव पुनः ‘पुनःपुनरुत्पत्तिर्यथा’ खपुनर्यथा—

‘यान्त्या मुहुर्वलितकन्धरमाननं त- दावृत्तवृन्तशतपत्त्रनिभं वहन्त्या ।
दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥ ६ ॥’

अत्र मालत्या माधवविषये पूर्वमुत्पन्ना रतिर्वसन्तावतार‘वसन्तावतारतः सन्निधिविशेष’ घतत्सन्निधिविशेषप्रदर्शनादिभिरुद्दीप्यमाना पुनः पुनरुत्पन्नेन वलितग्रीवकटाक्षविक्षेपलक्षणेन शरीरारम्भानुभावेनानुबध्यते । अत्रैव‘अत्र च’ घ पुस्तके पाठान्तरम् माधवस्य मालतीविषये तदहरेवोत्पन्ना रतिस्तैरेवोद्दीपनैरुद्दीप्यमाना हर्षधृतिस्मृतिमतिव्याध्यादिभिः सञ्चारिभावैर्वागारम्भेण चानुभावेनानुबध्यते ॥

रतिरूपेणैव रसनिष्पत्तिर्यथा—

‘तं वीक्ष्य वेपथुमती सरसाङ्ग्यष्टि- र्निक्षेप‘निक्षेपणाय’ क ख मुद्रिते एव पदमुद्धृतमर्पयन्ती‘मुद्धृतमुद्वहन्ती’ कुमारसम्भवस्य मुद्रितपाठः ।
मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥ ७ ॥’

अत्र जन्मान्तरानुभवसंस्कारात्प्रतिकूलेऽपि शूलिनि ‘शिवायाः’ घशैलात्मजायाः सर्वकालमेवाविच्छिन्ना रतिश्चि‘चिरं वियुक्तस्य’ क खरवियुक्तस्य दुश्चरेणापि तपसा प्रार्थनीय-सङ्गमस्य तस्याकस्मिकदर्शनेनोद्दीप्यमाना सद्यःसमुपजायमानसात्त्विकस्वेदस्तम्भवेपथूपलक्षितैर्हर्ष‘हर्षधतिस्मृत्यावेग-’ क खस्मृत्यावेगसाध्वसादिभिर्व्यभिचारिभावैः‘व्यभिचारिभिर्भावैः’ क ख ‘विक्षेपलक्षणेन’ क खपदनिक्षेपलक्षणेन च शरीरानुभावेन संसृज्यते । सोऽयं विभावानुभावव्यभिचारिसंयोगे‘संयोगैः’ क ख रतिरूपेण रसो निष्पद्यते ।

रतिरूपेणैव ‘रतिपुष्टिः’ करसपुष्टिर्यथा—

‘पीनश्रोणि गभीरनाभि निभृतं मध्ये भृशोच्चस्तनं पायाद्वः परिरब्धमब्धिदुहितुः कान्तेन कान्तं वपुः ।
स्वावासानुपघातनिर्वृतमनास्तत्कालमीलद्दृशे यस्मै सोऽच्युतनाभिपद्मवसतिर्वेधाः शिवं ध्यायति ॥ ८ ॥’

अत्र सर्वदैव श्रीवत्सलक्ष्मणो लक्ष्मीविषये महाकुलीनतौदार्यस्थिरानुरागितारूपयौवनवैदग्ध्यशीलसौभाग्यमहाभाग्यादिभिः समुत्पन्ना रतिस्तदवयवविशेषकामनीयकविभावनेनोद्दीपनविभावातिशयेनोद्दीप्यमानां ब्रह्मणः समक्षमप्यालिङ्गनलक्षणेन शरीरारम्भानुभावेनानुमीयमानां लज्जाप्रणाशलक्षणां प्रेमपुष्टेरष्टमीमवस्थामध्यास्ते । अत्र चानुक्ता अपि सात्त्विका व्यभिचारिणोऽन्येऽपि चानुभावविशेषाः प्रतीयन्ते । श्रियोऽपि च समग्रात्मगुणसम्पदाश्रये श्रीवत्सलक्ष्मणि तथाभूता तदभ्यधिका वा‘च’ घ रतिः प्रवृद्धप्रेमप्रियतमालिङ्गनलक्षणेनोद्दीपनविभावेवोद्दीप्यमाना नयननिमीलनानुमेयां समस्तसात्त्विकानुभावव्यभिचारिहेतुं प्रेमपुष्टेरुत्तमा‘रुत्तरा’ खमवस्थामाश्रयति । सोऽयं विषयसौन्दर्यादाश्रयप्रकृतेः संस्कारपाटवादुद्दीपनातिशयाच्च परां कोटिमावहन् रसः पुष्ट इत्युच्यते । अत्रैव ब्रह्मणः श्रियं प्रति मनोहरा ममेयं सृष्टिरिति, रत्नाकरस्येयमात्मजेति, चन्द्रा-मृतादीनामियं सोदर्येति, विष्णोरियं प्रियतमेति, कामस्येयं जननीत्यादिभ्य आलम्बनेभ्यः समुत्पन्ना प्रीतिः स्वावासानुपघातिना शरीरसन्निवेशेन दृङ्मिमीलनजनितया च तदुपघातशङ्कयोद्दीप्यमाना तत्क्षणोपजायमानतया आवेगस्मृतिवितर्कोन्मादमोहचिन्तादिभिर्व्यभिचारिभावैस्तदनुमेयैश्च स्तम्भवेपथुप्रभृतिसात्त्विकैः शिवानुध्यानलक्षणेन बुध्द्यारम्भानुभावेन संसृज्यमाना परं प्रकर्षमारोहन्ती‘मारोहतीति’ क ख प्रतीयते ॥

रतौ भयादिसङ्करो यथा—

‘राहोश्चन्द्रकलामिवाननचरीं दैवात्समासाद्य मे दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम् ।
आतङ्काद्विकलं द्रुतं करुणया विक्षोभितं विस्मयात् क्रोधेन ज्वलितं मुदा विकसितं चेतः कथं वर्तताम् ॥ ९ ॥’

अत्र माधवस्य मालत्यां पूर्वमुत्पन्ना रतिस्तदवस्था‘तदवस्थावलोकनादिभिः’ ग घलोकनादिभिरुद्दीपनविभावैरुद्दीप्यमाना भयशोकविस्मयक्रोधहर्षैरपि रसान्तरैः पृथक्पृथग्विभावानुभावव्यभिचारिसंयोगान्निष्पद्यमानैः सङ्कीर्यमाणा मनोवाग्बुद्धि‘शारीरानुभावैः’ घशरीरारम्भानुभावैर्भयाद्यनुरूपैश्च सात्त्विकव्यभिचारिभिः सम्पर्के परं प्रकर्षमारोहन्ती प्रतीयते । तत्र चेतसो वैकल्यादिपरिभावनं मनआरम्भः, वाक्योच्चारणं वागारम्भः, राहोरिव दस्योश्चन्द्रकलामिव प्रेयसीमित्यादि बुध्द्यारम्भः, ‘आच्छिद्यत’ घआच्छिन्दत इत्यादि शरीरारम्भः, भयादीनां च पञ्चानामपि यथाक्रमं राहोरिति, चन्द्रकलामिवाननचरीमिति, दैवात्समासाद्य मे इति, दस्योरस्य कृपाणपातविषयादिति, आच्छिन्दतः प्रेयसीमित्यालम्बनविभावास्तत्स्वरूपपरिभावनान्युद्दीपनविभावाः, विकलम्, द्रुतम्, विक्षोभितम्, ‘चलितम्’ कज्वलितम्, विकसितं चेत‘विकसितं च त’ घ, ‘विकसितमित्यनुभावाः’ क इत्यनुभावाः, आतङ्ककरुणाविस्मयक्रोधमुदनुरूपाश्च कम्पाश्रुस्तम्भवैवर्ण्यरोमाञ्चादयः सात्त्विकाः, मोहविषादवित‘विषादोदकोङ्ग्रता’ क , ‘विषादामर्षोग्रता’ खर्कोग्रताधृत्यादयो व्यभिचारिणश्चानुमीयमाना निष्पत्तिहेतवो भवन्ति । सोऽयं तुल्यकालबलोत्पत्तिकारणानां भयादिनिष्पत्तीनां रतौ संसर्गः सङ्कर इत्युच्यते ॥

रतिरूपेण रसप्रकर्षस्य ह्रासो यथा—

‘कोपो यत्र ‘भृकुटिरचना’ घभ्रुकुटिरचना निग्रहो यत्र मौनं यत्रान्योन्य‘यत्रान्योन्यं’ कस्मितमनुनयो दृष्टिपातः प्रसादः ।
तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः ॥ १० ॥’

अत्र योषिति रोषाख्यरसान्तरतिरस्कारात्पुरुषे ‘चानुरागा-’ ख , ‘चान्यरागा’ घचान्यरागाद्रतिप्रकर्षस्य ‘हासोऽवगम्यो’ क खह्रासोऽवसीयते ।

रतिरूपेण हीनपात्रेषु रसाभासो यथा—

‘विक्किणइ माहमासम्भि ‘पामरो पारणं वि इल्लेण’ क, ‘पामरो पारडिं वइल्लेण’ ख, ‘पामरो पाइडिं वइल्लेण’ मुद्रितगाथास॰पामरो पारडिं वइल्लेण ।
‘णिद्धूममुम्मुरे सामलीष थणम णिअच्छन्तो’ क , ‘णिद्धममुम्मुर च्चिअ सामलीए थणो पडिच्छन्तो’ इति मुद्रितगाथास॰, ‘विदु समुम्मुरे सामलीए थण णिअच्छन्तो’ खदिट्ठिं समुम्मुरे सामलीअ थणए णिअच्छन्तो ॥ ११ ॥’

[विक्रीणीते माघमासे पामरःप्रावरकं बलीवर्देन ।
दृष्टिं समुर्मुरे श्यामल्याः स्तनके नियच्छन् ॥]

तिर्यक्षु यथा—

‘‘पअपाडिअं’ क ‘पाअपडिअ’ खपाअडिअं सोहग्गं तम्बाए ‘उसह गोट्ठमज्झम्मि’ क ‘वसहगोठ्ठमज्झम्मि’ खउअह गोट्ठमज्झम्मि ।
दुट्ठवसहस्स सिङ्गे अच्छिउडं कण्डुअन्तीए ॥ १२ ॥’

[प्रकटितं सौभाग्यं गवा पश्यत गोष्ठमध्ये ।
दुष्टवृषभस्य शृङ्गेऽक्षिपुटं कण्डूयमानया ॥]

नायकप्रतियोगिषु यथा—

‘पुलअं ‘जणेति’ क ‘जणति’ खजणेन्ति दहकन्धरस्स राहवसरा सरीरम्मि ।
जणअसुआफंसम‘फअंस’ क ‘फंस पहग्घ’ खहग्घविअ ‘करअलाठ्ठविमुक्का’ ककरअलाअट्ठिअविमुक्का ॥ १३ ॥’

[पुलकं जनयन्ति दशकन्धरस्य राघवशराः शरीरे ।
जनकसुतास्पर्शमहार्घा इव करतलाकृष्टविमुक्ताः ॥]

गौणेषु यथा—

‘उव्वहइ ‘नवतिणङ्कुर’ क खनवतणङ्कुररोमञ्चपसाहिआइं‘पसाहिआइ’ क ख अङ्गाइं ।
‘पाउसलच्छीए’ क ख पाउसलच्छीअ पओहरेहिं पडिवेल्लिओविज्झो‘विञ्झो’ ख ॥ १४ ॥’

[उद्वहति नवतृणाङ्कुररोमाञ्चप्रसाधितान्यङ्गानि ।
प्रावृट्लक्ष्म्याः पयोधराभ्यां प्रतिप्रेरितो विन्ध्यः ॥]

‘एते चत्वारोऽपि’ क, ‘त एतेऽपि चत्वारो’ कतं एते चत्वारोऽपि रसाभासा उच्यन्ते ॥

रतावेव लज्जारोषरूपरसान्तरयोः प्रशमो यथा—

‘दृष्टे लोचनवन्मनाङ्युकुलितं पार्श्वस्थितेवक्रव -न्न्यग्भूतं बहिरासितं पुलकवत्स्पर्शं समातन्वति ।
नीवीबन्धवदागतं शिथिलतामाभाषमाणे ततो मानेनापगतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि ॥ १५ ॥’

अत्र बलवभ्द्यां प्रियप्रेमानुनयाभ्यां ह्रीरोषयोरुपशमः क्रियते ॥

रतावेव रोषरूपरसस्य शेषो यथा—

‘एष्यत्युत्सुकमागते ‘विवलितं’ क खविचलितं सम्भाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने कोपाञ्चितभ्रूलतम् ।
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णं‘बाष्पाम्बुपूर्णेक्षणं’ क ऽबाष्पाम्बुपूर्णं क्षणं’ ख क्षणाच्चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ १६ ॥’

अत्र कस्याश्चिद्बलवता प्रेम्णोन्मूलितस्यापि मानस्य ‘शेषेऽनुवर्तते’ कशेषोऽनुवर्तते ।

त एते ‘भावा दशापि’ कभावादयो दशापि रसप्रकारा हासादिष्वपि ‘प्रायशो’ खप्रायो दृश्यन्ते । ग्रन्थगौरवभयात्क्व‘न्न क्वचिदुदाह्रियन्ते’ ख चित्क्वचिदुदाह्रियन्ते ॥

तत्र

‘न्यङ्गः क्रीडादिभिः’ क, ‘व्यङ्गक्रीडादिभिः’ ख, सोल्लवचो न्यङ्गवाच्यम्न्यङ्गव्रीडादिभिश्चेतोविकारो हास उच्यते ।

तद्रूपेण रसस्य भावो यथा—

‘कनककलशस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बिताम् ।
असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपन् जयति जनितव्रीडाहासः प्रियाहसितो हरिः ॥ १७ ॥’

अत्र ‘राधया व्यङ्गितस्य’ खराधाया हरिन्यङ्गाद्, हरेस्तु व्रीडातो हासस्य सत्तामात्रं प्रतीयते ॥

शोकश्चित्तस्य वैधुर्यमभीष्टविरहादिभिः ॥ १३९ ॥

तद्रूपेण रसस्य निष्पत्तिर्यथा—

‘हृदयान्नापयातोऽसि दिक्षु सर्वासु ‘वीक्ष्यते’ घदृश्यसे ।
वत्स राम गतोऽसीति सन्तापादनुमीयसे ॥ १८ ॥’

अत्र दशस्थस्य रामवियोगादुत्पन्नस्तद्गुणस्मरणादिभिरुद्दीपितश्चिन्तासन्तापादिर्वागारम्भेण चानुषज्यमानः शोकरूपेण रसो निष्पद्यते ॥

प्रतिकूलेषु तैक्ष्ण्यस्य प्रबोधः क्रोध उच्यते ।

तद्रूपेण रसस्य निष्पत्तिर्यथा—

‘मय्येवमस्म‘मत्सरण’ खरणदारुणचित्तवृत्तौ वृतं रहः प्रणयमप्रतिपद्यमाने‘प्रतिपाद्यमाने’ क ।
भेदाद्भुवोः कुटिलयोरतिलोहिताक्ष्य भग्नं शरासनमिवातिरुषा स्मरस्य ॥ १९ ॥’

अत्र यद्यपि ‘विभावानुभावसञ्चारिसंयोग’ क खविभावानुभावव्यभिचारिसंयोगलक्षणाया रसनिष्पत्तेः ऽअधिकमतिरुषातिलोहिताक्ष्या’ इति प्रकर्षनिमित्तमतिशब्दोपादानं विद्यते, तथाप्युत्तमनायिकाश्रयः प्रियविषये न रोषः प्रकर्षमासादयति ॥

कार्यारम्भेषु संरम्भः स्थेयानुत्साह इष्यते ॥ १४० ॥

तद्रूपेण रसस्य जन्म यथा—

‘मूर्ध्ना जाम्बवतोऽभिवाद्य चरणावापृच्छ्य सेनापती- नाश्वास्याश्रुमुखान्मुहुः प्रियसखीन्प्रेष्यान्समादिश्य च ।
आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लङ्घने रंहस्वी रघुनाथपादरजसामुच्चैः स्मरन्मारुतिः ॥ २० ॥’

अत्राभिवादनप्रश्नाश्वासनसमादेशनाद्रिशिखरारोहणेष्टदेवता‘देवस्मरणानां’ घस्मरणानां पूर्वरङ्गपर्यवसायित्वेनानुद्दीपनविभावत्वादनुत्साहानुभावत्वाच्च नायमनुबन्धो निष्पत्तिः प्रकर्षो वा भवति ॥

भयं चित्तस्य वैक्लव्यं रौद्रादिजनितं विदुः ।

तद्रूपेण रसस्यानुबन्धो यथा—

‘मन्त्रान्मृत्युजितो जपद्भिरसकृध्द्यायद्भिरिष्टान्सुरान् शुष्यत्तालुभिराकुलाकुलपदैर्निर्वाग्भिरुत्कम्पिभिः ।
अध्वन्यैरिह जीवितेशमहिषव्याधूम्रधूमाविला लङ्घ्यन्ते करिमांसघस्मर‘रणात्कौलेयकाः’ क , ‘रुणत्कौलेयकाः’ ग घरणत्कौलेयकाः पल्लयः ॥ २१ ॥’

अत्र यद्यपि पल्लीनामालम्बनत्वम्, ‘न तदिशेषणयोः’ खतद्विशेषणयोरुद्दीपनत्वम्, मन्त्रजपादेरनुभावत्वम्, तालुशोषादीनां व्यभिचारित्वमिति विभावानुभावव्यभिचारिसंयोगोऽस्ति, तथापि मन्त्रजपेष्टदेवतानुध्यानयोर्लङ्घनोपायपरत्वान्न भयरूपेण ‘रसनिष्पत्तिः’ करसस्य निष्पत्तिः । अध्वन्यानां हि तन्निष्पत्तावल्पसत्त्वतया स्तम्भमोहमूर्च्छामरणादिभिरुपायप्रयोगो न घटते ॥

जुगुप्सा गर्हणार्थानां दोषसन्दर्शनादिभिः ॥ १४१ ॥

तद्रूपेण रसस्यानुगमो यथा—

‘‘रे हस्त’ क खहे हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् ।
रामस्य गात्रमसि निर्भरगर्भखिन्नसीता- प्रवासनपटोः करुणा कुतस्ते ॥ २२ ॥’

अत्र यद्यपि द्विजशिशोर्जीवनाय मुनिरपि शूद्रो वध्य इति न रामस्यात्मकर्मनिन्दा तथाप्यनपकारिणं‘प्यनयकारिणं’ ख जिघांसतो ‘घृणा प्रवर्त्तत इति सीतापरित्याग’ क खघृणानुवर्तत एव । सीता-परित्यागविषयत्वेनैवात्र जुगुप्सानुगमो ग्रहीतव्यः । ‘शम्बूकविषये’ कशम्बुकविषये पुनरस्या जन्ममात्रमेवेति ॥

विस्मयश्चित्तविस्तारः पदार्थातिशयादिभिः ।

तद्रूपेण ‘रसस्य जन्म यथा’ क खरसनिष्पत्तिर्यथा—

‘कृष्णेनाम्ब गतेन ‘रन्तुमधुना’ क खरन्तुमसकृन्मृद्भक्षिता स्वेच्छया सत्यं कृष्णं क एवमाह ‘मुशली’ क खमुसली मिथ्याम्ब पश्याननम् ।
व्यादेहीति ‘विदारिते तु वदने’ क खविकासिते च वदने दृष्ट्वा समस्तं जग- न्माता यस्य जगाम विस्मयपदं पायात्स वः केशवः ॥ २३ ॥’

अत्र शिशोर्मुङ्खे जगद्दर्शनमालम्बनविभावः, तत्सामग्र्यशैशवाद्या‘शैशवाद्यालोकन’ क खलोचनमुद्दीपनविभावः, विस्मयवशं जगामेत्यनेनानुपात्ता अपि सर्वे सञ्चा‘सर्वे सञ्चारिणो’ इत्यस्य स्थाने ‘केवलं सञ्चारिणः’ क खरिणोऽनुभावाश्च गृह्यन्ते ॥

स्तम्भश्चेष्टाप्रतीघातो भयरागामयादिभिः ॥ १४२ ॥

तद्रूपेण रसस्य पुष्टिर्यथा—

‘तं ताण‘तं ताणं’ ख हअच्छाअं णिच्चललोअणसिहं पउत्थपआवं ।
आलेक्खपईवाणिव णिअअं पअइचडुलत्तणं पि विअलिअं ॥ २४ ॥’

[तत्तेषां हतच्छायं निश्चललोचनशिखं प्रोषितप्रतापम् ।
आलेख्यप्रदीपानामिव निजकं प्रकृतिचटुलत्वमपि विगलितम् ॥]

अयं च पुष्टोऽपि सात्त्विकत्वात् सदैवान्यानुयायीति नानुभावादिभिरनुबध्यते ॥

हर्षाद्भुतभयादिभ्यो रोमाञ्चो रोमविक्रिया ।

तद्रूपेण रसस्य जन्म यथा—

‘करिमरि अआलगज्जिरजलआसणिपउणपडिरओ एसो ।
पइणो धणुरवकङ्खिणि रोमञ्चं किं मुहा वहसि ॥ २५ ॥’

[बन्दि अकालगर्जनजलदाशनिपतनप्रतिरव एषः ।
पत्युर्धनूरवाकाङ्क्षणशीले रोमाञ्च किं मुधा वहसि ॥]

अस्यापि सात्त्विकत्वादन्यानुबन्धादयो न जायन्ते ।

मदप्रमदपीडादेर्वैस्वर्यं गद्गदं विदुः ।

तद्रूपेण रसस्य निष्पत्तिर्यथा—

‘पिपिप्रिय ससस्वयं मुमुमुखासवं देहि मे ततत्यज दुदुद्रुतं भभभभाजनं काञ्चनम् ।
इति स्खलितजल्पितं मदवशात्कुरङ्गीदृशः प्रगे हसितहेतवे सहचरीभिरध्येयत ॥ २६ ॥’

‘अयमपि’ क खअत्रापि सात्त्विकत्वान्निष्पन्नो नान्यैरनुबध्यते ॥

वप्रुर्जलोद्गमः खेदो रतिघर्मश्रमादिभिः ॥ १४३ ॥

तद्रूपेण रसस्य जन्म यथा—

‘हिमव्यपायाद्विशदाधराणामा‘पाण्डरीभूत’ खपाण्डुरीभूतमुखच्छवीनाम् ।
खेदोद्गमः किम्पुरुषाङ्गनानां चक्रे पदं ‘पत्त्रविशेषकेषु’ क खचित्रविशेषकेषु ॥ २७ ॥’

अत्रापि पूर्ववदन्यानुषङ्गो न भवति ॥

रागरोषभयादिभ्यः कम्पो गात्रस्य वेपथुः ।

तद्रूपेण रसस्य जन्म यथा—

‘मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति ।
अन्यापि किं न सखि भाजनमीदृशानां वैरी न चेद्भवति वेपथुरन्तरायः ॥ २८ ॥’

अयमपि प्राग्वदेवान्यैर्नानुगम्यते‘नान्यैरनुगम्यते’ क ख ।

विषादमदरोषादेर्वर्णान्यत्वं विवर्णता ॥ १४४ ॥

तद्रूपेण रसस्य निष्पत्तिर्यथा—

‘सहि ‘सहि साहसं तेण’ कसाहसु तेण समं अहं पि किं णिग्गआ ‘पहअम्मि’ खपहाअम्मि ।
अण्णचिअ दीसइ जेण दप्पणे कावि सा सुमुहो ॥ २९ ॥’

[सखि साधय तेन सममहमपि किं निर्गता प्रभाते ।
अन्यैव दृश्यते येन दर्पणे कापि सा सुमुखी ॥]

अयमपि नान्यैरनुबध्यते ॥

अश्रु नेत्रोद्गतं वारि दुःखशोकप्रहर्षजम् ।

तद्रूपेण रसस्यानुबन्धो यथा—

‘उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्ति बाष्सं कुरु स्थिरतया शिथिलानुबन्धम् ।
अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ॥ ३० ॥’

अत्र बाष्पशव्देन लोचनाश्रयमश्रूच्यते न कण्ठाद्याश्रयो दुःखावेशः । यथा—‘विललाप स बाप्पगद्गदम्ऽ, ‘ ‘मुहुर्लग्नः कण्ठे’ क खमुहुर्मग्नः कण्ठे तरलयति बाष्पः स्तनतटीम्’ इत्यादि‘इति’ ख ॥

प्रलयस्तीव्रदुःखादेरिन्द्रियास्तमयो मतः ॥ १४५ ॥

तद्रूपेण रसस्य निष्पत्तिर्यथा—

‘तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् ।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ॥ ३१ ॥’

अत्र मोहशब्देन मूर्च्छोच्यते, न वक्ष्यमाणलक्षणो मोहः ॥

स्मृतिः पूर्वानुभूतार्थविषयं ज्ञानमुच्यते ॥ १४६ ॥

तद्रूपेण रसस्यानुबन्धो यथा—

‘इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता स्थिता तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे ।
पुनर्दृष्टिं ‘बाष्पप्रकर’ क खबाष्पप्रसरकलुषामर्पितवती मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम् ॥ ३२ ॥’

अत्र सविशेषा स्मृतिरिच्छया वागारम्भेण चानुबध्यते । ‘तिष्ठेत्यादयः’ खनिष्पत्त्यादयः पुनरस्या रत्यादिनिष्पत्तिष्वेव द्रष्टव्याः । ‘रत्यादयो हि स्मृतिमूलतत्प्रकषापकर्षावनुवर्तन्ते’ क खरत्यादयोऽस्मृतिमूलत्वात्तत्प्रकर्षापकर्षावनुवर्तन्ते ॥

ऊहो वितर्क इत्युक्तः पदार्थेषु यथामति ।

तद्रूपेण रसस्य निष्पत्तिर्यथा—

‘चित्ते निवेश्य परिकल्पितसत्त्वयोगा‘सत्त्वयोगात्’ क ख- न्रूपोच्चयेन ‘विधिना विहिता कृताङ्गी’ पाठःघटिता मनसा कृता नु ।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥ ३३ ॥’

सोऽयमसत्यः सत्यो वा स्मृतिज्ञानचिन्तनादिद्वारेण निर्णयान्तो निष्पन्न इत्युच्यते ॥

उत्कण्ठेष्टानवाप्तौ योऽभिलाषः स्यात्तदाप्तये ॥ १४७ ॥

तद्रूपेण रसस्य निष्पत्तिह्रासौ यथा—

‘यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठ्या ‘बाष्पस्तम्भितकण्ठवृत्तिवचनम्’ खकण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् ।
वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः पीड्यन्ते गृहिणः कथं नु‘न’ ख तनयाविश्लेषदुःखैर्नवैः ॥ ३४ ॥’

अत्र विभावानुभावव्यभिचारिसंयोगात् प्रीतिरिवोत्कण्ठापि तदनुषङ्गिणी निष्पन्ना उत्तरार्धप्रतिपाद्येन ‘तथाविधेनैव’ खनिषेधेनैव विस्मयादिनाभिभूयमाना ह्रास इत्युच्यते । प्रकर्षश्चास्या ममारण्यौकस इत्यनेन निवार्यते ॥

प्रयत्नपूर्विकार्थेषु स्मृतिश्चिन्तेति ‘कथ्यते’ क खचोच्यते ॥ १४८ ॥

तद्रूपेण रसस्य प्रकर्षो यथा—

‘चिन्ताणिअदइअसमागमम्मि कअमण्णुआइं‘मण्णुआइ’ ख मरिऊण ।
सुण्णं कलहाअन्ती ‘सहीहि’ खसहीहिँ रुण्णा ण‘नावहसिआ’ घ ओ हसिआ ॥ ३५ ॥’

[चिन्तानीतदयितसमागमे कृतमन्युकानि स्मृत्वा ।
शून्यं कलहायमाना सखीभी रुदिता न वा हसिता ॥]

अत्र सखीरोदनेन शून्यकलहः, शून्यकलहेन साक्षात्कारः, साक्षात्कारेण चिन्ता, चिन्तया तु मूलभूता रतिः प्रकृष्यते ॥

आत्मप्रकाशनपरा चेष्टा चपलतोच्यते ॥ १४९ ॥

तद्रूपेण रसस्य जन्म यथा—

‘कश्चित्कराभ्यामुपगूढनालमालोलपत्त्राभिहतद्विरेफम् ।
रजोभिरन्तःपरिवेषबन्धि लीलारविन्दं भ्रमयाञ्चकार ॥ ३६ ॥’

‘अत्र लीलारविन्दभ्रमणचेष्टया’ क खअत्र कश्चिल्लीलारविन्दभ्रमणचेष्टया ‘कश्चिदिन्दुमत्यै’ क खइन्दुमत्यै तिष्ठते ॥

शास्त्रोक्तार्थानुसन्धानादर्थनिर्धारणं मतिः ।

तद्रूपेण रसस्यानुबन्धो यथा—

‘असंशयं क्षत्त्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥ ३७ ॥’

अत्र पूर्वार्धोक्तार्थनिर्धारणरूपा मतिरुत्तरार्धेनानुबध्यते ॥

गर्वोऽन्येषाम‘अभिज्ञानम्’ घवज्ञानमात्मसम्भावनादिभिः ॥ १५० ॥

तद्रूपेण रसस्य पुष्टिर्यथा—

‘धृतायुधो यावदहं तावदन्यैः किमायुधैः ।
यद्वा न सिद्धमस्त्रेण मम तत्केन सेत्स्यति ॥ ३८ ॥’

अत्र कर्णस्यात्मसम्भावनयाश्वत्था‘अवज्ञानम्’ क ख मन्यवज्ञा प्रकृष्यते ॥

अहेतुरनिवर्ती‘अनिवर्त्यां च’ क ख च स्नेहश्चित्तार्द्रता मता ।

तद्रूपेण ‘रसनिष्पत्तिर्यथा’ घरसस्य निष्पत्तिर्यथा—

‘अनेन कस्यापि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैतत् ।
कां निर्वृतिं चेतसि तस्य कुर्या- द्यस्यायम‘यस्यायमङ्कात्कृतिनः प्ररूढः’ङ्गात्कृतिनः प्ररूढः ॥ ३९ ॥’

अत्र दुष्यन्तस्य सत्त्वदमनः शकुन्तलातनयःसत्त्वदमनदर्शनादुत्पन्नस्तदङ्गस्पर्शसुखादिभिरुद्दीपितः स्पृहामतिवितर्कवागारम्भैः संसृज्यमानः स्नेहो निष्पद्यते ॥

अभीष्टार्थस्य सम्प्राप्तौ स्पृहापर्याप्तता धृतिः ।

तद्रूपेण ‘रसनिष्पत्तिर्यथा’ घरसस्य प्रकर्षो यथा—

‘नीतो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले सारं सागरिका समागरमहीप्राप्त्येकहेतुः प्रिया ।
देवी प्रीतिमुपागता च भगिनीलाभाज्जिताः ‘कोशलाः’ खकोसलाः किं नास्ति त्वयि सत्यमात्यवृषभे ‘यस्मै’ रत्नावल्या मुद्रिते पाठःयस्मिन्करोमि स्पृहाम् ॥ ४० ॥’

अत्र वत्सराजस्य सर्वात्मना मनोरथसिद्धयो धृतेः प्रकर्षमावहन्ति ॥

चेतोनिमीलनं व्रीडा‘न्वङ्ग’ खन्यङ्गरागस्तवादिभिः ॥ १५१ ॥

तद्रूपेण ‘रसम्प्रकर्षात्’ क खरसस्य प्रकर्षे क्रोध‘कोपशोकाभ्यां’ ख शोकाभ्यां सङ्करो यथा—

‘अक्षुद्रारिकृताभिमन्युनिध‘निधनात्सङ्क्रान्तन्तीव्रकुधः’ क ख नप्रोद्भूततीव्रक्रुधः पार्थस्याकृतशात्रवप्रतिकृतेरन्तःशुचा मुह्यतः ।
कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयो हा वत्सेति गिरः स्फुरन्ति न पुनर्निर्यान्ति कण्ठाद्बहिः ॥ ४१ ॥’

अत्रार्जुनस्यान्यायेनाभिमन्युवधादुद्भूतौ दीप्तावेव क्रोधशोका‘अकृतविप्रतीकारोत्थया’ घवुद्भूतविप्रतीकारोत्थया तथाविधयैव व्रीडया सङ्कीर्येते । तथाहि क्रोधशोकयोरनुभावभूता दृष्टयो वाचश्च व्रीडाजडा‘व्रीडा इति विशेषणानि’ घ इति विशेषणानि सम्बध्यन्ते ॥

अवहित्थं तु लज्जादेर्हर्षाद्याकारगोपनम् ॥ १५२ ॥

तद्रूपेण रसस्यानुबन्धो यथा—

‘एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्त्राणि गणयामास पार्वती ॥ ४२ ॥’

अत्र—

‘प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् ।
चरणौ रञ्जयन्त्वस्याश्चूडामणिमरीचिभिः ॥ ४३ ॥’

‘इत्यादिदेवर्षिवाक्यादुद्भूतः’ ध, ‘इत्यादेर्मुनिवाक्यादुद्भूतः’ क खइत्यादेर्देवर्षिवाक्यादुद्भूतः‘उद्भूतप्रहर्षाकारो’ ख प्रहर्षाकारो गुरुसन्निधौ लज्जितया लीलाकमलपत्रगणनव्याजेन‘गणनेन’ क ख गौर्या गोप्यते ॥

सुखदुःखादिजनितो मोहश्चित्तस्य मूढता ।

तद्रूपेण ‘रसस्य निष्पत्तिः’ खरसनिष्पत्तिर्यथा—

‘कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धना- द्वासो विश्लथमेखलागुणधृतं किञ्चिन्नितम्बे स्थितम् ।
एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः ‘कोऽसौ कास्मि रतं नु किं कथमिति’ क खकोऽयं का वयमत्र किं नु सुरतं स्वल्पापि मे न स्मृतिः ४४’

अत्र स्थायिनी रतिर्मोहनिष्पत्त्या प्रकृष्यते ॥

सम्मोहानन्दसम्भेदो मदिरादिकृतो मदः ॥ १५३ ॥

तद्रूपेण रसस्य निष्पत्तिर्यथा—

‘घूर्णमाननयनं स्खलत्कथं खेदबिन्दुमदकारणस्मितम् ।
आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ ॥ ४५ ॥’

अत्र नयनघूर्णनाकारणस्मितादयः सम्मोहानन्दसम्भेदा‘सम्भेदा उद्भवन्तो’ खदुद्भवन्तो मदं निष्पादयन्ति ।

मनःप्रसादो हर्षः स्यादिष्टावाप्तिस्तवादिभिः ।

तद्रूपेण ‘रसनिष्पत्तिर्यथा’ घरसस्य प्रकर्षो यथा—

‘जातस्य ते पितुरपीन्द्रजितो निहन्तु- र्वत्सस्य वत्स कति नाम दिनान्यमूनि ।
तस्याप्यपत्यमधितिष्ठति ‘वीरधर्मम्’ घवीरधर्मे दिष्ट्या गतं दशरथस्य कुलं प्रतिष्ठाम् ॥ ४६ ॥’

अत्र ‘दशरथस्य सुहृदः’ घदशरथसुहृदः सुमन्त्त्रसारथेः ‘प्रभुकुलप्रतिष्ठा’ खप्रभुकुलस्य प्रतिष्ठामाशंसतस्तत्सूनुमिन्द्रजितो हन्तारं पश्यतो मनोरथावाप्त्या हर्षो निष्पन्नस्तदपत्येऽपि वीरधर्ममाचरिष्णौ प्रकृष्टो दिष्ट्येत्यव्ययेन सूच्यते ॥

क्रोधः ‘कृतापकारेघु’ घकृतापराधेषु स्थिरोऽमर्षत्वमश्नुते ॥ १५४ ॥

तद्रूपेण रसस्य प्रकर्षो यथा—

‘लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः ‘प्रकृत्य’ घप्रहृत्य ।
आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥ ४७ ॥’

अत्र ‘भीमस्य’ घभीमसेनस्य धार्तराष्ट्रेषु स्वस्था इति नाम्नोऽप्य‘प्यसहमानात्’ घसहनात् लाक्षागृहाद्यपकारजन्मामर्षः ‘प्रकृष्यते’ घप्रतीयते ॥

असूयान्यगुणर्द्धीनामौद्धत्यादसहिष्णुता ।

तद्रूपेण रसस्य जन्म यथा—

‘वन्द्यास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दस्त्रीनिधनेऽप्यखण्डयशसो लोके महान्तो हि ते ।
यानि त्रीणि ‘त्रीण्यकुतोमुखानि’ क, ‘त्रीण्यकुतोभयानि’ क टिप्पण्याम्, ‘त्रीणि कुतोसुखानि’ खकुतोमुखान्यपि पदान्यासन्खरायोधने यद्वा कौशलमिन्द्रसूनुदमने‘इन्द्रसूनुदलने’ ग घ तत्राप्यभिज्ञो जनः ॥ ४८ ॥’

अत्र यद्यपि सोल्लुण्ठदोषकीर्तनादिभिर्जुगुप्सा निष्यद्यते तथापि न तया स्वनिष्पत्तिहेतुरसूया सङ्कीर्यते ॥

ईर्षामाहुः समानेषु मानदानाद्यमर्षणम्‘मानदानाद्यमर्षणात्’ ग ॥ १५५ ॥

तद्रूपेण रसस्य प्रकर्षो यथा—

‘हुं‘हुम्’ घ नास्ति णिल्लज्ज समोसर तं च्चिअ‘विअ’ ख अणुणेसु जाइ दे एअं ।
‘पाअग्ग’ ख पाअग्गङ्गुट्ठालत्तएण तिलअं विणिम्मविअं ॥ ४९ ॥’

[हुं निर्लज्ज समपसर तामेवानुनय यस्यास्त एतत् ।
पादाग्राङ्गुष्ठालक्तकेन तिलकं विनिर्मितम् ॥]

अत्र कस्याश्चित् प्रेयसि सपत्नीं प्रसादयितुं गते तन्मानममृष्यमाणायाः समुत्पन्नेर्ष्या प्रियानुनयादिभिर्भृशायमानतया निष्पन्नालक्तकतिलकानुमेयैस्तत्पादपतनादिभिरुद्दीप्ता हुङ्काराक्षेपभर्त्सनप्रतिभेदाविनाभूतैर्भ्रूभङ्गताडनाङ्गक्षेपवेपथुस्वेदगद्गदादिभिः संसृज्यमाना प्रकृष्यते ॥

विषादश्चेतसो ग्लानिरुपायाभावनाशयोः ।

तद्रूपेण रसस्य प्रकर्षो यथा—

‘व्यर्थं यत्र कपीन्द्रसख्यमपि मे क्लेशः‘वीर्य हरीणां वृथा’ क ख कपीनां वृथा प्रज्ञां जाम्बवतोऽपि यत्र न गतिः पुत्रस्य वायोरपि ।
मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः सौमित्रेरपि पत्त्रिणामविषयस्तत्र प्रिया क्वापि मे ॥ ५० ॥’

अत्र सीतासमागमविषये रामस्य दृष्टावदानसुग्रीवसख्यादेरुपायस्याभावाद्विषादः प्रकृष्यते ॥

सत्त्वत्यागादनुत्कर्षो वाक्यादेर्दैन्यमुच्यते ॥ १५६ ॥

तद्रूपेण रसस्यानुबन्धो यथा—

‘अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन- स्त्वय्यस्याः कथमप्यबान्धवकृतां भावप्रवृत्तिं च ताम् ।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्याधीनमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥ ५१ ॥’

अत्र स्नेहप्रभवं पादत्रयोक्तमर्थितादैन्यं तुरींयपादोपक्षिप्तयाच्ञादैन्यान्तरेणानुबध्यते ॥

विदुर्वाग्दण्डपारुष्यमुग्रतामपकारिषु ।

तद्रूपेण रसस्य प्रकर्षो यथा—

‘प्रणयिसखीसलीलपरिहासरसाधिगतै- र्ललितशिरीषपुष्पहननैरपि ताम्यति यत् ।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ॥ ५२ ॥’

अत्र माधवस्य प्रकृष्टापकारिण्यघोरघण्टे विषये प्रकृष्टमेव वाक्पारुष्यं दण्डपारुष्यं च जायते ॥

त्रासश्चित्तचमत्कार आकस्मिकभयादिभिः ॥ १५७ ॥

तद्रूपेण रसस्य जन्म यथा—

‘परिस्फुरन्मीनविघट्टितो रवः सुराङ्गनास्रासविलोलदृष्टयः ।
उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ५३’

अत्र लोलदृष्टिता कराबधूननं च स्त्रीणां स्वभावभीरुत्वविलासित्वाभ्यामपि भवतीति त्रासाविर्भावेऽप्यसमर्थमिति नानुबन्घो भवति ॥

अनिष्टाभ्यागमोत्प्रेक्षां शङ्कामाचक्षते बुधाः ।

तद्रूपेण रसस्य प्रकर्षो यथा—

‘सहसा मा साहिज्जउ पिआगमो तीअ विरहकिसिआए ।
अच्चन्तपहरिसेण वि जा अ मुआ सा मुआ च्चेअ ॥ ५४ ॥’

[सहसा मा साध्यतां प्रियागमस्तया विरहकृशया ।
अत्यन्तप्रहर्षेणापि या च मृता सा मृतैव ॥]

अत्र विरहिण्याः कार्श्यातिशयमुद्वीक्षमाणायाः कस्याश्चिद्वयस्यायाः स्नेहातिशयात् ऽप्रेम पश्यति भयान्यपदेऽपीऽति प्रियागमप्रहर्षातिशयभावेऽप्यसहिष्णुतया तन्मरणशङ्का प्रकृष्यते ॥

विरहादेर्मनस्तापः ‘शरीरान्तकदो गदः’ खशरीरातङ्कदो गदः ॥ १५८ ॥

तद्रूपेण रसस्य जन्म यथा—

‘स्थितमुरसि विशालं पद्मिनीपत्त्रमेतत् कथयति न तथान्तर्मन्मथोत्थामवस्थाम् ।
अतिशयपरितापग्लापिताभ्यां यथास्याः स्तनयुगपरिणाहं मण्डलाभ्यां ब्रवीति ॥ ५५ ॥’

अत्र सागरिकायाः स्तननिहितसरोजिनीदलग्लापनेन वपुःसन्तापो निष्पद्यते ॥

बलस्यापचयो ग्लानिराधिव्याधिप्रकर्षभूः ।

तद्रूपेण रसस्यानुबन्धो यथा—

‘किसलयमिव मुग्धं ‘वन्दनाद्विप्रलूनम्’ घबन्घनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः ।
ग्लपयति परिपाण्डुक्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भपत्त्रम् ॥ ५६ ॥’

अत्र प्रकृष्टशोकानुबन्धिनी ग्लानिर्वैवर्ण्यक्षामताभ्यामनुबध्यते ॥

उत्कण्ठाहर्षशोकादेरुन्मादश्चित्तविप्लवः ॥ १५९ ॥

तद्रूपेण रसस्य जन्म यथा—

‘‘क्वाकार्यं शश लक्ष्मणः’ विक्रमोर्वसीये । ‘क्वाकार्यं क्व कलाकरस्य’ च ख, ‘क्व कलाधरस्य’ च खक्वाकार्यं क्व कलाधरस्य च कुलं भूयोऽपि दृश्येत सा दोषाणामुपशान्तये श्रुतमहो कोपेऽपि शान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषाः कृतधियो रेखैव‘लेखैव’ घ सान्यादृशी चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ५७’

अत्र विरहिणः पुरूरवस उत्कण्ठादिभिः प्रेमप्रकर्षादसत्प्रलापरूप उन्मादो निष्पद्यते ॥

आदरातिशयाच्चेतस्यावेगः सम्भ्रमो मतः ।

तद्रूपेण रसस्य सङ्करो यथा—

‘अलमलमतिमात्रं साहसेनामुना ते त्वरितमपि विमुञ्च त्वं लतापाशमेनम् ।
चलितमिव निरोद्धुं जीवितं जीवितेशे क्षणमिह मम कण्ठे बाहुपाशं निधेहि ॥ ५८ ॥’

अत्र रतिजन्मा सम्भ्रमातिशयो रतिजन्मनैव मतिप्रकर्षेण सङ्कीर्यते ॥

मनःशरीरयोः खेदः क्रियातिशयतः श्रमः ॥ १६० ॥

तद्रूपेण रसस्य सङ्करो यथा—

‘स्खलयति वचनं ते संश्रयत्यङ्गमङ्गं जनयति मुखचन्द्रोद्भासिनः खेदबिन्दून् ।
मुकुलयति च नेत्रे सर्वथा सुभ्रु खेदस्त्वयि विलसति तुल्यं ‘माधवालोकनेन’ घवल्लभालोकनेन ॥ ५९ ॥’

अत्र मालत्याः पुष्पावचयजन्मा श्रमः, माधवावलोकनजा च रतिः, स्वेदगद्गदाङ्गसादनयनमुकुलैस्तुल्यधर्मिणौ मिथः सङ्कीर्येते ॥

चित्तस्य खेदो निर्वेदस्तत्त्वज्ञानोदयादिभिः ।

तद्रूपेण रसस्य शेषो यथा—

‘जरामरणदौर्गत्यव्याधयस्तावदासताम् ।
मन्ये जन्मैव धीराणां भूयोभूयस्त्त्रपाकरम् ॥ ६० ॥’

अत्र मोक्षायोत्सहमानस्य कस्यचिन्निर्वेदावदमो गम्यते ॥

क्रियास्वपाटवं जाड्यं चिन्तोत्कण्ठाभयादिभिः ।

तद्रूपेण रसस्य‘रसनिष्पत्तिः’ घ निष्पत्तिर्यथा—

‘शिथिलशिथिलं न्यस्य स्वैरं धनुःशिखरे शिरो नयनसलिलैः कुर्वन्मौर्वीलतामपरामिव ।
अहह विकलः श्रुत्वा श्रुत्वा घनस्तनितध्वनिं किमपि किमपि ध्यायन्नार्यो न याति न तिष्ठति ॥ ६१ ॥’

अत्र विरहिणो रामस्य क्रियास्वपाटवं निष्पाद्यते ॥

क्रियाविद्वेष आलस्यं सुखसंविन्मदादिभिः ॥ १६१ ॥

तद्रूपेण रसस्य निष्पत्तिर्यथा—

‘घरिणिघणत्थण‘पेक्खण’ धपेल्लणसुहेल्लि‘णिपडिअस्स’ क खपडिअस्स होन्त‘होन्ति’ क खपहिअस्स ।
‘अवसदुणङ्गर’ ख अवसउणङ्गारअवारविट्ठिदिअहा‘दिअसा सुहावेन्ति’ क ख सुहावेन्ति ॥ ६२ ॥’

[गृहिणीघनस्तनप्रेरणसुखकेलिपतितस्य भविष्यत्पथिकस्य ।
अपशकुनाङ्गारकवारविष्टिदिवसाः सुखयन्ति ॥]

अत्र रतिसुखानुभवाज्जिगमिषोरप्यगच्छत आलस्यं निष्पद्यते ॥

निद्रा व्यापारवैमुख्यमिन्द्रियाणां श्रमादिभिः ।

तद्रूपेण ‘रसानुबन्धो’ घरसस्यानुबन्धो यथा—

‘णिद्दालसपरि‘घुण्णिरतं’ ख, ‘घुम्मिरतं ग, ‘घुम्मिरत’ घघुम्मिरतंसवलन्तद्ध‘संवलतद्धा’ कतारआलोआ ।
कामस्स वि दुव्विसहा दिट्ठिणिवाआ ससिमुहीए ॥ ६३ ॥’

[निद्राल‘घूर्णनास्रचलनादिभिः’ क, ‘घूर्णनत्र्यस्रचलनादिभिः’ खसपरिघूर्णनशीलतिर्यग्वलदर्धतारकालोकाः ।
कामस्यापि दुर्विषहा दृष्टिनिपाताः शशिमुख्याः ॥]

अत्र रतिश्रमजागरादिजनितनिद्रालसा‘निद्रालसदृष्टिनिपाताः’ क ख दृष्टिनिपातास्ता‘बाह्येन्द्रियनिमीलनम्’ क खरकाघूर्णनत्र्यस्रवलनादिभिरनुबध्यन्ते ॥

निद्रादिजनितं सुप्तमिन्द्रियादिनिमीलनम् ॥ १६२ ॥

तद्रूपेण ‘रसस्य’ ग रसप्रकर्षो यथा—

‘ओसुअइ दिण्ण‘पडिवक्खे अणं’ खपडिवक्खवेअणं पसिढिलेहिँ अङ्गेहिँ ।
णिव्वत्तिअसुरअरसाणुबन्धसुहणिब्भरं‘निब्भरं’ क सोण्हा ॥ ६४ ॥’

[अवस्वपिति दत्तप्रतिपक्षवेदनं प्रशिथिलैरङ्गैः ।
निर्वर्तितसुरतरसानुबन्धसुखनिर्भरं स्नुषा ॥]

अत्र निर्भरपदेनैव प्रकर्षः प्रतिपाद्यते ॥

निद्रापगमहेतुभ्यः प्रबोधश्चेतनागमः ।

तद्रूपेण रसस्यानुबन्धो यथा—

‘प्रत्यग्रोन्मेषजिह्मा क्षणमनभिमुखी रत्नदीम्पप्रभाणामात्मव्यापारगुर्वी जनितजललवाजृम्भणैः साङ्गभङ्गैः ।
‘नागाङ्गं’ क खनागाङ्कं मोक्तुमिच्छोः शयनमुरुफणाचक्रवालोपधानं निद्राच्छेदाभिताम्रा‘निद्राच्छेदातिताम्रा’ क ख चिरमवतु हरेर्दृष्टिराकेकरा वः ॥ ६५ ॥’

अत्र दृष्टेः प्रत्यग्रोन्मेषजिह्मतादिभिः प्रबोधो नाद्यापि निष्पद्यत इति प्रतीयते ॥

उक्ता भावादिभेदेन तेऽमी रत्यादयो रसाः ।
अथैतेष्वेव केषाञ्चिद्विशेषानभिदध्महे ॥ १६३ ॥

तत्र

शृङ्गारवीरकरुणरौद्राद्भुतभयानकाः ।
बीभत्सहास्यप्रेयांसः शान्तदान्तोद्धता रसाः ॥ १६४ ॥

रतिर्निसर्गसंसर्गौपम्याध्यात्माभियोगजा ।
सम्प्रयोगाभिमानोत्था विषयोत्था च कथ्यते ॥ १६५ ॥

प्रीतिरप्येवमेव स्यान्न त्वस्यां साम्प्रयोगिकी ।
‘अभ्यासिकी’ क, ‘अन्यासिकी’ खआभ्यासिकी तु तत्स्थाने तदुदाहृतयो यथा ॥ १६६ ॥

‘मृतेति प्रेत्य सङ्गन्तुं यया मे मरणं मतम् ।
सैवावन्ती मया लब्घा कथमत्रैव जन्मनि ॥ ६६ ॥’

अत्र स्थायिनो विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिरिति रतिरेव शृङ्गाररूपेण निष्पद्यते । अत्रावन्त्या वासवदत्ताया आलम्बनविभावभूतायाः सकाशादुत्पन्नो वत्सेश्वरस्य रतिस्थायिभावः, तस्याः पुनर्जीवनादिभिरुद्दीपनविभावैरुद्दीप्यमानो मृतेत्यादिना वागारम्भानुभावेनानुमीयमानैर्हर्षधृतिप्रभृतिभिः सुखात्मकैर्व्यभिचारिभिः संसृज्यमानः करुणानन्तरः सम्भोगः शृङ्गाराख्यां लभते ॥

‘अजित्वा सार्णवामुर्वीमनिष्ट्वा विविधैर्मखैः ।
अदत्त्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् ॥ ६७ ॥’

अत्र वसुधाविजयादेरालम्बनविभावादुत्पन्नः स्थाय्युत्साहभावः स्थैर्यधैर्यादिभिरुद्दीपनविभावैरुद्दीप्यमानैः समुत्पन्नेषु वागारम्भानुमीयमानेषु स्मृतिमतिवितर्कादिषु निष्पन्नो वीररससञ्ज्ञया व्यवह्रियते ॥

‘यस्याः कुसुमशय्यापि कोमलाङ्ग्या रुजाकरी ।
साधिशेते कथं देवी हुताशनवतीं चिताम् ॥ ६८ ॥’

अत्र चालम्बनविभावभूतदेवीमरणादुत्पन्नः शोकः स्थायिभावश्चितानिवेशनहुताशनाङ्गज्वालादिभिरुद्दीपनविभावैरुद्दीप्यमानो वागारम्भानुमेयैर्निर्वेदग्लानिवैवर्ण्यादिभिर्व्यभिचारिभिः संसृज्यमानः करुण इति ज्ञायते ॥

‘निगृह्य केशेष्वाकृष्टा कृष्णा येन ममाग्रतः ।
सोऽयं दुःशासनः पापो लव्धः किं जीवति क्षणम् ॥ ६९ ॥’

अत्र दुःशासनालम्बनविभावाय क्रुध्यतो भीमसेनस्य पूर्वमुत्पन्नः क्रोधः स्थायिभावस्तदवाप्तेः स्मर्यमाणसमक्षकृतद्रौपदीनिग्रहकेशकर्षणादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुत्पन्नेषु वागारम्भानुमीयमानेष्वसूयावेगवेपथुश्रमादिषु दुःखात्मकेषु व्यभिचारिषु ‘निष्पाद्यमानो’ खनिप्पद्यमानो रौद्र इति निष्पद्यते ॥

‘अंशुकानि प्रवालानि पुष्पं हारादिभूषणम् ।
फलं मधूनि हर्म्याणि शाखा नन्दनशाखिनाम् ॥ ७० ॥’

अत्र शाखिनां प्रवालपुष्पफलशाखासम्पन्नं निजं रूपं नन्दनशाखिनां पुनः प्रवालादिस्थाने‘प्रवालादिस्थानेंशुकहार’ क खष्वंशुकहारमधुमन्दिराणि तदेतदाश्चर्यम् । अतश्चैतेभ्य आलम्बनविभावेभ्यः कस्यचिद्देवभूयङ्गतस्य समुत्पन्नो विस्मयः‘विस्मयस्थायिभावः’ क ख स्थायिभावस्तदीयावयवदर्शनादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुत्पन्नेषु वागारम्भानुमेयेषु हर्षरोमोद्गमखेदगद्गदादिषु व्यभिचारिषु निष्पद्यमानोऽद्भुत इत्युच्यते ॥

‘इदं मघोनः कुलिशं धारासन्निहितानलम् ।
स्मरणं यस्य दैत्यस्त्रीगर्भपाताय कल्पते ॥ ७१ ॥’

अत्र महेन्द्रकुलिशाद्धारासन्निहितानलादालम्ब‘सन्निहितानलालम्बन’ खनविभावात्स्मर्यमाणादपि दैत्यस्त्रीणामुत्पन्नो ‘भयस्थायिभावः’ क खभयस्थायिभावस्तद्विदीर्णदानवमरणस्मरणादिभिरुद्दीपनविभावैरुद्दीप्यमानः ‘सगर्भपातादिभिः’ धस्वगर्भपातादिभिरनुभावादिभिस्तदनुमितैश्च स्वेदस्तम्भवेपथुप्रभृतिभिर्व्यभिचारिभिः संसृज्यमानो भयानकरसरूपेण निष्पन्नः केनचिदाख्यायमानोऽपि भयानक इत्याख्यायते ॥

‘पायं पायं तवारीणां शोणितं ‘करसम्पुटैः’ क खपाणिसम्पुटैः ।
कौणपाः सह नृत्यन्ति कबन्धैरन्त्त्रभूषणाः ॥ ७२ ॥’

अत्रालम्बनविभावभूतेभ्यः कौणपेभ्यः कस्यचि‘रिपुविजयाशंसिनः’ खद्रिपुजयशंसिनः पुंस उत्पन्नो जुगुप्सास्थायिभावः शिरश्छेदविगलद्रुधिरघारापरिप्लुत‘प्रवर्तित’ खप्रणर्तितकबन्धकौणपान्त्त्रभूषणशोणितपानादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुत्पन्नेषु ‘व्यभिचारादिषु’ कवागारम्भानुमेयेषु भयावेशशङ्कावहित्थादिषु व्यभिचारिषु निष्पन्नो बीभत्स इति निगद्यते ॥

‘इदमम्लानमानाया लग्नं स्तनतटे तव ।
छाद्यतामुत्तरीयेण नवं नखपदं सखि ॥ ७३ ॥’

अत्र काचित् सखीं पूर्वं भर्तरि ‘प्रगृहीतमानां’ क खगृहीतमानां तेनैव नख‘पदाङ्कितस्तनाम्’ खपदाङ्कितस्तनीमालम्बनविभावभूतामुपलभमानायाः कस्याश्चित्सख्या उत्पन्नो हासः स्थायिभावस्तदीयमानपरिग्रहस्मरणादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुत्पन्नेषु वागारम्भानुमितेषु शङ्कावहित्थगद्गदादिव्यभिचारिषु ‘निष्पाद्यमानो’ कनिष्पद्यमानो हास्यशब्देनाभिधीयते ॥

‘यदेव रोचते मह्यं तदेव कुरुते प्रिया ।
इति वेत्ति न ‘जानामि’ खजानाति ‘यत्प्रियं तत्करोति सा’ क खतत्प्रियं यत्करोति सा ॥ ७४ ॥’

अत्र वत्सलप्रकृतेर्धीरतया ललितनायकस्य ‘प्रियानुभाव’ क खप्रियालम्बनविभावादुत्पन्नः ‘स्नेहस्थायिभावो’ क स्नेहस्थायिभावो विषयसौकुमार्यात्मप्रकृत्यादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुपजायमानैर्मोह‘मोहमतिधृतिस्मृति’ क खधृतिस्मृत्यादिभिर्व्यभिचारिभावैरनुभावैश्च‘प्रशंसादिभिः’ इत्यधिकः पाठः क ख संसृज्यमानो निष्पन्नः प्रेयानिति प्रतीयते ॥

रतिप्रीत्योरपि चायमेव मूलप्रकृतिरिष्यते । यदित्थमाहुः—

‘अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया ।
स हि स्नेहात्मकस्तन्तुरन्तर्मर्माणि सीव्यति ॥ ७५ ॥

सर्वाः सम्पत्तयस्तस्य सन्तुष्टं यस्य मानसम् ।
उपानद्गृढपादस्य ननु ‘चर्मावृतैव’ क खचर्मास्तृतैव भूः ॥ ७६ ॥’

अत्र कस्यचिदुपशान्तप्रकृतेर्धीरशा‘धीरप्रशान्त’ क खन्तनायकस्य यथोपनतमनोनुकूलदारादिसम्पत्तेरालम्बनविभावभूतायाः समुत्पन्नो धृतिस्थायिभावो वस्तुतत्त्वालोचनादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुपजायमान‘स्मृतिमत्यासत्या’ क ऽस्मृतिमत्यादिभिः’ खस्मृत्यादिभिर्व्यभि-चारिभावैर्वागारम्भादिभिरनुषज्यमानो निष्पन्नः शान्त इत्यभिगीयते‘इति गीयते’ क ख ॥

अन्ये पुनरस्य शमं प्रकृतिमामनन्ति स तु धृतेरेव विशेषो भवति ॥

‘साधारण्यान्निरातङ्कः कन्यामन्योऽपि याचते ।
किं पुनर्जगतां जेता प्रपौत्रः परमेष्ठिनः ॥ ७७ ॥’

अत्र रामस्योदात्तप्रकृतेर्निसर्गत एव तत्त्वाभिनिवेशिनी मतिर्नाकृत्यविषये प्रवर्तते, न च प्रवृत्तोपारमति, सा च सीतेयं मम स्वीकारयोग्येत्येवंरूपेण ‘प्रवृत्तोपरमति’ क खप्रवृत्ता रावणप्रार्थनालक्ष्मणप्रोत्साहनाभ्यामुद्दीप्यमाना समुपजायमानचिन्तावितर्कव्रीडावहित्थस्मृत्यादिभिः कालोचितोत्तरानुमीयमानैश्च विवेकचातुर्यौदार्यधैर्यादिभिः ‘संसृज्यमान उदात्तरसरूपेण’ कसंसृज्यमानोदात्तरसरूपेण निष्पद्यते ॥

‘अपकर्ताहमस्मीति मा ते मनसि भूद्भयम् ।
विमुखेषु न मे खङ्गः प्रहर्तुं जातु वाञ्छति ॥ ७८ ॥’

अत्र मयास्यापकारः कृत इति ‘यत्ते चेतसि भयम्’ खयच्चेतसि भयं तन्माभूत् ‘न मम खङ्गः पराङ्युखेषु कदाचिदपि प्रहर्तुमुत्सहत’ क ख गपराङ्युखेषु मे खङ्गः कदाचिदपि न प्रहर्तुमुत्सहते’ इति सर्वदैव रूढोऽहङ्कारः प्रतीयते । सोऽयं गर्वप्रकृतिरुद्धतो नाम रसः । केचित् पुनः—

‘आस्थामालम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु ।
व्यक्तिमायाति महतां माहात्म्यमनुकम्पया ॥ ७९ ॥’

इत्येवमूर्जखीत्युदात्तपक्षे निक्षिपन्तः पूर्वोक्तमेव गर्वप्रकर्षोदाहरणं धृतायुधो यावदहमित्याद्युद्धतनिष्पत्तौ वर्णयन्ति ॥

रतिविशेषेषु नैसर्गिकी यथा—

‘इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमन्य‘अवमत्य मानिनी’ क ख मानिनी ।
अरूपहार्यं मदनस्य निग्रहात्पिनाकपाणिं पतिमाप्तुमिच्छति ॥ ८० ॥’

अत्र जन्मान्तरवासनया निसर्गत इयं भवति ॥

सांसर्गिकी यथा—

‘भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ।
आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्वस्पृष्टं‘पूर्वं स्पृष्टम्’ क ख यदि किल भवेदङ्गमेभिस्तवेति ॥ ८१ ॥’

अत्र शैत्यसौरभादिभिर्विरहिज‘विरहिण उद्वेजनीया’ क खनोद्वेजनीया अपि वायवः प्रियतमाङ्गसंसर्गसम्भावनया ‘समालिङ्ग्यन्त इति संसर्गादियं रतिभवति’ क खसमाश्लिष्यन्त इति संसर्गत इयं भवति ॥

औपमानिकी यथा—

‘अपि जनकसुतायास्तच्च तच्चानुरूपं स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति ।
ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो- रभिनवशतपत्त्रश्रीमदास्यं‘शतपत्त्रग्रीव’ क प्रियायाः ॥ ८२ ॥’

सेयं सीताविषयिणी रतिस्तदुपमानदर्शनेन रामं ‘रमयते’ क खरमयति ॥

आध्यात्मिकी यथा—

‘कामं‘कामं प्रत्यादिष्टम्’ क प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् ।
बलवत्तु दूयमानं प्रत्याययतीव मे चेतः ॥ ८३ ॥’

अत्र सेयं दुर्वाससः शापाद्विस्मृतविवाहादिवृत्तान्तस्य दुष्यन्तस्य शकुन्तलायां रतिरध्यात्मं भवति ॥

आभियोगिकी यथा—

‘अलसवलितमुग्धस्निग्घनिष्पन्दमन्दैरधिकविकसदन्तर्विस्मयस्मेरतारै; ।
हृदयमशरणं‘हृदयमशरणं मे’ क मे पक्ष्मलाक्ष्याः काटाक्षैरपहृतमपविद्धं पीतमुन्मूलितं च ॥ ८४ ॥’

सेयमनुरागातिशयसूचकमालतीकटाक्षाभियोगे माधवस्य ‘रतिरेवोत्पद्यते’ क खरतिरतीवोत्पद्यते ॥

साम्प्रयोगिकी यथा—

‘उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्या ।
हुंहुँ मुञ्च मममेति च मन्दं जल्पितं जयति मानधनायाः ॥ ८५ ॥’

अत्र तर्जनार्थ—मोक्षार्थ—वारणार्थानां मन्दं मन्दं प्रयोगान्मानवत्याः सम्प्रयोगे रत्युत्पत्तिः प्रतीयते ॥

आभिमानिकी यथा—

‘इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो- रसावस्याः स्पर्शो वपुषि ‘बहुलः’ खबहलश्चन्दनरसः ।
अयं बाहुः कण्ठे शिशिरमसृणो‘शिशिरसमृणो’ घ मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥ ८६ ॥’

अत्र रुचिविशेषोऽभिमानस्तत एवम्प्राया रतयो भवन्ति ॥

‘वैषयिकी शब्देषु यथा’ कवैषयिकीषु शब्दे यथा—

‘विलासमसृणोल्लसन्मुसललोलदोष्कन्दलीपरस्परपरिस्खलद्वलयनिःखनोद्बन्धुराः ।
लसन्ति कलहुङ्कृतिप्रसभ‘कम्पितोरःस्थली’ खकम्पितोरःस्थल‘लुटद्गमकसङ्कुलाः’ खत्रुटद्गमकसङ्कुलाः ‘कलमकण्डनी’ घकलमकण्डनीगीतयः ॥ ८७ ॥’

स्पर्शे यथा—

‘बध्नन्नङ्गेषु रोमाञ्चं कुर्वन्मनसि निर्वृतिम् ।
नेत्रे निमीलयन्नेष प्रियास्पर्शः प्रवर्तते ॥ ८८ ॥’

रूपे यथा—

‘ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि ।
तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रंविष्टा ८९’

रसे यथा—

‘कस्य नो कुरुते ‘तन्वि’ क खमुग्धे पिपासाकुलितं मनः ।
अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः ॥ ९० ॥’

‘गन्धो यथा’ ख गन्धे यथा—

‘रन्धणकम्मणिउणिए मा जूरसु‘मा ऊर सु’ क, ‘मा सुरसु’ ख रत्तपाडलसुअन्धम् ।
मुहमारुअं पिअन्तो धूमाइ सिही ण पज्जलइ ॥ ९१ ॥’

[रन्धनकर्मनिपुणिके मा ‘मा खिद्यस्व’ इति घ-पुस्तके च्छायाक्रध्यस्व रक्तपाटलसुगन्धम् ।
मुखमारुतं पिबन् धूमायते शिखी न प्रज्वलति ॥]

प्रीतिविशेषेषु नैसर्गिकी यथा—

‘आलक्ष्य दन्तमुकुलान‘निमित्तसारान्’ क, ‘निमित्तहासैः’ खनिमित्तहासा- नव्यक्तवर्णरमणीयवचःफ्र्वृत्तीन् ।
अङ्काश्रयप्रणयिनस्तनयान्वहन्तो धन्यास्तदङ्गरजसा ‘परुषीभवन्ति’ ग मलिनीभवन्ति ॥ ९२ ॥’

‘अत्र यदा रतिर्जायते तदा पुत्रेषु स्निह्यति’ खअत्र यदा यदा रतिर्जायते तदा तदा पुत्रेषु स्निह्यति पुत्ररूपेण वा जायत इति जन्मान्तरवासनारूपो निसर्गः सङ्गच्छते ॥

सांसर्गिकी यथा—

‘विश्वम्भरा भगवती भवतीमसूत राजा प्रजापतिसमो जनकः पिता ते ।
तेषां वधूस्त्वमसि नन्दिनि पार्थिवानां येषां ‘कुलेषु’ क खकुले च सविता च गुरुर्वयं च ॥ ९३ ॥’

अत्र विश्वम्भरादिसंसर्गात् सीतायां वसिष्ठमिश्राः स्निह्यन्ति ।

औपमानिकी यथा—

‘कुवलयदलस्निग्धश्यामः शिखण्डकमण्डनो बटुपरिषदं पुण्यश्रीकः श्रियैव सभाजयन् ।
पुनरिव शिशुर्भूत्वा वत्सः स मे रघुनन्दनो झटिति कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम् ॥ ९४ ॥’

अत्र रामौपम्याल्लवे जनकः प्रीयते ॥

आध्यात्मिकी यथा—

‘परितस्तं पृथासूनुः स्नेहेन परितस्तरे ।
अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते‘प्रह्नादते’ घ मनः ॥ ९५ ॥’

अत्राविज्ञातोऽपि वासवः स्वसूनुमर्जुनं दृष्टः प्रीणयति ॥

आभियोगिकी यथा—

‘‘दुःखैकबन्धु’ क खअज्ञातबन्धुरयमृक्षहरीश्वरो मे पौलस्त्य एष समरेषु पुरः प्रहर्ता ।
इत्यादृतेन कथितौ रघुनन्दनेन ‘व्युत्क्रम्य’ क ख गव्युत्क्रान्तलक्ष्मणमुभौ भरतो ववन्दे ॥ ९६ ॥’

अत्र सीतान्वेषणादेरभियोगाद्रामस्य सुग्रीवबिभीषणयोः प्रीतिरुदयते‘रुत्पद्यते’ क ख । साम्प्रयोगिकीस्थाने आभ्यासिकी यथा—

‘इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बितधुरं नराधिपम् ।
परिवृद्धरागमनुबद्धसेवया मृगया जहार चतुरेव कामिनी ॥ ९७ ॥’

अत्र

‘शब्दादिभ्यो बहिर्भूता या कर्माभ्यासलक्षणा ।
प्रीतिः साभ्यासिकी ज्ञेया मृगयादिषु कर्मसु ॥’

इति लक्षणं घटते ॥

आभिमानिकी यथा—

‘दत्तेन्द्राभयदक्षिणैर्भगवतो वैवस्वतादामनो- र्दृप्तानां दहनाय दीपितनिजक्षात्त्रप्रतापाग्निभिः ।
आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो दीप्तास्त्रस्फुरदुग्र‘दीधितिभरैनींराजितज्यं’ क खदीधितिशिखानीराजितज्यं धनुः ॥ ९८ ॥’

अत्राभिमतप्रतिद्वन्द्विलाभाल्लवानुपदी कुशस्तुष्यति ॥

‘वैषयिकी यथा—’ कवैषयिकीषु शब्दे यथा—

‘लावण्यैः क्षणदाविराममधुराः किञ्चिद्विनिद्रालस‘विनिद्रालसं’ क खश्रोत्रैः सव्रणमुग्धचारणवधूदन्तच्छदावासिनः ।
पीयन्ते मृदुत्रक्रपीतमरुतः पौराणरीतिक्रम‘गीतिक्रम’ क खव्यालोलाङ्गुलिरुद्धशुक्त‘मुक्त’ क खसुषिरश्रेणीरवा‘श्रेणीधरा’ क ख वेणवः ॥ ९९ ॥’

स्पर्शे यथा—

‘प्रशान्तघर्माभिभवः शनैर्विवान्विलासिनीभ्यः परिमृष्टपङ्कजः ।
ददौ भुजालम्बमिवात्तशीकरस्तरङ्गमालान्तरगोचरोऽनिलः ॥ १०० ॥’

रुपे यथा—

‘अयमभिनवमेघश्यामलोत्तुङ्गसानु- र्मदमुखरमयूरीमु‘बद्धविश्रब्धनृत्यः’ घक्तसंसक्तकेकः ।
शकुनिशबलनीडानोकहस्निग्धवर्ष्मा वितरति बृहदश्मा पर्वतः प्रीतिमक्ष्णोः ॥ १०१ ॥’

रसे यथा—

‘इक्षुदण्डस्य मण्डस्य दध्नः पिष्टकृतस्य‘पिष्टघृतस्य’ क ख च ।
‘वराहस्य’ क खवराहस्य च मांसस्य सोऽयं गच्छति फाल्गुनः ॥ १०२ ॥’

गन्धे यथा—

‘कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् ।
यत्र ‘स्नुत’ गस्रुतक्षीरतया प्रसूतः सानूनि गन्घः सुरभीकरोति ॥ १०३’

उपलक्षणं चैतत् । तेनोत्साहस्य युद्धदानदयावीरादयः, क्रोधस्य ‘भीममन्युत्रासादयः’ क खभाममन्यूत्प्रासादयः, हासस्य स्मितहसितविहसितादयः, ‘प्रसुप्तप्रलयमत्यादीनां’ क खसुप्तप्रलयमत्यादीनां तु‘तु’ ख क पुस्तकयोर्नास्ति स्वप्नमरणशमादयो भेदा जायन्ते । तत्र यद्यपि ‘अजित्वा सार्णवामुर्वीम्’ इत्यनेन युद्धवीरः, ‘अनिष्ट्वा विविधैर्मखैः’ इत्यनेन दानवीरः, ‘अदत्त्वा चार्थमर्थिभ्यः’ इत्यनेन दयावीरश्चोत्साहरूपेण निष्पत्तौ वर्णितः‘रसनिष्पत्तौ वर्तते’ क ख, ‘तथाप्येकशोऽप्येतद्रसनिष्पत्तिरस्तीति प्रदर्श्यन्ते’ क खतथाप्येकशोऽप्येते रसनिष्पत्त्यै प्रभवन्तीति प्रदर्श्यन्ते ॥

तेषु युद्धवीरो यथा—

‘एतां पश्य ‘पुरस्तटी’ क ख पुरःस्थलीमिह किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः ।
इत्याकर्ण्य कथाद्भुतं हिमनिधावद्रौ सुभद्रापते- र्मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोर्मण्डनम् १०४’

दानवीरो यथा—

‘दधिक्षीरघृताम्भोधिव्यञ्जनस्पृहणीयया ।
महादानोत्सवे यस्य हन्तकारायितं भुवा ॥ १०५ ॥’

दयावीरो यथा—

‘स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं यतस्व ।
दिनावसानोत्सुकबालवत्सा विमुच्यतां धेनुरियं महर्षेः ॥ १०६ ॥’

क्रोधस्य यद्यपि ‘भीकादयो’ क , ‘क्रोधस्य भीमादयो’ ख भामादयो ‘मानभेदाः’ इत्यस्य ‘विशेषाः’ इति टिप्पणरूपेण घ, ‘विशेषाः’ क खमानभेदाश्चतुर्विंशतिः सम्भवन्ति तथापि ललिताललितोभयभेदेन रूपेण क्रमेण सर्वसङ्ग्रहात्तत्र त्रय एव प्रकाराः प्रदर्श्यन्ते ॥

तेषु स्त्रीणां ‘ललितः कोपाभावो यथा’ क खललितकोपो भामो यथा—

‘भ्रूभेदिभिः प्रकम्पौष्ठैर्ललिताङ्गुलितर्जनैः ।
यत्र कोपैः कृता स्रीणां सम्प्रसादार्थिनः प्रियाः ॥ १०७ ॥’

प्रियापराधजन्मा दुःखोत्पीडो मन्युर्यथा—

‘धणुओवप्पणवल्लरिविरइअकण्णावअंसदुप्पेच्छे ।
वाहगुरुआ‘वाहगरुई’ क ख ‘निसम्मइ’ घणिसम्मइ वाहीएअ बहुमुहे दिट्ठी ॥ १०८ ॥’

[धनुधन्वपनवल्लरीविरचितकर्णावतंसदुष्प्रेक्ष्ये ।
बाष्पगुरुका निशाम्यति बाध्या वधूमुखे दृष्टिः ॥]

नन्वियमीर्ष्या कस्मान्न भवति, नात्र ‘मानदानामर्षणमात्रंविवक्षा’ क खमानदानामर्षमात्रं विवक्षितमपि तु तज्जनितो दुःखातिशय इति ॥

प्रियादिषु व्याजनिन्दोत्प्रासो यथा—

‘पहवन्ति च्चिअ‘व्विअ’ क पुरिसा महिलाणं किं ‘खु’ क खथ सुहअ विहिओसि ।
‘लोल्लिआए’ क ख अणुराअणोल्लिआए को दोसो ‘अपहजाइए’ क , ‘आहिजाइए’ ख आहिजाईए ॥ १०९ ॥’

[प्रभवन्त्येव पुरुषा महिलानां किमत्र सुभग विहितोऽसि ।
अनुरागनोदितायाः को दोष आभिजात्यायाः ॥]

हासस्य यद्यप्युपहासादयो भेदाः सम्भवन्ति तथापि विहसितेन तेषां ‘अपसङ्ग्रहात्’ खसङ्ग्रहादीषन्न्यूनाधिकमिति ‘त्रयस्त्रिशद्भेदाः’ घत्रयस्तद्भेदा उदाह्रियन्ते—

तत्रेषद्धसितं स्मितं यथा—

‘पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।’
ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥ ११० ॥’

दृष्टदशनकान्ति हसितं यथा—

‘तिमिरनिरुद्धभीमरजनीमुखचन्द्रिकया ‘गणयति’ खगणपतिताण्डवाभिनयदर्शनदीपिकया ।
अभिभवसि त्वमद्य शशिनः ‘श्रियमुत्कण्ठया’ खश्रियमुत्कटया दशनमयूखमञ्जरितया हसितप्रभया ॥ १११ ॥’

तदेव सविशेषं ‘विहसितम्’ क खहसितं यथा—

‘च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं द्व्यं चक्रीकृत्य प्रहसितमुखी‘प्रहसितवती’ घ शैलतनया ।
अवोचद्यं पश्येत्यवतु स शिवः सा च गिरिजा स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः ॥ ११२ ॥’

सुप्तविशेषः स्वप्नो यथा—

‘जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया मा मा संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता पुरः ।
नो यावत्परिरभ्य चाटुकशतैराश्वासयामि प्रियां‘क्षणं’ क ख भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥ ११३ ॥’

मूर्च्छाविशेषो मरणं यथा—

‘क्षणमात्रसखीं सुजातयोः स्तनयोस्तामवलोक्य विह्वंला ।
निमिमील नरेन्द्रसुन्दरी हृतचन्द्रा तमसेव शर्वरी ॥ ११४ ॥’

मतिविशेषः ‘स्वप्नो यथा’ ‘नरोत्तमप्रिया’ स्।प्। पन्दित् सम्पादिते रघुवंशेशमो यथा—

‘यदासीदज्ञानं स्मरतिमिरसंस्कारजनितं तदा दृष्टं नारीमयमिदमशेषं जगदिति ।
इदानीमस्माकं पटुतरविवेकाञ्जनजुषां समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥ ११५ ॥’

एवमन्येऽपि विज्ञेया ‘रसाभवादि’ क खरसभावादिसंश्रयाः ।
विशेषाः प्राप्तकालोऽथ ‘परिशेषो’ क, ‘परिपोषो’ खपरिशेषो ‘निगद्यते’ क खनिदर्श्यते ॥ १६७ ॥

तत्राश्रयस्त्रिधा—पुमान्—स्त्री—तिर्यगादयः ॥

तेषु पुमान् यथा—

‘आश्चर्यमुत्पलदृशो वदनामलेन्दु- सान्निध्यतो मम मुहुर्जडिमानमेत्य ।
जात्येन‘जाड्येन’ ख चन्द्रमणिनेव महीधरस्य सन्धार्यते द्रवमयो मनसा विकारः ॥ ११६ ॥’

स्त्री यथा—

‘तेनाथ नाथ दुरुदाहरणातपेन‘दुरदाहरणातपेन’ ख सौम्यापि नाम परुषत्वमभिप्रपन्ना ।
जज्वाल तीक्ष्णविशदाः सहसोद्गिररन्ती‘सहसोद्गिरन्तीः’ क घ वागर्चिषस्तपनकान्तशिलेव सीता ॥ ११७ ॥’

तिर्यगादिषु यथा—

‘उत्कूजति श्वसिति मुह्यति याति तीरं तीरात्तरुं तरुतलात्पुनरेति‘पुनरेव’ क ख वापीम् ।
वाप्यां न रज्यति न चात्ति मृणालखण्डं चक्रः क्षपासु विरहे खलु चक्रवाक्याः ॥ ११८ ॥’

विषयस्त्रिधा—चेतनः, तिर्यगू, अचेतनश्च ॥

तेषु चेतनो यथा—

‘इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः स चायं दुष्टात्मा स्वसुरपकृतं येन मम तत् ।
इतस्तीव्रः कामो गुरुरयमितः क्रोधदहनः कृतो वेषश्चायं कथमिदमिति भ्राम्यति मनः ॥ ११९ ॥’

तिर्यगू यथा—

‘आयाते दयिते मरुस्थलभुवां ‘उद्वीक्ष्य’ सुभाषितावलौ, ‘उत्प्रेक्ष्य’ शार्ङ्गरधरपद्धतौसञ्चिन्त्य दुर्लङ्घ्यतां ‘तन्वङ्ग्या’ सुभाषितावलौ, ‘गेहिन्याः’ खगेहिन्या परितोषबाष्पतरलामासज्य दृष्टिं ‘मयि’ क खमुखे ।
दत्त्वा पीलुशमीकरीरकवलान् ‘लोलाञ्चलेन’ शार्ङ्गधरपद्धतौस्वेनाञ्चलेनादरा- दुन्मृष्टं करभस्य केसरसटाभाराग्रलग्नं‘भारावलग्नं रजः’ सुभाषितावलौ रजः ॥ १२० ॥’

अचेतनो यथा—

‘क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं नापेक्षते स्म निकटोपगतां करेणुम् ।
सस्मार वारणपतिः परिमीलिताक्ष- मिच्छाविहारवनवासमहोत्सवानाम्‘महोत्सवान्तम्’ ख ॥ १२१ ॥’

ज्ञानं त्रिधा—दृष्टम्, श्रुतम्, अनुमानजं च ॥

तेषु दृष्टं यथा—

‘सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां ‘मण्डनेन’ ग मण्डनं नाकृतीनाम् ॥ १२२ ॥’

श्रुतं यथा—

‘किं रूपं स्फुटमेव सा शशिमुखी धत्ते तदत्यद्भुतं मामुत्साहयितुं परापकरणे चित्तं किमस्मत्स्वसुः ।
इत्यन्तर्विकसद्वितर्कविधुरं चेतस्तथा वर्तते स्वल्पोऽप्येष मम प्रयाति पुरतः पन्था यथा दीर्घताम् १२३’

अनुमानं यथा—

‘शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य ।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ १२४ ॥’

संस्कारस्त्रिधा—आदृतः, पटुः, अभ्यस्तश्चेति‘इति’ इत्यधिकं ख । तत्राश्रयगुणेनादरप्रत्ययादुत्पन्न‘आदरादुत्पन्न’ क ख आदृतो यथा—

‘कन्यारत्नमयोनिजन्म भवतामास्ते वयं चार्थिनो रत्नं यत्क्वचिदस्ति‘चेत्क्वचिदस्ति’ मुद्रितमहावीरचरिते तत्परिणमत्यस्मासु शक्रादपि ।
कन्यायाश्च परार्थतैव हि मता तस्याः प्रदानादहं बन्धुर्वो भविता पुलस्त्यपुलहप्रष्ठाश्च सम्बन्धिनः ॥ १२५ ॥’

विषयगुणेन पटुप्रत्ययादुत्पन्नः पटुर्यथा—

‘उत्पत्तिर्देवयजनाद्ब्रह्मवादी नृपः पिता ।
सुप्रसन्नोज्ज्वला मूर्तिरस्याः‘मूर्तिरस्यां स्नेह’ मुद्रितमहावीरचरिते स्नेहं करोति मे ॥ १२६ ॥’

ज्ञानपौनः‘पौनःपुन्येन’ ग घपुन्येनाभ्यासप्रत्ययादुत्पन्नोऽभ्यस्तः ॥

स यथा—

‘भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था ।
साक्षात्कामं नवमिव रतिर्मालती माधवं यद्गाढोत्कण्ठालुलितलुलितैरङ्गकैस्ताम्यतीति ॥ १२७ ॥’

अत्र यद्यपि विषयगुणात् पटुः, आश्रयगुणादाहतोऽपि‘च्चादृतोऽपि’ क ख प्रत्ययः, पटुमाहतं च‘च’ क ख नास्ति संस्कारं ‘प्रसूयते’ क खप्रसूते तथाप्यभ्यासात्पटीयानाहततमश्च जायमानोऽभ्यस्त इत्युच्यते ॥

उद्दीपनविभावेषु माल्यवस्त्रविभूषणादयो माल्यादयः ॥

तेषु माल्यं यथा—

‘अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम्‘कर्निकारम्’ ख ।
मुक्ताकलापीकृतसिन्धुवारं वसन्तपुष्पाभरणं वहन्ती ॥ १२८ ॥’

वस्त्रं यथा—

‘आवर्जिता किञ्चिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।
सुजातपुष्पस्तबकावनम्रा‘स्तवकावनन्रसञ्चारिणी’ क सञ्चारिणी पल्लविनी लतेव ॥ १२९ ॥’

विभूषणं यथा—

‘कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च ‘निस्तुलस्य’ क निस्तलस्य ।
अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः १३०’

‘ऋतुर्वयोमदादयः’ क खऋतुवयोमदादय ऋत्वादयः ।

तेषु ऋतुर्यथा—

‘इदमपुलभवस्तु प्रार्थनादुनिर्वारं प्रथममपि मनो मे पञ्चबाणः क्षिणोति ।
किमुत मलयवातोन्मूलितापाण्डुपत्त्रै- रुपवनसहकारैर्दर्शितेष्वङ्कुरेषु ॥ १३१ ॥’

वयो यथा—

‘मामूमुहत्खलु भवन्तमनन्यजन्मा मा ते मलीमसविकारघना मतिर्भूत् ।
इत्यादि नन्विह निरर्थकमेव यस्मा- त्कामश्च जृम्भितगुणो नवयौवनं च ॥ १३२ ॥’

मदो यथा—

‘तत्क्षणं विपरिवर्तितह्रियोर्नेष्यतोः‘नेक्षतोः’ घ शयनमिद्धरागयोः ।
सा बभूव वशवर्तिनी ‘तयोः’ क खद्वयोः शूलिनः सुवदना मदस्य च १३३’

चन्दनस्नानधूपादयश्चन्दनादयः ।

तेषु चन्दनं यथा—

‘चन्दनं विषधराश्रयः शशी वारुणी च विषसोदरावुभौ ।
तापयन्ति विरहे किमुच्यते मारयन्ति न यदेतदद्भुतम् १३४’

स्नानं यथा—

‘आअम्बलोअणाणं ‘उल्लु तुअ’ क, ‘उत्तुंसुअ’ खओल्लंसुअपा‘पअडोरुजहणा’ कअडोरुजहणाणं ।
‘अवरुह्ण’ क खअवरण्हमज्जिरीणं कए ण कामो ‘वहइ चावं’ इति काव्यमालामुद्रितगाथासप्तशत्याम्, क ख चधणुं वहइ ॥ १३५ ॥’

[आताम्रलोचनानामार्द्रांशुकप्रकटोरुजघनानाम् ।
अपराह्णमज्जनशीलानां कृते न कामो धनुर्वहति ॥]

धूपो यथा—

‘स्नानार्द्रमुक्तेष्व‘शुष्केषु’ घनुधूपवासं विन्यस्तसायन्तनमल्लिकेषु ।
कामो ‘वसन्तातप’ खवसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् १३६’

चन्द्रोदयो घनध्वनिरुपकारस्मरणमित्याद्याश्चन्द्रोदयादयः ।

तेषु चन्द्रोदयो यथा—

‘‘विलिम्पन्त्येतस्मिन्’ घविलिम्पत्येतस्मिन्मलयजरसार्द्रेण‘मलयरजसाद्रेण्ण’ क ख महसा दिशां वक्त्रं चन्द्रे सुकृतमथ तस्या मृगदृशः ।
दृशोर्बाष्पः पाणौ वदनमसवः कण्ठकुहरे हृदि त्वं ह्रीः पृष्ठे वचसि च गुणा एव भवतः ॥ १३७’

घनध्वनिर्यथा—

‘अज्ज मए तेण विणा ‘अणुभूअसुहाइं अणिसम्भरन्तीए’ क खअणुहूअसुहाइँ सम्मरन्तीए ।
‘अहिणवमोहणरवो’ ख अहिणवमेहाणँ रवो णिसामिओ ‘वज्जपडहोव्व’ घवज्झपडहो व्व ॥ १३८ ॥’

[अद्य मया तेन विनानुभूतसुखानि संस्मरन्त्या ।
अभिनवमेघानां रवो निशामितो वध्यपटह इव ॥]

उपकारस्मरणं यथा—

‘तन्मे मनः क्षिपति यत्सरसप्रहारमालोक्य मामगणितस्खलदुत्तरीया ।
त्रस्तैक‘हायण’ खहायनकुरङ्गविलोलदृष्टिराश्लिष्टवत्यमृतसंवलितैरिवाङ्गैः ॥ १३९ ॥’

अनुभावेषु ‘स्मरतिर्थथा’ क खस्मरति यथा—

‘खणमेत्तं पि‘वि’ घ ण फिट्टइ अणुदिअहं ‘अणुदिअहविइण्णगरुअसन्तावा’ गाथासप्त॰ ‘दिण्णगुरुअसन्तावा’ घदिण्णगरुअसन्तावा ।
‘पच्छण्णपापसङ्कव्व’ घ, ‘पच्छन्नपावसङ्केव्व’ गाथासप्त॰पच्छण्णपावसङ्कव्व सामली मज्झ ‘हिअआओ’ गाथासप्त॰, ‘हिअआहि’ क ख गहिअआहिँ ॥ १४० ॥’

[क्षणमात्रमपि नापगच्छत्यनुदिवसं दत्तगुरुकसन्तापा ।
प्रच्छन्नपापशङ्केव श्यामलाङ्गी मम हृदयात् ॥]

वाञ्छति‘वाञ्छतिर्यथा’ क ख यथा—

‘एमेअ ‘अकअपुण्णा’ घअकअउण्णा अप्पत्तमणोरहा विवज्जिसं ।
जणवाओ वि ण जाओ तेण समं हलिअउत्तेण‘हलिअपुत्तेण’ घ ॥ १४१ ॥’

[एवमेवाकृतपुण्याप्राप्तमनोरथा विपत्स्ये ।
जनवादोऽपि न जातस्तेन समं हलिकपुत्रेण ॥]

द्वेष्टि‘द्वेष्टिर्यथा’ क ख यथा—

‘गोत्तक्खलणं सोऊण पिअअमे अज्ज ‘तीअ’ गाथासप्त॰मामि ‘खणदिअहे’ इति तत्रैवछणदिअहे ।
वज्झमहिसस्स मालव्व मण्डणं से ण ‘उअह’ पश्यत इत्यपि चपडिहाइ ॥ १४२ ॥’

[गोत्रस्खलनं श्रुत्वा प्रियतमेऽद्य सखि उत्सवदिवसेक्षणदिवसे ।
वध्यमहिषस्य मालेव मण्डनमस्या न प्रतिभाति ॥]

प्रयतते यथा—

‘अनुगच्छन्मुनितनयां सहसा विनयेन वारितप्रसरः ।
स्वस्थानादचलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥ १४३ ॥’

‘अवैतिर्यथा’ क खअवैति यथा—

‘चन्दसरिसं मुहं से सरिसो अमअस्स मुहरसो तिस्सा ।
सकअग्गहरहसुज्जलचुम्बणअं कस्स सरिसं से ॥ १४४ ॥’

[चन्द्रसदृशं मुखमस्याः सदृशोऽमृतस्य मुखरसस्तस्याः ।
सकचग्रहरभसोज्ज्वलचुम्बनकं कस्य सदृशमस्याः ॥]

मन्यते यथा—

‘‘परिवट्ट दिव’ क, ‘परिवट्टदिवं’ खपरिवट्टन्तिव णिसंस(म)इ मण्डलिअकुसुमाउहं व अणङ्गं ।
विरहम्मि मण्णइ हरीणहे‘हरिणहे अगत्थे’ क, ‘हरीणाहे’ ‘अणत्थे’ ख अणत्थपडिउट्ठिअं व मिअङ्कम् ॥ १४५’

[परिवर्तमानेव(?) निशाम्यते मण्डलितकुसुमायुधमिवानङ्गम् ।
विरहे मन्यते हारिनखे अनर्थप्रत्युत्थितमिव मृगाङ्कम् ॥]

वक्ति यथा—

‘आलाओ मा दिज्जउ लोअविरुद्धत्ति णाम काऊण ।
समुहावडिए को वेरिए वि दिट्ठिं ण पाडेइ ॥ १४६ ॥’

[आलापो मा दीयतां लोकविरुद्ध इति नाम कृत्वा ।
सम्मुखापतिते को वैरिण्यपि दृप्टिं न पातयति ॥]

चेष्टते यथा—

‘अज्ज मए गन्तव्वं घणन्धआरे वि तस्स सुहअस्स ।
अज्जा णिमीलिअच्छी पअपरिवाडिं घरे कुणइ ॥ १४७ ॥’

[अद्य मया गन्तव्यं घनान्धकारेऽपि तस्य सुभगस्य ।
आर्या निमीलिताक्षी पदपरिपाटीं गृहे करोति ॥]

सञ्चारिषु स्वेदरोमाञ्चवेपथवो यथा—

‘दिट्ठे जं पुलइज्जसि ‘रहघरसि’ क खथरहरसि पिअम्मि जं समासण्णे ।
तुह सम्भासण‘सेओलि’ क, ‘सेओल्लि’ खसेउल्लिफंसणे किं वि ‘णिज्जिहसि’ क खणिज्जिहिसि ॥ १४८ ॥’

[दृष्टे यत्पुलकायसे थरहरायसे प्रिये यत्समासन्ने ।
तव सम्भाषणस्वेदार्द्रीकृतस्पर्शे किमपि नीयसे ॥]

अश्रु यथा—

‘‘णअणव्भन्तर’ क ख, ‘णअणन्तर’ ग घणअणब्भन्तरघोलन्तबाहभरमन्थराइ‘मन्थराए’ क ख ग घ दिट्ठीए ।
पुणरुत्तपेछिरीए‘पेच्छरीए’ क ख वालअ किं जं ण भणिओ सि ॥ १४९ ॥’

[नयनाभ्यन्तरघूर्णमानबाष्पभरमन्थरया दृष्टया ।
पुनरुक्तप्रेक्षणशीलया बालक किं यन्न भणितोऽसि ॥]

हर्षो यथा—

‘सव्वस्सम्मि विदद्धे(ड्ढे)‘विदट्टे’ क ख तह वि हु हिअअस्स णिव्वुदि च्चेअ ।
जं तेण गामडाहे हत्थाहत्थिं कुडो गहिओ ॥ १५० ॥’

[सर्वस्वेऽपि दग्धे तथापि खलु हृदयस्य निर्वृतिरेव ।
यत्तेन ग्रामदाहे हस्ताहस्ति कुण्डो गृहीतः ॥]

अमर्षो यथा—

‘कत्तो सम्पडइ ‘महम्पि’ क, ‘मई’ ख मह पि पिअसहि पिअसङ्गमो पओसे वि ।
जं जिअजइ‘अइ’ घ गहिअ‘कूर’ क खकरणिअर खिङ्खिरीशरनिर्मितवाद्यविशेषः ‘खिक्खिरी डुम्बचिन्धलठ्ठीए’ इति देशीनाममाला । डुम्बादीनां स्पर्शपरिहारार्यं चिह्नयष्टिः चन्दचण्डालो’ ॥

[कुतः सम्पतति ममापि प्रियसखि प्रियसङ्गमः प्रदोषेऽपि ।
यज्जीवति गृहीतकरनिकरखिङ्खिरी चन्द्रचण्डालः ॥]

लीलादिषु प्रियजनचेष्टानुकृतिलींला यथा—

‘जं जं करेसि जं जं जप्पसि जं‘जह तुम’ काव्यमालामुद्रितगाथासप्त॰ जं णिअच्छेसि ।
तं तमणुसिक्खरीए‘शिक्खिरीए’ ख, ‘सिक्खिरीए’ इत्यपि गाथासप्त॰ दीहो दिअहो ण सम्पडइ ॥ १५२ ॥’

[यद्यत्करोषि यद्यज्जल्पसि यद्यन्निरीक्षसे ।
तत्तदनुशिक्षणशीलाया दीर्घो दिवसो न सम्पद्यते ॥]

नेत्रभ्रूवक्त्रकर्मणां विशेषणे लसनं विलासो यथा—

‘सभ्रूविलासमथ सोऽयमितीरयित्वा सप्रत्यभिज्ञमिव मामवलोक्य तस्याः ।
अन्योन्यभावचतुरेण सखीजनेन मुक्तास्तदा स्मितसुधामधुराः कटाक्षाः ॥ १५३ ॥’

विभूषणादीनामनादरविन्यासो विच्छित्तिर्यथा—

‘अङ्गानि चन्दनरजःपरिधूसराणि ताम्बूलरागसुलभोऽधरपल्लवश्च ।
अच्छाञ्जने च नयने वसनं तनीयः कान्तासु भूषणमिदं विभवश्च शेषः ॥ १५४ ॥’

विभूषणादीनामस्थानप्रयोगो विभ्रमो यथा—

‘चकार काचित्सितचन्दनाङ्के काञ्चीकलापं स्तनभारपृष्ठे ।
प्रियं प्रति प्रेषितचित्तवृत्ति- र्नितम्बबिम्बे च ‘बबन्ध’ ग घबभार हारम् ॥ १५५ ॥’

स्मितरुदितहसितादीनां हर्षादसकृदेकीकरणं किलकिञ्चितं यथा—

‘पाणिपल्लवविधूननमन्तःसीत्कृतानि ‘घनरोमविभेदाः’ ग नयनार्धनिमेषाः ।
योषितां रहसि गद्गदवाचामस्त्रतामुपययुर्मदनस्य ॥ १५६ ॥’

दृष्टजनकथायां तद्भावभावनोत्थितविकारो मोट्टायितं यथा—

‘तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः ।
घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया ॥ १५७ ॥’

केशस्तनाधरादिग्रहणाद्दुःखेऽपि सुखबुद्धिचेष्टा कुट्टमितं यथा—

‘ह्नीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य ।
अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्षमधासीत् ॥ १५८ ॥’

अभीष्टप्राप्तावभिमानगर्वसम्भावनानादरकृतो विङ्कारो ‘विच्छोको’ घविव्वोको यथा—

‘निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा ।
शैलराजतनया समीपगामाललाप विजयामहेतुकम् ॥ १५९ ॥’

सुकुमारतया करचरणाङ्गन्यासो ललितं यथा—

‘गुरुतरकल‘नूपुरानुरावं’ खनूपुरानुनादं‘नुरावं’ क ख सललितनर्तितवामपादपद्मा ।
इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम १६०’

वक्तव्यसमयेऽपि वचसाभिभाष्य क्रियानुष्ठानं विहृतं यथा—

‘पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् ।
सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ॥ १६१ ॥’

बाल्यकौमारयौवनसाधारणो विहारविशेषः क्रीडितं यथा—

‘मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च ।
रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ॥ १६२ ॥’

क्रीडितमेव ‘प्रियतमविषयं’ घप्रियतमविषये केलिर्यथा—

‘व्यपोहितं लोचनतो मुखानिलै- रपारयन्तं किल पुष्पजं रजः ।
पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी ॥ १६३ ॥’

हेलादिषु रागतः सहसा प्रवृत्तिहेतुश्चित्तोल्लासो हेला । सा स्त्रियां यथा—

‘रेहइ पिअपरिरम्भणपसारिअं सुरअमन्दिरद्दारे ।
‘जवे हेला’ देशीनाममाला, ‘तुमुतम्मि कोउए हलहल’ इत्यपिहेलाहलहलिअथोरथणहरं भुअलआजुअलं ॥ १६४ ॥’

[राजते प्रियपरिरम्भणप्रसारितं सुरतमन्दिरद्वारे ।
वेगकौतुकितस्थूलस्तनभरं भुजलतायुगलम् ॥]

सैव पुरुषे यथा—

‘उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकवरीभारमंसे वहन्त्याः ।
भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥ १६५ ॥’

हेलैव सवचनविन्यासो हावः । स स्त्रियां यथा—

‘जइ ण छिवसि पुप्फवइं पुरओ ता कीस‘की सो’ ख वारिओ ठासि ।
छित्तोसि चुलुचुलन्तेहिँ ‘धाविउण अम्ह’ इति मुद्रितगाथासप्त॰, ‘पहाविऊणाम्भहत्थेहिं’ ग घपहाविऊण मह हत्थेहिं ॥ १६६ ॥’

[यदि न स्पृशसि पुष्पवतीं पुरतस्तत्किं वारितस्तिष्ठसि ।
स्पृष्टोऽसि चुलुचुलायमानैः धावित्वास्माकं हस्ताभ्याम् ॥]

स एव पुरुषे यथा—

‘लोओ जूरइ ‘झूरइ’ क ‘झूरउ’ खजूरउ वअणिज्जं होइ होउ तं णाम ।
एहि ‘णिमज्जसु’ मुद्रितगाथासप्त॰णिमज्जसु‘णिसिज्जसु’ क ख, ‘णिसज्जसु’ ग घ पासे पुप्फवइ ण एइ मे णिद्दा ॥ १६७ ॥’

[लोकः खिद्यते खिद्यतु वचनीयं भवति भवतु तन्नाम ।
एहि निमज्ज पार्श्वे पुष्पवति नैति मे निद्रा ॥]

आदिग्रहणेन भावादयो गृह्यन्ते । तेषु भावाः स्त्रियां यथा—

‘तावच्चिअ रइसमए महिलाणं विब्भमा विराअन्ति ।
जाव ण कुवलअदल‘सच्छाहाइँ’ खसच्छहाइँ मउलेन्ति णअणाइं ॥ १६८ ॥’

[तावदेव रतिसमये महिलानां विभ्रमा विराजन्ते ।
यावन्न कुवलयदलसच्छायानि मुकुलीभवन्ति नयनानि ॥]

व्याजः पुंसो यथा—

‘अलिअपसुत्तविणिमीलिअच्छ दे सुहअ मज्झ ओआसं ।
गण्डपरिउम्बणापुलइअङ्ग ण पुणो चिराइस्सं ॥ १६९ ॥’

[‘देहीति शेषः । देसु धअ मज्झ’ क्वचित् । अत्र हे धव, ममावकाशं देहीति योज्यम् ।’ केचित्तु ‘देसु हअमज्झ’ इति पदच्छेदः हतमध्य अङ्गविन्यासरुद्धमध्य=देहि अवकाशम् अर्थान्मम इत्याहुः’ इति गाथासप्तशत्या व्याख्याता गङ्गाधरभट्ट इति गा। स। व्याख्याताअलीकप्रसुप्तविनिमीलिताक्ष हे सुभग ममावकाशम् ।
गण्डपरिचुम्बनापुलकिताङ्ग न पुनश्चिरयिष्यामि ॥]

विस्रम्भभाषणं स्त्रिया यथा—

‘जाओ सो वि विलक्खो मए वि हसिऊण गाढमुवगूढो ।
पढमोसरिअस्स णिअंसणस्स गण्ठिं विमग्गन्तो ॥ १७० ॥’

[जातः सोऽपि विलक्षो मयापि हसित्वा गाढमुपगूढः ।
‘प्रथमेत्यनुरागातिशयेन प्रियस्पर्शात्पूर्वमेव स्खलितस्य वसनस्य ग्रन्थिम्’प्रथमापसृतस्य निवसनस्य ग्रन्थिं विमार्गयमाणः ॥]

चाटु स्त्रीपुंसयोर्यथा—

‘एक्कं ‘रुव्वाणं’ कपहरुव्विण्णं हत्थं मुहमारुण्णं एण वीअन्तो ।
सो वि हसन्तीएॅ मए गहिओ वीएण कण्ठम्मि ॥ १७१ ॥’

[एकं प्रहारोद्विग्नं हस्तं मुखमारुतेन बीजयन् ।
सोऽपि हसन्त्या मया गृहीतो द्वितीयेन कण्ठे ॥]

प्रेमाभिसन्धानं पुंसो यथा—

‘केलीगोत्तक्खलणे वरस्स पप्फुल्लइं दिहिं देहि ।
बहुवासअवासहरे बहुए वाहोल्लिआ दिट्ठी ॥ १७२ ॥’

[केलीगोत्रस्खलने वरस्य प्रफुल्लां धृतिं दधाति ।
बहुवासकवासगृहे वध्वा बाष्पार्दिता दृष्टिः ॥]

परिहासः स्त्रियां(या) यथा—

‘अइ दिअर किं ण ‘दिच्छी’ ग घपेच्छसि आआसं किं मुहा पलोएसि ।
जाआइ बाहुमूलं मि ‘अद्धअन्दाण’ क ख ग अद्धअन्दाणँ पडिवाडिं ॥ १७३ ॥’

[अयि देवर किं न प्रेक्षस आकाशं किं मुधा प्रलोकयसि ।
जायाया बाहुमूलेऽर्धचन्द्राणां परिपाटीम् ॥]

कुतूहलं पुंसो यथा—

‘असमत्तमण्डणच्चिअ‘असमत्तमडणा विअ’ मुद्रितगाथासप्त॰, ‘मण्डणं विअ’ क वच्च घरं से सकोउहल्लस्स ।
‘कोउए हलहलहलम्’ देशी नाममाला, गाथासप्तशत्यनुसारं च ‘हलहलअस्य’ पाठः । ‘हलहलकं कामौत्सुक्यमिति देशी’ कुलबालदेवः । अत्र द्रष्टव्या श्रीपितृचरणानां टिप्पणीबोलाविअहलहलस्सअ[अस्स]पुत्ति चित्ते ण ‘लग्गिहसि’ कलग्गिहिसि ॥’

[असमाप्तमण्डनैव व्रज गृहं तस्य सकौतूहलस्य ।
व्यतिक्रान्तौत्सुक्यस्य पुत्रि चित्ते न लगिष्यसि ॥]

चकितं स्त्रिया यथा—

‘‘णवलइआपाहरं’ क दोलाविलाससमये ऽजत्थ पलासलयाए जणेहि पइणाम पुच्छिआ जुवई । अकहन्ती णिहणिज्जइ णिअमविसेसो णवलया सा ॥’ देशीनाममालाणवलइ पहारतुठ्ठाइ‘तुट्ठाए’ क ख तं कअं किं पि हलिअसोण्हाए ।
जं अज्ज वि जुअइजणो घरे घरे सिक्खिउं भमइ ॥ १७५ ॥’

[पतिनामप्रश्नपूर्वकप्रहारतुष्टया तत्कृतं किमपि हालिकस्नुषया ।
यदद्यापि युवतिजनो गृहे गृहे शिक्षितुं भ्रमति ॥]

हेला ‘भावश्च हावश्च’ खहावश्च भावश्च व्याजो विस्रम्भभाषणम् ।
चाटु प्रेमाभिसन्धानं परिहासः कुतूहलम् ॥ १६८ ॥

चकितं चेति निर्दिष्टाश्चेष्टाः काश्चिद्विलासिनाम् ।
शेषाणां विप्रलम्भादौ रूपमाविर्भविष्यति ॥ १६९ ॥

तत्र नायकयोः प्रागसङ्गतयोः, सङ्गतयोश्च, सङ्गतवियुक्तयोर्वा, मिथोदर्शनश्रवणाभ्यामवस्थिताभिमानजन्मा परस्परानुरागोऽन्यतरानुरागो वाभिलषणीयालिङ्गनादीनामनवाप्तौ सत्यां समुपजायमानैस्तैस्तैरुत्कण्ठादिभिर्व्यभिचारिभावैर्मनोवाग्बुद्धिशरीरारम्भजन्मभिश्चानुभावैरनुबद्धः प्राप्तप्राप्यप्रकर्षावस्थो विप्रलम्भश्रृङ्गाराख्यां लभते । स चतुर्धा—पूर्वानुरागो, मानः, प्रवासः, करुणश्च ॥

तेषु प्रागसङ्गतयोः पूर्वानुरागः पुरुषप्रकाण्डे यथा—

‘दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे ।
हंस इव दर्शिताशो मानसजन्मा त्वया नीतः ॥ १७६ ॥’

अत्र पुण्डरीकस्य महाश्वेतायां प्रागसङ्गतायां समुत्पन्नः सङ्कल्परमणीयोऽभिलाषस्तदनाप्तावुक्तप्रकारेण प्रकृष्यमाणस्त्वया मे ‘स’ खमानसजन्मा दूरं नीत इत्युत्तरकामावस्थया प्रकाश्यते ॥

स एव स्त्रीप्रकाण्डे यथा—

‘दुल्लहजणानुराओ लज्जा गरुई परवसो अप्पा ।
पिअसहि विसमं पेम्मं मरणं सरणं मुद्रितरत्नावल्यां तु ‘ण वारक्कं’ पाठः, ‘न पारक्यम्’ छाया च । ‘ना अरिणवन्तर्ये’ देशीनाममालायाष्टीकायाम्णवरि एक्कं ॥ १७७ ॥’

[दुर्लभजनानुरागो लज्जा गुर्वी परवश आत्मा ।
प्रियसखि विषमं प्रेम मरणं शरणमनन्तरमेकम् ॥]

अत्रापि प्राग्वदेव सागरिकाया वत्सराजेऽनुरागः प्रकृष्यमाणो मरणं शरणमित्युत्तरयैव कामावस्थया कथ्यते ॥

सङ्गतयोर्मानः स निर्हेतुर्यथा—

‘अत्थक्करूसणंअत्थक्केत्याकस्मिकेऽद्भुते वा देशी खणपसिज्जणं अलिअवअणणिब्बन्धो ।
उन्मत्सरेति बहुले । ‘उन्मूर्च्छनं प्रतिकूलवाचा प्रकोपनम्’ इति प्राचीनटीका गङ्गाधरभट्टोट्टङ्किताउम्मच्छरसन्तावो पुत्तअ पअवी सिणेहस्स ॥ १७८ ॥’

[अकस्माद्रोषणं क्षणप्रसादनमलीकवचननिर्बन्धः ।
उन्मत्सरसन्तापः पुत्रक पदवी स्नेहस्य ॥]

अत्र प्रेमगतेः स्वभावकौटिल्याद्धेतुमन्तरेणोपजायमानो निर्हेतुरुच्यते स एव सहेतुर्यथा—

‘‘पडिउत्थिआ’ क खपडिउच्छिआ ण जम्पइ गहिआ वि प्फुरइ चुम्बिआ रुसइ ।
तुण्हिङ्का‘तुण्हिम्भूआ’ क ख णवबहुआ ‘कआवराएण’ घकआवराहेण दइएण ॥ १७९ ॥’

[परिपृष्टा न जल्पति गृहीतापि स्फुरति चुम्विता रुष्यति ।
तूष्णीम्भूता नववधूका कृतापराधेन दयितेन ॥]

अत्र यद्यप्यालिङ्गनादेर्नेति नेत्यादेः प्रतिषेधो न विद्यते तथापि तदर्थोऽस्त्येवेति मानलक्षणं घटते ॥

सङ्गतवियुक्तयोः प्रवासः । स नवानुरागो यथा—

‘प्रियमाधवे किमसि मय्यवत्सला ननु सोऽहमेव यमनन्दयत्पुरा ।
‘स्वयमागृहीत’ इति द्र्। र्। ग्। भन्दर्कर् सम्पादिते मालतीमाधवेअयमागृहीतकमनीयकङ्कणः ‘तव’ क घ । मुद्रिते च ‘विदितः कैतववत्सलस्तव’सखि मूर्तिमानिव महोत्सवः करः ॥ १८० ॥

अत्र विवाहानन्तरमेव मालत्याः कपालकुण्डलयापहारान्माधवमालत्योरयं नवानुरागः प्रवास उच्यते ॥

स एव प्रौढानुरागो यथा—

‘त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायामात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ १८१ ॥’

अत्र प्राचीनप्रणयप्रसादनाभिरनुरागस्य प्रौढिरवगम्यते ॥

सङ्गतयोरेवान्यतरव्यपाये करुणः । स स्त्रीव्यपाये पुरुषस्य यथा—

‘ध्रुवमस्मि शठः शुचिस्मिते कलितः कैतववत्सलस्त्वया ।
परलोकमसन्निवृत्तये यदनामन्त्र्य‘यदनापृच्छ्य’ इति मुद्रितरघुवंशे गतासि मामितः ॥ १८२ ॥’

अत्रेन्दुमतीव्यपायादजस्य दुःखातिशयः करुण उच्यते ॥

स एव पुरुषस्य व्यपाये स्त्रिया यथा—

‘हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् ।
उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥ १८३ ॥’

अत्रानङ्गविषये रतेः ‘शोकप्रकर्षात्’ क खशोकप्रकर्षः करुण इत्याख्यायते ॥

‘हीनपात्रेषु’ घहीनपात्रादिषु चैतदाभासा भवन्ति । तत्र हीनपात्रेषु पुंसि प्रेमानुरागो यथा—

‘कअलीगब्भसरिच्छे ऊरू दट्ठूण हलिअसोण्हाए ।
उल्ललइ णहरञ्जणं चन्दिलस्सचन्दिलो नापितः, चण्डिल इति तु संस्कृतसममिति देशीनाममालाव्याख्या सेउल्लिअकरस्स ॥ १८४ ॥’

[कदलीगर्भसदृक्षे ऊरू दृष्ट्वा हालिकस्नुषायाः ।
आर्द्रीभवति नखरञ्जनं नापितस्य स्वेदार्दितकरस्य ॥]

अत्रैव स्त्रियां मानो यथा—

‘पढमघरिणीअ समअं ‘तुह’ क, ‘तुअ’ खउअ पिण्डारे‘पिण्डारं’ ख दरं कुणन्तम्मि ।
णवबहुआइ सरोसं सव्व च्चिअ वच्छला मुक्का ॥ १८५ ॥’

[प्रथमगृहिण्या समकं पश्याभीरे भयं कुर्वति ।
नववध्वा सरोषं सर्वेऽपि च वत्सका मुक्ताः ॥]

तिर्यक्षु पक्षिणि प्रवासो यथा—

‘आपृच्छामि व्यथयति मनो दुर्बला वासरश्रीरे- ह्यालिङ्ग क्षपय रजनीमेकिका चक्रवाकि ।
नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवाधीनः सपदि भवतीमस्वतस्त्रस्त्यजामि ॥ १८६ ॥’

अत्रैव करिणि‘करिणीकरूणो’ क ख करुणो यथा—

‘नान्तर्वर्तयति ध्वनत्सु जलदेष्वामन्द्रमुद्गर्जितं नासन्नात्सरसः करोति कवलानावर्जितैः शैवलैः ।
दानज्यानिविषण्णमूकमधुपव्यासङ्गदीनाननो नूनं प्राणसमावियोगविधुरः‘विधुरस्तम्बेरमः’ ग ख घ स्तम्बेरमस्ताम्यति ॥ १८७ ॥’

अथ सम्भोगः । तत्र नायकयोः प्रागसङ्गतयोः सङ्गतवियुक्तयोर्वा मिथः समागमे प्रागुत्पन्नस्तदानीन्तनो वा रत्याख्यः स्थायिभावोऽभिलषणीयालिङ्गनादीनामवाप्तौ सत्यां समुपजायमानैर्हर्ष-धृति-स्मृति-मतिप्रभृतिभिर्व्यभिचारिभावैः संसृज्यमानः, ऋतूद्यानोपगमजलक्रीडापर्वतोपदेशप्रसाधनगृह‘प्रसाधनग्रहऽग घमधुपानेन्दूदयादिभिरुद्दीपनविभावैरुद्दीप्यमानः, सविभ्रमभ्रूकटाक्षविक्षेपालापसम्भ्रमस्मितादिभिरनुभावैरभिव्यज्यमान ईप्सितमासादयन्, जिहासितं वा जिहानः, प्राप्तप्राप्यप्रकर्षारम्भः सम्भोगश्रृङ्गाराख्यां लभते । स चतुर्धा—प्रथमानुरागानन्तरः, मानानन्तरः, प्रवासानन्तरः, करुणानन्तर इति ॥

तेषु प्रथमानुरागान्तरो यथा—

‘पाणिग्गहणे च्चिअ‘पाणिग्गहणे व्विअ पव्वइएॅ’ गाथासप्त॰ ‘पाणिग्गहणव्विअ’ घ पव्वईअ णाअं सहीहिं सोहग्गम् ।
पसुवइणा वासुइकङ्कणम्मि ओसारिए दूरम् ॥ १८८ ॥’

[पाणिग्रहण एव पार्वत्या ज्ञातं सखीभिः सौभाग्यम् ।
पशुपतिना वासुकिकङ्कणेऽपसारिते दूरम् ॥]

मानान्तरो यथा—

‘उव्वहइ दहअगहिआहरोट्ठझिज्जन्तरोसपडिराअम् ।
पाणोसरन्तमइरं गौडवहोनाम्नि वाक्पतिविरचिते प्राकृतकाव्ये ‘फलियचसयं इमा वयणं’ पाठः, ‘स्फटिकचषकमेषा वदनम्’ इति छाया चचसअं व णिअं मुहं बाला ॥ १८९ ॥’

[उद्वहति दयितगृहिताधरौष्ठक्षीयमाणरोषप्रतिरागम् ।
पानापसरन्मदिरं चषकमिव निजं सुखं बाला ॥]

प्रवासानन्तरो यथा—

‘मङ्गलवलअं जीअं व रक्खिअं जं पउत्थवइआइ‘चपज्झिअवइआए’ क ख ।
पत्तपिअदंसणूससिअबाहुलइआइं तं‘तं भीए’ ख भिण्णम् ॥ १९० ॥’

[मङ्गलवलयं जीवितमिव रक्षितं यत्प्रोषितपतिकया ।
प्राप्तप्रियदर्शनोच्छ्वसितबाहुलतिकायां तद्भिन्नम् ॥]

करुणानन्तरो यथा—

‘ण मुअम्मि‘मुअम्हि’ घ मुए वि पिए दिट्ठो उण पिंअअमो जिअन्तीए ।
इअ लज्जा अ ‘परिहासो’ क, ‘पहारिहासो’ च खपहरिसो तीए हिअए ण सम्माइ ॥ १९१ ॥’

[न मृतास्मि मृतेऽपि प्रिये दृष्टः पुनः प्रियतमो जीवन्त्या ।
इति लज्जा च प्रहर्षस्तस्या हृदये न सम्माति ॥]

तेऽमी चत्वारोऽपि सम्भोगाश्चतुर्भिरेव विप्रलम्भैः प्रकर्षमापद्यन्ते ॥

तेषु प्रथमानुरागेण यथा—

‘इन्दुर्यत्र न निन्द्यते न मधुरं दूतीवचः श्रूयते ‘नालापा निपतन्ति वाष्पकलुषा’नोच्छ्वासा हृदयं दहन्त्यशिशिरा नोपैति कार्श्यं वपुः ।
स्वाधीनामनुकूलिनीं स्वगृहिणीमालिङ्ग्य यत्सुप्यते तत्किं प्रेम गृहाश्रमव्रतमिदं कष्टं समाचर्यते ॥ १९२ ॥’

मानेन यथा—

‘रइविग्गहम्मि‘रहविगाहम्मि’ ख कुण्ठीकआओ धाराओ पेम्मखग्गस्स ।
अणमआइं व्व सिज्झन्ति माणसाइं णाइ‘णाइं’ ख मिहुणाणम् १९३’

[रतिविग्रहे कुण्ठीकृता धाराः प्रेमखङ्गस्य ।
अन्नमयानीव स्विद्यन्ति मानसानि ज्ञायन्ते मिथुनानाम् ॥]

प्रवासेन यथा—

‘शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौऽ मासानेतान् गमय चतुरो लोचने मीलयित्वा ।
पश्चादावां विरहगुणितं तं तमात्माभिलाषं‘आत्माभियोगं’ क निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ १९४ ॥’

करुणेन यथा—

‘न मर्त्यलोकस्त्रिदिवात्प्रहीयते म्रियेत नाग्रे यदि वल्लभो जनः ।
निवृत्तमेव त्रिदिवप्रयोजनं मृतः स चेज्जीवत एव जीवति १९५’

तिर्यगादिषु चैतदाभासा भवन्ति ॥

तेषु सरीसृपमृगयोर्यथा—

‘मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः ।
श्रृङ्गेण संस्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः १९६’

पशुपक्षिणोर्यथा—

‘ददौ सरःपङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः ।
अर्धोपभुक्तेन बिसेन जायां सम्भावयामास रथाङ्गनामा ॥ १९७ ॥’

किन्नरेषु यथा—

‘गीतान्तरेषु श्रमवारिलेशैः ‘ईषत्समुच्छ्वासितपत्त्रलेखम्’ घकिञ्चित्समुच्छ्वासितपत्त्रलेखम् ।
पुष्पासवाधूर्णितनेत्रशोभि प्रियामुखं किम्पुरुषश्चचुम्बे ॥ १९८ ॥’

तरुषु यथा—

‘पर्याप्तपुष्पस्तबकस्तनीभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः‘प्रबालौष्ठमनोहराभ्यः’ घ ।
लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥ १९९ ॥’

विप्रलम्भचेष्टासु प्रथमानुरागे स्त्रिया यथा—

‘पेच्छइ ‘अलद्धलच्छदी ह’ क खअलद्धलक्खं दीहं णीससइ सुण्णअं हसइ ।
जइ जम्पइ अफुडत्थं तह से हिअअट्ठिअं किं वि ॥ २०० ॥’

[प्रेक्षतेऽलब्धलक्ष्यं दीर्घं निःश्वसिति शून्यं हसति ।
यथा जल्पत्यस्फुटार्थं तथास्या हृदयस्थितं किमपि ॥]

पुंसो यथा—

‘सो तुह‘तुज्झ कए सुन्दरि’ का। मा। मुद्रितगाथासप्त॰ कएण सुन्दरि तह ‘झीणो’ क खझीणो सुमहिलो हलिअउत्तो ।
जह से मच्छरिणीअ वि दोच्चं जाआए पडिबण्णम् २०१’

[स तव कृतेन सुन्दरि तथा क्षीणः सुमहिलो हालिकपुत्रः ।
यथास्य मत्सरिण्यापि दौत्यं जायया प्रतिपन्नम् ॥]

माने स्त्रिया यथा—

‘‘काण्डुज्जुआ’ गाथासप्त॰ काण्डवदृजुका, ‘कण्णुज्जुआ’ इति पाठे कर्णऋजुका कर्णदुर्बलेत्यर्थ इति टीकाकृत् । ‘अलसा इअ रुण्णविअम्भिआइ’ गाथासप्त॰कण्णुज्जुआ वराई सा अज्ज तए कआवराहेण ।
‘जं भाइप्रा’ कजम्भाइअरुक्खपलोअइआइं दिअहेण सिक्खिविआ‘सिक्खविआ’ क ॥ २०२ ॥’

[कर्णर्जुका वराकी साद्य त्वया कृतापराधेन ।
जृम्भायितरूक्षप्रलोकितानि दिवसेन शिक्षिता ॥]

पुंसो यथा—

‘अविभाविअरअणिमुहं तस्स अ सच्चरिअविमलचन्दुज्जोअम् ।
जाअं पिआविरोहे बढन्ताणुअमूढलक्खं हिअअम ॥ २०३ ॥’

[अविभावितरजनीमुखं तस्याश्च सच्चरितविमलचन्द्रोद्दयोतम् ।
जातं प्रियाविरोधे वर्धमानानुशयमूढलक्ष्यं हृदयम् ॥]

प्रवासे स्त्रिया यथा—

‘पियसम्भरणपल्लोट्ट‘पओट्टन्त’ ख तवाहधाराणि‘निआअ’ कवाअभिआए ।
दिज्जइ वङ्कग्गीवाइ‘बङ्कग्गीवाए’ गाथासप्त॰ दीवओ पहिअजाआए ॥ २०४ ॥’

[प्रियसंस्मरणप्रलुठद्बाष्पधारानिपातभीतया ।
दीयते वक्रग्रीवया दीपकः पथिकजायया ॥]

पुंसो यथा—

‘मज्झण्णपत्थिअस्स वि गिम्हे पहिअस्स हरइ सन्तावम् ।
हिअअट्ठिअजाआमुहमिअङ्कजोण्हाजलप्पवहो‘जलप्पवाहे’ क ॥ २०५ ॥’

[मध्याह्नप्रस्थितस्यापि ग्रीष्मे पथिकस्य हरति सन्तापम् ।
हृदयस्थितजायामुखमृगाङ्कज्योत्स्नजलप्रवाहः ॥]

करुणे स्त्रिया यथा—

‘णवरि अ पसारिअङ्गी रअभरिउप्पहपइण्णवेणीबन्धा ।
पडिआ उरसन्दाणिअमहिअलचक्कलइ‘चक्कूलइ’ कअत्थणी जणअसुआ २०६’

[अनन्तरं च प्रसारिताङ्गी रजोभरितोत्पथप्रकीर्णवेणीबन्धा ।
पतितोरःसन्दानितमहीतलचक्रीकृतस्तनी जनकसुता ॥]

पुंसो यथा—

‘‘अन्तोहुत्तं’ गाथासप्त॰अन्तोहुन्तं डज्झइ जाआसुण्णे धरे हलिअउत्तो ।
उक्खित्तणिहाणाइं व रमिअठ्ठाणाइं पेच्छन्तो‘पेक्खन्तो’ क ॥ २०७ ॥’

[अन्तरभिमुखं दह्यते जायाशून्ये गृहे हालिकपुत्रः ।
उत्क्षिप्तनिधानानीव रमितस्थानानि पश्यन् ॥]

‘एवमन्यत्रापि’ क खएवमन्या अपि ॥

करुणवर्जं स्त्रिया यथा—

‘सौधादुद्विजते त्यजत्युपवनं द्वेष्टि प्रभामैन्दवीं द्वारात्त्रस्यति चित्रकेलिसदसो‘चित्रकेलिसदने’ क वेषं विषं मन्यते ।
आस्ते केवलमब्जिनीकिसलयप्रस्तारशय्यातले सङ्कल्पोपनतत्व‘पनमत्त्व’ कदाकृतिरसायत्तेन चित्तेन सा ॥ २०८ ॥’

स्त्रिया एव प्रथमानुरागवर्जं यथा—

‘तिष्ठः द्वारि भवाङ्गणे व्रज बहिः ‘स प्रेति’ खसद्मेति वर्त्मेक्षते शालामञ्च तमङ्गमञ्च वलभीमञ्चेति वेश्माञ्चति ।
दूतीं सन्दिश सन्दिशेति बहुशः सन्दिश्य सास्ते तथा तल्पे कल्पमयीव निर्घृण यथा नान्तं निशा गच्छति २०९’

प्रथमानुरागवर्जं पुंसो यथा—

‘रम्यं द्वेष्टिं पुस यथा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्यो पान्तविवर्तनौर्विङ्गमयत्युन्निद्र एव क्षपाः ।
दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु स्खलितस्तदा भवति स‘च’ क मुद्रितेऽभिज्ञानशाकुन्तले च व्रीडावनम्रश्चिरम् २१०’

पुंस एव प्रवासकरुणयोर्यथा—

‘सीतावेश्म यतो निरीक्ष्य हरते दृष्टिं झटित्याकुला मन्योन्यार्पितचञ्चुदत्तकवलैः पारावतैर्दूयते‘भूयते’ क ख ॥
इन्दोर्दूरत एव नश्यति विशत्यन्तर्गृहं दुःखितः प्रच्छाद्याननमञ्चलेन रजनीप्वस्तत्रपं रोदिति ॥ २११ ॥’

सम्भोगचेष्टासु पूर्वानुरागान्तरे चुम्बनं यथा—

‘आअरपणामिओट्ठं अघडिअणासं ‘असङ्घलिअ’ क ‘असंवलिअ’ खअसघडिअणिलाडम् ।
‘वएणअलुप्पमुहीए तीए’ क, ‘वणवअलुप्पमुहूए तीए’ खवण्णग्घअलिप्पमुहीअ तीअ परिउम्बण्णं मरिमो ॥ २१२ ॥’

[आदरप्रणामितौष्ठमघटितनासमसङ्घटितललाटम् ।
वर्णधृतलिप्तमुख्यास्तस्याः परिचुम्बनं स्मरामः ॥]

अत्रैवालिङ्गनं यथा—

‘तावमवणेइ ण तहा चन्दणपङ्को वि कामिमिहुणाणम् ।
जह दूसहे वि‘वि’ क ख नास्ति गिम्हे अण्णोण्णालिङ्गणसुहेल्लीगाथासप्तशत्यां ‘सुखकेलिः’ इति च्छाया । देशीनाममालायां तु ऽसुहे सुहेल्लीअ’ इति, ‘सुहेल्ली सुखम् सुहल्लीत्यन्ये’ इति टीका च ॥ २१३ ॥’

[तापमपनयति न तथा चन्दनपङ्कोऽपि काभिमिथुनानाम् ।
यथा दुःसहेऽपि ग्रीष्मेऽन्योन्यालिङ्गनसुखम् ॥]

मानानन्तरे चुम्बनं यथा—

‘जह जह से परिउम्बइ‘पडिउम्बइ’ ख मण्णुभरिआइं’ णिहुवणे दइओ ।
अच्छीइं उवरि उवरि तह तह भिण्णाइं विगलन्ति ॥ २१४ ॥’

[यथा यथास्याः परिचुम्बति मन्युभरितानि निधुवने दयितः ।
अक्षीण्युपर्युपरि तथा तथा भिन्नानि विगलन्ति ॥]

अत्रैवालिङ्गनं यथा—

‘‘मानदुम’ घमाणदुमपरुसपवणस्स मामि सव्वङ्गणिब्बुदिअरस्स ।
गाथासप्त॰ ‘अवऊहणस्स’ इति, ‘अवगूहनस्य’ इति च्छाया चउवऊहणस्स भद्दं रइणाडअपुव्वरङ्गस्स ॥ २१५ ॥’

[मानद्रुमपरुषपवनस्य मातुलानि सर्वाङ्गनिर्वृतिकरस्य ।
उपगूहनस्य भद्रं रतिनाटकपूर्वरङ्गस्य ॥]

प्रवासानन्तरे‘प्रवासानन्तरं’ क ख चुम्बनं यथा—

‘केनचिन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु ।
ओष्ठपल्लवमपास्य मुहूर्तं सुभ्रुवः सरसमक्षि चुचुम्बे ॥ २१६ ॥’

करुणानन्तरमालिङ्गनं यथा—

‘चन्द्रापीडं सा च जग्राह कण्ठे कण्ठस्थानं जीवितं च प्रपेदे ।
तेनापूर्वां सा समुल्लासलक्ष्मीमिन्दुं स्पृष्ट्वा सिन्धुवेलेव भेजे २१७’

‘प्रथमरागानन्तरं दशनक्षतं’ क, ‘प्रथमानुरागानन्तरं दशनक्षतं’ खप्रथमानुरागानन्तरे दन्तक्षतं यथा—

‘णासं व सा कवोले अज्ज वि तुह दन्तमण्डलं बाला ।
उब्भिण्णपुलअबई‘परिवेढ’ क खवेढपरिगअं रक्खइ वराई ॥ २१८ ॥’

[न्यासमिव सा कपोलेऽद्यापि तव दन्तमण्डलं बाला ।
उद्भिन्नपुलकवृतिवेष्टपरिगतं रक्षति वराकी ॥]

तदेव मानानन्तरे यथा—

‘पवणुव्वेल्लिअसाहुलि‘वत्थब्भूभुअसाहापिकिसरिससहीसु साहुली चेअ ।’ इति देशीनाममाला, ‘साहुली वस्त्रं भुर्भुजः शाखा पिकी सदृशः सखी चेति सप्तार्धाः’ इति तट्टका च ‘थएव सुठठिअ’ क, ‘त्थएवसट्टिअ’ खठएसु ठिअदन्तमण्डले ऊरू ।
‘चटुआरअं मा दुपुत्ति’ क, ‘चटुआरअं माइ पुत्ति’ ख, ‘पइं’ इति नास्त्वेव क खचडुआरअं पइं मा हु पुत्ति ‘जणहासअं’ क जणहासिअं कुणसु ॥ २९९ ॥’

[पवनोद्वेल्लितवस्त्राञ्चले स्थगय स्थितदण्डमण्डले ऊरू ।
चटुकारकं पतिं मा खलु पुत्रि जनहसितं कुरु ॥]

प्रवासानन्तरे दन्तक्षतादयो यथा—

‘दन्तक्खअं कवोले कअग्गहुव्वेलिओ अ धम्मिल्लो ।
‘पडिघुम्मिरा’ क, ‘पडिघुम्मिरा अ’ खपरिघुम्मिरा अ दिट्ठी पिआगमं साहइ वहूए ॥ २२० ॥’

[दन्तक्षतं कपोले कचग्रहोद्वेल्लितश्च धम्मिल्लः ।
परिघूर्णनशीला च दृष्टिः प्रियागमं साधयति वध्वाः ॥]

‘प्रथमानुरागानन्तरं’ कप्रथमानुरागानन्तरे नखक्षतं यथा—

‘अज्जाइ ‘णबणहक्खणिविक्खणे’ ख, ‘णवणहक्खअणिविरक्खणे’ खणवणहक्खअणिरिक्खणे गरुअजोव्वणुत्तुङ्गम् ।
पडिमागअणिअणअणुप्पलच्चिअं‘णअणुप्परूं’ क ख होइ थणवट्ठम् ॥ २२१ ॥’

[आर्याया नवनखक्षतनिरीक्षणे गुरुकयौवनोत्तुङ्गम् ।
प्रतिमागतनिजनयनोत्पलार्चितं भवति स्तनपृष्ठम् ॥]

अत्रैव पुरुषायितं यथा—

‘दरवेविरोरुजुअलासु मउलिअच्छीसु लुलिअचिउरासु‘चिहुरासु’ मुद्रितगाथासप्त॰ क ।
‘पुरिसाइरीसु’ इति गाथासप्त॰पुरिसाइअसीरिसु कामो पिआसु सज्जाउहो वसइ ॥ २२२ ॥’

[ईषद्वेपनशीलोरुयुगलासु मुकुलिताक्षीषु लुलितचिकुरासु ।
पुरुषायितशीलासु कामः प्रियासु सज्जायुधो वसति ॥]

सर्वं सर्वत्र यथा—

‘पोढमहिलाणं जं सुट्ठु सिक्खिअं तं रए सुहावेइ‘खए सुहावेदि’ क, ‘रइए सुहावेदि’ ख ।
‘जं जेण’ खजं जं असिक्खिअं णववहूणं तं तं ‘रइं’ क खधिइं देट्ठ ॥ २२३ ॥’

[प्रौढमहिलानां यत्सुष्ठु शिक्षितं तद्रते सुखयति ।
यद्यदशिक्षितं नववधूनां तत्तद्धृतिं ददाति ॥]

विप्रलम्भपरीष्टिष्वभियोगतः प्रेमपरीक्षा यथा—

‘हंहो कण्णुल्लीणा भणामि रे सुहअ किं पि मा जूर‘मा झूर’ क, ‘भासुर’ ख ।
णिज्जणपारद्धीसु‘पारद्धीसु’ ख, ‘पाणद्धी रच्छाए’ इति देशीनाममाला तुए कहिं‘कहं पि’ ख वि पुण्णेहिं लद्धोसि ॥ २२४ ॥’

[हंहो कर्णोल्लीना भणामि रे सुभग किमपि मा खिद्यस्व ।
निर्जनरथ्यासु त्वं कथमपि पुण्यैर्लब्धोऽसि ॥]

प्रत्यभियोगतो यथा—

‘गोलाविसमोआरच्छलेण अप्पा उरम्मि से मुक्को ।
अणुअम्पाणिद्दोसं तेण वि सा ‘आढमुवऊढा’ इति गाथासप्त॰गाढमुवऊढा ॥ २२५ ॥’

[गोदावरीविषमावतारच्छलेनात्मा उरसि तस्य मुक्तः ।
अनुकम्पानिर्दोषं तेनापि सा गाढमुपगूढा ॥]

विषहणेन यथा—

‘अज्ज वि सेअञ्जलोल्लं पव्वाइ ण तीअ हलिअसोण्हाए ।
फग्गुच्छण‘चिक्खल्लो कद्दमए’ इति देशीनाममालाचिक्खि(क्ख)ल्लं जं तइ दिण्णं थणुच्छङ्गे २२६’

[अद्यापि स्वेदजलार्द्रितः प्रम्लायते न तस्या हालिकस्नुषायाः ।
फल्गूत्सवकर्दमो यस्तस्या दत्ताः स्तनोत्सङ्गे ॥]

विमर्शेन यथा—

‘तत्तो च्चिअ णेन्ति‘होन्ति’ इति गाथासप्तशत्यां ‘भवन्ति’ इति तच्छाया च कहा ‘किअसन्ति’ क, ‘किआसन्ति’ खविअसन्ति तर्हि ‘समत्थन्ति’ क, ‘समत्थन्ति’ खसमप्पन्ति ।
किं मण्णे माउच्छा एक्कजुआणो इमो गामो ॥ २२७ ॥’

[तत एव निर्यान्ति कथा विकसन्ति तत्र तत्र समाप्यन्ते ।
किं मन्ये मातृष्वसः एकयुवकोऽयं ग्रामः ॥]

बहुमानेन यथा—

‘तेण इर णवलआए दिण्णो पहरो इमीअ थणवट्ठे ।
गामतरुणीहिं अज्ज वि दिअहं परिवालिआ भमइ ॥ २२८ ॥’

[तेन किल दोलाविलासे दक्तः प्रहार एतस्याः स्तनपृष्ठे ।
ग्रामतरुणीभिरद्यापि दिवसं प्रतिपालिता भ्रमति ॥]

श्लाघया यथा—

‘सा तइ सहत्थदिण्णं फग्गुच्छणकद्दमं थणुच्छङ्गे ।
परिकुविआ इव‘विअ’ घ साहइ ‘सलाहरी’ घसलाहिरी गामतरुणीणम् ॥ २२९ ॥’

[सा त्वया स्वहस्तदत्तं फल्गूत्सवकर्दमं स्तनोत्सङ्गे ।
परिकुपितेव साधयति श्लाघनशीला ग्रामतरुणीनाम् ॥]

इङ्गितेन यथा—

‘जइ सो ण ‘वल्लहो व्विअ गोत्तग्गहणेण’ गाथासप्त॰वल्लह च्चिअ णामग्गहणेन तस्स सहि कीस ।
होइ मुहं ते रविअरफंसविसट्टं‘फंसव्विसदं’ गाथासप्त॰, ‘फंसविसद्दं’ घ व तामरसम् ॥ २३० ॥’

[यदि स न वल्लभ एव नामग्रहणेन तस्य सखि किमिति ।
भवति मुखं ते रविकरस्पर्शविकसितमिव तामरसम् ॥]

दूतसम्प्रेषणेन यथा—

‘सेउल्लिअसव्वङ्गी ‘गोत्तग्गहणेन’ गाथासप्त॰णामग्गहणेन तस्स सुहअस्स ।
‘हूरं’ (?) क दूतमिति भवेत्दूइं ‘पट्ठाएन्ती’ गाथासप्त॰, ‘प्रस्थापयन्ती (सन्दिशन्ती वा)’ इति च्छाया च ।‘सन्दिट्ठं अप्पाहियम्’ इति धनपालस्य ‘पाइयलच्छी’ इति नाममालाअप्पाहेन्ती तस्से अ घरङ्गणं पत्ता ॥ २३१ ॥’

[स्वेदार्द्रीकृतसर्वाङ्गी नामग्रहणेन तस्य सुभगस्य ।
दूतीं सन्दिशन्ती तस्यैव गृहाङ्गणं प्राप्ता ॥]

‘दूतप्रश्नेन’ क खदूतप्रेश्ने यथा—

‘कह णु गआ कह दिट्ठा‘दिट्ठी’ क किं भणिआ किं च तेण पडिवण्णं‘पडिवअणं’ क ख ।
एअं चिअ ण समप्पइ पुनरुत्तं ‘जम्प्माणाए’ घजम्पमाणीए ॥ २३२ ॥’

[कथं नु गता कथं दृष्टा किं भणिता किं च तेन प्रतिपन्नम् ।
एवमेव न समाप्यते पुनरुक्तं जल्पमानायाः ॥]

लेखविधानेन यथा—

‘‘वेविरिसिण्ण’ क, ‘वेविरिसिस्म’ खवेविरसिण्णकरङ्गुलि‘परिग्गहक्खलिह’ घ, ‘परिग्गहक्खसिअ’ इति मुद्रितगाथासप्त॰परिग्गहक्खलिअलेहणीमग्गे ।
सोत्थि च्चिअ‘व्विअ’ गाथासप्त॰ ण समप्पइ पिअसहि लेहम्मि किं लिहिनो ॥ २३३ ॥’

[वेपनशीलस्विन्न्नकराङ्गुलिपरिग्रहस्खलितलेखनीमार्गे ।
स्वस्त्येव न समाप्यते प्रियसखि लेखे किं लिखामः ॥]

लेखवाचनेन यथा—

‘प्रीत्या स्वस्तिपदं विलोकितवती स्थानं स्तुतं‘श्रुतं’ ख तुष्टया पश्चाज्ज्ञातमनुक्रमेण पुरतस्तत्तावकं नामकम् ।
तन्व्या सम्मदनिर्भरेण मनसा तद्वाचयन्त्या मुहुर्न प्राप्तो घनबाष्पपूरितदृशा लेखेऽपि कण्ठग्रहः ॥ २३४ ॥’

सम्भोगपरीष्टिषु प्रथमानुरागानन्तरे साध्वसेन पुंसो यथा—

‘लीलाइओ णिअसणे रक्खिउ तं राहिआइ थणवट्ठे ।
हरिणो पढमसमागमसज्झसवसरेहिं‘सज्झसवरेहिं’ क वेविरो हत्थो ॥ २३५ ॥’

[लीलायितो निवसने रक्षतु त्वां राधिकायाः स्तनपृष्ठे ।
हरिणः प्रथमसमागमसाध्वसप्रसरैर्वेपनशीलो हस्तः ॥]

अत्रैव दोहदेन मुग्धाया यथा—

‘किं किं दे पडिहासइ सहीहिँ इअ पुच्छिआइ‘पुच्छिआएँ मुद्धाए’ गाथासप्त॰ क ख मुद्धाइँ ।
पढमुल्लअदोहलिणीअ‘पढमुग्गअदोहणीए’ इति गाथासप्त॰, ‘यढमुल्लुअहलिदोणीए’ क, ‘पढमुल्लअदोहलिणीए’ ख ‘णवरं’ गाथासप्त॰णवरि दइअं गआ दिट्ठी ॥ २३६ ॥’

[किं किं ते प्रतिभासते सखीभिरिति पृष्टाया मुग्धायाः ।
प्रथमोद्गतदोहदिन्याः केवलं दयितं गता दृष्टिः ॥]

अत्रैव प्रगल्भायाः प्रियवाक्यवर्णनेन‘प्रियवाक्यवर्णनं यथा’ क ख यथा—

‘हुंहुं ‘दे भणसु’ क खहे भणसु पुणो ण सुअन्ति करेइ कालविक्खेअं ।
घरिणी हिअअमुहाइं पइणो कण्णे भणन्तस्स ॥ २३७ ॥’

[हुंहुं हे भण पुनर्न स्वपन्ति करोति कालविक्षेपम् ।
गृहिणी हृदयसुखानि पत्युः कर्णे भणतः ॥]

मानानन्तरे स्त्रियाः ‘कैतवस्वप्ने यथा—’ क खकैतवस्मरणेन यथा—

‘भरिमो से सअणपरम्मुहीअ विअलन्तमाणपसराए ।
‘कइअवसुत्तुव्वत्तणथणकलस’ गातासप्त॰, ‘कइअवसुत्तुव्वत्तणथणहर’ क, ‘कइअवसुत्तुव्वत्तणत्थानहर’ खकेअवसुत्तुव्वत्तणथणहरपेल्लणसुहेल्लिम् ॥ २३८ ॥’

[स्मरामस्तस्याः शयनपरामुख्या विगलन्मानप्रसरायाः ।
कैतवसुप्तोद्वर्तनस्तनभरप्रेरणसुखकेलिम् ॥]

स्त्रिया एव सखीवाक्यस्योक्षेपेण यथा—

‘भिउडीअ‘भिउडीर्हि’ क ख पुलोइस्सं णिव्भच्छिस्सं‘णिम्भच्छिस्सं’ क परम्मुही होस्सम् ।
जं भणह तं करिस्सं सहिओ जइ तं ण पेच्छिस्सम् २३९’

[भ्रकुट्या प्रलोकयिष्ये निर्भर्त्स्ये पराङ्मखीभविष्यामि ।
यद्भणत तत्करिष्ये सख्यो यदि तं न प्रेक्षिष्ये ॥]

तस्या एव तदनुष्ठानविघ्नेन यथा—

‘ग्रन्थिमुद्ग्रथयितुं हृदयेशे वाससः स्पृशति मानधनायाः ।
भ्रूयुगेन सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः ॥ २४० ॥’

‘प्रवासानन्तरे’ क खप्रवासानन्तरं स्त्रिया यथा—

‘‘अत्थक्का’ क ख अच्छक्कागअहिअए बहुआ ‘दइअठम्मि जणपुरओ’ क ख दइअम्मि गुरुपुरओ ।
‘ऊरइ’ क खजूरइ विअलन्ताणं हरिसविसट्टाण‘विसट्ठाण’ ख वलआणम् ॥ २४१ ॥’

[अकस्मादागतहृदये वधूका दयिते गुरुपुरतः ।
क्रुध्यति विगलभ्द्यो हर्षविकसभ्द्यो वलयेभ्यः॥]

अत्रैव स्त्रीपुंसयोर्यथा—

‘रमिऊण ‘पअं पि गओ’ इति गाथासप्त॰, ‘पदमपि गतः’ इति च्छाया, ‘पइम्मि गए’ क ख गपअम्मि गए (ओ)जाहे अवऊहिउं पडिनिवृत्तो‘पडिनिउत्तो’ क ख, गाथासप्त॰ ।
अहअं ‘पउत्थपइआ व्व’ इति गाथासप्त॰पउत्थपइअव्व तक्खणं सो पवासिव्व ॥ २४२ ॥’

[रत्वा पदमपि गतो यदोपगूहितुं प्रतिनिवृत्तः ।
अहं प्रोषितपतिकेव तत्क्षणं स प्रवासीव ॥]

सामान्यत एव प्रवाससाध्वसेन स्त्रिया यथा—

‘होन्तपहिअस्स जाआ आपृच्छनं गमनप्रश्न प्रिये याम्यहमित्येवंरूपः । ‘जीव’ क खआउच्छणजीअअधारणरहस्सम् ।
पुच्छन्तीं भमइ घरं घरेण पिअविरहसहिरीओ‘सिहिरिओ’ क, ‘सिहिरिआ’ ख ॥ २४३ ॥’

भविष्यत्पथिकस्य जाया आपृच्छनजीवधारणरहस्यम् ।
पृच्छन्ती भ्रमति गृहं गृहेण प्रियविरहसहनशीलाः ॥]

‘प्रवासविलम्बेनैव’ क खप्रवासविलम्बेन पुंसो यथा—

‘एक्को वि कालसारो ण देइ गन्तुं पआहिण वलन्तो‘वसन्तो’ ख ।
किं उण बाहाउलिअं लोअणजुअलं मिअच्छीए‘पिअअमाए’ गाथासप्त॰, ‘मअच्छीए’ क ख ग घ ॥ २४४ ॥’

[एकोऽपि कृष्णसारो न ददाति गन्तु प्रदक्षिणं वलन् ।
किं पुनर्बाष्पाकुलितं लोचनयुगलं मृगाक्ष्याः ॥]

परिहारे स्वेदादिभिः स्त्रिया यथा—

‘उल्लाअइ से अङ्गं ऊरू वेवन्ति ‘कूबलं जघणवसणे’ इति देशीनाममालाकूवलो गलइ ।
‘छुछु एले’ क, ‘छुच्छुरा(ए)ले’ खउच्छुच्छुलेइ हिअअं पिआअमे पुप्फवइआइ‘पुफुइआए’ क, ‘पुप्फइआइए ख ॥ २४५ ॥’

[आर्द्रीभवत्यस्या अङ्गमूरू वेपेते जघनवसनं गलति ।
उत्कम्पते हृदयं प्रियागमे पुष्पवत्याः ॥]

करुणानन्तरं पुंसो यथा—

‘‘करस्पर्शारम्भोत्पुलकित’ क खकरस्पर्शारम्भात्पुलकितपृथूरोजकलशे श्रमाम्भो वामार्धे वहति मदनाकूतसुभगम् ।
विभोर्वारंवारं कृत‘समयिकोद्धूननविधेः’ क खसमधिकोद्धूलनविधे- स्तनौ भस्मस्नानं कथमपि समाप्तं विजयते ॥ २४६ ॥’

विप्रलम्भनिरुक्तिषु प्रथमानुरागे प्रतिश्रुत्यादानं यथा—

‘‘किं ण भणिओसि’ गाथासप्त॰, क खकिं भणिओसि ण वालअ गामणिधूआइ‘गामणिधूआइ’ क ख गुरुअणसमक्खम् ।
‘अणिमिसमीसीसिवलन्तवअण’ गाथासप्त॰ ‘अनिमिषमीषदीषद्वलद्वदन’ च्छाया चअणिमिसवङ्कवलन्तअआणण‘वअण’ क खणअणद्धदिट्ठेहिं ॥ २४७ ॥’

[किं भणितोऽसि न बालक ग्रामणीदुहित्रा गुरुजनसमक्षम् ।
अनिमिषवक्रवलदानननयनार्धदृष्टैः ॥]

अत्र ‘वक्रेक्षितादिभिः’ ग घ, ‘वक्तेक्षितादिभिः’ खवक्रेक्षितादिभिः प्रतिश्रुत्यालिङ्गनादयो ह्रीभयादिभिर्न दीयन्ते ॥ माने विसंवादनं यथा—

‘अण्णुअ णाहं कुविआ उवऊहसु‘उवहूअसु’ क ख, ‘उवहुहसु’ ग किं मुहा पसाएमि ।
तुह मण्णुसमुप्पण्णेण मज्झ माणेण‘माणेणावि’ ग विण कज्जम् ॥ २४८ ॥’

[अज्ञ नाहं कुपिता उपगूहस्व किं मुधा प्रसादयामि ।
तव मन्युसमुत्पन्नेन मम मानेनापि न कार्यम् ॥]

अत्र मानिनी पूर्वमालिङ्गनादीन्निषिध्य पश्चादयथावत्प्रयच्छति यथा कश्चिदष्टौ ‘अष्टशतम्’ क खशतानि प्रदास्यामीति प्रतिश्रुत्याष्टभिर‘अष्टाभिः’ क खधिकं शतं प्रय-च्छति न त्वष्टौ शतानीति । तदेतव्द्यलीक‘विप्रयोगादिभिः’ क खविप्रियादिभिरालिङ्गनादीनां निराकरणमयथावत्प्रदानत्वाद्विसंवादनमेवोच्यते ॥

प्रवासे कालहरणं यथा—

‘‘एहइ’ गाथासप्त॰एहिइ सो वि‘वि’ क ख पउत्थो ‘अहं अ’ गाथासप्त॰ ।‘अहं च’ इति च्छाया चअहअं कुप्पेज्ज सो वि‘वि’ क ख नास्ति अणुणेज्ज ।
‘इअफलइ कस्स वि’ क ख इअ कस्स वि फलइ ‘मणोरहाण’ क ख ग, ‘मनोरहाण’ घमणोरहाणँ माला पिअअमम्मि ॥ २४९ ॥’

[एष्यति सोऽपि प्रोषितोऽहं कुपिष्यामि सोऽप्यनुनेष्यति ।
इति कस्यापि फलति मनोरथानां माला प्रियतमे ॥]

अत्रालिङ्गनादीनां व्यक्तैव कालहरणप्रतीतिः ॥

करुणे प्रत्यादानं यथा—

‘‘समवठ्ठिआण’ क, ‘समवट्टिआण’ ख ग, ‘समवढ्ढिआण’ घसमसोक्खदुक्खपरिवड्ढिआणँ कालेण रूढपेम्माणं‘रूढपेम्माण’ क घ ।
‘भिहुणाण’ घमिहुणाणँ मरइ जं तं खु जिअइ इअरं मुअं होइ ॥ २५० ॥’

[समसौख्यदुःखपरिवर्धितयोः कालेन रूढप्रेम्णोः ।
मिथुनयोर्म्रियते यत्तत्खलु जीवतीतरन्मृतं भवति ॥]

अत्र—

‘सुहृदिव प्रकटय्य सुखप्रदः प्रथममेकरसामनुकूलताम् ।
पुनरकाण्डविवर्तनदारुणः द्र्। र्। ग्। भन्दर्कर् सम्पादिते मालतीमाधवे ‘विधिरहो विशिनष्टि मनोरुजम्’ इत्यपि पाठःप्रविशिनष्टि विधिर्मनसो रुजम् २५१’

इत्ययमर्थः सम्बध्यते । तस्य च प्रत्यादानमेवार्थो भवति ॥

प्रथमानुरागे ‘वञ्चनं’ कवञ्चनमात्रं विविधं यथा—

‘दिट्ठाइ‘दिठ्ठाए’ क ख जं ण दिट्ठो‘दिठ्ठा’ ख आलविआए वि जं ण आलत्तो ।
उवआरो जं ण कओ तं चिअ‘विअ’ ग कलिअं छइल्लेहिं ॥ २५२ ॥’

[दृष्टया यन्न दृष्ट आलपितया यन्नालापितः ।
उपकारो यन्न कृतस्तदेव कलितं विदग्धैः ॥]

अत्र व्रीडादिभि‘दर्शनादिभिः’ क ख नास्तिरदर्शनादिभिर्वञ्च‘वञ्चनाभिः’ ख नास्तिनादिभिर्वैविध्यं प्रतीयते ॥

माने विरुद्धं यथा—

‘ण मुअन्ति ‘दीहसासं’ गाथासप्त॰दीहसासे ण रुअन्ति ‘चिरं ण होन्ति किसिआओ’ इति गाथासप्त॰ण होन्ति विरहकिसिआ ओ ।
धण्णाऒ ताऒ जाणं बहुवल्लह वल्लहो ण तुमम् ॥ २५३ ॥’

[न मुञ्चन्ति दीर्घश्वासान् न रुदन्ति न भवन्ति विरहकृशाः ।
धन्यास्ता यासां बहुवल्लभ वल्लभो न त्वम् ॥]

अत्रेर्ष्यायितादिभिर्वल्लभालिङ्गनादिविरुद्धैर्मानवती वञ्च्यते ॥

प्रवासे व्याविद्धं यथा—

‘कइआ गओ पिओ अज्ज पुत्ति अज्जेण कइ दिणा होन्ति ।
एक्को एद्दहमेत्ते ‘एद्दहमेत्तो’ क ख, ‘एद्दहमत्ते’ घभणिए मोहं गआ कुंवरी‘बाला’ क ख ॥ २५४ ॥’

[कदा गतः प्रियोऽद्य पुत्रि अद्येति कति दिनानि भवन्ति ।
एक एतावन्मात्रे भणिते मोहं गता कुमारी ॥]

अत्रैकस्यापि दिवसस्य ‘वर्षायमानतया’ क खवर्षायमाणतया ‘प्रियालिङ्गनादिवञ्चनया’ इत्यधिकं क खविशेषतो दैर्घ्यं प्रतीयते ॥

करुणे निषिद्धं यथा—

‘आवाअभअअरं चिअ‘विअ’ ख ण होइ दुक्खस्स दारुणं ‘अवसाणं’ क खणिव्वहणम् ।
णाह जिअन्तीअ मए दिट्ठं सहिअं अ तुह इमं अवसाणम् ॥’

[आपातभयङ्करमेव न भवति दुःखस्य दारुणं निर्वहणम् ।
नाथ जीवन्त्या मया दृष्टं सोढं च तवेदमवसानम् ॥]

तदेतद्रामविषये सीतायाश्चिराशंसितसमागमसुखावाप्तिव्यपायरूपं वचनं करुणे निषिध्यते ॥

प्रथमानुरागेण सह रागो यथा—

‘सा महइ तस्स ण्हाउं अणुसोत्ते सोवि से समुव्वहइ ।
थणवट्टभिडणविलुलिअकल्लोलमहग्घिए सलिले ॥ २५६ ॥’

[सा वाञ्छति तस्य स्नातुमनुस्रोतसि सोऽप्यस्याः समुद्वहति ।
स्तनपृष्टमिलनविलुलितकल्लोलमहार्घिते सलिले ॥]

अत्र द्वयोरप्येककालमन्योऽन्यानुरागः प्रतीयते तत्रैका लावण्यादिना रज्यतेऽन्यः स्नेहादिनेति ॥

तत्रैव पश्चाद्यथा—

‘मामि हिअअं व पीअं तेण जुआणेण मज्जमाणाए‘मज्जमाणीए’ क ख ।
ण्हाणहलिद्दा‘हलद्दा’ क खकडुअं अणुसोत्तजलं पिअन्तेण ॥ २५७ ॥’

[मातुलानि हृदयमेव पीतं तेन यूना मज्जमानायाः ।
स्नानहरिद्राकटुकमनुस्रोतोजलं पिबता ॥]

अत्रैकस्यानुरागं दृष्ट्वा पश्चाद्द्वितीयो रज्यते ॥

तत्रैवानुरूपो‘अनुरूपं’ क ख यथा—

‘सच्चं जाणइ दट्ठुं सरिसम्मि जणम्मि जुज्जए राओ ।
मरउ ण तुमं भणिस्यं मरणं वि‘मरणं वि’ गाथासप्त॰, ‘मरणमपि’ घ सलाहणिज्जं से ॥ २५८ ॥’

[सत्यं जानाति द्रष्टुं सदृशे जने युज्यते रागः ।
म्रियतां न त्वां भणिष्यामि मरणमपि श्लाघनीयमस्याः ॥]

अत्र न केवलं लावण्यादिनैव रज्यते किं तर्ह्यनुरूपविषयिणाभिलाषेणापीति प्रतीयते ॥

तत्रैवानुगतो यथा—

‘गहवइसुएण समअं सच्चं अलिअं व किं विआरेण‘विअरेइ’ क ख ।
धण्णाइ हलिअकुमारिआइ‘उमारिआइ’ क जणम्मि जणवाओ‘जणवादे’ घ ॥ २५९ ॥’

[गृहपतिसुतेन समकं सत्यमलीकं वा किं विचारेण ।
धन्याया हालिककुमारिकाया जने जनवादः ॥]

अत्र यद्यपि सौभाग्यादिप्रसिद्धिकृतसारूप्यं‘आनुरूप्यं’ क ख न विद्यते तथापि स्त्रिया उत्तमप्रार्थनमगर्हितत्वादनुगतमेव भवति । सोऽयं ‘करणसाधारणसाधनोत्पत्ति’ क, ‘करुणसाधारण’ खकरणसाधनोत्पत्तिपक्षे उक्तः । भावसाधनपक्षे तु सहार्थादिविशिष्टा रतिर्दीप्तिर्वानुरागशब्देनोच्यते । ‘सर्वत्र’ इत्यधिकं क खप्रथमं चोपजायमानत्वादयं प्रथमानुराग इति ‘प्रथते’ इत्यस्य स्थाने ‘प्रथमतो’ इत्यग्रे ‘सम्बद्धमास्ते’ क खप्रथते ॥

माने ‘प्रथमतो माने’ क, ‘प्रथमतो मानः मान्यते’ खमान्यते येनेति यथा—

‘पाअपडणाणँ मुद्धे रहसवलामोडिअऽबलामोडिचुम्बिअव्वाणं’ गाथासप्त॰, ‘बलात्कारचुम्बितव्यानाम्’ इति च्छाया च, ‘अव्वाण’ खच्चिअव्वाणम् ।
दंसणमेत्त‘पसण्णे’ इति गाथासप्त॰पसिज्जिरि चुक्का ‘सुहाणं बहुआणम्’ गाथासप्त॰बहुआण सोक्खाणँ ॥ २६० ॥’

[पादपतनानां मुग्धे रभसबलात्कृतार्चितव्यानाम् ।
दर्शनमात्रप्रसादनशीले भ्रष्टा बहूनां सौख्यानाम् ॥]

अत्र ऽमान पूजायाम्’ इति धातोः ‘स्वार्थे’ क खस्वार्थिकणिजन्ताण्णिचि घञि च मान इति रूपम् । ‘स मानः’ घस हि प्रेयांसमस्याः पादपतनादिपूजायां प्रयोजयति ॥

यं प्रियत्वेन मन्यते यथा—

‘कारणगहिओ वि मए माणो एमेअ जं समोसरिओ ।
अत्थक्कप्फुल्ल‘फुल्लि’ क ख गअङ्कोल्ल तुज्झ तं मत्थए पडउ ॥ २६१ ॥’

[कारणगृहीतोऽपि मया मान एवमेव यत्समुपसृतः ।
अकस्मात्फुल्लिताङ्कोल्ल तव तन्मस्तके पततु ॥]

अत्र ‘मन ज्ञाने’ इति धातुः । तथा हि मानं प्रियत्वेन मन्यमाना तदपहारिणेऽङ्कोल्लाय कापि मानिनी ‘कामिनी’ खकुप्यति ॥

यः प्रेम मनुते यथा—

‘जत्थ ण उज्जागरओ जत्थ ण ईसाविसूरणं माणम् ।
‘सम्बा व चाहुअं’ क, ‘सम्बाव बाहुअं’ खसब्भावचाटुअं जत्थ णत्थि णेहो तहिं णत्थि ॥ २६२ ॥’

[यत्र नास्त्युज्जागरको यत्र नेर्ष्याखेदी मानः ।
सद्भावचाटुकं यत्र नास्ति स्नेहस्तत्र नास्ति ॥]

अत्र ऽमनु अवबोधने’ इति धातुः । मानेन हि जनः प्रेमास्ति नास्ति वेति बुध्यते‘जनो बुध्यते’ क ख । तस्य च करणभूतस्यापि प्राधान्यादत्र कर्तृत्वोपचारः । तद्यथा ऽप्रज्ञा पश्यति नो चक्षुर्दृष्टिः सारस्वती हि सा ।’ इति ॥

प्रेम मिमीते यथा—

‘‘ऊविआ’ ककुविआ अ सच्चहामा‘सच्चहासा’ क समे वि बहुआण णवर माणक्खलणे ।
पाअडिअहिअअसारो पेम्मासङ्घसरिसो पअट्टइ मण्णू ॥ २६३ ॥’

[कुपिता च सत्यभामा समेऽपि बन्धूनां केवलं मानस्खलने ।
प्रकटितहृदयसारः प्रेमाश्वाससदृशः प्रवर्तते मन्युः ॥]

अत्र ‘माङ् माने’ इति धातोः ‘कृत्यल्युटो बहुलम् ३।३।११३’ इति कर्तरि ल्युट् । ‘कोऽसावनुमान’ इति भाष्यप्रयोगात् । तेन च यद्यपि करणभूतेनैवात्मनि रुक्मिण्यां च प्रियप्रेम्णः परिमाणं सत्यभामा प्रत्याययति तथापि पूर्ववदिहाप्ययं ‘पूर्ववत्कर्तृत्वेनोपयुज्यते’ खपूर्ववत्कर्तृत्वेनोपचर्यते ॥

प्रवासे वसत इत्युपलक्षणेनात्मानमङ्गना न भूषयन्ति‘नात्मानमङ्गना भूषयन्ति’ ख यथा—

‘साहीणे वि पिअअमे पत्ते वि खणे ण मण्डिओ अप्पा ।
‘दुग्गअपउत्थवइअं’ गाथासप्त॰, ‘दुर्गतप्रोषितपतिकां’ इति च्छाया चदुक्खिअपउत्थवइअं सअज्जिअं‘सअज्झिअं’ गाथासप्त॰ सण्ठवन्तीए ॥ २६४ ॥’

[स्वाधीनेऽपि प्रियतमे प्राप्तेऽपि क्षणे न मण्डित आत्मा ।
दुःखितप्रोषितपतिकां प्रतिवेशिनीं संस्थापयन्त्या ॥]

अत्र ‘वस आच्छादने’ इत्यस्य ऽप्रस्मरति’ इत्यादिवन्निषेधार्थकप्रपूर्वस्य ‘घञि च’ क ख घञि ‘प्रवास’ ख नास्तिप्रवास इति रूपं निरूप्यते ॥

युवानः प्रियासन्निधौ न वसन्ति यथा—

‘विरहाणलो सहिज्जइ आसाबन्धेण वल्लहजणस्स‘दुल्लहजणस्य’ क ख ।
एक्कग्गामपवासो माए मरणं विसेसेइ ॥ २६५ ॥’

[विरहानलः सह्यत आशाबन्धेन वल्लभजनस्य ।
एकग्रामप्रवासो मातर्मरणं विशेषयति ॥]

अत्र दूरस्थयोरिवान्तिकस्थयोरपि सन्निकर्षाभावात्प्रवासो भवति ॥

उत्कण्ठादिभिश्चेतो वासयति यथा—

‘आलोअन्त‘आलोअन्ति’ क ख दिसाओ ससन्त जम्भन्त‘जम्मन्त’ (?) गाथासप्त॰ गन्त रोअन्त ।
‘मुच्छन्त’ गाथासप्त॰मुज्झन्त ‘पडन्त खलन्त’ घपडन्त हसन्त पहिअ किं ते पउत्थेण ॥ २६६ ॥’

[आलोकयन् दिशः श्वसन् जृम्भमाणो गायन् रुदन् ।
मुह्यन् पतन् हसन् पथिक किं तेन प्रोषितेन ॥]

अत्रोत्कण्ठादिभिर्वासिते‘उत्कण्ठादिनिर्वासिते’ क चेतसि शून्यावलोकनादयोऽनुभावा जायन्ते ॥

प्रमापयति यथा—

‘सञ्जीवणोसहिम्मिव‘सञ्जीवणोसहम्मिव’ गाथासप्त॰ सुअस्स‘पिअस्स’ क ख रक्खइ अणण्णवावारा ।
सासू णवम्भदंसणकण्ठागअजीविअं सोण्हम् ॥ २६७ ॥’

[सञ्जीवनौषधिमिव सुतस्य रक्षत्यनन्यव्यापारा ।
श्वश्रूर्नवाभ्रदर्शनकण्ठागतजीवितां स्नुषाम् ॥]

अत्र प्रसादं करोतीत्यादिवत्प्रमापणोपक्रमोऽपि प्रमापणमुच्यते ॥

करुणे ‘करोतेरनुभूतोपादानार्थत्वे’ क ख, ‘करोतेरभूतोत्पादनार्थत्वे’ घकरोतेर्भूतोपादनार्थत्वे कुरुते मूर्च्छां यथा—

‘‘विसरिअ विओअदुक्खं’ सेतुबन्धे पाठः, ‘विस्मृतवियोगदुःखं’ इति च्छाया चविअलिअविओअविअणं तक्खण‘पिठभठ्ठ’ सेतुबन्धं, ‘पम्बठ्ठ’ क, ‘पम्हव्व’ गपब्भट्ठराममरणाआसम् ।
जणअतणआइ णवरं लद्धं मुच्छाणिमीलिअच्छीअ सुहं २६८’

[विगलितवियोगवेदनं तत्क्षणप्रभ्रष्टराममरणायासम् ।
जनकतनयया केवलं लब्धं मूर्च्छानिमीलिताक्ष्या सुखम् ॥]

अत्र सीतायाः पतिशोकप्रकर्षेणाभूता‘प्रकर्षेण भूता’ क मूर्च्छोत्पद्यते ॥

उच्चारणार्थत्वे कुरुते विलापं यथा—

‘पुहवीअ ‘होइहि’ क ख ग, ‘होहिइ’ सेतुबन्धे, ‘होइ’ घहोहिइ पई बहुपुरिसविसेसचञ्चला राअसिरी ।
कह ता महच्चिअ‘महं चिअ’ सेतुबन्धे इमं णीसामण्णं ‘उअत्थिअं’ सेतुबन्धे, ‘उअट्ठिअं’ गउवठ्ठिअं वेहव्वम् ॥ २६९ ॥’

[पृथिव्या भविष्यति पतिर्बहुपुरूषविशेषचञ्चला राज्यलक्ष्मीः ।
कथं तन्ममैवेदं निःसामान्यमुपस्थितं वैधव्यम् ॥]

‘अत्र प्रवासदुःखेन’ क खअत्र रामदुःखेन विलपन्ती ‘सीता विलपन्ती’ क ख, ‘सीता’ ग नास्तिसीतेदमुच्चरति ॥

‘अवस्थापनार्थत्वे’ क ख गअवस्थापनार्थे कुरुते साहसे मनो यथा—

‘‘अहमेत्य’ मुद्रितकुमारसम्भवेइयमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयिणी भवामि ते ।
चतुरैः सुरकामिनीजनैः प्रिय यावन्न ‘विलोभ्यसे’ मुद्रितकुमारसम्भवे, खविलुप्यसे दिवि ॥ २७० ॥’

अत्र रतेः कामशोकेन मरणसाहसे मनोऽवस्थाप्यते ॥

अभ्यञ्जनार्थत्वे करोति चित्तं दुःखेन यथा—

‘दलति हृदयं गाढोद्वेगं द्विधा‘शोकोद्वेगाद्’ मुद्रित उत्तररामचरिते तु न भिद्यते‘न तु भिद्यते’ क ख वहति विकलः कायो मोहं न मुञ्चति चेतनाम् ।
ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ २७१ ॥’

अत्र ‘वामादेः’ ग घरामादेर्दुःखेन चित्तमभ्यज्यते ॥

सम्भोगनिरुक्तिषु प्रथमानुरागानन्तरे पालनार्थो‘पालनार्थे’ घ यथा—

‘दृष्टा दृष्टिमधो ददाति कुरुते नालापमाभाषिता शय्यायां परिवृत्य तिष्ठति बलादालिङ्गिता वेपते ।
निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते बाला वामतयैव ‘मेऽद्य सुतरां’ इति मुद्रिते नागानन्दपुस्तकेसम्प्रति मम प्रीत्यै नवोढा प्रिया ॥ २७२ ॥’

अत्राप्रागल्भ्यवामताभ्यामनुकूलायामपि नवोढायामिच्छानुवृत्त्या रतिः पाल्यते ॥

मानानन्तरे कौटिल्यार्थो यथा—

‘पादे मूर्धनि ताम्रतामुपगते कर्णोत्पले चूर्णिते छिन्ने हारलतागुणे करतले सम्पातजातव्रणे ।
अप्राप्तप्रियताडनव्यतिकरा हन्तुं पुनः कोपिता वाञ्छन्ती मुहुरेणशावनयना पर्याकुला‘पर्याकुलं’ क ख रोदिति ॥ २७३ ॥’

अत्र प्रेम्णः स्वभावकुटिलत्वान्मानवत्याः कचग्रहणेन यत्पादताडनादिरूपाः कुटिला‘कुटिला एव जायन्ते’ क, ‘कुटिला एव सम्भोगा जायन्ते’ ख एव सम्भोगा जायन्ते ॥

प्रवासानन्तरेऽभ्यवहारार्थो यथा—

‘वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् ।
पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम् ॥ २७४ ॥’

अत्र ‘उत्तरार्धे’ क खउत्तरार्धेनोपोषितस्यान्नोपयोग इव प्रियालोकजन्मा पिबतेरभ्यवहारः ‘अभ्यवहारार्थः’ खकथ्यते ॥

करुणानन्तरेऽनुभवार्थो यथा—

‘अणुमरणपत्थिआए पच्चागअजीविए‘जीएम्मि’ क , ‘जीविएम्मि’ ख पिअअमम्मि ।
वेहव्वमण्डणं कुलवहूअ सोहग्गअं जाअम् ॥ २७५ ॥’

[अनुमरणप्रस्थितायाः प्रत्यागतजीविते प्रियतमे ।
वैधव्यमण्डनं कुलवध्वाः सौभाग्यकं जातम् ॥]

अत्र यथेयं मत्प्राणभूतैवमस्या अहमपि जीवितमेवेति पत्या विस्रम्भजोऽनुरागः‘राग ’ क ख पत्न्याः पुनः प्रेत्यापि यत्सङ्गमो मयाभिलषितः सोऽयं जीवन्त्यैव जीवितेश्वरः समासादित इति विस्रम्भादतिसुखमेवानुभूयते ॥

अत्र प्रथमानुरागानन्तरे सम्भोगः सङ्क्षिप्तो यथा—

‘अपेतव्याहारं ‘च्युतविविध’ क खधुतविविधशिल्पव्यतिकरं ‘करस्पर्शारम्भे’ ककरस्पर्शारम्भप्रगलितदुकूलान्तशयनम् ।
मुहुर्बद्धोत्कम्पं दिशि दिशि मुहुः प्रेरितदृशो- रहल्यासुत्राम्णोः क्षणिकमिह तत्सङ्गतमभूत् ॥ २७६ ॥’

अत्र सङ्क्षेपो निगदेनैव व्याख्यायते ॥

स एव मानानन्तरे सङ्कीर्णो यथा—

‘अणुणिअखणलद्धसुहे पुणो वि सम्भरिअमण्णुदूमिअविहले‘विहलो’ क ।
हिअए माणवईणं चिरेण ‘पअणगरुओ’ खपणअगरुओ पसम्मई रोसो २७७’

[अनुनीतक्षणलब्धसुखे पुनरपि संस्मृतमन्युदूनितविह्वले ।
हृदये मानवतीनां चिरेण प्रणयगुरुकः प्रशाम्यति रोषः ॥]

अत्रावस्थिता प्रकृष्टा च रतिर्व्यलीकस्मरणादिभिः सङ्कीर्यते ॥

प्रवासानन्तरे सम्पूर्णो‘सम्पूर्णा’ क ख यथा—

‘शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ मासानेतान्गमय‘शेषान्मासान्’ मुद्रिते मेघदूते चतुरो लोचने मीलयित्वा ।
पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ २७८ ॥’

अत्रामुना विरहिवाक्येनापि निर्वेक्ष्याव इति भविष्यत्कालोपाधेः ‘प्रवेशानन्तरे’ क खप्रवासानन्तरेऽप्यविरुध्यमानेन तं तमात्माभिलाषमित्यादिना तदानीन्तनसम्भोगस्य‘भोग्यस्य’ क ख सम्पूर्णत्वं वर्ण्यते ॥

करुणानन्तरे समृद्धो यथा—

‘तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोर्देहत्यागादमरगणनालेख्यमासाद्य सद्यः ।
पूर्वाकाराधिकतररुचा‘पूर्वाकाराधिकचतुरया’ म्र्। स्। प्। पन्दित् म्। अ। सम्पादिते रघुवंशे, क ग घ सङ्गतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥ २७९ ॥’

अत्रोत्तरार्धेनेन्दुमत्यजयोर्लोकान्तरप्रत्युज्जीवनेन सम्भोगसमृद्धिः प्रतिपाद्यते ॥

प्रथमानुरागानन्तरे सहार्थान्वयो यथा—

‘मुहपेच्छओ पई से ‘सवीसेसदंसणुम्मइआ’ इति गाथासप्त॰सावि हु पिअरूअदंसणुम्मइआ ।
दो वि कअत्था पुहविं‘पुहइं’ इति गाथासप्त॰ ‘अमहिलपुरिसं व’ इति गाथासप्त॰अपुरिसमहिलं त्ति मण्णन्ति ॥ २८० ॥’

[मुखप्रेक्षकः पतिस्तस्याः सापि खलु प्रियरूपदर्शनोन्मत्ता ।
द्वावपि कृतार्थौ पृथिवीमपुरुषमहिलेति मन्येते ॥]

अत्र पूर्वार्धे रञ्जयत्यर्थ उत्तरार्धे राजत्यर्थः प्रथमानुरागे सह ‘सिद्धभावेन सिद्धः’ क खभावेन सिद्धस्तदनन्तरेऽपि तथैवानुवर्तते ॥

तत्रैव पश्चादर्थान्वयो यथा—

‘अद्य प्रभृत्यवनताङ्गि तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ ।
अह्वाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥ २८१ ॥’

अत्र रञ्जयत्यर्थः प्रथमानुरागे पुंसि पश्चाद्भावेन सिद्धस्तदनन्तरेऽपि तथैवानुवर्तते ॥

अत्रैवानुरूपार्थान्वयो यथा—

‘शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जह्नुकन्यावतीर्णा ।
इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विवव्रुः ॥ २८२ ॥’

अत्र राजत्यर्थः प्रथमानुरागे स्त्रीपुंसयोरप्यानुरूप्येण सिद्धस्तदनन्तरेऽपि तथैवानुवर्तते ॥

तत्रैवानुगतार्थान्वयो यथा—

‘स्थाने तपो दुश्चरमेतदर्थमपर्णया पेलवयाभितप्तम्‘पेलवयापि तप्तं’ इति मुद्रिते कुमारसम्भवे, ‘पेलवयाधितप्तं’ क ।
या दास्यमप्यस्य लभेत नारी सा स्यात्कृतार्थ किमुताङ्कशय्याम् ॥ २८३ ॥’

अत्र पूर्वार्धे रञ्जयत्यर्थः ‘प्रथमानुगतार्धत्त्रेन’ खप्रथमानुरागेऽनुगतार्थत्वेन सिद्धस्तदनन्तरे तथैवानुवर्तते । सोऽयं ‘करुणसाधनः’ खकरणसाधनः प्रत्ययोत्पत्तिपक्ष उक्तः । भावसाधनपक्षे तु सर्वत्र सहार्थादिविशिष्टा रतिर्दीप्तिर्वानुरागशब्देनोच्यमाना तदनन्तरेऽपि समाससामर्थ्यादनुवर्तते । कः पुनरत्र समासः । षष्ठीलक्षणस्तत्पुरुषः । प्रथमानुरागस्यानन्तरः‘इति’ इत्यधिकमत्रास्ति क ख प्रथमानुरागानन्तर इति । का च वृत्तिः । अजहत्स्वार्था न ह्यत्र नायकौ मिथः समागतावपि प्रथमानुरागमुत्सृजतः । युक्तं पुनर्यदजहत्स्वार्था परार्थाभिधानरूपा वृत्तिः स्यात्, अवश्यं ह्यनेन परस्यार्थमभिदधाता स्वार्थ उत्स्रष्टव्यः । बाढं युक्तम् । एवं हि दृश्यते लोके भिक्षुको द्वितीया‘न द्वितीयां भिक्षां’ क, ‘यद्द्वितीयां भिक्षाम्’ ख भिक्षामासाद्य पूर्वां न जहाति सञ्चयायैव यतते, एवं तार्हि द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोति । कस्या विभक्तेः । षष्ठ्याः । न षष्ठीसमर्थोऽनन्तरः । तर्हि प्रथमायाः । न प्रथमासमर्थः प्रथमानुरागः सम्बन्धाधिक्यात् । अभिहितः सोऽर्थोऽनन्तर्भूतः‘अत्रान्तर्भूतः’ क ख प्रातिपदिकार्थः सम्पन्न इति सामर्थ्यं भविष्यति । मैवम् । इह प्रथमानुरागानन्तर ‘इत्यस्मात्’ क खइत्येतस्मात्समुदायाद्विभक्त्या उत्पत्तव्यम् । तेन च समुदायेनैकोऽर्थपिण्डो‘तेन चैकोऽर्थः’ ख मृत्पिण्ड इवाविभागापन्न‘अविभागोत्पन्न’ क खपांसूदकविभागोऽवयवार्थशक्त्यानुगृहीतः पृथगव्यपदेश्यावयवशक्तिरभिधीयते । तस्मिंश्च समुदायार्थ एकत्वं समवेतमतो विद्यमानायामप्यवयवसङ्ख्यायां तदाश्रया सुबुत्पत्तिर्न भविष्यति ॥

मानानन्तरे पूजार्थान्वयो यथा—

‘न स्पृष्टोऽपि त्रिदशसरिता दूरमीर्प्यानुबन्धा- न्नाप्युन्मृष्टो‘नाप्युत्सृष्टो’ क ख भुजगपतिना तर्जनाभिर्जयायाः ।
मानस्यान्ते नयनसलिलैः क्षालितः शैलपुत्र्या पत्युर्मौलौ नतियुजि जयत्यात्मनः पादपांसुः ॥ २८४ ॥’

अत्र पादपतनादिपूजा मानसिद्धा तदनन्तरेऽप्यनुवर्तते ॥

अत्रैव मानं प्रति प्रियत्वाभिमानार्थान्वयो‘प्रियत्वाभिमानान्वयो’ क ख यथा—

‘विहायैतन्मानव्यसनमनयोरुच्चकुचयो- र्निधेयः‘विधेयः’ क ख प्रेयांस्ते यदि वयमनुल्लङ्घ्यवचसः ।
सखीभ्यः स्निग्धाभ्यो ‘शिवमिति’ क खगिरमिति निशम्यैणनयना निवापाम्भो दत्ते नयनसलिलैर्मानसुहृदे ॥ २८५ ॥’

अत्र मानं प्रति प्रियत्वाभिमानो मानानन्तरेऽप्यनुवर्तते ॥

अत्रैव प्रेमावरोधार्थान्वयो यथा—

‘दूमेन्ति जे मुहुत्तं कुविअं दासव्व जे‘ते’ ख पसाएन्ति‘पसाअन्ति’ क ख ग ।
ते च्चिअ महिलाण पिआ सेसा सामि च्चिअ वराआ‘वरोआ’ ख २८६’

[दूनयन्ति ये मुहुर्तं कुपितां दासा इव ये प्रसादयन्ति ।
त एव महिलानां प्रियाः शेषाः स्वामिन एव वराकाः ॥]

अत्रास्यामपि प्रेमास्ति ‘न वे ति’ क ख घनास्ति वेति जिज्ञासुः ‘प्रियः’ नास्ति गप्रियः प्रियां केलीगोत्रस्खलनादिना दुनोति । सा च प्रेमवत्यवश्यमस्मै कुप्यति । स चोपलब्धप्रेमा ‘न दासवदेनां प्रवासयति’ क, ‘तद्दासवदेनां प्रसादयति’ खदासवदेनां प्रसादयति । अथैषात्मनि प्रेमास्तित्वमवबुध्यते‘अनुबध्यते’ ख । सोऽयं मानसिद्धोऽर्थस्तदनन्तरेऽप्यनुवर्तते ॥

तत्रैव प्रेमप्रमाणार्थान्वयो‘प्रेमप्रमापणार्थान्वयो’ क यथा—

‘सुरकुसुमेहिं कलुसिअं जइ तेहिं चिअ पुणो पसाएमि तुमं ।
तो पेम्मस्स किसोअरि अवराहस्सं अ ण मे कअं अणुरूअं‘अणुरूवं’ घ २८७’

[सुरकुसुमैः कलुषितां यदि तैरेव पुनः प्रसादयामि त्वाम् ।
ततः प्रेम्णः कृशोदरि अपराधस्य च न मे कृतमनुरूपम् ॥]

अत्र रुक्मिण्याः सुरकुसुममञ्जरी दत्ता मम तु सुरतरुरेव प्रेयसा प्रतिपन्नस्तदहमस्याः ‘सहस्रगुणेन’ क खसहस्रगुणत्वेन प्रियतमेति सत्यभामा स्वप्रेमाणं-मिमीते‘प्रमिमीते’ ख । स चायमर्थो ‘मानसिद्धः’ क खमानेन सिद्धस्तदनन्तरेऽपि समासमामर्थ्यादनुवर्तते । कः पुनरत्र समासः । षष्ठीतत्पुरुष एव । का वृत्तिः । ‘प्रथमानुरागानन्तरम्’ क खप्रथमानुरागानन्तरवदजहत्स्वार्थैव । युक्तं तत्र विस्रम्भणादावपि प्रथमानुरागस्य विद्यमानत्वात् । इह तु माननिवृत्तौ मानापगमादयो जायन्ते । अन्वयाद्विशेषणं भविष्यति । तद्यथा—घृतघटस्तैलघट इति निषिक्तेऽपि घृते तैले वा घृतघटोऽयं‘अयं घृतघटः, अयं तैलघटः’ क ख तैलघटोऽयमित्यन्वयात्पूर्वपदार्थो विशेषणं भवति । ‘भवति’ ख नास्तिभवति तत्र या च यावती ‘वा’ क खचार्थमात्रा इहापि तत्तुल्यमेव ॥

तथा हि—

‘सकअग्गहतंसुण्णामिआणणा‘रहसुत्ताणिआणणा’ इति गाथासप्त॰ ख, ‘रभसोत्तानितानना’ इति च्छाया पिअइ पिअअमविइण्णम्‘पिअमुह विइण्णम्’ इति गाथासप्त॰, ‘प्रिममुखवितीर्णां’ इति च्छाया च ।
‘थोअं थोअं’ इति गाथासप्त॰, ‘थोअत्थोअं’ क, ‘थोअथोअं’ घ, ‘त्थोअं त्थोअं’ खथोअं थोअं रोसोसधं‘महं व’ इति गाथासप्त॰ व माणंसिण‘उअ माणिणी’ इति गाथासप्त॰ मइरम् ॥ २८८ ॥’

[सकचग्रहत्रस्तावनामितानना पिबति प्रियतमवितीर्णम् ।
स्तोकं स्तोकं रोषौषधमिव मानिनी मदिराम् ॥]

सकषायैरेव वाक्यैर्नायकं निस्तुदन्ती शयनीयं गच्छेदिति मानशेषान्वयो दृश्यते ॥

प्रवासानन्तरे प्रिया न वसत इत्यर्थस्यान्वयो यथा—

‘वसने परिधूसरे वसाना ‘नियमक्षाममुखी धृतैकवेणिः’ इति मुद्रितेऽभिज्ञानशाकुन्तलेनियमक्षामतनुः कृतैकवेणिः ।
अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं‘विरहज्वरम्’ क ख बिभर्ति २८९’

अत्र दुष्यन्तेन शकुन्तलायाः प्रवासे विभूषणाद्यग्रहणं यदवगतं ‘तदानन्तरे’ क खतत्तदनन्तरेऽप्यनुवर्तमानं प्रेमप्रकर्षाय भवति ॥

तत्रैव‘अत्रैव’ क ख युवानः प्रियसन्निधौ न वसन्तीत्यर्थस्यान्वयो यथा—

‘समर्थये यत्प्रथमं प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा ।
अतो विनिद्रे सहसा विलोचने करोमि न स्पर्शविभाविताप्रियः‘स्पर्शविभावितप्रियः’ क ख मुद्रिते विक्रमोर्वशीये च २९०’

अत्र पुरूरवाः प्रवासान्मत्त उर्वशीबुध्द्या लतादिकं ‘यद्यदासादयति’ कयद्यदाससाद ‘तत्तदनेकशो’ क खतत्तदानेकशोऽन्यथा बभूव । ‘तत्तत्सङ्कारात्’ क खतत्संस्काराच्चायं यस्या लतारूपपरिवर्तनं प्रत्येति सोऽयं प्रियासन्निधौ यूनामवासः‘अवासः प्रवासः’ क ख संसिद्धस्तदनन्तरेऽप्यनुवर्तते ॥

अत्रैवोत्कण्ठादिभिश्चेतो वासयतीत्यर्थस्यान्वयो यथा—

‘‘अब्बो’ इति खेदेअब्बो दुक्करआरअ पुणो वि तर्त्ति करेसि गमणस्स ।
अज्ज वि ण होन्ति सरला वेणीअ तरङ्गिणो चिउरा‘चिहुरा’ क ख ग २९१’

[हे दुष्करकारक पुनरपि चिन्तां करोषि गमनस्य ।
अद्यापि न भवन्ति सरला वेण्यास्तरङ्गिणश्चिकुराः ॥]

अत्र ‘प्रवासोद्भूत’ क खप्रवासानुभूतभृशोत्कण्ठादिचित्तवासनाः‘चित्तवासना’ ख प्रवासानन्तरेऽपि तस्या ‘नो शाम्यतीति’ क खनोपशाम्यन्तीति वेणिकावर्णनादिना सूच्यते ॥

अत्रैव प्रमापयतीत्यर्थस्यान्वयो यथा—

‘त्वद्वियोगोद्भवे चण्डि मया तमसि मज्जता ।
दिष्ट्या प्रत्युपलब्धासि चेतनेव गतासुना ॥ २९२ ॥’

अत्रोर्वशी‘विरहे’ क खविरहात्पुरूरवा उत्तरां ‘कामावस्थामापन्नः’ क खकामावस्थां प्रपन्नः प्रियाप्राप्तौ प्रेत्येव प्रत्युज्जीवितस्तदेवानुसन्धत्ते । सोऽयं प्रमापणार्थः प्रवाससिद्धस्तदनन्तरेऽपि समाससामर्थ्यादनुवर्तते । कः पुनरत्र समासः । षष्ठीतत्पुरुष एव । का वृत्तिः‘कात्र वृत्तिः’ क ख । न तावदनुत्सृष्टस्वार्था, नहि प्रोष्यसमागतयोः प्रवाससम्बन्धोऽपि विद्यते । उत्सृष्टस्वार्था तदिह भवतु । युक्तं पुनर्यदुत्सृष्टस्वार्था नाम वृत्तिः स्यात् । बाढं युक्तम् । एवं हि दृश्यते लोकेपुरुषोऽयं परकर्मणि प्रवर्तमानः स्वकर्मोत्सृजति । तद्यथा तक्षा राजकर्मणि प्रवर्तमानस्तक्षकर्मोत्सृजति । नन्वेवं सति राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति । नैष दोषः । उत्सृजन्नप्ययं स्वार्थं नात्यन्तायोत्सृजति, यः परार्थविरोधी स्वार्थस्तमेवोत्सृजति । तद्यथा तक्षा राजकर्मणि प्रवर्तमानस्तक्षकर्मोत्सृजति न तु स्थितविहसितकम्पितादीनि । न चायमर्थः परार्थविरोधी विशेषणं नाम । तस्मान्नोत्स्रक्ष्यति ॥

करुणानन्तरेऽनुभूत‘प्रादुर्भावार्थान्वयार्थो’ खप्रादुर्भावान्वयार्थो यथा—

‘जयन्ति जायाश्लिष्टस्य शम्भोरम्भोधिमन्थने ।
मग्नामृतविषास्वादमदमूर्च्छा मनोमुदः ॥ २९३ ॥’

अत्र ‘दाक्षायिण्या’ ग घदाक्षायण्या हैमवतीत्वेन करुणानन्तरत्वम् । तत्र करुणदुःखेन मूर्च्छादयः प्रादुरासन् । इह त्वानन्देन ते प्रादुर्भवन्ति ॥

तत्रैवोच्चारणान्वयार्थो यथा—

‘क्लाम्यन्ती यदुपेक्षितासि पुरतः कामो यदग्रे हतः क्लिष्टं यत्तपसा वपुर्यदपि च प्रोक्ता बटुच्छद्मना ।
तत्सर्वं प्रणतस्य मेऽद्य दयिते दाक्षायणि क्षम्यतामित्युक्त्वा चरणाब्जयोर्विजयते ‘तुष्यन्’ क खलुण्ठञ्छिवायाः शिवः २९४’

अत्र करुणावस्थायां प्रियापादाब्जयोर्लुण्ठता शोकेन यो विलापः कृतः स इह प्रकर्षालापत्वेन ‘परिणमति’ क खविपरिणमति ॥

अत्रैव मनोऽवस्थापनान्वयार्थो यथा—

‘अखण्डितं प्रेम लभस्व पत्युरित्युच्यते ताभिरुमा स्म नम्रा ।
तया तु तस्यार्धशरीरलाभादधःकृताः स्निग्धजनाशिषोऽपि २९५’

अत्रैव—

‘यदैव पूर्वं ज्वलने शरीरं ‘साक्षादरोषात्’ घसा दक्षरोषात्सुदती ससर्ज ।
ततःप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत् ॥ २९६ ॥’

इति करुणावस्थायामतिस्नेहेनापरिग्रहत्वसाहसे यन्मनोऽवस्थापितं तदिहार्धशरीरप्रदानमहासाहसमेवावतिष्ठते ॥

तत्रैवाभ्यञ्जनान्वयार्थो यथा—

‘भिन्न सद्यः समाधावुपरमति परज्योतिषि स्पन्दसञ्ज्ञे सञ्ज्ञामापद्यमाने मृदुमनसि मनागुन्मिषत्स्विन्द्रियेषु ।
व्यापारे पारवश्यं विसृजति मरुति ब्रह्मसब्रह्मचारी वामार्धस्पर्शजन्मा जयति पुररिपोरन्तरानन्दपूरः ॥ २९७ ॥’

अत्र यत्करुणावस्थायां मनः शोकप्रकर्षेणाभ्यक्तमासीत्तदिह प्रियाश्लेषजन्माना परमानन्देनाभ्यज्यते । सोऽयं ‘करुणधर्मसमन्वयः’ क खकरुणधर्मान्वयस्तदनन्तरेऽपि समाससामर्थ्याद्भवति । कः पुनरत्र समासः । षष्ठीतत्पुरुष एव । का वृत्तिः । जहत्स्वार्था । न ह्यत्र करुणार्थस्य गन्धोऽपि । कथं तर्ह्यन्वयः । यथा मल्लिकापुटः चम्पकपुट इत्यत्र ‘निगीर्णासु’ खनिःकीर्णास्वपि सुमनःसु मल्लिकादिर्वासनावशाद्विशेषणं भवति—अयं मल्लिकापुटोऽयं चम्पकपुट इति, एवं निवृत्तेऽपि स्वार्थे वासनावशात्करुणोऽनन्तरस्य विशेषणं भवति । अस्तु वा प्रथमानुरागादिष्वपि जहत्स्वार्थैव वृत्तिः । नन्वेवं राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति । नैष दोषः । वृत्तौ समर्थाधिकारः क्रियते । सामर्थ्यं च भेदः संसर्ग उभयं वा । तत्र राज्ञ इत्युक्ते ‘सर्वस्वं’ घसर्वं स्वं प्रसक्तम् । पुरुष इत्युक्ते सर्वः स्वामी प्रसक्तः । इहेदानीं राजपुरुषमानयेत्युक्ते राजा पुरूषं निवर्तयत्यन्येभ्यः स्वामिभ्यः;पुरुषोऽपि राजानमन्येभ्यः स्वेभ्यः‘स्वेभ्यः’ क नास्ति । एवमस्मिन्नुभयतो व्यवच्छिन्ने यदि राजार्थो निवर्तते, कामं निवर्तताम् । न ‘जातु क्वचित्’ क खजातुचित्पुरुषमात्रस्यानयनं भविष्यति । ‘प्राक् प्रवृत्तेः’ ख, ‘प्राक् च प्रवृत्तैः’ गप्राक् च वृत्तेरकृतार्थस्य निवृत्तौ सामर्थ्याभावाद्वृत्तिरेव न स्यात् । वृत्तिनिमित्ता च निवृत्तिस्तस्माददोष इति । तत्र राज्ञः पुरुष इत्यत्र यदा तावदवधृतपरायत्त‘यत्र’ ग घवृत्तिरयं पुरुषो न स्वतन्त्रस्तदा स्वामिसंसर्गस्यावगतत्वात्स्वामिविशेषज्ञानायोपादीयमानो राजशब्दः स्वाम्यन्तरेभ्यः पुरुषं व्यावर्तयति । सोऽयं स्वाम्यन्तरव्यवच्छेदो भेद ‘इति’ ख नास्तिइत्युच्यते । यदा पुनरनवगतपरायत्तभावस्य पुरुषस्य स्वामिसम्बन्धद्योतनाय राजशब्दः प्रयुज्यते तदा विशेषसंसर्गस्य‘विशेषसंसर्गं चाभिसन्धायोपसर्जनस्य’ ख शब्दोपादानत्वादनवकाशो विशेषान्तरसम्पात इत्यशब्दा‘अशाब्दी’ क स्वाम्यन्तरनिवृत्तिरवसीयते । यदा त्वर्थान्तरनिवृत्तिं वार्थसंसर्गं ‘स्वात्मसंसर्गं च’ क, ‘स्वार्थसंसर्गं च’ ख वाभिसन्धायोपसर्जनपदानि प्रयुज्यन्ते तदा शब्दार्थसामर्थ्ययोः प्रतिपत्तिनिबन्धनयोरभेदापेक्षया‘अभेदापेक्षायाम्’ क ख ग पुस्तके पाठोऽयं त्रुटितः भेदसंसर्गसमुदयः सामर्थ्यं भवति । यथा नीलं च तदुत्पलं चेति नीलोत्पलम् । प्रथमश्चासावनुरागश्चेति प्रथमानुराग इति, प्रथमानुरागानन्तर इत्यादिषु च भेदसामर्थ्यं यथा राज्ञो भृत्य इति । यतोऽनन्तर इत्युक्तेऽवधृतमिदं कस्याप्यवघेरनन्तरोऽयं न स्वतन्त्र इति सर्वोऽवधिः प्रसक्तः । प्रथमानुरागस्येत्युक्ते सर्वः सम्बन्धी प्रसक्तः । इहेदानीं प्रथमानुरागानन्तर इत्युक्ते प्रथमानुरागोऽनन्तरं निवर्तयत्यन्येभ्योऽवधिभ्यः । अनन्तरः प्रथमानुरागं निवर्तयत्यन्येभ्यः सम्बन्धिभ्यः । तत्र योऽसौ भेदस्तत्सामर्थ्यं च, तन्निमित्ता च वृत्तिः । भेदनिमित्तायां च वृत्तौ सत्यां वृत्त्यभिमुखस्य भेदमुपजनय्योपसर्जनस्य प्रथमानुरागस्यार्थो निवर्तते । यस्यापि प्रधानस्यानन्तरस्यावधिमतो निवर्तते सोऽप्यवधिमवच्छिनत्ति । एवमुभयतो व्यवच्छेदे निर्ज्ञातेऽनन्तरविशेषे समुदायार्थे चान्यस्मिन्प्रादुर्भवति । यदि प्रथमानुरागाद्यर्थो निवर्तते, कामं निवर्तताम्, न ‘जातु क्वचित्’ क खजातुचिदवधिमन्मात्रस्य सम्प्रत्ययो भविष्यति । ननु चान्वयव्यतिरेकाभ्यां जहत्स्वार्थत्वं नोपपद्यते । तथा हि ‘प्रथमानुरागानन्तरे’ इत्युक्ते कश्चिच्छब्दः श्रूयते । प्रथमानुरागेत्यनन्तरेति च प्रतीयमानविभागः, अर्थोऽपि कश्चिद्गम्यते कन्याविस्रम्भणादिरवधिमत्त्वं च । ‘मानानन्तरे’ इत्युक्ते कश्चिच्छब्दभागो हीयते, कश्चिदुपजायते, कश्चिदन्वयी । प्रथमानुरागेति हीयते, ‘मान्येति’ खमानेत्युपजायते, अतन्तर इत्यन्वयी । अर्थोऽपि कश्चिद्धीयते, कश्चिदुपजायते, कश्चिदन्वयी । कन्याविस्रम्भणादिर्हीयते, मानशैथिल्यादिपजायते, अवधिमत्त्वमन्वयि‘अन्वयित्वेन’ क ख । तेन मन्यामहे यः शब्दभागो हीयते तस्यासावर्थः; योऽर्थो हीयते, य उपजायते तस्यायमर्थो; योऽर्थ उपजायते, योऽन्वयी तस्यासावर्थो; योऽर्थः सोऽन्वयीति । मैवम् । यतोऽनन्यथासिद्धाभ्यामेवान्वयव्यतिरेकाभ्यां शब्दा-र्थयोः सम्बन्धावधारणम् । अन्यथासिद्धौ चेमौ । तथा हि यत्र बृंहितं हीयते, ह्नेषितमुपजायते, रेणुचक्रमन्वयि; तत्र हस्तिनो हीयन्ते, अश्वा उपजायन्ते, पिपीलिका अन्वयिन्यः । न चैतावता रेणुचक्रादिपिपीलिकाः कारणं भवति‘भवन्ति’ ख । यत्र वा क्षीरं हीयते, दध्युपजायते, पात्रमन्वयि, तत्र माधुर्यं हीयते, अम्लतोपजायते, तृप्तिरन्वयिनी । न चैतावता पात्रस्य तृप्तिः कार्यं भवति । अवधृतं हि सामर्थ्यमन्वयव्यतिरेकाभ्यां प्रविभज्यते । यथा लोके बधिरोऽपि चक्षुष्मानालोकयति, सत्यपि श्रोत्र उपहतचक्षुर्नालोकयति रूपमित्यन्वयव्यतिरेकाभ्यां चक्षुःश्रोत्रसन्निधाने रूपालोकनं चक्षुष एव व्यवस्थाप्यते न श्रोत्रस्य । यस्य केवलस्य योऽर्थोऽवधृतः पदार्थान्तरसन्निधानेऽपि तस्य स एव । नहि रसनमसन्निधौ दर्शनस्य मधुरादिव्यञ्जकं दर्शनसन्निधौ नीलादिव्यक्तिं प्रति सामर्थ्यं लभते । प्रथमानुरागशब्दस्य केवलस्योत्कण्ठादिषु, मानशब्दस्येर्ष्यायितादिषु, अनन्तरशब्दस्य पुनरवधिमत्स्वेव सामर्थ्यमवधृतमतस्तेषां तावानेवार्थो भवति । यः पुनः पदयोरन्योन्योपश्लेषाद्विस्रम्भणादिर्मानशैथिल्यादिर्वावधिमद्विशेषोऽन्यावधिकः प्रतीयते वाक्यार्थः स भवतीति । यदि वा‘च’ क ख यथानपेक्षितावयवार्था वृक्षश्रोत्रियशक्रगोपादयः स्वसामर्थ्यनियतमर्थमाचक्षते तथा सङ्घाता एवैते प्रथमानुरागानन्तरादयो राजपुरुषादयश्चानपेक्षितावयवार्था यथासामर्थ्यमर्थेषु निविशन्ते । ननु चाव्यपदेश्यपूर्वापरविभागा ‘अभिन्नार्थाभिधायिनः’ ग घभिन्नार्थाभिधायिनो वृक्षादयः प्रतीयमानभागभेदानुयाताः सम्बन्धिपदार्थोपहितभेदवृत्त्यभिधायिनः पुनरिमे तत्कथं प्रथमानुरागानन्तरादयो वृक्षादिवद्रूढिशब्दा भवितुमर्हन्ति । तदसत् । रूढिशब्दा यौगिका इति विभागोऽभेददर्शनादर्शनाभ्याम‘अभिनिविशते’ क खभिनिविष्ट- बुद्धेः प्रतिपादनोपाय एव । ‘अयथाभिनिविष्टो’ खअपथाभिनिविष्टो ह्ययं क्रमेण तस्मादपथा‘अपदार्थात्’ कन्निवर्तयितव्यः । ततोऽस्याप्रत्यभिज्ञायमानप्रकृतयः श्रोत्रियक्षत्रियादयो दर्श्यन्ते । न ह्यत्र प्रकृतिरूपमवसीयते । यतः प्रकृत्यर्थावच्छिन्नः प्रत्ययार्थोऽभिधीयते । ततोऽनवसीयमानावयवविभागा रूढयः काश्चिदुपन्यस्यन्ते । यत्रात्यन्तमसम्भवोऽवयवार्थस्य यथा—शक्रगोपाः, तैलपायिकाः, ‘मण्डप इति’ क खमण्डपेति । पुनः कदाचित्सन्निहितावयवार्था जातिविशेषाभिधायिनः सप्तपर्णकृतमालादय उदाह्रियन्ते । यतः प्रपलाशोऽप्यनुद्भिन्नपलाशोऽपि च वनस्पतिः सप्त पर्णान्यस्य पर्वणि पर्वणीति सप्तपर्ण इत्याख्यायते । तथा निःकीर्णकुसुमस्तरुरनारब्धकलिकाजालकोऽपि कृता मालानेनेति कृतमाल इत्यभिधीयते । अथ च‘च’ क ख ग नास्ति पञ्चाङ्गुलमिवाश्वकर्ण इव पर्णमस्येत्युपचरितार्थावयवा जातिवाचिन एव पञ्चाङ्गुलाश्वकर्णादयो वर्ण्यन्ते । तेषु हि पञ्चाङ्गुलादिव्यपदेशः प्रोद्भिद्यमानप्रवालमपि यावदनुवर्तते । ततः ‘सन्निधीयमानेऽपि’ क खसन्निधानेऽप्यनाश्रीयमाणवृत्तिपदार्था‘पदार्थाः’ ख लोहितशालिर्गौरखर‘गौरस्वरः’ ख इत्यादयो निगद्यन्ते । तत्र हि सन्नपि वर्णविशेषः समुदायस्य जातिवचनत्वाच्छब्दार्थत्वेन नावसीयते । तदेवमयं शकलीकृतवृत्तिपदार्थाभिनिवेशः प्रथमानुरागानन्तरादाविव राजपुरुषादावप्यवयवाभिनिवेशं शक्यते त्याजयितुम् । अत एव प्रथमानुरागादीनां विप्रलम्भसम्भोगादीनां च पारिभाषिकोऽपि संसर्गः सन्निधीयत इति ॥

प्रकीर्णकेषु स्पृहयन्तीव्रतमष्टमीचन्द्रकः । स हि चैत्रचतुर्थीतोऽष्टमचतुर्थ्यामुपादीयमानः कामिनीभिरर्च्यते । यथा—

‘अवसहिअजणो पइणा सलाहमाणेण एच्चिरं हसिओ ।
चन्दो त्ति तुज्झ‘तस्स’ ख ‘मुहदिण्णकुसुमं’ खमुहसम्मुहदिण्णकुसुमञ्जलिविलक्खो‘जातविलक्खो’ ख ॥ २९८ ॥’

[अवशहृतजनः पत्या श्लाघ्यमानेनेयच्चिरं हसितः ।
चन्द्र इति तव मुखसम्मुखदत्तकुसुमाञ्जलिविलक्षः ॥]

यस्यां यवस्रस्तरेष्वबला लोलन्ति सा कुन्दचतुर्थी । यथा—

‘लुलिआ गहवइधूआ दिण्णं व फलं जवेहिं सविसेसं ।
‘एहिं’ खएण्हिं अणिवारिअमेव ‘सेवगोहणं’ क, ‘सेवग्गेहणं’ खगोहणं ‘चवर’ कचरउ छेत्तम्मि ॥ २९९ ॥’

[लुलिता गृहपतिसुता दत्तमिव फलं यवैः सविशेषम् ।
इदानीमनिवारितमेव गोधनं चरतु क्षेत्रे ॥]

वसन्तावतारदिवसः सुवसन्तको यथा—

‘छणपिट्ठधूसरत्थणि महुमअतम्बच्छि कुवलआहरणे ।
‘कस्स’ खकण्णकअचूअमञ्जरि पुत्ति तुए मण्डिओ गामो ॥ ३०० ॥’

[क्षणपिष्टधूसरस्तनि मधुमदताम्राक्षि कुवलयाभरणे ।
कर्णकृतचूतमञ्जरि पुत्रि त्वया मण्डितो ग्रामः ॥]

यत्र स्त्रियो दोलामारोहन्ति सान्दोलनचतुर्थी । यथा—

‘अन्दोलणक्खणोट्ठिआए दिट्ठे तुमम्मि मुद्धाए ।
‘आसङ्घिज्जइ’ कआसन्धिज्जइ काउं‘काओ’ क ख करपेल्लणणिच्चला‘णिच्चता’ क ख दोला ॥ ३०१ ॥’

[आन्दोलनक्षणोत्थितया दृष्टे त्वयि मुग्धया ।
आशास्यते कर्तुं करप्रेरणनिश्चला दोला ॥]

एकमेव ‘सुकुसुमनिर्भरं’ क, ‘सुकुसुमनिर्भरशाल्मलिवृक्षं’ खकुसुमनिर्भरं शाल्मलिवृक्षमाश्रित्य सुनिमीलितकादिभिः खेलतां क्रीडैकशाल्मली । यथा—

‘को एसोत्ति पलोट्ठुं‘पलद्धं’ ख ‘संवलि’ कसिंवलिवलिअं पिअं परिक्खसइ ।
हलिअसुअं मुद्धवहू सेअजलोल्लेण हत्थेण ॥ ३०२ ॥’

[क एष इति प्रत्यावर्तितुं शाल्मलिवलितं प्रियं परिपातयति ।
हालिकसुतं मुग्धवधूः स्वेदजलार्द्रेण हस्तेन ॥]

त्रयोदश्यां कामदेवपूजामदनोत्सवः । यथा—

‘गामतरुणीओ हिअअं हरन्ति पोढाण‘छेआणं’ इति गाथासप्त॰, ‘विदग्धानाम्’ इति च्छाया च थणहरिल्लीओ ।
‘मअणे कुसुम्भरञ्जिअकञ्चु[इ]आहरणमेत्ताओ’ इति गाथासप्त॰, ‘मदने कुसुम्भरागयुक्तकञ्चुकाभरणमात्राः’ इति च्छाया चमअणूसअम्मि कोसुम्भकञ्चुआहरणमेत्ताओ ॥ ३०३ ॥’

[ग्रामतरुण्यो हृदयं हरन्ति प्रौढानां स्तनभारवत्यः ।
मदनोत्सवे कौसुम्भकञ्चुकाभरणमात्राः ॥]

गन्धोदकपूर्णवंशनाडीशृङ्गकादिभिर्यूनां प्रियजनाभिषेककर्दमेन क्रीडोदकक्ष्वेडिका । यथा—

‘‘अहं’ खअह धाविऊण‘धाविजण’ ख सञ्झामएण‘सङ्गमएण’ ख सव्वङ्गिअं पडिच्छन्ति ।
‘पग्गुमहे’ कफग्गुमहे तरुणीओ गहवइसुअहत्थचिक्खिल्लं ॥ ३०४ ॥’

[अथ धावित्वा सन्ध्यामदेन सर्वाङ्गिकं प्रतीक्षन्ते ।
फल्गुमहे तरुण्यो गृहपतिसुतहस्तकर्दमम् ॥]

यत्रोत्तमस्त्रियः पादाभिघातेनाशोकं विकास्य‘विकाश्य’ क ख ग तत्कुसुममवतंसयन्ति साशोकोत्तंसिका । यथा—

‘उत्तंसिऊण दोहलविअसिआसोअमिन्दुवदणाए ।
‘विरहिणो’ क खविहिणो णिप्फलकङ्केल्लिकरणसद्दो समुप्पुसिओ ॥ ३०५ ॥’

[उत्तंसयित्वा दोहदविकसिताशोकमिन्दुवदनया ।
विधेर्निष्फलकङ्कोलकरणशब्दः समुत्प्रोञ्छितः ॥]

यत्राङ्गनाभिश्चूतमञ्जर्योऽवरुज्यानङ्गाय ‘बालरागत्वेनैव’ खबाणत्वेन दायं दायमवतंस्यन्ते सा चूतभञ्जिका । यथा—

‘रइअं पि ता ण सोहइ रइजोग्गं कामिणीण छणणेवच्छं ।
कण्णे जा ण रइज्जइ‘जाव ण रइज्जइ’ क, ‘जाव ण रज्जइ’ ख कवोलघोलन्तसहआरं‘कवोलघोणन्तपल्लवसहआरं’ क ख ॥ ३०६ ॥’

[रचितमपि तावन्न शोभते रतियोग्यं कामिनीनां क्षणनेपथ्यम् ।
कर्णे यावन्न रच्यते कपोलघूर्णमानसहकारम् ॥]

यत्र युवतयो मदिरागण्डूषदोहदेन बकुलं विकास्य‘विकाश्य’ क ख ग तत्पुष्पाण्यवचिन्वन्ति सा पुष्पावचायिका । यथा—

‘पीणथणएसु केसर दोहलदाणुम्मुहीअ णिवलन्तो ।
तुङ्गसिहरग्गपडणस्स जं फलं तं तुए‘तए’ क ख पत्तं ॥ ३०७ ॥’

[पीनस्तनेषु केसर दोहददानोन्मुख्या निपतन् ।
तुङ्गशिखराग्रपतनस्य यत्फलं तत्त्वया प्राप्तम् ॥]

यत्र कस्ते प्रियतम इति पृच्छद्भिः पलाशादिनवलताभिः प्रियो जनो हन्यते सा चूतलतिका । यथा—

‘‘णवलअपहरं’ क ख गाथासप्त॰णवलइपहारमङ्गे जहिँ जहिँ महइ देअरो दाउं ।
रोमञ्चदण्डराई तहिं तहिं दीसइ बहूए ॥ ३०८ ॥’

[नवलताप्रहारमङ्गे यत्र यत्रेच्छति देवरो दातुम् ।
रोमाञ्चदण्डराजिस्तत्र तत्र दृश्यते वध्वाः ॥]

‘पञ्चाल्यनुनयन्ती’ क, ‘पञ्चात्मानुनयन्ती’ खपञ्चाल्यनुयातं भूतमातृका । यथा—

‘विहलइ से णेवच्छं पम्माअइ मण्डणं गई खलइ ।
भूअछणणच्चणअम्मि‘णच्चणपाम्मि’ ख सुहअ मा णं ‘पुलोएसु’ क खपलोएसु ॥ ३०९ ॥’

[विह्वलयत्यस्या नेपथ्यं प्रम्लायते मण्डनं गतिः स्खलति ।
भूतक्षणनृत्ये सुभग मैनां प्रलोकयेः ॥]

वर्षासु कदम्बनीपहारिद्रकादिकुसुमैः प्रहरणभूतौर्द्विधा वनं‘दलं’ क, ‘बलं’ ख विभज्य कामिनीनां क्रीडाः‘क्रीडा’ ख ग कदम्बयुद्धानि । यथा—

‘सहिआहिँ पिअविसज्जिअकदम्बरअभरिअणिब्भरुच्छसिओ ।
दीसइ कलंवथवओव्व थणहरो हलिअसोण्हाए ॥ ३१० ॥’

[सखीभिः प्रियविसर्जितकदम्बरजोभरितनिर्भरोच्छ्वसितः ।
दृश्यते कदम्बस्तबक इव स्तनभरो हालिकस्नुषायाः ॥]

प्रथमवर्षणप्ररूढनवतृणाङ्कुरासु स्थलीषु शाद्वलमभ्यर्च्य भुक्तपीतानां कृत्रिमविवाहादिक्रीडा नवपत्त्रिका । ‘तत्र’ घतत्र च वरणविधानादौ तेषामेवंविधाः परिहासा भवन्ति । यथा—

‘ता कुणह कालहरणं तुवरन्तम्मि वि वरे विवाहस्स‘विवालस्स’ क ।
‘जाव’ क, ‘जावं’ खजा[व] ‘पदुणहवआइ’ खपण्डुणहवआइं होन्ति कुमारीअ अङ्गाइं ॥ ३११ ॥’

[तावत्कुरुत कालहरणं त्वरमाणेऽपि वरे विवाहस्य ।
यावत्पाण्डुनखपदानि भवन्ति कुमार्या अङ्गानि ॥]

अभिनवबिसाङ्कुरोद्भेदाभिरामं सरः समाश्रित्य कामिमिथुनानां क्रीडा बिसखादिका । यथा—

‘गेण्हन्ति पिअअमा पिअअमाण वअणाहि विसलअद्धाइं ।
हिअआइँ वि कुसुमाउहबाणकआणेअरन्धाइं‘इन्धाइं’ ख ॥ ३१२ ॥’

[गृह्णन्ति प्रियतमाः प्रियतमानां वदनाद्बिसलतार्धानि ।
हृदयानीव कुसुमायुधबाणकृतानेकरन्ध्राणि ॥]

शक्रोत्सवदिवसः शक्रार्चा । यथा—

‘सच्चं चअ कट्ठमओ‘कट्टमओ’ ख सुरणाहो जेण हलिअधूआए‘धोआए’ क, ‘धीआए’ ख ।
हत्थेहिँ ‘कमलदलकोमलेहिं’ ग पाठस्त्रुटितःकमलदलकोमलेहिँ छित्तो ण पल्लविओ ॥ ३१३ ॥’

[सत्यमेव काष्ठमयः सुरनाथो येन हालिकदुहित्रा ।
हस्तैः कमलदलकोमलैः स्पृष्टो न पल्लवितः ॥]

‘आश्विन’ क खआश्विने पौर्णिमासी कौमुदी । यथा—

‘अह तइ ‘महत्थदिण्णे’ क खसहत्थदिण्णो ‘कह वि’ खकह वि खलन्तमत्तजणमज्झे ।
‘तिण्णाथणेसु’ कतिस्सा थणेसु जाओ विलेवणं कोमुईवासो‘केमुईवासो’ क ॥ ३१४ ॥’

[अथ त्वया स्वहस्तदत्तः कथमिव स्खलन्मत्तजनमध्ये ।
तस्याः स्तनेषु जातो विलेपन कौमुदीवासः ॥]

दीपोत्सवो यक्षरात्रिः । यथा—

‘अण्णे वि हु‘हि’ क, ‘अस्मे वि हि’ ख होन्ति छणा ‘ण’ क ख नास्ति, ‘छणा णो’ गण उणो दीआलिआसरिच्छा दे‘सरिच्छो दे’ क ख ।
जत्थ जहिच्छं गम्मइ ‘पिअवसदी’ क ख, ‘पिअवसई’ घपिअवसही ‘दीअवमिसेण’ क खदीवअमिसेण ॥ ३१५ ॥’

[अन्येऽपि खलु भवन्ति क्षणा न पुनर्दीपालिकासदृक्षास्ते ।
यत्र यथेच्छं गम्यते प्रियवसतिर्दीपकमिषेण ॥]

‘शमिधान्य’ खशमीधान्यशूकधान्यानामार्द्राणामेवाग्निपक्वानामभ्यवहारोऽभ्यू‘अभ्युपखादिका’ क, ‘अभ्युषखादिका’ खषखादिका । यथा—

‘‘वा अणग्गिणा’ क, ‘अणग्गिणा’ खवाअग्गिणा करो मे ‘दद्धोत्ति’ क खदट्ठोत्ति पुणो पुणो च्चिअ कहेइ‘कहेहिइ’ क ।
हलिअसुआ‘हालिअसुआ’ क ख मलिअच्छुसदोहली‘दोहला’ क, ‘दोहसा’ ख पामरजुआणे‘पामरजुवाणे’ क, ‘पामरजुवाणो’ ख ॥ ३१६ ॥’

[निर्वाणाग्निना करो मे दग्ध इति पुनः पुनरेव कथयति ।
हालिकसुता मृदितोच्छ्वासदोहदिनी पामरयूनि ॥]

प्रथमत एवेक्षुभक्षणं नवेक्षुभक्षिका । यथा—

‘दिअरस्स सरअमउअं अंसूमइलेण देइ हत्थेण ।
पढमं हिअअं बहुआ‘बहुआ’ घ ‘पवठ्ठा’ खपच्छा गण्डं सदन्तवणं ॥ ३१७ ॥’

[देवरस्य शरन्मृदुकमश्रुमलिनेन ददाति हस्तेन ।
प्रथमं हृदयं वधूका पश्चादिक्षुं सदन्तव्रणम् ॥]

ग्रीष्मादौ जलाशयावगाहनं तोयक्रीडा । यथा—

‘पिसुणेन्ति कामिणीणं ‘जललुक्कपिआवऊहहा’ क, ‘जललुक्काइआवऊहहा’ खजललुक्कपिआवऊहणसुहेल्लिं ।
‘कण्ठइअकवोता पुल्ल’ क, ‘कण्ठइअकवोला पप्फुल्ल’ खकण्डइअकवोलुफुल्लणिच्चलच्छीइँ वअणाइं ॥ ३१८ ॥’

[पिशुनयन्ति कामिनीनां जललीनप्रियावगूहनसुखकेलिम् ।
कण्टकितकपोलोत्फुल्लनिश्चलाक्षीणि वदनानि ॥]

‘नाथादिदर्शनं’ खनाट्यादिदर्शनं प्रेक्षा । यथा—

‘णच्चिहिइ णडो पेच्छिहिइ ‘जेण पओ’ खजणवओ भोइओ‘भोरओ’ क नायकः ।
सो वि दूसिहिइ ‘जर’ खजइ ‘रङ्गविहउणअरी’ खरङ्गविहडणअरी गहवइघूआ‘गइवइधुआ’ क, ‘गहवरधुआ’ ख ण बच्चिहिइ‘यवच्चिहिइ’ क, ‘पविच्चिहिइ’ ख ॥’

[नर्तिष्यते नटः प्रेक्षिष्यते जनपदो भोगिको नायकः ।
सोऽपि दूषयिष्यति यदि रङ्गविघटनकरी गृहपतिदुहिता न व्रजिष्यति]

आलिङ्गनादिग्लहा दुरोदरादिक्रीडा‘दुरोदरक्रीडा’ घ द्यूतानि । यथा—

‘आश्लेषे प्रथमं क्रमेण विजिते ‘हृष्टाधरस्यार्पणे’ क, ‘दृष्टाधरस्यार्पणे’ खहृद्येऽधरस्यार्पणे ‘केलीद्यूतविधौ’ क खकेलिद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति ।
सान्तर्हासनिरुद्धसम्भृतरसोद्भेदस्फुरद्गण्डया‘स्फुरद्दन्तया’ ख तूष्णीं ‘शारिविसारणाय’ कसारिविसारणाय निहितः स्वेदाम्बुगर्भः करः ॥ ३२० ॥’

रागोद्दीपनाय ‘माध्वीकादिसेवा’ कमाध्वीसेवा मधुपानं । यथा—

‘थोआरूढमहुमआ खण‘पम्हुट्ठा विम्हरिया’ इति धनपालपाइयलच्छीनाममाला । ऽपम्हट्ट’ क, ‘पल्हदा’ ख, ‘पम्हठा’ ग, ‘पम्हठ्ठा’ घपम्हट्ठावराहदिण्णुल्लावा ।
हसिऊण सण्ठविज्जइ पिएण सम्मरिअलज्जिआ कावि पिआ ३२१’

[स्तोकारूढमधुमदा क्षणविस्मृतिरपराधदत्तोल्लापा ।
हसित्वा संस्थाप्यते प्रियेण संस्मृतलज्जिता कापि प्रिया ॥]

प्रेमप्रकारे विप्रियादिभिरप्यविनाशनीयो नित्यो यथा—

‘दिट्ठाकुविआणुणआ पिआ सहस्सजणपेल्लणं पि विसहिअं‘विसहिआम्’ क, ‘विसहिआ’ ख ।
जस्स ‘णिसण्णइ’ कणिसण्णाइ उरे सिरीए‘सिरीअ’ क पेम्मेण लहुइओ‘लहुअइओ’ क ख अप्पाणो ३२२’

[दृष्टा कुपितानुनया प्रिया सहस्नजनप्रेरणमपि विसोढम् ।
यस्य निषण्णयोरसि श्रिया प्रेम्णा लघूकृत आत्मा ॥]

तपश्चरणादिजन्मा नैमित्तिको यथा—

इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः ।
अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः ३२३’

अनिर्धारितविशेषः सामान्यो यथा—

‘कुविआओ‘कुविआअ’ ख, ‘कुविआअ’ क ग वि पसण्णाओ ‘ओरण्णमुहीओ’ क, नास्ति ।‘ओणामुहीओ’ खओरण्णमुहीओ ‘विसमाणीओ’ इत्यादि गाथांशः—ग त्रुटित एववि समाणीओ ।
जह गहिआ तह हिअअं धारेन्ति अ णिव्वइं बाला ॥ ३२४ ॥’

[ध्वन्यालोके त्वियमेव गाथैवमुदाहृता—‘कुविआओ पसण्णाओ ओरण्णमुहीओ विहसमाणाओ । जह गहिओ तह हिअअं हरन्ति उच्छिन्तमहिलाओ ॥’ [कुपिताः प्रसन्ना अवरुदितवदना विहसन्त्यः । यथा गृहीतास्तथा हृदयं हरन्ति स्वैरिण्यो महिलाः ॥] इति च्छाया चकुपिता अपि प्रसन्ना अवरुदितमुख्योऽपि समानाः ।
यथा गृहीतास्तथा हृदयं धारयन्तीव निर्वृतिं बालाः ॥]

निर्धारितविशेषप्रकारो विशेषवान् यथा—

‘णवि तह अणालवन्ती हिअअं दूमेइ ‘माणिईणीऽ(?) कमाणिणी अहिअं ।
जह ‘दूरे वि’ कदूरविअम्भिअ‘गरूअ’ खगरुअरोसमज्झत्थभणिएहिं‘भणिषेण’ क, ‘भणिएइ’ ख ॥ ३२५ ॥’

[नापि तथा नालपन्ती हृदयं दुनोति मानिन्यधिकम् ।
यथा दूरविजृम्भितगुरुकरोषमध्यस्थमणितैः ॥]

इङ्गितादिभिरप्यनवगम्यः प्रच्छन्नो यथा—

‘दिअहे दिअहे ‘रूपई’ क, ‘रूसइ’ खसूसइ सङ्केअअभङ्ग‘वट्टिआसङ्का’ कवड्ढिआसङ्का ।
‘आवण्डुरोणअमुही’ गाथासप्त॰आवण्डुरोवणमुही कलमेण समं कलमगोवी‘गोपी’ घ ॥ ३२६ ॥’

[दिवसे दिवसे शुष्यति सङ्केतकभङ्गवर्धिताशङ्का ।
आपाण्डुरावनतमुखी कलमेन समं कलमगोपी ॥]

‘सङ्ख्यादिभिः’ खसख्यादिभिरवगतः प्रकाशो यथा—

‘जइ होसि ण तस्स पिआ अणुदिअहं णीसहेहिँ‘दीअह’ क, ‘अणुदिअहं’ इति गाथासप्त॰ पाठः, ‘अनुदिवसं’ इति च्छाया च अङ्गेहिं ।
णवसूअपीअपेऊसमन्तपाडि व्व‘मत्तपाडिव्व’ क, ‘मओ पाडिव्व’ ख, ‘मत्तपाडिव्व’ गाथासप्त॰ पाठः किं सुवसि ॥ ३२७ ॥’

[यदि भवसि न तस्य प्रियानुदिवसं निःसहैः सुरतश्रमखिन्नैरङ्गैःनिःसहैरङ्गैः ।
नवसूतपीतपीयूषेणाभिनवदुग्धेन मत्ता पाडीव वत्सिकेवपीयूषमत्तमहिषीवत्सिकेव किं स्वपिषि ॥]

कारणोपाधिकः कृत्रिमो यथा—

‘अद्दंसणेण पुत्तअ सुट्ठु वि णेहाणुबन्ध‘घडिआइं’ गाथासप्त॰गहिआइं ।
हत्थउडपाणिआइँ वि(व)‘व’ गाथासप्त॰ कालेण गलन्ति पेम्माइं‘वाल्लन्ति’ क ऽवाल्लान्ति’ ख ॥ ३२८ ॥’

[अदर्शनेन पुत्रक सुष्ठ्वपि स्नेहानुबन्धगृहीतानि ।
हस्तपुटपानीयानीव कालेन गलन्ति प्रेमाणि ॥]

कारणनिरपेक्षोऽपृत्रिमो यथा—

‘जह जह जरापरिणओ होइ पई दुग्गओ विरूओ वि ।
‘कुलवालिआणँ’ गाथासप्त॰, ‘कुलवालिआए’ क खकुलपालिआइं तह तह अहिअअरं वल्लहो होइ ॥ ३२९ ॥’

[यथा यथा जरापरिणतो भवति पतिर्दुर्गतो विरूपोऽपि ।
कुलपालिकायास्तथा तथाधिकतरं वल्लभो भवति ॥]

जन्मान्तरसंस्कारजनितः सहजो यथा—

‘आणिअ‘पुलओब्भेओ’ क खपुलउब्भेओ सवत्तिपणअपरिधूसरम्मि वि गुरुए‘गरुए’ क, ‘गरूए’ ख ।
पिअदंसणे पवड्ढइ ‘मम्हठ्ठाणे’ कमण्णुट्ठाणे वि ‘रुम्मिणीअ’ करुप्पिणीअ पहरिसो ॥ ३३० ॥’

[आनीतपुलकोद्भेदः सपत्नीप्रणयपरिधूसरेऽपि गुरुके ।
प्रियदर्शने प्रवर्धते मन्युस्थानेऽपि रुक्मिण्याः प्रहर्षः ॥]

उपचारापेक्षप्रकर्ष आहार्यो यथा—

‘घरिणीअ अकइअव्वं‘कइअव्वं’ क ख चटुअं‘चडुलं’ क, ‘बहुलं’ ख पिअअमे कुणन्तम्मि ।
अकअत्थाइं वि जाआइ ‘न्हत्ति’ क, ‘गत्ति’ खझन्ति सिढिलाइं‘सिढिलिआइं’ क ख अङ्गाइं ॥ ३३१ ॥’

[गृहिण्या अकैतवं चटुकं प्रियतमे कुर्वाणे सति ।
अकृतार्थानीव जायाया झटिति शिथिलान्यङ्गानि ॥]

यौवनजो यथा—

‘तम्बमुहकआहोआ जह‘जह’ क जह थणआ किलेन्ति कुमरीणम्‘कुमारीणं’ क ।
तह तह लद्धावासोव्व वम्महो‘मम्महो’ घ हिअअमाविसइ ॥ ३३२ ॥’

[ताम्रमुखकृताभोगौ यथा यथा स्तनौ क्लाम्यतः कुमारीणाम् ।
तथा तथा लब्धावास इव मन्मथो हृदयमाविशति ॥]

उपचारानपेक्षो विस्रम्भजो यथा—

‘ण वि तह छेअरआइं हरन्ति पुनरुत्तराअरमिआइं ।
जह जत्थव तत्थव जह व तह व सब्भावरमिआइं ॥ ३३३ ॥’

[नापि तथा छेकरतानि हरन्ति‘हृदयमित्यध्याहार्यम्म्’ पुनरुक्तरागरमितानि ।
यथा यत्रैव तत्रैव यथा वा तथा वा सद्भावरमितानि ॥]

प्रेमपुष्टिषु चक्षुःप्रीतिर्यथा—

‘‘व्युत्पत्तिः’ गउत्पत्तिर्देवयजनाद्ब्रह्मवादी नृपः पिता ।
सुप्रसन्नोज्ज्वला मूर्तिरस्याः स्नेहं करोति मे ॥ ३३४ ॥’

मनःसङ्गो यथा—

‘एषा मनो मे प्रसभं शरीरात्पितुः पदं मध्यममुत्पतन्ती ।
‘सुरापगा’ घसुराङ्गना कर्षति खण्डिताग्रात्सूत्रं मृणालादिव राजहंसी ॥ ३३५ ॥’

सङ्कल्पोत्पत्तिर्यथा—

‘तं पुलइअं‘पुलइआ’ ख ‘पि’ क ख गवि पेच्छइ तं चिअ‘तञ्चा’ क, ‘तं विअ’ ख णिज्झाइ‘णिज्जाअइइ’ क, ‘णिज्जा अइ’ ख तीअ गेण्हइ गोत्तं ।
‘घइअं तस्सा मअणे’ खठाइअ तस्स समअणे अण्णं वि‘पि’ क ख ग विचिन्तअम्मि‘विचितंअणि’ ख सच्चिअ हिअए ॥’

[तां पुलकितां प्रेक्षते तामेव निर्ध्यायति तस्या गृह्णाति गोत्रम् ।
तिष्ठति तस्य समदने अन्यामपि विचिन्तयति सैव हृदये ॥]

प्रलापो यथा—

‘अमअमअ गअणसेहर रअणीमुहतिलअ चन्द दे छिवसु ।
‘छित्तो जेहिं पि पिआ’ क, ‘छित्तो ते जेहि’ खछित्तो जेहिं पिअअमो ‘ममं’ इतिगाथासप्त॰मममं ‘पि’ क ख गवि तेहिं चिअ‘विअ’ ख करेहिं ॥ ३३७ ॥’

[अमृतमय गगनशेखर रजनीमुखतिलक चन्द्र हे स्पृश ।
स्पृष्टो यैः प्रियतमो मामपि तैरेव करैः ॥]

जागरो यथा—

‘‘तह’ खतुह ‘विरहुज्जागरिओ’ क, ‘विरहज्जागरिओ’ खविरहुज्जागरओ सिविणे वि ण‘स’ क ख देइ दंसणसुहाइं ।
वाहेण जहालोअणविणोअणं‘छोअणविलोअणं’ क, ‘लोअणविलोअणं’ ख पि ‘से हअं तं पि’ गाथासप्त॰, ‘तस्या हतं तदपि’ इति च्छाया चसे विहअम् ॥ ३३८ ॥’

[तव विरहोज्जागरकः स्वप्नेऽपि न ददाति दर्शनसुखानि ।
बाष्पेण यथालोकनविनोदनमप्यस्या विहतम् ॥]

कार्श्यं यथा—

‘‘आइऽ क खअइकोवणा वि ‘सासु’ खसासू ‘रुआविआ’ क, ‘रूआविआ’ ख गाथासप्त॰रोआविआ ‘गअवईए’ क ख, ‘गअवइअ’ घगअवईअ सोण्हाए ।
‘पाअपडणेण माए’ ग घपाअपडणोण्णआए दोसु वि‘दोण्हवि’ ग घ गलिएसु वलएसु ॥ ३३९ ॥’

[अतिकोपनापि श्वश्रू रोदिता गतपतिकया स्नषया ।
पादपतनावनतया द्वयोरपि गलितयोर्वलययोः ॥]

अरतिर्विषयान्तरे यथा—

‘‘असमन्तो वि’ खअसमत्तो वि समप्पइ ‘अपरिअग्गहिअ’ क, ‘अपरिगाहिअ’ खअपरिग्गहिअलहुओ परगुणालावो‘परगुणालाओ’ क ।
तस्स पिआपडिवड्ढा‘पडिवढ्ढा’ ग घ ण समप्पइ रइसुहासमत्ता वि कहा ॥ ३४० ॥’

[असमाप्तोऽपि समाप्यतेऽपरिगृहीतलघुकः परगुणालापः ।
तस्य प्रियाप्रतिबद्धा न समाप्यते रतिसुखासमाप्तापि कथा ॥]

लज्जाविसर्जनं यथा—

‘अगणिअसेसजुआणा‘सेसजुअणा’ क, ‘सेसजुआणो’ ख बालअ वोलीणलोअमज्जाआ ।
अह सा भमइ दिसामुहपसारिअच्छी तुह कएण ॥ ३४१ ॥’

[अगणिताशेषयुवका बालक व्यतिक्रान्तलोकमर्यादा ।
अथ सा भ्रमति दिशामुखप्रसारिताक्षी तव कृतेन ॥]

व्याधिर्यथा—

‘अण्णह‘असाहण’ ख ण तीरइ च्चिअ परिवड्ढन्तअ‘गअगरुअसन्तापं’ घ, ‘गरुअसंलावं’ क ख, ‘गरुअं पिअअमस्स’ इति गाथासप्त॰गरुअसन्तावं ।
मरणविणोएण विणा विरमावेउं विरहदुक्खम् ॥ ३४२ ॥’

[अन्यथा न शक्यत एव परिवर्धमानगुरुकसन्तापम् ।
मरणविनोदेन विना विरमयितुं विरहदुःखम् ॥]

उन्मादो यथा—

‘अवलम्बह ‘मां सङ्करुणरसगाह’ खसा सङ्कह ण इमा गहलङ्घिआ परिब्भमइ ।
अत्थक्कगज्जिउब्भं‘गज्जिअ उत्तन्त’ क खतहित्थहिअआ पहिअजाआ ॥ ३४३ ॥’

[अवलम्बध्वं मा शङ्कध्वं नेयं ग्रहलङ्घिता परिभ्रमति ।
आकस्मिकगर्जितोद्भ्रान्तत्रस्तहृदया पथिकजाया ॥]

मूर्च्छा यथा—

‘जं मुच्छिआ ण अ सुओ कलम्बगन्धेण तं गुणे पडिअं ।
इअरह गज्जिअसद्दो जीएण विणा ण बोलिन्तो ॥ ३४४ ॥’

[यन्मूर्च्छिता न च श्रुतः कदम्बगन्धेन तद्गुणे पतितम् ।
इतरथा गर्जितशब्दो जीवेन विना न व्यतिक्रामेत् ॥]

मरणं यथा—

‘‘अज्जं पि’ क ख गाथासप्त॰अज्ज वि ताव एक्कं ‘मासं’ क खमामं ‘बारेह’ क, ‘धारेह’ खवारेहि पिअसहि रुअन्तिम् ।
कल्लिं ‘पहिऊण’ क ख, ‘जइ ण मुआ ता ण रोइस्सम्’ गाथासप्त॰ । अत्रत्यसाहित्याचार्यभट्टमथुरानाथशास्त्रिविरचितासु छायार्यासु तु—‘अद्येव तावदेकं मा रुदनीं निवारयस्वालि । कल्ये गते तु तस्मिन् न हि रोदिष्यामि यदि न मृता ॥’उण तम्मि गए जइ ण मरिस्सं ण रोइस्सम् ३४५’

[अद्यापि तावदेकं मा मां वारय प्रियसखि रुदन्तीम् ।
कल्ये पुनस्तस्मिन् गते यदि न मरिष्यामि न रोष्यामि ॥]

ता इमा विप्रलम्भजन्मानो द्वादशापि प्रेमपुष्टिभूमयः सम्भोगेषु स्वानुरूपामेव प्रेमप्रकर्षभूमिकामास्कन्दयन्ति ॥

नायकेषु कथाव्यापी नायको यथा—

‘गुरोः शासनमत्येतुं न शशाक स राघवः ।
यो रावणशिरश्छेदकार्यभारेऽप्यविक्लवः ॥ ३४६ ॥’

प्रतिनायको यथा—

‘जेतारं लोकपालानां ‘तैर्मुखैः’ कस्वमुखैरर्चितेश्वरम् ।
रामस्तुलितकैलासमरातिं बह्वमन्यत ॥ ३४७ ॥’

उपनायको यथा—

‘स हत्वा वालिनं वीरं‘वीरः’ इति स्। प्। पन्दित् म्। अ। सम्पादिते रघुवंशे तत्पदे चिरकाङ्क्षिते ।
धातोः स्थान इवादेशं सुग्रीवं सन्न्यवेशयत् ॥ ३४८ ॥’

अनुनायको यथा—

‘‘स मारुतिसमानीत’ इति मुद्रिते रघुवंशेस मारुतसुतानीतमहौषधिहृतव्यथः ।
लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः ॥ ३४९ ॥’

कथाव्यापिनी नायिका यथा—

‘तीए सविसेसदूनिअसवत्तिहिअआइं ‘णिव्वरणेन्तसिणेहं’ क,‘णिव्वरणन्तसिणेतं’ खणिव्वलन्तसिणेहं ।
पिअगरुइआइ णिमिअं सोहग्गगुणाण अग्गभूमीअ पअं ॥ ३५० ॥’

[तया सविशेषदूनितसपत्नीहृदयया निर्वर्त्यमानस्नेहम् ।
प्रियगुरूकृतया निर्मितं सौभाग्यगुणानामग्रभूम्यां पदम् ॥]

प्रतिनायिका यथा—

‘तं‘जं’ ख तिअसकुसुमदामं हरिणा णिम्महिअसुरहिगन्धामोअं ।
अप्पणइअं पि दूमिअ‘दूम्मिअ’ कपणइ‘पणइ पि’ क खणिहिअएण रुप्पिणीअ ‘विअइण्णं’ गविइण्णम् ३५१’

[तत्त्रिदशकुसुमदाम हरिणा निर्गच्छत्सुरभिगन्धामोदम् ।
आत्मनानीतमपि दूनितप्रणयिनीहृदयेन रुक्मिण्यै वितीर्णम् ॥]

उपनायिका यथा—

‘देवीस्वीकृतमानसस्य नियतं स्वप्नायमानस्य मे तद्गोत्रग्रहणादियं सुवदना यायात्कथं न व्यथाम् ।
इत्थं यन्त्रणया कथं कथमपि क्षीणा निशा जाग्रतो दाक्षिण्योपहतेन सा प्रियतमा स्वप्नेऽपि नासादिता ३५२’

अनुनायिका यथा—

‘श्लाघ्यानां गुणिनां धुरि स्थितवति श्रेष्ठान्ववायेद्र्। र्। ग्। भन्दर्कर् सम्पादिते मालतीमाधवे तु ‘श्रेष्ठान्वये च त्वयि’ इति पाठः त्वयि प्रत्यस्तव्यसने महीयसि परं प्रीतोऽस्मि जामातरि ।
तेनेयं मदयन्तिकाद्य भवतः प्रीत्यै भवत्प्रेयसे‘तव प्रेयसे’ मुद्रिते मालतीमाधवे मित्राय प्रथमानुरागघटिताप्यस्माभिरुत्सृज्यते ॥ ३५३ ॥’

आभासेषु नायकाभासो यथा—

‘‘कहण्ण मा झिज्जउ’ क, ‘कहं ण हिज्जउ’ खकह मा छिज्जउ मज्झो इमीअ कन्दोट्टदलसरिच्छेहिं ।
अच्छीहिं जो ण दीसइ घणथणहररुद्धपसरेहिं ॥ ३५४ ॥’

[कथं मा क्षीयतां मध्य एतस्या नीलोत्पलदलसदृशाभ्याम् ।
अक्षिभ्यां यो न दृश्यते घनस्तनभररुद्धप्रसराभ्याम् ॥]

नायिकाभासो यथा—

‘कृतसीतापरित्यागः स रत्नाकरमेखलाम् ।
बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् ॥ ३५५ ॥’

उभयाभासो यथा—

‘अवऊहिअपुब्बदिसे समअं‘समयं’ क जोण्हाए सेविअपओसमुहे‘पओसं मुहे’ क ख ।
माइ ण झिज्जउ ‘अरणी’ क खरअणी वरदिसाइतपच्छिअम्मि मिअङ्के ३५६’

[अवगूहितपूर्वदिशे समकं ज्योत्स्नया सेवितप्रदोषमुखे ।
मातर्न क्षीयते रजनी अपरदिशाभिमुखप्रस्थिते मृगाङ्के ॥]

तिर्यगाभासो यथा—

‘ओरत्तपङ्कअमुहिं ‘बह्महणदिअं’ क, ‘बह्मणदिअं’ ख वम्महणडिअं व सलिलसअणणिसण्णं ।
अल्लिअइ तीरणलिणिं वाआइ गमेइ ‘सहवरिं’ कसहचरिं चक्काओ‘वक्काओ’ क ख ३५७’

[उपरक्तपङ्कजमुखीं मन्मथनटितामिव सलिलशयननिषण्णाम् ।
आलिङ्गति तीरनलिनीं वाचा गमयति सहचरीं चक्रवाकः ॥]

नायकेषु सर्वगुणसम्पद्योगादुत्तमः । स यथा—

‘रामोऽयं जगतीह विक्रमगुणैर्यातः प्रसिद्धिं परामस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम् ।
बन्दीवैष यशांसि गायति मरुद्यस्यैकबाणाहतिश्रेणीभूतविशालतालविवरोद्भूतैः स्वरैः सप्तभिः ३५८’

पादोनगुणसम्पद्योगान्मध्यमो यथा—

‘किं नो व्याप्तदिशां प्रकम्पितभुवामक्षौहिणीनां फलं किं द्रोणेन किमङ्गराजविशिखैरेवं यदि क्लाम्यसि ।
नि। सा। मुद्रिते वेणीसंहारे तु—‘भीरु भ्रातृशतस्य या भुजघनच्छाया सुखोपास्थिता’ इति पाठःजीवद्भ्रातृशतस्य मे ‘भुजवनच्छायां’ कभुजबलच्छायां सुखामाश्रिता त्वं दुर्योधनकेसरीन्द्रगृहिणी शङ्कास्पदं किं तव ॥ ३५९ ॥’

अर्धगुणसम्पद्योगात्कनिष्ठो यथा—

‘एकस्मिञ्शयने मया मयसुतामालिङ्ग्य ‘निद्राशयां’ खनिद्रालसा- मुन्निद्रं शयितेन मच्चरणयोः संवाहनव्यापृता ।
पादाग्रेण तिलोत्तमा स्तनतटे सस्नेहमापीडिता हर्षावेगसमर्पितानि पुलकान्यद्यापि नो मुञ्चति ॥ ३६० ॥’

सत्त्वप्रधानः सात्त्विको यथा—

‘शक्त्या वक्षसि मग्नया सह मया मूढे प्लवङ्गाधिपे निद्राणेषु च विद्रवत्सु कपिषु प्राप्तावकाशे द्विषि ।
मा भैष्टेति निरुन्धतः कपिभयं तस्योद्भटभ्रूस्थिते- र्मर्मच्छेदविसंष्ठुलाक्षरजडा वाचस्त्वया न श्रुताः ३६१’

रजःप्रधानो राजसो यथा—

‘सामन्तमौलिमणिरञ्जितशासनाङ्क- मेकातपत्त्रमवनेर्न तथा प्रभुत्वम् ।
अस्याः सखे चरणयोरधिगम्य सम्य- गाज्ञाकरत्वमहमद्य यथा कृतार्थः ॥ ३६२ ॥’

तमःप्रधानस्तामसो यथा—

‘तपो वा शस्त्रं वा मुद्रिते महावीरचरिते तु ‘व्यवहरति’ इति पाठःव्यपदिशति यः कश्चिदिह वः स दर्पादु‘उद्दामं द्विषमसहमानं’ क, ‘उद्दामस्त्विषमसहमानः स्खलयतु’ इति च मुद्रिते वीरचरितेद्दामद्विषमसहमानः कलयतु ।
अरामां निःसीरध्वजदशरथीकृत्य वसुधा‘जगतीं’ इति मुद्रिते वीरचरिते- मतृप्तस्तत्कुल्यानपि‘तत्कुल्यामपि’ क, ‘तत्कल्पामपि’ ख परशुरामः शमयति ॥ ३६३ ॥’

अनेकजातिः साधारणो यथा—

‘स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसु- र्द्यूतै रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च ।
इत्यन्तःपुरसुन्दरी प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥ ३६४ ॥’

अनन्यजानिरसाधारणो यथा—

‘आविवाहसमयाद्गृहे वने शैशवे तदनु यौवने पुनः ।
स्वापहेतुर‘अनुपाश्रितोऽन्यया’ इति मुद्रित उत्तररामचरितेनुपासितोऽन्यया रामबाहुरुपधानमेष ते ॥ ३६५ ॥’

अहङ्कारप्रधानो धीरोद्धतो यथा—

‘चक्रं वा मधुहा ‘कृतान्तगृहिणां’ खकृतान्तगृहिणीदत्ताग्रपञ्चाङ्गुलं वज्रं भूधरपक्षशोणितसुरापानोन्मदं वा वृषा ।
शूलं ‘शूलं चासुर’ खवासुररक्तबिन्दुनिचितं गृह्णातु शूलायुधो धृष्टद्युम्नमहं निहन्मि समरे कश्चित्परित्रायताम् ॥ ३६६ ॥’

रत्युपचारप्रधानो धीरललितो यथा—

‘आधातुं विनयं निरागसि नरे कुप्यन्तु नामेश्वरा- स्तेन स्वाशयशुद्धिरेव सुकरा प्रायः प्रभूणां पुरः ।
मिथ्यामानिनि मन्यसे यदि तदा नित्यं मनोवर्तिनी ध्याता तामरसाक्षि चित्रपटके‘चित्रफलके’ क, ‘चित्तफलके’ ख का वा त्वदन्या मया ॥ ३६७ ॥’

उपशमप्रधानो ‘धीरशान्तो’ घधीरप्रशान्तो यथा—

‘कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् ।
प्रकृतिसुभगा ह्येते‘ह्यन्ते’ ख भावा मदस्य च हेतवो व्रजति पुरुषो यैरुन्मादं त एव तवाङ्कुशाः‘नवाङ्कुशाः’ क ख ॥ ३६८ ॥’

‘विश्रव्योदारकर्मा’ क, ‘विस्रब्धदारकर्मा’ खविस्रब्धोदारकर्मा धीरोदात्तः । स यथा—

‘कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् ।
मुहुः पश्यञ्श्रृण्वन्रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः ॥ ३६९ ॥’

कैतवप्रधानः शठो यथा—

‘दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसामन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ ३७० ॥’

कृतापराधोऽप्यविलक्षो धृष्टो यथा—

‘शतं वारानुक्तः प्रियसखि वचोभिः स परुषैः सहस्रं निर्धूतः पदनिपतितः पार्ष्णिहतिभिः ।
‘कियत्कृत्वा’ खकियत्कृत्वो बद्धाः पुनरिह न वेद्मि भ्रुकुटय- स्तथापि क्लिश्यन्मां क्षणमपि न धृष्टो विरमति ॥ ३७१ ॥’

हृदयङ्गमप्रवृत्तिरनुकूलो यथा—

‘मुञ्च कोपम‘मानं’ खनिमित्तकोपने सन्ध्यया प्रणमितोऽस्मि नान्यया ।
किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिमात्मनः ॥ ३७२ ॥’

औपरोधिकप्रवृत्तिर्दक्षिणो यथा—

अनेन कल्याणि मृणालकोमलं व्रतेन गात्रं ग्लपयस्यकारणम् ।
प्रसादमाकाङ्क्षति यस्तवोत्सुकः स किं त्वया दासजनः प्रसाद्यते ॥’

नायिकागुणेषु सर्वगुणसम्पद्योगादुत्तमा यथा—

हसिआइं समंसलकोमलाइं वीसम्भकोमलं वअणं ।
‘सब्भावकोमलपुलाइअं’ क , ‘सब्भाव कोमच्छपुलाइअं व’ खसब्भावकोमलं पुलइअं च णमिमो सुमहिलाणं ॥ ३७४ ॥’

[हसितानि समांसलकोमलानि विस्रम्भकोमलं वचनम् ।
सद्भावकोमलं प्रलोकितं च नमामः सुमहिलानाम् ॥]

पादोनगुणसम्पद्योगान्मध्यमा यथा—

‘णिअदइअदंसणुक्खित्त पहिअ अणेन वच्चसु पहेण ।
‘गहवइहहूआ’ खगहवइबहुआ ‘दुल्लङ्घिवाउरा हअ इह ग्गामो’ क, ‘दुल्लङ्घिवाउदाहअप इह ग्गामो’ खदुल्लङ्घिअवाउरा इह ग्गामे‘इहअ ग्गामे’ घ ॥ ३७५ ॥’

अर्धगुणसम्पद्योगादधमा यथा—

‘‘तकिं खण’ खतं किर खणा विरज्जसि तं किर ‘उवहरसि’ घउवहससि ‘अलमहिलाओ’ क खसअलमहिलाओ ।
एहेहि वारवालिइ ‘अंसूमइमलं’ क खअंसू मइलं समुप्पिसिमो‘समुप्पिसिओ’ ख, ‘समुप्पुसिमो’ घ ॥ ३७६ ॥’

[त्वं किल क्षणाद्विरज्यसे त्वं किलोपहससि सकलमहिलाः ।
एह्येहि वारपालिके अश्रु मलिनं समुत्प्रोञ्छामः ॥]

वयःकौशलाभ्यामसम्पूर्णा मुग्धा यथा—

‘सहिआहिँ भण्णमाणा थणए लग्गं कुसुम्भपुप्फं‘लग्गकुम्भपुप्पुति’ ख त्ति ।
‘मुद्धबहूआ’ खमुद्धबहुआ हसिज्जइ पप्फोडन्ती णहवआइं ॥ ३७७ ॥’

[सखीभिर्भण्यमाना स्तने लग्नं कुसुम्भपुष्पमिति ।
मुग्धवधूका हस्यते प्रस्फोटयन्ती नखपदानि ॥]

वयसा परिपूर्णा मध्यमा यथा—

‘पडिवक्खमण्णुउञ्जे‘मण्णुपुञ्जे’ गाथासप्त॰, ‘मण्णुउडे’ क, ‘मत्तउजे’ ख लावण्णउडे‘लावसउदे’ ख अणङ्गगअकुम्भे‘अणङ्गअकुम्भ’ ख ।
पुरिससअहिअअधरिए कीस थणन्ती थणे वहसि ॥ ३७८ ॥’

[प्रतिपक्षमन्युपुञ्जौ लावण्यपुटावनङ्गगजकुम्भौ ।
पुरुषशतहृदयधृतौ किमिति स्तनन्ती स्तनौ वहसि ॥]

वयःकौशलाभ्यां सम्पूर्णा प्रगल्भा यथा—

‘‘खिण्णस्स उरे पइणो ठत्रेइ’ गाथासप्त॰खिण्णस्स ‘ठवेइउ पइणो’ क, ‘वचेइर पइणो’ खठवेइ उरे पइणो गिम्हावरण्हरमिअस्स‘गिम्हावरणहरणमिअस्स’ ख ।
ओल्लं गलन्तउप्फं‘गलन्तकुसुमं’ इति गाथासप्त॰ ण्हणसुअन्धं चिउरभारम् ॥ ३७९ ॥’

[खिन्नस्य स्थापयत्युरसि पत्युर्ग्रीष्मापराह्णरमितस्य ।
आर्द्रे गलत्कुसुमं स्नानसुगन्धं चिकुरभारम् ॥]

यत्नापनेयमाना धीरा यथा—

‘ण वि तह अणालवन्ती हिअअं दूनेइ माणिणी अहिअम्‘हिअअम्’ क ।
‘जइ’ घजह ‘दूरे विअम्हिअ’ क, ‘दूरविअम्हिअ’ ग घ, ‘दूरे विअमिअ’ खदूरविअम्भिअ‘गरूअ’ खगरुअरोसमज्झत्थभणिएहिं ॥ ३८० ॥’

[नापि तथानालपन्ती हृदयं दुनोति मानिन्यधिकम् ।
यथा दूरविजृम्भितकरोषमध्यस्थभणितैः ॥]

‘यत्नापनेयमानाऽधीरा’ घ, ‘अयत्नापनेयमाना धीरा’ ग, ‘अयत्नापनेयमानाऽधीरा’ क ख, ‘अपलायनेऽपमानाऽधीरा’ इति, एवं प्रथमेऽपि भेदे ऽपलायनेऽपमाना धीरा’ इतिअयत्नापनेयमानाऽधीरा यथा—

‘अवलम्बिअमाणपरम्मुहीअ‘परम्मुहीए’ इति गाथासप्त॰ ‘त एतस्स’ खएन्तस्स माणिणि पिअस्स ।
‘पुट्ठ’ गाथासप्त॰ । ‘पुठ्ठि पुलगामो’ खपुट्ठिपुलउग्गमो तुह कहेइ ‘सम्मुहठिअं’ इति गाथासप्त॰सम्मुहट्ठिअं हिअअं ॥ ३८१ ॥’

[अवलम्बितमानपराङ्भुख्या आगच्छतो मानिनि प्रियस्य ।
पृष्ठपुलकोद्गमस्ते कथयति सम्मुखस्थितं हृदयम् ॥]

आत्मीया स्वा यथा—

‘धरिणीअ‘घरिणीए’ क ख गाथासप्त॰ महाणसकम्मलग्गमसिमलिइएण‘मसिमइलेण’ क ख हत्थेण ।
छित्तं मुहं हसिज्जइ चन्दावत्थं गअं पइणा‘गअ पइण’ क, ‘गह पइणा’ ख ॥ ३८२ ॥’

[गृहिण्या महानसकर्मलग्नमलिनितेन हस्तेन ।
स्पृष्टं मुखं हस्यते चन्द्रावस्थां गतं पत्या ॥]

परकीयान्यदीया यथा—

‘वइविवरणिग्गअदलो एरण्डो‘एरण्णो’ क, ‘एरणो’ ख साहइव्व‘साहइव्व’ क तरुणाणं ।
एत्थ घरे हलिअवहू एद्दहमेत्तत्थणी वसइ ॥ ३८३ ॥’

[वृतिविवरनिर्गतदल एरण्डः साधयतीव तरुणेभ्यः ।
अत्र गृहे हालिकवधूरेतावन्मात्रस्तनी वसति ॥]

पाणिगृहीता ऊढा यथा—

‘‘बलत्तण’ खबालत्तणदुल्ललिआए अज्ज अणज्जं कअं णववहूए ।
‘आभा (भाआ?) मि’ खभाआमि घरे एआइणित्ति‘एआइणि वि’ ख णिन्तो‘णित्तो’ क ख पई रुद्धो ॥ ३८४ ॥’

[बालत्वदुर्ललितयाद्य अनार्ये कृतं नववध्वा ।
बिभेमि गृहे एकाकिनीति निर्यन् पती रुद्धः ॥]

अनूढा कुमारी यथा—

‘कस्स करो बहुपुण्णफलेक्कतरुणो तुहं ‘णिसम्मिहिइ’ क ख, ‘णिसिम्मिहिइ’ ग घ, ‘विसम्मिहइ’ गाथासप्त॰विसिम्मिहिइ ।
थणपरिणाहे मम्महणिहाणकलसो व्व‘णिहाणकलसोव्व’ ग ‘पारोहे’ क ख ग घ, ‘निधानकलसेव्व पारोहो’ इति गाथासप्त॰ पाठःपारोहो ॥ ३८५ ॥’

[कस्य करो बहुपुण्यफलैकतरोस्तव विश्रमिष्यति ।
स्तनपरिणाहे मन्मथनिधानकल्श इव प्ररोहः ॥]

प्रथमोढा ज्येष्ठा यथा—

‘पणअं ‘उपणअं’ क , ‘उपणअं पणअं’ खपढमपिआए ‘रक्खिन(उ?) कामो वि महुरेर्हि’ करक्खिउकामो वि ‘मधुरमधुरेर्हि’ ख , ‘महुरमहुरेहि’ ग घमहुरमहुरेहिं ।
‘च्छेआवरो’ खछेअवरो ‘विणलिज्जइ’ क खविणडिज्जइ अहिणवबहु‘अहिणवबहूआ’ खआविलासेहिं ॥ ३८६ ॥’

[प्रणयं प्रथमप्रियाया रक्षितुकामोऽपि मधुरमधुरैः ।
छेकवरः सुखायतेऽभिनववधूकाविलासैः ॥]

पश्चादूढा कनीयसी यथा—

‘महारम्भत्थणए’ ख‘उट्ठन्तमहारम्भे थणए ‘इट्टेण’ खदट्ठूण मुद्धवहुआए‘मुद्धबहूआए’ ख ।
‘ओसिण्ण’ क, ‘ओसिण’ खओसण्णकवोलाए णीससिअं पढमघरिणीए ॥ ३८७ ॥’

[उत्तिष्ठन्महारम्भौ स्तनकौ दृष्ट्वा मुग्धवध्वाः ।
अवसन्नकपोलया निःश्वसितं प्रथमगृहिण्या ॥]

अहङ्कारर्द्धिरुद्धता यथा—

‘अण्णमहिलापसङ्गं दे देव‘दै देक्क’ क, ‘दे देक्क’ ख, ‘दे देव्व’ घ करेसु अम्ह दइअस्स‘दरअस्स’ क ।
पुरिसा एक्कन्तरसा‘एकतरस्स’ ख ण हु दोसगुणे विआणन्ति ॥ ३८८ ॥’

[अन्यमहिलाप्रसङ्गं हे देव कुर्वस्माकं दयितस्य ।
पुरुषा एकान्तरसा न खलु दोषगुणौ विजानन्ति ॥]

गूढमानर्द्धिरुदात्ता यथा—

‘‘जाणाइ’ कजाणइ जाणावेउं ‘अणुणअविद्दविअमाणपरिसेसं’ गाथासप्त॰, ‘अनुनयविद्रावितमानपरिशेषम्’ इति च्छाया च; ‘विहीणरीअमाणपरिसेसं’ कअणुणअविहुरीअमाणपरिसेसं ।
‘अइरिक्कमि वि’ इति गाथासप्त॰, ‘विजनेऽपि’ इति च्छाया च । अथ च तत्र ऽपइरिकशब्दोऽतिरिक्ते पइरिक्केति विजने देशीति केचित् । तदा ‘पइरिक्कमि वि’ इति पाठः । विजनेऽपीत्यर्थः’ इति कुलबालदेवःरइविक्कमम्मि विणआवलम्बणं स च्चिअ कुणन्ती‘पङ्कुणन्ती’ क ॥ ३८९ ॥’

[जानाति ज्ञापयितुमनुनयविधुरितमानपरिशेषम् ।
रतिविक्रमे विनयावलम्बनं सैव कुर्वन्ती ॥]

निर्वाणमाना‘निर्विण्णमाना’ क ख शान्ता यथा—

‘जइआ पिओ ण दीसइ भणह हला कस्स कीरए माणो ।
अह दिट्ठम्मि‘दिउम्मि’ क वि माणो ता तस्स पिअत्तणं कत्तो‘कंसो’ क, ‘कन्तो’ ख ॥ ३९० ॥’

[यदा प्रियो न दृश्यते भणत हला कस्य क्रियते मानः ।
अथ दृष्टेऽपि मानस्तत्तस्य प्रियत्वं कुतः ॥]

श्लाघनीयमाना ललिता यथा—

‘हसिएहिँ उवालम्भा ‘अच्छवआरेहि’ खअच्चुवआरेहिँ रूसिअव्वाइं ।
‘असूइ’ खअंसूहि ‘भण्डाइ’ कभण्डणाहिं एसो मग्गो ‘मण्णे’ कसुमहिलाणं ॥ ३९१ ॥’

[हसितैरुपालम्भा अत्युपचारै रूषितव्यानि ।
अश्रुभिः कलहा एष मार्गः सुमहिलानाम् ॥]

अनियतानेकोपभोग्या सामान्या यथा—

‘‘कण्डूए’ क, ‘कडए’ खकडुए ‘धूमङ्घारे’ क, ‘धूमघारे’ खधूमन्धारे ‘अद्भुत्तणमग्गिणो’ क, ‘अब्भुत्तणमागाणो’ खअब्भुत्तणमग्गिणो ‘समप्पहिइ’ घसमप्पिहिइ ।
मुहकमलचुम्बणलेहलम्मि ‘आसत्थिए’ क खपासट्ठिए दिअरे ॥ ३९२ ॥’

[कटुके धूमान्धकारेऽभ्युत्तेजनमग्नेः समाप्स्यते ।
मुखकमलचुम्बनाभिलाषिणि पार्श्वस्थिते देवरे ॥]

पत्यन्तरं प्राप्ता पुनर्प्भूर्यथा—

‘मयेन निर्मितां पद्यमेतत् क नास्ति । अथ च ‘तह सा जाणइ’ इत्यादिगाथात्रोदाहरणत्वेन वर्तते ‘आत्मच्छन्दा स्वैरिणी यथा’ इत्येतदीयावतरणिकापि नास्त्येव । ‘लङ्कां लब्ध्वा’ खलब्ध्वा लङ्कां मन्दोदरीमपि ।
रेमे मूर्तां दशग्रीवलक्ष्मीमिव विभीषणः ॥ ३९३ ॥’

आत्मच्छन्दा स्वैरिणी यथा—

‘तह सा जाणंइ ‘जारा’ खपावा लोए ‘पच्छण्णाम्’ खपच्छण्णमविणअं काउम्‘कारम्’ ख ।
जह पढमं चिअ सच्चिअ‘सच्चिअ’ ख नास्ति ‘लिइ’ कलिक्खइ मज्झे चरित्तवन्तीण ॥ ३९४ ॥’

[तथा सा जानाति पापा लोके प्रच्छन्नमविनयं कर्तुम् ।
यथा प्रथममेव सैव लेख्यते मध्ये चरित्रवतीनाम्‘चरित्तवत्तीण’ क, ‘चरित्तवतीण’ ख ॥]

कलाचतुःषष्टिविद् गणिका यथा—

‘सछन्दरमणदंसणरसवड्ढिअगरुअवम्महविलासं ।
‘सुविअढ्ढसवेवित’ क, ‘सुविअट्ठवेसवाणि’ खसुविअड्ढवेसवणिआरमिअं को वण्णिउं तरइ ॥ ३९५ ॥’

[स्वच्छन्दरमणदर्शनरसवर्धितगुरुकमन्मथविलासम् ।
सुविदग्धवेषवनितारमितं को वर्णितुं शक्नोति ॥]

रूपयौवनमात्रोपजीविनी रूपाजीवा यथा—

‘अयमेव दह्यमानस्मरनिर्गतधूमवर्तिकाकारः ।
चिकुरभरस्तव सुन्दरि कामिजनं र्किकरीकुरुते ॥ ३९६ ॥’

कुट्टमितादीनां कर्त्री विलासिनी यथा—

‘सामण्णसुन्दरीणं विब्भममावहइ अविणओ च्चेअ ।
धूम च्चिअ पज्जलिआणं बहु मओ सुरहिदारूण ॥ ३९७ ॥’

[सामान्यसुन्दरीणां विभ्रममावहत्यविनय एव ।
धूम्म एव प्रज्वालितानां बहु मतः सुरभिदारूणाम् ॥]

यथोक्तलक्षणासु खण्डिता यथा—

‘‘पच्चूसागअ रञ्जितदेह पिआलोअ लोअणाणन्द’ इति गाथासप्त॰ ‘प्रत्यूषागत रञ्जितदेह प्रियालोक लोचनानन्द’ इति च्छाया च । अथ ‘प्रत्यूषागत्तो द्वीपान्तरात्, पक्षे महिलान्तरावसथात् । अनुरक्तदेहः स्वभावतः, पक्षे तदङ्गसङ्गतकुङ्गुमादिना । त्रैलोक्यलोचनानन्द, अथ च स्त्रीलोकलोचनानन्द । अन्यत्र द्वीपान्तरे, पक्षे नायिकान्तरगृहे क्षपितशर्वरीक । नभोभूषण, पक्षे परस्त्रीदत्तनखभूषण । भास्वानिव दूरादेवाभिवन्दनीयस्त्वं न त्वभिगम्य इति टीकानिर्गलितार्थः । ‘पच्चसागअणुरवाअवत्तं तइलोअलोअणाणन्दम्’ क , ‘पच्चसागअणुरताअवत्तं तइलोअलोणाणन्द’ खपच्चूसागअणुरत्तदेह तइलोअलोणाणन्द ।
अण्णत्थखविअसव्वरिअ णहभूसण दिणवइ‘वइ’ ख णमो दे ॥ ३९८ ॥’

[प्रत्यूषागतानुरक्तदेह त्रैलोक्यलोचनानन्द ।
अन्यत्रक्षपितशर्वरीक नभोभूषण दिनपते नमस्ते ॥]

कलहान्तरिता यथा—

‘अह सो विलक्खहिअओ मए ‘अहव्वाएँ अगहिआणुणओ’ गाथासप्त॰ ‘अभव्यया अगृहीतानुनयः’ इति च्छाया च, ‘अहवाइ’ ग घअहव्वाइ अगणिअप्पणओ ।
परवज्जणच्चिरीहिँ तुम्हेहिँ उवेक्खिओ जं(जें)तो‘णेन्तो’ इति गाथासप्त॰ ‘निर्यन्’ इति च्छाया च, ‘जन्तो’ क, ‘जेतो’ ख ॥ ३९९ ॥’

[अथ स विलक्षहृदयो मया भव्ययागणितप्रणयः ।
परवाद्यनर्तनशीलाभिर्युष्माभिरुपेक्षितो गच्छन् ॥]

विप्रलब्धा यथा—

‘अह सा तहिं तहिं व्विअ‘चिअ’ क ग घ, ‘विअ’ ख, ‘व्विअ’ इति गाथासप्त॰ वाणीरवणम्मि ‘चुक्कसङ्केओ’ कचुक्कसङ्केआ ।
तुह दंसणं विमग्गइ‘विअग्गइ’ क, ‘विमागइ’ ख पब्भट्ठणिहाणठाणं व‘निहणटाणव’ क, ‘निहाण्णठाणाव्व’ ख ॥ ४०० ॥’

[अथ सा तत्र तत्रैव वानीरवने विस्मृतसङ्केता ।
तव दर्शनं विमार्गति प्रभ्रष्टनिधानस्थानमिव ॥]

वासकसज्जा यथा—

‘एहिइ पिओ त्ति णिमिसं व जग्गिअं जामिणीअ पढमद्धं ।
सेसं सन्तावपरव्वसाए बरिसं ब बोलीणम् ॥ ४०१ ॥’

[एष्यति प्रिय इति निमिषमिव जागृतं यामिन्याः प्रथमार्धम् ।
शेषं सन्तापपरवशया वर्षमिव व्यतिक्रान्तम् ॥]

स्वाधीनपतिका यथ—

‘सालोए च्चिअ‘व्विअ’ इति गाथासप्त॰ सूरे घरिणी घरसामिअस्स घेत्तूण ।
णेच्छन्तस्स वि पाए धुअइ‘धुअइ’ क ख हसन्ती हसन्तस्स ॥ ४०२ ॥’

[सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा ।
नेच्छतोऽपि पादौ धावति हसन्ती हसतः ॥]

अभिसारिका यथा—

‘गम्मिहिसि ‘गम्महिसि’ क, ‘रम्मिहिसि तस्स णं सम्मार सूरसु’ खतस्स पासं मा ‘झूरसु’ क, ‘सुन्दरि मा तुरअ’ गाथासप्त॰, ‘सुन्दरिमा त्वरस्व’ इति च च्छायाजूरसु तरुणि वड्ढउ‘वट्ठउ’ ख मिअङ्को ।
‘उले दुद्धम्मि वह’ खदुद्धे दुद्धम्भिव‘मिअ’ इति हाथासप्त॰ चन्दिआए‘चन्दिआइ’ गाथासप्त॰ को पेच्छइ‘पेच्छाइ’ क मुहं दे ॥ ४०३ ॥’

[गमिष्यसि तस्य पार्श्वं मा खिद्यस्व तरुणि वर्धतां मृगाङ्क ।
दुग्धे दुग्धमिव चन्द्रिकायां कः प्रेक्षते मुखं ते ॥]

प्रोषितभर्तृका यथा—

‘गिम्हे ‘दवग्ग’ ग घदवग्गिमसिमइलिआइँ दीसन्ति ‘विज्झ’ गाथासप्त॰विञ्झसिहराइं ।
‘आसउ’ क खआससु पउत्थवइए ण होन्ति णवपाउसब्भाइं ॥ ४०४ ॥’

[ग्रिष्मे दावाग्निमषीमलिनितानि दृश्यन्ते विन्ध्यशिखराणि ।
आश्वसिहि प्रोषितपतिके न भवन्ति नवप्रावृडभ्राणि ॥]

विरहोत्कण्ठिता यथा—

‘अस्मिन् वर्षमहे न वर्तत इदं यत्कामदेवोत्सवे स्थेयं पुत्रि निरन्नया तदधुना किञ्चिन्मुखे दीयताम् ।
इत्युके जरतीजनेन कथमप्यध्वन्यवध्वा ततः पर्यस्तेऽहनि कल्पितश्च कवलो धौतश्व ‘धाराम्बुभिः’ क खधाराश्रुभिः ॥ ४०५ ॥’

हीनपात्रेषु शकारो यथा—

‘‘जदिच्छशे’ इति बोम्बय् सन्स्क्रित् सेरिएस् मुद्रिते मृच्छकटिके । ‘पलिश्च ले’ गा, ‘पलिंश्च ले’ घपलिच्च ले ‘लम्बदशाविशालं’ इति मुद्रिते मृच्छकटिकेलम्बदशाकलाअं पावालअं ‘शुत्तशदेहिं’ इति मुद्रिते मृच्छकटिकेशुत्तशदेण ‘जुत्तं’ इति मुद्रिते मृच्छकटिके, ‘छत्रम्’ क खछत्तं ।
मंशं च खादुं‘खादुं’ इति मुद्रिते मृच्छकटिके ख ‘तह तुष्टि कादुं’ इति मुद्रिते मृच्छकटिके, ‘तुह तुट्टि कादुं’ खतुह ओट्ठकांहिँ चुङ्कुश्चकुश्चुचुकुश्चुकुन्ति‘चुहू चुहू चुक्कु चुहू चुहूत्ति’ इति मुद्रिते मृच्छकटिके ॥ ४०६ ॥’

[प्रतीच्छ रे लम्बदशाकलापं प्रवारकं सूत्रशतेन छन्नम् ।
मांसं च खादितुं तव ओष्ठकाभ्यां चुकुश्चुकुश्चुक्कुचुकुश्चुकुन्ति ॥]

ललको यथा—

‘‘कम्बलिवाण्णिए’ क, ‘कम्बलवाणिए’ ख, कम्बलवालिए’ वकम्बलिवालिए कन्त्ति‘कत्ति’ क ख ‘कुट्टम्मलदन्ति’ क खकुडम्मलदन्ति धिद्धिलुद्धिए‘तुद्धिए’ क ख मइवेआलसि ।
लत्तिंसोवरि ‘जग्गिरिक्क’ क खजग्गिरि तुम सहिं खराविदुपोप्फलि‘पुप्फलि’ ख ण लेकीसि‘लोकी’ क ख ण आगसि ॥ ४०७ ॥’

[। । । । । । । । । । । । । ।
। । । । । । । । । । । । । । । । ॥]

अमात्यादिरादिरासनार्हः पाषण्डादिर्वा पीठमर्दः । तयोरमात्येषु माल्यवान् यथा—

‘हा वत्साः खरदूषणत्रिशिरसो वध्याः स्थ पापस्य मे हा हा वत्स विभीषण त्वमपि मे कार्येण हेयः ‘स्थितेः’ इति मुद्रिते महावीरचरितेस्थितः ।
हा मद्वत्सल वत्स रावण महत्पश्यामि ते सङ्कटं वत्से कैकसि‘नैकशि’ क, ‘नैकषि’ ग, ‘नैकपि’ घ हा हतासि ‘न चिरात्’ इति मुद्रिते वीरचरितेन चिरं त्रीन्पुत्रकान्द्रक्ष्यसि ४०८’

पाषण्डेषु भैरवानन्दो यथा—

‘दंसेमि तं पि ‘दसिणं’ खससिणं वसुहावइण्णं‘वसुहावईणं’ ख थम्भेमि तस्स वि रइस्स‘रदस्स गई’ क ख, ‘रविस्स रहं’ इति च काव्यमालामुद्रितकर्पूरमञ्जर्याम् रहं णहद्धे ।
आणेमि जक्खसुरसिद्धगणङ्गणाओ तं णत्थि भूमिवलए‘भूमिवलये’ क मह जं ण ‘सज्जम्’ क ख मुद्रितकर्पूरमञ्जर्यां चसज्झम् ॥ ४०९ ॥’

[दर्शयामि तमपि शशिनं वसुधावतीर्णं स्तभ्नामि तस्यापि रवे रथं नभोऽर्धे ।
आनयामि यक्षसुरसिद्धगणाङ्गनास्तन्नास्ति भूमिवलये मम यन्न साध्यम् ॥]

वैहासिकः क्रीडनको विश्वास्यश्च विदूषकः ।

यथा—

‘फुल्लुक्करं कलमकूरसमं वहन्ति जे सिन्दुवारविडवा मह वल्लहा दे ।
जे गालिदस्स महिसीदहिणो सरिच्छा ‘ते किं च’ हर्वर्द् ओरिएन्तल् सेरिएस् मुद्रितायां कर्पूरमञ्जर्याम्, काव्यमालामुद्रितायां चरुच्चन्ति मुद्धविअइल्लपसूणपुञ्जा ॥ ४१० ॥’

[पुष्पोत्करं कलमभक्तसमं वहन्ति ये सिन्दुवारविटपा मम वल्लभास्ते ।
ये गालितस्य महिषीदध्नः सदृक्षा रोचन्ते मुग्धविचकिलप्रसूनपुञ्जाः ॥]

मान्यः कलत्रवान्भुक्तविभवो गुणवान्विटः ॥ १७० ॥

स यथा—

‘शकार किं प्रार्थनया प्रावारेणामिषेण वा‘प्रावारेण मिषेण वा’ क, ‘प्रावारेणामिषेण वा’ घ ।
‘आकार्यवर्जं’ गअकार्यवर्जं मे ब्रूहि किमभीष्टं ‘करोति’ ग करोमि ते ॥ ४११ ॥’

धात्रेयकादिश्चेटो यथा—

‘चन्द्रापीडोऽथ सञ्जातपीडः कादम्बरीं प्रति ।
प्राहिणोत्स्रस्तकेयूरः केयूरकमुपस्थितम् ॥ ४१२ ॥’

पताकासु—

स्वात्मोपयोगिन्यन्योपयोगिन्यनुपयोगिनी ।
पताकेत्यापताकेति प्रकरीति प्रकीर्त्यते ॥ १७१ ॥

तासु पताका हनूमान् यथा—

‘दिष्ट्या सोऽयं महाबाहुरञ्जनानन्दवर्धनः ।
यस्य वीर्येण कृतिनो वयं च भुवनानि च ॥ ४१३ ॥’

आपताकाप्रकर्यौ मारीचजटायुषौ यथा—

‘रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः ॥ ४१४ ॥’

सहजा पूर्वजागन्तुः सखीह त्रिविधोच्यते ।

तासु लवाङ्गिकादिः सहजा यथा—

‘उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते ।
मलीमसमुखी वर्तिः प्रदीपशिखया यथा ॥ ४१५ ॥’

कामन्दक्यादिः पूर्वजा यथा—

‘तथा विनयनम्रापि ‘यथा’ खमया मालत्युपायतः ।
नीता ‘कतिपयाहेन’ द्र्, र्। ग्। भन्दर्कर् मुद्रिते मालतीमाधवेकतिपयाहोभिः सखी विस्रम्भसेव्यताम् ॥ ४१६ ॥’

त्रिजटादिरागन्तुर्यथा—

‘जाणइ सिणेहभणिअं मा रअणिअरित्ति मे ‘जउछसे’ घजुउच्छसु वअणम् ।
उज्जाणम्मि ‘वणिम्मि’ कवणम्मि अ जं सुरहिं तं लआण ‘गेण्हइ’ काव्यमालामुद्रिते सेतुबन्धेघेप्पइ कुसुमं ४१७’

[जानकि स्नेहभणितं मा रजनीचरीति मे जुगुप्सस्व वचनम् ।
उद्याने वने च यत्सुरभि तल्लतानां गृह्यते कुसुमम् ॥]

नायकगुणेषु महाकुलीनत्वं पुंसो यथा—

‘वासिष्ठैः सुकृतोनद्भवोऽध्वरशतैरस्त्यग्निकुण्डोद्भवो भूपालः परमार इत्यधिपतिः सप्ताब्धिकाञ्चेर्भुवः ।
अद्याप्यद्भुतहर्षगद्गदगिरो गायन्ति यस्येद्भटं विश्वामित्रजयोर्जितस्य भुजयोर्विस्फूर्जितं गुर्जराः‘गूर्जराः’ ग घ ॥ ४१८ ॥’

औदार्यं यथा—

‘दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा ‘साथ’ ग घसापि वदन्त एव हि वयं रोमाञ्चिताः पश्यत ।
विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव‘यन्नैव’ क चास्तं गतम् ॥ ४१९ ॥’

महाभाग्यं यथा—

‘‘द्राङ्’ मुद्रिते महावीरचरितेदोर्निष्पेषविशीर्णवज्रशकलप्रत्युप्तरूढव्रण- ग्रन्थ्युद्भासिनि भग्नमोघमघवन्मातङ्गदन्तोद्यमे ।
भर्तुर्नन्दनदेवताविरचितस्रग्दाम्नि भूमेः सुता वीरश्रीरिव तस्य वक्षसि जगद्वीरस्य विश्राम्यतु ॥ ४२० ॥’

कृतज्ञता यथा—

‘कृतककुपितैर्बाष्पाम्भोभिः सदैन्यविलोकितै- र्वनमसि गता यस्य प्रीत्या धृतापि तथाम्बया ।
नवजलसधरश्यामाः पश्यन्दिशो भवतीं विना कठिनहृदयो जीवत्येव प्रिये स कव प्रियः ॥ ४२१ ॥’

रूपसम्पद् यथा—

‘व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः ।
आत्मकर्मक्षमं देहं क्षात्त्रो धर्म इवाश्रितः‘इवास्थितः’ ग ॥ ४२२ ॥’

यौवनसम्पद् यथा—

‘महोक्षतां वत्सतरः स्पृशान्निव द्विपेन्द्रभावं कलभः श्रयन्निव ।
रघुः क्रमाद्यौवनभिन्नशैशवः पुपोष गम्भीरमनोहरं वपुः ॥ ४२३ ॥’

वैदग्ध्यसम्पद् यथा—

‘कोऽयं भामिनि भूषणं कितव ते शोणः कथं कुङ्कुमा- त्कूर्पासान्तरितः प्रिये विनिमयः पश्यापरं ‘कास्ति’ खक्वास्ति मे ।
पश्यामीत्यभिधाय सान्द्रपुलकौ मृद्नन्मृडान्याः स्तनौ हस्तेन प्रतिनिर्जितेन्दुरवताद्द्यूते हसन्वो हरः ॥ ४२४ ॥’

शीलसम्पद् यथा—

‘का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते ।
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥ ४२५ ॥’

सौभाग्यसम्पद् यथा—

‘असौ विद्याधारः शिशुरपि विनिर्गत्य भवनादिहायातः सम्प्रत्यविकलशरच्चन्द्रमधुरः ।
यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव ॥ ४२६ ॥’

मानिता यथा—

‘यदात्थ कामं भवता स याच्यता- मिति क्षमं नैतदनल्पचेतसाम् ।
कथं प्रसह्याहरणैषिणां प्रियाः ‘परानवत्या’ श्रीमत्पितृचरणसम्पादिते किरातार्जुनीयेपरानुवृत्त्या मलिनीकृताः श्रियः ॥ ४२७ ॥’

उदारवाक्यत्वं यथा—

‘‘ज्ञाता’ मुद्रिते महावीरचरितेख्याता एव वयं जगत्सु चरितैर्वाग्भिः किमाख्यायते संयत्तो भव ‘सत्यमस्ति’ मुद्रिते वीरचरितेशक्तिरस्ति भवतः सत्यं मनुष्यो भवान् ।
शस्त्रैरव्यवधीयमानयशसः‘विजयाः’ मुद्रिते वीरचरिते प्रायो वयं तेषु चे- त्प्राहुस्ते ननु सन्ति‘ग्राहस्ते सुखमाश्वसन्ति’ मुद्रिते वीरचरिते तेऽपि गिरयो यैर्वानराः शस्त्रिणः ॥ ४२८’

स्थिरानुरागिता यथा—

‘ततः कैरप्युक्ते परिणयविधौ काष्ठमुनिभिः पुराणैरतङ्कग्लपितहृदयेन क्षितिभृता ।
विना वाचं नैतत्क्षममिति‘क्षपयति’ ख निधायाननमधः पतद्बाष्पाम्भोभिर्निखिलमिव दत्तं प्रतिवचः ॥ ४२९ ॥’

नायिकागुणेषु स्त्रिया महाकुलिनता यथा—

‘‘मानुषीभ्यः’ खमानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः ।
न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥ ४३० ॥’

औदार्यं यथा—

‘‘भ्रभङ्गे’ मुद्रितरत्नावल्याम्भ्रूभेदे सहसोद्गतेऽपि‘सहसा कृतेऽपि’ क वदनं नीतं परां नम्रता- मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम् ।
अन्तर्बाष्पजलीकृतं‘अन्तर्बाष्पजडीकृतं’ ख, मुद्रितरत्नावल्यां च प्रभुतया चक्षुर्न विस्फारितं कोपश्च प्रकटीकृतो दयितया मुक्तश्च न ‘प्रत्ययः’ खप्रत्ययः ॥ ४३१ ॥’

महाभाग्यं यथा—

‘तां नारदः कामचरः कदाचित्कन्यां किल प्रेक्ष्य पितुः समीपे ।
समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य ॥ ४३२ ॥’

कृतज्ञता यथा—

‘पुरिससरिसं तुह इमं रक्खससरिसं ‘किअं’ घकअं णिसाअरवइणा ।
कह ता ‘आचिन्तिज्जं’ क खचिन्तिज्जन्तं‘चिन्तिअसुलहं’ इति काव्यमालामुद्रिते सेतुबन्धे महिलासरिसं ण सम्पडइ मे मरणं ॥ ४३३ ॥’

[पुरुषसदृशं तवेदं राक्षससदृशं कृतं निशाचरपतिना ।
कथं तावच्चिन्तितसुलभं महिलासदृशं न सम्पद्यते मे मरणम् ॥]

रूपसम्पद् यथा—

‘आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः ।
उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥ ४३४ ॥’

यौवनसम्पद् यथा—

‘उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम् ।
बभूव तस्याश्चतुरस्रशोभि वपुर्विभक्तं नवयौवनेन ॥ ४३५ ॥’

वैदग्ध्यसम्पद् यथा—

‘एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद्दूरत- ‘ताम्बूलाहरणच्छलेन’ घ, काव्यमालामुद्रितेऽमरुशतके चस्ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि संविघ्नितः ।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं ‘प्रत्युपकारतः’ खप्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥ ४३६ ॥’

शीलसम्पद् यथा—

‘‘चतुरघरिणी’ क ख, ‘चत्वरघरिणी’ ग, ‘चत्वरघरणी’ घ, ‘चत्तरघरिणी’ च गाथासप्त॰चत्तरघरिणी पिअदंसणा अ ‘तरुणी’ गाथासप्त॰बाला पउत्थवइआ‘पउत्थपइआ’ गाथासप्त॰ अ ।
‘असइसअण्णआ’ क, ‘असर(इ)सअज्जिआ’ ख, ‘असईसपज्जिआऽ गाथासप्त॰असई सअज्झिआ दुग्गआ अ ण हु खण्डिअं सीलम् ॥ ४३७ ॥’

[चत्वरगृहिणी प्रियदर्शना च बाला प्रोषितपतिका च ।
असती प्रतिवेशिनी दुर्गता च न खलु खण्डितं शीलम् ॥]

सौभाग्यसम्पद् यथा—

‘सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा ।
नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ ४३८ ॥’

मानिता यथा—

‘शैलात्मजापि पितुरुच्छिरसोऽभिलाषं व्यर्थं समर्थ्य ललितं वपुरात्मनश्च ।
सख्योः समक्षमिति चाधिकजातलज्जा शून्या जगाम भवनाभिमुखं कथञ्चित् ॥ ४३९ ॥’

उदारवाक्यत्वं यथा—

‘यथा श्रुतं वेदविदां वर त्वया जनोऽयमुच्चैः पदलङ्घनोत्सुकः ।
तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ॥ ४४० ॥’

स्थिरानुरागिता यथा—

‘अलं विवादेन यथा श्रुतं त्वया‘श्रुतस्त्वया’ इति मुद्रिते कुमारसम्भवे तथाविधस्तावदशेषमस्तु सः ।
ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते ॥ ४४१ ॥’

पाकभक्तिषु आदावस्वादु, अन्ते स्वादु मृद्वीकापाकं यथा—

‘प्राक्कामं दहता कृतः परिभवो येनाथ ‘सन्ध्यानतः’ खसन्ध्यावतौ सेर्ष्या वोऽवतु चण्डिका चरणयोस्तं पातयन्ती पतिम् ।
‘कुर्वन्त्यभ्यधिकं’ खकुर्वन्त्याभ्यधिकं कृते प्रतिकृतं मुक्तेन मौलौ मुहु- ‘बाष्पेणादृतकज्जलेन’ इतिर्बाष्पेणाहृतकज्जलेन लिखितं लक्ष्मेव चन्द्रे यथा ॥ ४४२’ ॥

आद्यन्तयोः स्वादु नारिकेलीपाकं‘नारिकेलीरीतिपाको’ क, ‘नारिकेलीपाकं’ घ यथा—

‘जह इच्छा तह रमिअं जाआ पत्ता ‘पदं’ खपइं गआ धूआ ।
घरसामिअस्स‘घरसामिअस्स अस्स’ ख अज्ज वि ‘सोकोऊहछाइ अइम्ऽ क, ‘सोकोउहच्छाइ अच्छीइ’ ख सकोउहल्लाइँ अच्छीइं ॥ ४४३ ॥’

[यथेच्छा तथा रमितं जाया प्राप्ता पतिं गता दुहिता ।
गृहस्वामिनोऽद्यापि सकौतूहलान्यक्षीणि ॥]

आदिमध्यान्तेषु स्वादु स्वादुतरं स्वादुतममित्याम्रपाकं यथा—

‘शापादसि प्रतिहता स्मृतिलोपरूक्षे‘स्मृतिरोधरूक्षे’ इति मुद्रिते शाकुन्तले भर्तर्यपेततमसि‘भर्तुर्व्यपेततमसि’ क प्रभुता तवैव ।
छाया न मूर्च्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा ॥ ४४४ ॥’

यन्नापैति न चातिशोभते तन्नीलीरागं यथा—

‘‘सीतां हित्वा’ स्। प्। पन्दित् म्। अ। सम्पादिते रघुवंशेहीत्वा सीतां दशमुखरिपुर्नोपयेमे यदन्यां तस्या एवं प्रतिकृतिसखो यत्क्रतूनाजहार ।
वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः सा ‘दुर्वारं कथमपि’ ख मुद्रिते रघुवंशे चदुर्वारव्यथमपि परित्यागदुःखं विषेहे ॥ ४४५ ॥’

‘यदपैति न च शोभते च’ कयदपैति च शोभते च तत्कुसुम्भरागं यथा—

‘वहुवल्लहस्स जा होइ वल्लहा कह वि पञ्चदिअहाइं ।
सा किं छट्ठं ‘मग्गई’ गाथासप्त॰मग्गइ कत्तो ‘मिठ्ठं अ’ इति गाथासप्त॰मिट्ठं च बहुअं च‘बहुअअ’ इति गाथासप्त॰ ॥ ४४६ ॥’

[बहुवल्लभस्य या भवति वल्लभा कथं कथमपि पश्चदिवसानि ।
सा किं षष्ठं मार्गते कुतो मृष्टं च बहुकं च ॥]

‘यन्नापैति अपि च शोभते’ खयन्नापैत्यति च शोभते तन्मञ्जिष्ठारागं यथा—

‘वेवइ जस्स सविडिअं वलिउं महइ पुलआइअत्थणअलसं ।
पेम्मसहावविमुहिअं ‘वीआवासगमणूसुअं’ इति काव्यमालामुद्रिते सेतुबन्धे, ‘द्वितीयावकाशगमनोत्सुकं इति च्छाया चवीओवासगमणूसुअं वामद्धम् ॥ ४४७ ॥’

[वेपते यस्य सव्रीडं वलितुं वाञ्छति पुलकाञ्चितस्तनकलशम् ।
प्रेमस्वभावविमुक्तं द्वितीयपार्श्वगमनोत्सुकं वामार्धम् ॥]

गूढव्यलीकमन्तर्व्याजं यथा—

‘प्रत्यग्रोज्झितगोकुलस्य शयनादुत्स्वप्नमूढस्य मे सा गोत्रस्खलनादपैतु च दिवा राधेति भीरोरिति ।
रात्रावस्वपतो दिवा च विजने ‘नामेति चाभ्यस्यता राधां॰’ कलक्ष्मीति चाभ्यस्यतो राधां प्रस्मरतः श्रियं रमयतः खेदो हरेः पातु वः ४४८’

अगूढव्यलीकं बहिर्व्याजं यथा—

‘चक्षुर्यस्य तवाननादपगतं नाभूत्क्वचिन्निर्वृतं येनैषा सततं त्वदेकशयनं वक्षःस्थली कल्पिता ।
येनोक्तासि विना त्वया मम जगच्छून्यं क्षणाज्जायते सोऽयं दम्भधृतव्रतः प्रियतमः कर्तुं किमप्युद्यतः‘किमभ्युद्यतः’ क ख ॥ ४४९ ॥’

‘अव्यलीकनिर्व्याजं यथा’ कअव्यलीकं निर्व्याजं यथा—

‘किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया ‘निद्रोच्छेदविवर्तनेषु’ क खनिद्राच्छेदविवर्तनेष्वभिमुखी नाद्यापि सम्भाविता‘सम्भाषिता’ क ख ।
अन्यस्त्रीजनसङ्कथालघुरहं स्वप्ने त्वया लक्षितो‘वीक्षितो’ क ख दोषं पश्यसि कं‘किम्’ क ख प्रिये परिजनोपालम्भयोग्ये मयि ॥ ४५० ॥’

धर्मानुबन्धि ‘धर्मोदकं’ घधर्मोदर्कं यथा—

‘अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्वा यूने सितातपवारणम् ।
मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ॥ ४५१ ॥’

अर्थानुबन्धि अर्थोदर्कं यथा—

‘भूत्वा चिराय चतुरन्तमहीसपत्नी‘सदिगन्तमहीसपत्नी’ ख ‘दौष्षन्तिम्’ खदौष्यन्तिमप्रतिरथं तनयं प्रसूय‘निवेश्य’ इति मुद्रिते शाकुन्तले ।
‘तत्सन्निवेशितभरेण सहैव भर्त्रा’ क खमर्त्रा तदर्पितकुटुम्बभरेण सार्धं शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥ ४५२ ॥’

यत्पुनः काममेवानुबध्नाति तत्कामोदर्कं यथा—

‘अद्वैतं सुखदुःखयोरनुगुणं‘अनुगतं’ इति मुद्रित उत्तररामचरिते सर्वास्ववस्थासु य- द्विस्रम्भो‘विश्रामो’ क ख मुद्रित उत्तररामचरिते च हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः ।
कालेनावरणात्यया‘परिणतेर्यत्’ ख गत्परिणते यत्स्नेहसारे‘प्रेमसारे’ इति मुद्रित उत्तररामचरिते स्थितं ‘भद्रे’ घ, ‘भद्र’ (द्रे वा द्रं?)गभद्रं तस्य सुमानुषस्य कथमप्येकं हि यत्प्राप्यते‘तत्प्रार्थ्यते’ क मुद्रित उत्तररामचरिते च । ‘यत्प्रार्थ्यते’ ख ॥ ४५३ ॥’

‘नानालङ्कारसंसृष्टेः ‘प्रकाराश्च’ घप्रकाराश्च रसोक्तयः ।

इत्युक्तं तत्र ‘अलङ्कारसंसृष्टेः’ इतीयत्येव‘इत्येव’ क ख वक्तव्ये नानालङ्कारग्रहणं‘नानालङ्कारग्रहणं’ ख गुणरसानामुपसङ्ग्रहार्थम् । तेषामपि हि काव्यशोभाकरत्वेनालङ्कारत्वात् ॥ यदाह—

काव्यशोभाकरान्धर्मानलङ्कारान्प्रचक्षते ।
ते चाद्यापि विकल्प्यन्ते कस्तान्कार्त्स्न्येन वक्ष्यति ॥

काश्चिन्मार्गविभागार्थमुक्ताः प्रागप्यलङ्क्रियाः ।
साधारणमलङ्कारजा‘अलङ्कारं जातमन्यत्’ खतमन्यत् प्रदर्श्यते ॥

तत्र ‘काव्यशोभाकरान्’ इत्यनेन श्लेषोपमादिवद्गुणरसभावतदाभासप्रशमा‘प्रसादादीन्’ खदीनप्युपगृह्णाति‘अनुगुह्णाति’ क । मार्गविभागङ्कृद्गुणानामलङ्क्रियोपदेशेन श्लेषादीनां गुणत्वमिवालङ्कारत्वमपि ज्ञापयति—

श्लेषः प्रसादः समता माधुर्यं सुकुमारता ।
अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥

इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः ।
तेषां विपर्ययः प्रायो ‘गौडवर्त्मनि लक्ष्यते’ कलक्ष्यते गौडवर्त्मनि ॥

इति श्लेषादीनां दशानामेव ‘मार्गप्रतिभाकारितां’ कमार्गप्रविभागकारितां ब्रुवन्काव्यशोभाकरत्वेन गुणान्तराणामप्यलङ्कारत्वमुपकल्पयति ॥ तदाह, ‘कस्तान्कार्त्स्न्येन ‘इति’ इत्यधिकं कवक्ष्यति’ । युक्तमिदमुक्तम् । अयुक्तं त्विदमुक्तं रसानामलङ्कारतेति ॥

तेषां गुणानामिवालङ्कारव्यपदेशाभावात् । नायुक्तम् । ‘उक्तोत्कर्षाणाम्’ खयुक्तोत्कर्षाणामूर्जस्विरसव‘प्रेयानामुपदेशेन’ कत्प्रेयसामलङ्कारेषूपदेशात् । तद् यथा—

प्रेयः प्रियतराख्यानं रसवद् रसपेशलम् ।
ऊर्जस्वि रूढाहङ्कारं युक्तोत्कर्षं च तत्त्रयम् ॥ १७२ ॥

तत्रोर्जस्वि रूढाहङ्कारमित्यनेन आत्मविशेषनिष्ठस्योत्कृष्टा‘उत्कृष्टजन्मनो’ खदृष्टजन्मनोऽनेकजन्मानुभव‘संस्कारा हि तद्द्रढिम्नः’ खसंस्काराहितद्रढिम्नः ‘सङ्ग्रामेण सम्पदुत्पादातिशयहेतोः’ कसङ्ग्रामे गुणसम्पदुत्पादातिशयहेतोरलङ्कार‘अलङ्कारविशेषस्य’ इत्यस्य स्थाने ‘विशेषस्य’ खविशेषस्योपसङ्ग्रहादहङ्काराभिमानश्रृङ्गारापरनाम्नो रसस्य मानमयविकाररूपेणाभिमानिनां मनसि जाग्रतः परां कोटिमुपवर्णयति । रस- वद्रसपेशलमित्यनेन विभावानुभावव्यभिचारिसात्त्विकसंयोगाद्रसनिष्पत्तिरिति रत्यादिरूपेणानेकधाविर्भवतोऽभिवर्धमानस्य‘विवर्धमानस्य’ ग परप्रकर्षगामिनः श्रृङ्गारस्य ‘मध्यमावस्थाम्’ क खमध्यावस्थां सूचयति । प्रेयः ‘प्रे[यः प्रि ?]यतराख्यानम्’ क, ख पुस्तके ‘प्रियः’ नास्तिप्रियतराख्यानमित्यनेन समस्तभावमूर्धाभिषिक्ताया रतेः ‘परप्रकर्षाधिगमात्’ इत्यस्य स्थाने ‘प्रकर्षाधिगमात्’ खपरप्रकर्षाधिगमाद् ‘भावनाभिगमे’ क खभावनाधिगमे भावरूपतामुल्लङ्घ्य प्रेमरूपेण ‘परिणतायामुपादानात्’ क, ‘परिणता [या] उपादानात्’ गपरिणताया उपादानाद् भावान्तराणामपि परप्रकर्षाधिगमे रसरूपेण परिणतिरिति ‘ज्ञापयन्नलङ्कारस्योत्तरां’ ख ज्ञापयन्नहङ्कारस्योत्तरां कोटिमुपलक्षयति । सर्वेषामपि हि रत्यादिप्रकर्षाणां रतिप्रियो रणप्रियः परिहासप्रियोऽमर्षप्रिय इति ‘प्रेमण्येब’ क, ‘प्रेम्णएव’ ख प्रेम्णयेव पर्यवसानं भवति । युक्तोत्कर्षं च तत् त्रयमित्यनेनायुक्तोत्कर्षाणां त्रयाणामप्यूर्जस्विप्रभृतीनां गुणत्वमेव नालङ्कारत्वमित्यवस्थापयति । तथा हि—और्जित्यं भाविकत्वम्भाविकं प्रेय’ क ख प्रेय इति गुणेषूपदिश्यते,‘गुणेषु भण्यते’ क ख कुतः पुनरिदमेकदोर्जस्वि—रसवत्—प्रेयसामलङ्कारत्वमन्यदा गुणत्वम्‘अन्यदा गुणत्वम्’ क ।

उच्यते—

भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ।
संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥

यथा गोमान् देशः, वाचालो बटुः, वाग्मी विपश्चित्, ‘फलिनो वृक्षाः’ कक्षीरिणो वृक्षाः, बलवान् मल्लः‘मन्दो’ क दण्डी, गोमती ‘शोणेति’ कशालेति । तत्रोर्जस्विरसवतोरलङ्कारत्वविवक्षायामतिशायने‘अतिशायने वा’ क ख भूम्नि वा ‘मतुबर्थीयः’ क खमत्वर्थीयः । गुणत्वविवक्षायां तु प्रशंसानित्ययोरिति योगयोरिति द्रष्टव्यम् । नित्यो हि काव्ये गुणयोग इव रसादियोगः । गुणवतो रसवतश्च निश्चितैवास्य प्रशंसा । संसर्गस्तु गुणानामवश्यमुपादानेषु । निन्दा पुनर्दोषहानेर्नावतरति‘दोषहानेर्न’ वितरति’ क, ‘दोषहानेन वितरति’ ख । गुणेषु ‘प्रेम इति’ खप्रेय इति रूपाभेदात् कथमलङ्कारत्वे तदुत्कर्षप्रतीतिः । यथा ‘युधिष्ठिरः श्रेष्ठतमः कुरूणाम्’ इति तत्रातिशायिकान्तरेण‘तत्रातिशायिगुणान्तरेण’ क ख तदवगतिरिति चेत् इहापि ‘युक्तोत्कर्षं च तत्त्रयम्’ इति वाक्यान्तरेण भविष्यति । न चातिशायिका स्वार्थातिरिक्तं किमपि ब्रुवते, अपि तु प्रकृत्युपात्तमेव प्रकर्षादिकं गमयन्ति । स्वार्थिकेषु ह्येते विधीयन्ते । एवमवस्थापिते गुणरसानामलङ्कारत्वे ‘षट्प्रकारको’ कषट्प्रकारो रसालङ्कारसङ्करः सम्भवति—गुणसङ्करः, अलङ्कारसङ्करः, गुणालङ्कारसङ्करः, रससङ्करः, रसगुणसङ्करः, ‘रसालङ्कारसङ्करश्चेति’ क खरसालङ्कारसङ्करः इति । ‘नन्वत्र’ क खननु च गुणानां सङ्करव्यवहारो नोपपद्यते बहुष्वपि गुणेषु गुणवदित्येव व्यपदेशात् । मैवम् । त्रिविधा गुणाः—शब्दगुणाः, अर्थगुणाः, दोषगुणाश्च । ते तु प्रत्येकं द्विधा—उल्लेखवन्तः, निरुल्लेखाश्च । तत्र शब्दगुणेषु समाधिमाधुर्यौदार्यगाम्भीर्यादयः सोल्लेखाः, श्लेषप्रसादसमता‘सौकुमार्यादयो’ क खमाधुर्यादयो निरुल्लेखाः । अर्थगुणेषु प्रसादरीतिकान्त्यादयः सोल्लेखाः, अर्थव्यक्तिसौक्ष्म्य‘गाम्भीर्यादयो’ खगाम्भीर्यसम्मितत्वादयो निरुल्लेखाः । दोषगुणेषु ग्राम्यपुनरुक्तापार्थान्यार्थादयः सोल्लेखाः, शब्दहीनसम्भ्रमापक्रमविंसन्ध्यादयो निरुल्लेखाः । तत्र सजातीयानां सोल्लेखानामेवं, ‘विजातीयानां विजातीयानां तु’ घविजातीयानां तु निरुल्लेखानामपि सङ्करव्यवहारः प्रवर्तते ॥

सजातीयानां शब्दगुणेषु समाध्यादीनां यथा—

‘णवपल्लवेसु लोलइ घोलइ ‘विलवेसु’ क ख गविडवेसु वलइ सिहरेसु ।
थवइ थवएसु अ ‘महा’ कतहा वसन्तलच्छी असोअस्स ॥ ४५५ ॥’

[नवपल्लवेषु लोलति घूर्णते विटपेषु वलते शिखरेषु ।
स्थगति स्तबकेषु च तथा वसन्तलक्ष्मीरशोकस्य ॥]

अत्रान्यधर्माणामन्यत्रारोपणं समाधिः पृथक्पदता माधुर्यं, ‘बन्धविगूढत्वम्’ खबन्धविकटत्वमुदारता, ‘ऽध्वनिमत्ता’ घध्वनिमत्ता, गाम्भीर्यमिति सजातीयाः सङ्कीर्यन्ते । यतो वसन्तलक्ष्मीरशोकस्येति पदयोः शब्दध्वनिरपि परिस्फुरति । यथा कस्यचिदशोकस्य मानिनोऽङ्गेषु प्रियाङ्गना सविलासं चेष्टते तथास्येयमिति ॥

‘अन्यार्थगुणेषु’ कअर्थगुणेषु श्लेषादीनां यथा—

‘जनः पुण्यैर्यायाज्जलधिजलभावं जलमुच- स्तथावस्थं चैनं निदधतु ‘शुभे’ कशुभैः शुक्तिवदने ।
ततस्तां श्रेयोभिः परिणतिमसौ विन्दतु ‘यथा’ क खयया रुचिं तन्वन्पीनस्तनि हृदि तवायं विलुठति ॥ ४५६ ॥’

अत्र ‘संविधानेषु सूत्रता’ खसंविधाने सुसूत्रता श्लेषः, अर्थस्य प्राकट्यं प्रसादः, उत्पत्त्यादिक्रियाक्रमो रीतिः दीप्तरसत्वं कान्तिरित्यर्थगुणाः सजातीयाः सङ्कीर्यन्ते ॥

दोषगुणेषु ‘श्रमादीनां’ कग्राम्यादीनां यथा—

‘हन्यते सा वरारोहा स्मरेणाकाण्डवैरिणा ।
हन्यते चारुसर्वाङ्गी हन्यते मञ्जुभाषिणी ॥ ४५७ ॥’

अत्र हन्यत ‘इत्यसङ्गतार्थम्’ खइत्यमङ्गलार्थम्, वरारोहेत्यश्लीलार्थम्, ‘हन्यते’ क खहन्यते हन्यत इति पुनरुक्तम्, चारुसर्वाङ्गीत्युक्त्वा ‘उक्तौ’ क खवरारोहेति व्यर्थम्, त एते सजातीयाश्चत्वारोऽपि दोषगुणाः सङ्कीर्यमाणाः कस्यचिदुन्मत्तभाषिणोऽनुकम्पाद्यतिशयविवक्षायामभ्यनुज्ञायन्ते ॥ यदाह—

‘अनुकम्पाद्यतिशयं’ खअनुकम्पाद्यतिशयो यदि कश्चिद्विवक्ष्यते‘विवक्षते’ ख ।
न दोषः पुनरुक्तादौ प्रत्युतेयमलङ्क्रिया ॥

‘अथ सजातीयाम्’ ख घअर्थासजातीयानां शब्दगुणानामर्थगुणानां च सङ्करो यथा—

‘को नाम नोदयति नास्तमुपैति को वा लोकोत्तरः पुनरयं सविता जगत्सु ।
यत्रोदयास्तमयभाजि रुचां निधाने द्वेधा भवत्यहरिति क्षणदेति कालः ॥ ४५८ ॥’

अत्र यावदर्थपदता ‘सस्मितत्वम्’ खसम्मितत्वम्, सम्यग्बन्धविकटत्वमुदारता, ‘श्लाघ्यविशेषगुणयोग’ इत्यस्य स्थाने ‘विशेषगुणयोग’ क खश्लाध्यविशेषगुणयोग उदात्तत्वमिति शब्दगुणाः, उक्तार्थनिर्वहणं प्रौढिः, अर्थप्राकट्यं प्रसादः, रूढाहङ्कारतौर्जित्यमित्यर्थगुणाः सङ्कीर्यन्ते ॥

शब्दगुणानां दोषगुणानां च यथा—

‘एह्येहि वत्स रघुनन्दन पूर्णचन्द्र चुम्बामि मूर्धनि ‘चिराय’ क ख मुद्रिते महारवीरचरिते चचिरं च परिष्वजे त्वाम् ।
आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं ते ॥ ४५९ ॥

अत्र भावतो ‘वाक्प्रतिपत्तिः’ क खवाक्प्रवृत्तिर्भाविकत्वम्, प्रसिद्धार्थपदता प्रसादः, ‘प्रियार्थपदोपादानम्’ क खप्रियार्थपदोपादानं प्रेय इति शब्दगुणाः, एह्येहीति पुनरुक्तम्, वत्से-त्युक्त्वा त्वत्पादाब्जद्वयं वन्द इति विरुद्धम्, मूर्ध्नि चुम्बामि हृदि वहामीत्यादौ वन्द इति क्रियास्वनुपयोगात् ‘पूर्णचन्द्रनिदर्शनादि—’ खपूर्णचन्द्रेतिदर्शनादिक्रियोपयोगि व्यर्थं चेति ‘दोषगुणाः परस्परं सङ्कीर्यन्ते’ क खदोषगुणाः सङ्कीर्यन्ते । रसाक्षिप्तचित्तादौ हि पुनरुक्तादयो ‘न’ ग नास्तिन दुष्यन्ति ॥

अर्थगुणानां दोषगुणानां यथा—

‘किं द्वारि दैवहतिके सहकारकेण संवर्धितेन विषपादप एष पापः ।
अस्मिन्मनागपि विकासविकारभाजि भीमा भवन्ति मदनज्वरसन्निपाताः ॥ ४६० ॥’

अत्र दीप्तरसत्वं कान्तिः, अर्थप्राकट्यं प्रसादः, उक्तार्थनिर्वहणं प्रौढिरित्यर्थगुणाः, दैवहतिके विषपादपोऽयं पाप इत्यमङ्गलार्थं ग्राम्यं, किमनेन संवर्धितेनेत्यत्र मदनज्वरसन्निपाता इत्यत्र च कृत्यप्रयोजनादेर्विरहिणो द्रष्टुरित्यादेश्चाध्याहारादसम्पूर्णवाक्यतायामर्थव्यक्तिविपर्ययः । अस्मिन्विकासविकारभाजीति विकासशब्दस्य पुष्पविषयत्वाद्वृक्षेऽपि प्रयोगोऽवाचकत्वादसमर्थ इति दोषगुणा मिथः सङ्कीर्यन्ते । यतो रसाक्षेपात्परिहासलेशोक्त्यामङ्गलम्, प्रविश पिण्डीं द्वारं भक्षय इति न्यायात्प्रसिद्धाध्याहारः, ‘दरी वदति, मञ्चाः क्रोशन्ती’ ति प्रयोगदर्शनादाधाराधेययोरभेदोपचारश्च विरुद्धलक्षणादिभिः प्रयुज्यमानो न दोषायेति ॥

“अथालङ्कारसङ्करः ।”

स यद्यपि व्यक्ताव्यक्तोभयात्मतया तिलतण्डुलकादिभेदैः प्रधानाङ्गभावसमकक्षताभ्यां पुरस्तादुक्तः तथापि तेषां गुणादिसङ्करासाधारण-त्वात्सम्प्रति साधारणः प्रकार उच्यते । स षोढा शब्दालङ्कारसङ्करः, अर्थालङ्कारसङ्करः, उभयालङ्कारसङ्करः शब्दार्थालङ्कारसङ्करः, ‘शब्दोभयालङ्कारसङ्करः’ खशब्दार्थोभयालङ्कारसङ्करः, अर्थोभयालङ्कारसङ्करश्चअत्र ‘च’ इत्यधिकं क ख । तेषु शब्दालङ्कारसङ्करो यथा—

‘हंसानामाली पङ्क्तिः । अम्बरमाकाशमरमत्यन्तमारूढा । किम्भूता ।’ भयेन चञ्चला । पुनः किम्भूता । सरसा रससहिता । पुनः किम्भूता । सरासाः सशब्दा ये सारसास्तेषां रासः क्रीडा यस्यास्तथा । पुनः किम्भूता । आरासे शब्दे यो रसस्तत्सहिता । पुनः किम्भूता । सरसं सरः गमनं तेनास्यते क्षिप्यते सरासः । सरसि भवः सारसः । स चासौ स च । एवंविधो रासः क्रीडा यस्यास्तथेति’ घ पुस्तकस्यायुषि टिप्पणीहंसाली भयतरला सारा सरसा सराससारसरासा‘सरासुसा’ क ।
‘अम्बरमारूढा’ क, ‘अम्बरसाररूढा’ खअम्बरमरमारूढा सारासरसा सराससारसरासा ॥

अत्र संस्कृतप्राकृतभाषासंश्लेषः, गतप्रत्यागतं चित्रं, ‘पादावृत्तियमकम्’ क खपदावृत्तियमकं, वर्णानुप्रासश्चेति चत्वारः ‘शब्दालङ्काराः’ क खशब्दालङ्काराः सङ्कीर्यन्ते ॥

अर्थालङ्कारसङ्करो यथा—

‘वासावस्थितताम्रचूडवयसामायामिभिः कूजितैर्दूरादप्यनुमीयमानवसतिर्ग्रामोऽयमन्तर्वणम् ।
यत्रोद्दीप्तकुकूल‘सृगालकूलविसरधूम्यान्धनं’ क, ‘कुकूलकूटबिसरद्धूम्याघनं’ खकूटविसरज्झम्पाघनं घूर्णते सन्ध्यान्तोल्लसदच्छभल्लपटलच्छायाजटालं तमः ॥ ४६१ ॥’

अत्र ताम्रचूडवयसां कूजितैरित्यनुमानम्, यत्र तमो घूर्णत इति ज्ञापकहेतुः, कुकूलकूटविसरज्झम्पाघनमिति सन्ध्यान्तोल्लसदच्छभल्लपट- लच्छायाजटालमिति च कारकहेतुः, जायमानपदार्थस्वरूपाभिधानं जातिरित्यर्थालङ्काराश्चत्वारो मिथः सङ्कीर्यन्ते ॥

उभयालङ्कारसङ्करो यथा—

‘ण हु णवरं दीवसिहासारिच्छं‘सरिच्छं’ ख चम्पएहिं‘चम्पएहि’ ख पडिवण्णम् ।
कज्जलकज्जं रि ‘कज्जम्मि’ ककअं ‘आभमन्तेहि भमलेहि’ खउअरि भमन्तेहिँ भमरेहिँ ॥ ४६२ ॥’

[न खलु केवलं दीपशिखासादृश्यं चम्पकैः प्रतिपन्नम् ।
कज्जलकार्यमपि कृतमुपरि भ्रमद्भिर्भ्रमरैः ॥]

अत्र चम्पकादीनां प्रदीपशिखाभिराकारकान्तिभ्यामुपमा,‘आकारकान्तिमुपमां’ क विरहिणीहृदयदाहोद्या‘विरहिणीहृदयदाहोद्यमद्योतनार्थक्रियाभ्यां’ क, ‘विरहिणीहृदयदाहप्रद्योतनार्थक्रियाभ्यां’ खनद्योतनार्थक्रियाभ्यां साम्यं, ‘कज्जलपटलानामिवोपरि’ क, ’कज्जलपटलानामुपरि’ खकज्जलपटलानामिव भ्रमरपटलानामुपरि मेलनान्मेलितं, चम्पकदीपकलिकयोरिव भ्रमरकज्जलपटलयोरौपम्यादिसम्बन्धात्समुच्चय इत्युभयालङ्काराश्चत्वारो‘चत्वारो मिथः सङ्कीर्यन्ते’ क, ‘चत्वारोऽपि सङ्कीर्यन्ते’ ख मिथः सङ्कीर्यमाणा उपलभ्यन्ते ॥

शब्दार्थालङ्कारसङ्करो यथा—

‘सर्वाशारुधि ‘दग्धवीरधि’ कदग्धवीरुधि ‘रुषा’ कसदा सारङ्गबद्धक्रुधि क्षामक्ष्मारुहि मन्दमुन्मधुलिहि स्वच्छन्दकन्दद्रुहि’स्वच्छन्दकुन्दद्रुहि’ क ख ।
शुष्यत्स्रोतसि ‘तप्तभूरिरजसि ज्वालायमानार्णसि’ क खतप्तभूमिरजसि ज्वालायमानाम्भसि ‘ज्येष्ठे’ खग्रीष्मे मासि खरार्कतेजसि कथं पान्थ व्रजञ्जीवसि ॥ ४६३ ॥’

अत्रावन्तिका रीतिः, पदमुद्रा, विभक्तिमुद्रा, अनुप्रासश्चेति शब्दा-लङ्काराः, जातिः, ‘ज्ञापककारकहेतू’ ककारकज्ञापकौ हेतू, चित्रहेतुश्चेत्यर्थालङ्कारा ‘मिथः शब्दे सङ्कीर्यन्ते’ खमिथः सङ्कीर्यन्ते ।

‘एवमुभयालङ्कारसङ्करो यथा’ कशब्दोभयालङ्कारसङ्करो यथा—

‘स्तोकस्तोकममूभिरम्बरतले ताराभिरस्तं गतं गच्छत्यस्तगिरेः शिरस्तदनु च च्छायादरिद्रः शशी ।
प्रत्यासन्नतरोदयस्य तरणेर्बिम्बारुणिम्ना ततो मञ्जिष्ठारसलोहिनी दिगपि च प्राची समुन्मीलति ॥ ४६४ ॥’

अत्र समुन्मीलतीति विभक्तिमुद्रा, स्तोकस्तोकमस्तं गतं‘अस्तं गच्छतीत्यादिः’ ख गच्छतीत्यादिरनुप्रासश्च शब्दालङ्काराः, हेतूपमा, समाधिः, अनुक्रमः, समुच्चयोक्तिश्चेत्युभयालङ्कारा मिथः सङ्कीर्यन्ते ॥

अर्थोभयालङ्कारसङ्करो यथा—

‘खं वस्ते कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलं ‘चर्चा’ क गचर्चां पारयतीव दर्दुरकुलं कोलाहलैरुन्मदम् ।
गन्धं मुञ्चति सिक्तला‘सिक्तजालसुरभि’ क, ‘सिक्तलाजसुरभिः’ खजसुरभिं वर्षेण दग्धा स्थली दुर्लक्ष्योऽपि विभाव्यते कमलिनीहासेन भासां पतिः ॥ ४६५ ॥’

अत्र जातिः, अनुमानम्, कारकज्ञापकहेतू चेत्यर्थालङ्काराः, रूपकोपमा, हेतूपमा, उत्प्रेक्षोपमेति ‘चेति उभयालङ्काराः’ क खचोभयालङ्कारा मिथः सङ्कीर्यन्ते ॥

एतेन गुणालङ्कारसङ्करोऽपि व्याख्यातः । ‘अतो’ क खयतो यद्यपि गुणवत्येव वाक्येऽलङ्का‘सङ्करयोगः’ क खरयोगस्तथापि क्वचिद् गुणस्य प्राधान्यं क्वचिदलङ्कारस्येति प्रधानाङ्गभावेन गुणालङ्कारयोः सङ्करव्यवहारः प्रवर्तते । स षोढा—शब्द-गुणप्रधानः, अर्थगुणप्रधानः, ‘दोषालङ्कारप्रधानः’ कदोषगुणप्रधानः, शब्दालङ्कारप्रधानः, अर्थालङ्कारप्रधानः, उभयालङ्कारप्रधानश्च‘इति’ इत्यधिकं क ख ॥

तेषु शब्दगुणप्रधानो यथा—

‘प्राप्तश्रीरेष कस्मात्पुनरपि ‘मथितुं मन्दरं वा’ ख । पद्यमेतद् ध्वन्यालोके (२।३०) ऽप्युदाहृतम्मयि तं मन्थखेदं विदध्यान्निद्रामप्यस्य पूर्वामनलसमनसो नैव‘नाप्यहं तर्कयामि’ क सम्भावयामि ।
सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयातस्त्वय्यायाते वितर्कानिति दधत‘विदधति’ क इवाभाति कम्पः पयोधेः ४६६’

अत्र हेतूत्प्रेक्षाभिधाने त्वयीत्यादौ पदे विष्णोः स्वरूपाध्यासेन तद्भावापत्तौ समाधेरिह प्राधान्यं‘समाधेः प्राधान्यमिह’ क ख प्रतीयते । ननु चायमर्थस्य प्राकट्यात्प्रसादोऽर्थगुणः कस्मान्न भवति । अस्मिन्नपि तव्द्यपदेशेन शब्दशक्तेराधिक्यात् । ननु च त्वयि इति, एष इति, अस्य इति, ‘युष्मदेतदिदमदः’ क, ‘युष्मदस्मदिदमां’ घयुष्मदेतदिदमां न कश्चन‘कश्चिन्न विष्णुवाची’ क विष्णुवाची ‘स कथं वर्णनीये वस्तुनि तमर्थमभिदध्यात्’ क खस कथं वर्णनीये न्यस्तस्तं तमर्थमभिदधीत । उच्यते, सर्वनामत्वेनैषां सर्ववाचित्वात् । सर्वनामानि हि ‘सर्वनामाभिधायीन्यपि’ क खसर्वाभिधायीन्यपि ‘प्रकरणादिगम्यं विशेषमर्थं च ब्रुवते’ क, ‘प्रकरणादिगम्यविशेषमिव ब्रुवते’ खप्रकरणादिगम्यं विशेषमेव ब्रुवते स च इह प्राप्तश्रीरित्येवमादिमिरभिव्यक्त‘अभिव्यक्तमेवाभिगम्यते इति’ क, ‘अभिव्यक्त एवाभिगम्यते इति’ खमेवावगम्यत इति ॥

अर्थगुणप्रधानो यथा—

‘लक्ष्मीवशीकरणचूर्णसहोदराणि त्वत्पादपङ्कजरजांसि चिरं जयन्ति ।
यानि प्रणाममिलितानि नृणां ललाटे ‘लिम्पन्ति’ घ लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥ ४६७ ॥

‘अत्र हेतुवाक्यउभयालङ्कारप्राधान्येनार्धप्राकटयमर्थगुणः प्रतीयते’ कअत्र हेतुसाम्योभयालङ्काराभिधानेऽपि प्राधान्येनार्थप्राकट्यमर्थगुणः प्रतीयते ॥

दोषगुणप्रधानो यथा—

‘येनापविद्धसलिलस्फुटनागसद्मा देवासुरैरमृतमम्बुनिधिर्ममन्थे ।
व्यावर्तनैरहिपतेरयमाहिताङ्कः खं व्यालिखन्निव विभाति स मन्दराद्रिः ॥ ४६८ ॥’

अत्र ‘व्यावर्तनैरहिपतेरयमाहिताङ्कः’ इति ज्ञापकहेतोः ‘खं व्यालिखन्निव’ इति उत्प्रेक्षावयवाच्च, देवासुरैरिति ‘नित्यविवक्षायाम’ खनित्यवैराविवक्षायां बहुवचनम्, ‘अमृतमम्बुनिधिर्ममन्थे’ इति द्विकर्मकेष्वपि मथिप्रभृतीनामुपसङ्ख्यानमिति अमृतशब्दाद्द्वितीया इति दोषगुणयोः प्राधान्यं प्रतीयते । ननु चात्रार्थस्य ‘प्राधान्यं न भवति’ क खप्राधान्यं कथं भवति तद्विषयस्य ज्ञापकहेतुनापहृतत्वात्सोऽप्यर्थालङ्कार एव । गुणालङ्कारयोश्च तुल्यकक्षतायामलङ्कारः प्रधानं भवति न गुणः । गुणैर्हि गुणभूतैरेवालङ्काराः प्राय आरभ्यन्ते । तद्यथा—

‘अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता ।
विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिप्यते ।

‘समस्तेत्युत्कटपदाम्’ क, ‘समस्तात्युत्कटपदाम्’ खसमस्तात्युद्भटपदामोजःकान्तिसमन्विताम् ।
‘गौडीयां तां’ क खगौडीयेति विजानन्ति रीतिं रीतिविचक्षणाः ॥

आश्लिष्टं श्लथभावां तु पुराणच्छायमाश्रिताम् ।
मधुरां ‘सुकुमारीं च’ खसुकुमारां च पाञ्चालीं कवयो विदुः ॥

माधुर्यमपि वाञ्छन्त; प्रसादं च सुभेधसः ।
समासवन्ति भूयांसि न पदानि प्रयुञ्जते ॥

लाटीयावन्त्ययो रीत्योर्मागध्यां च क्वचित्क्वचित् ।
केचिदोजोऽभिधित्सन्तः समस्यन्ति बहून्यपि ॥

प्रतीतशब्दमोजस्वि ‘सुश्लिष्टपदसङ्घिता’ क, ‘सुश्लिष्टपदसन्धिमत्त’ खसुश्लिष्टपदसन्धि च ।
प्रसादि स्वभिधानं च यमकं कृतिना मतम्चायामकं कृतिनां मतम्’ क ख ॥’ इति ।

मा भूदलङ्कारतुल्यकक्षतया अर्थस्य प्राधान्यं‘अर्थप्रधानोदारगुणस्य’ ख शब्दगुणस्य तु श्लाघ्यविशेषगुणयोग उदात्तमित्यादेः किमिति प्राधान्यं न भवति दोषगुणानामतीवोल्लेखवत्त्वेन‘मतीवोल्लेखविधित्वेन’ क ख प्राधान्यात्‘प्र(प्रा)धान्यात्’ क ॥

अत्र ‘यथा—’ इत्यधिकं कसा वामनप्रसिद्धिर्लङ्घितनभसो बलिद्विषोऽद्यापि ।
मत्सरिणः खलु लोका मर्माण्येवानुबध्नन्ति ॥

दोषस्य यो गुणीभावः स ततोऽप्यधिकं प्रकाशत इति ॥

शब्दालङ्कारप्राधानो यथा—

‘यच्चन्द्रकोटिकरकोरकभारभाजि‘कोरकभारभाजि’ क, ‘कोरकहारभाजि’ ख बभ्राम बभ्रुणि जटापटले हरस्य ।
तद्वः पुनातु हिमशैलशिलानिकुञ्जझा- ‘टाङ्कारडम्बरविरावि’ क, ‘प्राकारडम्बरविरावि’ खत्कारडम्बरविरावि सुरापगाम्भः ॥ ४६९ ॥’

अत्रार्थप्राकट्यं प्रसादः विभवोत्कर्ष उदात्तता मृदुप्रस्फुटोन्मिश्रवर्णानामवैषम्यं समता, बन्धगाढता, और्जित्यमित्यादिभ्यो गुणेभ्यः प्राधान्येन शब्दालङ्कारानुप्रासः प्रतीयते ॥

अर्थालङ्कारप्रधानो यथा—

‘आश्लेषिणः ‘पृथुरतक्लम’ क खपृथुतरक्लमपीतशीतमायाविनीर्घनमुदो रजनीर्युवानः ।
‘कण्ठैः’ खऊर्ध्वोर्मुहुर्वलनबन्धनसन्धिलोलपादान्तसंवलिततूलपटाः‘लोलपटाः’ क ख स्वपन्ति ॥ ४७० ॥’

अत्र बन्धविकटत्वमुदारता, श्लाध्यविशेषणयोग उदात्तत्वम्‘उदात्तता’ क ख, विभवोत्कर्ष औदार्यम्, दीप्तरसत्वम्, कान्तिरित्यादिभ्यो गुणेभ्यः प्राधान्येन जातिरर्थालङ्कारः प्रतीयते ।

उभयालङ्कारप्रधानो यथा—

‘‘अभ्युद्गता’ खअभ्युद्धृता वसुमती दलितं रिपूरः क्रोडीकृता बलवता बलिराजलक्ष्मीः ।
अत्रैकजन्मनि कृतं यदनेन यूना जन्मत्रये तदकरोत्पुरुषः पुराणः ॥ ४७१ ॥’

अत्रोक्तिपरिपाटीः‘उक्तिपरिपाकः’ क प्रौढिः, बन्धविकटत्वमुदारता, आशयोत्कर्ष उदात्तत्वम्, अर्थप्राकट्यं, प्रसादः—इत्यादिभ्यो गुणेभ्यः श्लेषोपसर्जना विशेषोक्तिरुभयालङ्कारः प्राधान्येन प्रतीयते ॥ रससङ्करोऽपि चालङ्कारसङ्करवदेव । भावरसाभासप्रशमानां तिलतण्डुलादिप्रकारेण सङ्करः ‘षट्प्रकारो’ क खषट्प्रकारको भवति । तत्र भावानां तिलतण्डुलप्रकारो यथा—

‘न्यक्कारो हृदि वज्रकील इव मे तीव्रः परिस्पन्दते घीरान्धे तमसीव मज्जति मनः सम्मीलितं लज्जया ।
‘तातविपत्तिजो’ ख, ‘तार्क्ष्यसजातीयत्वात् तार्क्ष्योऽत्र जटायुरभिधीयते’ घ पुस्तकस्यायुषि टिप्पणीशोकस्तार्क्ष्यविपत्तितो ‘दहति यन्नास्त्येव’ कदहति मां नास्त्येव यस्मिन्क्रिया ‘मर्माणीव’ खमर्माण्येव पुनश्छिनत्ति करुणा सीतां वराकीं प्रति ॥ ४७२ ॥’

अत्रामर्षलज्जाशोकानुकम्पाः समकक्षतया मिथस्तिलतण्डुलवत्सङ्कीर्यमाणा रामस्य विरहिणो वागारम्भानुभा‘अनुरागोक्तिपरतया’ क खवोक्तिपरतया प्रतीयन्ते ॥

क्षीरनीरप्रकारो यथा—

‘मानोन्नतेत्यसहनेत्यतिपण्डितेति मय्येव धिक्कृतिरनेकमुखी सखीनाम् ।
दाक्षिण्यमात्रमसृणेन विचेष्टितेन धूर्तस्य तस्य हि गुणा नु परं जयन्ति ॥ ४७३ ॥’

अत्र सखीषु रोषः प्रियगुणेषु चासूया, क्षीरनीरवन्मिथः ‘सङ्कीर्यमाणौ’ क, ‘सङ्कीर्यमाणे’ खसङ्कीर्यमाणौ मानिनीवागारम्भपरतया ‘प्रतीयेते’ क खप्रतीयेते ॥

छायादर्शप्रकारो यथा

‘आः सीते पतिगर्वविभ्रमभरभ्रा‘प्रान्त’ कन्तभ्रमद्बान्धवप्रध्वंसस्मितकान्तिमत्तव तदा जातं यदेतन्मुखम् ।
सम्प्रत्येव हठात्तदेष‘तदेव’ क ख कुरुते ‘केशोच्चयोत्कर्षण’ क खकेशोच्चयाकर्षणत्रासोत्तानितलोललोचनपतद्बाष्पप्लुतं रावणः ॥ ४७४ ॥’

अत्र क्रोधाभासे छायादर्शन्यायेन रत्याभासः ‘सङ्कीर्यते’ क खसङ्कीर्यमाण उपलभ्यते ॥

‘नरसिंहवद् यथा—’ कनरसिंहप्रकारो यथा—

‘किं द्वारि दैवहतिके सहकारकेण संवर्धितेन विषपादप एष पापः ।
अस्मिन्मनागपि ‘विकासविकारभाजि’ कविकाशविकारभाजि भीमा भवन्ति मदनज्वरसन्निपाताः ॥ ४७५ ॥’

अत्र नरसिंहजाताविव सिंहनरशरीरभागौसिंहनरशरीरवागारम्भानुसारेण’ क ख सहकारवर्णनावागारम्भानुसारेण सखीविषयानुकम्पा सहकारविषया च कुत्सा मिथः सङ्कीर्येते । तथा हि ‘दैवहतिकेशब्देन’ क खदैवहतिके इतिशब्देन लब्धायां नियत्युपाधौ सर्वथैवानुकम्प्यमानतायां सहकारसंवर्धननिबन्धनत्वमेवास्याः कला द्योत्यते । एवं नाम त्वं दैवोपहतासि यत्सहकारछद्मानं विषपादपं‘सहकारविषपादपं’ क ख द्वारि संवर्धयसीति‘इति’ क ख नास्ति । विषपादपशब्देन च‘च’ क ख लब्धायां सहकारस्य सर्वथैव कुत्सायां ‘विकासकाल’ क घविकासकाले कामिनीनामसह्यस्मरज्वरसन्निपातहेतुकत्वमेवास्याः कप्रत्ययेन‘कन्प्रत्ययेन’ क प्रत्याय्यते ॥ तदुक्तम्—

कुत्सितत्वेन कुत्सावान्सम्यग्वापि हि कुत्सितः ।
स्वशब्दाभिहिते केन विशिष्टोऽर्थः प्रतीयते ॥

न च साम्प्रतिकी कुत्सा शब्दभेदे प्रतीयते ।
‘युज्यते’ खपूज्यते कुत्सितत्वेऽपि प्रशस्तत्वेऽपि कुत्स्यते‘इति’ इत्यधिकं क ॥

तद् यथा—

‘एक इह जीवलोके जीवतिरूपं नृरूपपशुरूपः‘नृरूपपशुरूपः’ इति क पाठस्त्रुटितः । ‘न रूपमभ्युदये’ इति ख पाठः ।
यः ‘प्रेममात्रपाशे’ क, ‘यः प्रेममाशयाशे’ खप्रेमपाशपाशे ‘मृगवन्न मृगीदृशां’ खमृग इव न मृगीदृशां पतित ॥ ४७६ ॥’

पांसूदकप्रकारो‘पांशूदकप्रकारो यथा’ ग यथा—

‘मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति ।
अन्यापि किं न सखि भाजनमीदृशानां वैरी न चेद्भवति वेपथुरन्तरायः ॥ ४७७ ॥’

अत्र स्वसौभाग्यवर्णना मृत्पिण्डे ‘पांशूदकयोरिव’ गपांसूदकयोरिवाविभागमापाद्यमानयोरसूयागर्वयोः सङ्कर उपलभ्यते‘उपपद्यते’ क ख ॥

चित्रवर्णप्रकारो यथा—

‘विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघन- स्तदौद्धत्य क्वापि व्रजति विनयः प्रह्वयति माम् ।
झटित्यस्मिन्दृष्टे किमपि परवानस्मि यदि वा महार्घस्तीर्थानामिव‘किमिह महतां’ क हि महतां कोऽप्यतिशयः ॥ ४७८ ॥’

अत्र वीरौद्धत्यस्वातन्त्र्यव्यरसानामानन्दप्रशमपारवश्यरसैस्तिरस्क्रियमाणानां ‘पटवर्णनीलादिभिः’ क, ‘पटनीलादिभिः’ खपट इव नीलादिभिः ‘सितादीनां’ कसीतादीनां प्रशमा रामदर्शनप्रभावोद्भवे-लवस्य विस्मयातिशयप्रशमजन्मनि ‘वागारम्भानुभावोपमाद्भवेदेतच्चित्रवर्णवत्’ क, ‘वागारम्भानुभावोपमोद्भवेचित्रवर्णवत्’ खवागारम्भानुभावोपमापदे चित्रवर्णवत्सङ्कीर्यमाणाः समुपलभ्यन्ते ॥

अथ ‘अथ कोऽयं गुणसङ्करः’ करसगुणसङ्करः ।

ननु च ‘ननु दोषहानिरिव’ ख , ‘दोषहानि नमिव’ च घदोषहानमिव गुणोपादानमपि नियमनिर्वर्त्यम्‘नियमनिवर्त्यम्’ क । अलङ्कारयोग इव रसावियोगोऽप्यवश्यं विधेयः । कदाचिदलङ्कारयोगोऽपि त्यज्यते ‘ननु रसादिव्यभिचरितसम्बन्धाविति’ क ग पुस्तके च ‘नतु’ इत्यस्य स्थाने ‘ननु’ इति वर्ततेन तु रसावियोगो गुणयोगश्च व्यभिचरितसम्बन्धाविति । अत्रोच्यते । यत्र चित्र‘वर्णवत्’ गवर्णवन्नरसिंहवत्पांसूदकव‘पाशूदकवच्च’ ग च्चावयवावयविन्यायेन जातिव्यक्तिन्यायेन ‘वापृथक्’ क चापृथक्प्रयत्ननिर्वर्त्यानां‘प्रयत्नानिर्बर्त्यानां’ क गुणरसानां वाक्ये सन्निवेशस्तत्र सङ्करव्यवहारो न प्रवर्तते ॥

तद् यथा—

मधुरं रसवद्वाचि वस्तुन्यपि रसस्थितिः ।
येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः ॥

कामं सर्वोऽप्यलङ्कारो रसमर्थे निषिञ्चति ।
तथाप्यग्राम्यतैवैनं भारं वहति भूयसा ॥

शृङ्गार एव ‘सर्वेषु’ कमधुरः परप्रह्लादनो रसः‘परः प्रह्लादनो रसः’ इति ध्वन्यालोके (२।८) ।
तन्मयं काव्यमाश्रित्य माधुर्यं प्रतितिष्ठति ॥

शृङ्गारे विप्रलम्भाख्ये करुणे च प्रकर्षवत् ।
माधुर्यमार्द्रतां याति यतस्तत्राधिकं मनः ॥

रौद्रादयो रसा दीप्त्या लक्ष्यन्ते ‘कार्यवर्तिनः’ ककाव्यवर्तिनः ।
‘तद्व्यक्तिहेतू शब्दाथांवोजोऽधिष्ठाय तिष्ठति’ क, ध्वन्यालोके तु ‘तद्व्यक्तिहेतू शब्दार्थावाश्रित्योजो व्यवस्थितम् ।’ इति पाठःतव्द्यक्तिहेतू शब्दार्थावोजोधिष्ठाय तिष्ठति ॥

‘समर्पकत्वं वाप्यस्य’ क, ध्वन्यालोके तु ऽसमर्पकत्वं काव्यस्य’ इतिसमर्थकत्वं वाक्यस्य यत्तु सर्वरसान्प्रति ।
स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियः ॥’

सेयं गुणानां रसारम्भकत्वे सङ्कराप्रसिद्धिः । एवं रसानां गुणारम्भकत्वेऽपि । तद्यथा—रूढाहङ्कारतौर्जित्यम्, ‘भावतो वाक्प्रवृत्तिः’ क, ‘भावयतो वाक्यवृत्तिः’ खभावतो वाक्प्रवृत्तिर्भाविकत्वम्, ‘क्रोधादावप्यस्य तीव्रत्वं’ क, ‘क्रोधादावपि तीव्रता’ खक्रोधादावप्यतीव्रता, माधुर्यम्, आशयोत्कर्षः, उदात्तत्वम्, अर्थस्याभीष्टतमता, ‘अर्थस्याभीष्टतन्मयता’ खप्रेयः, दीप्तरसत्वं, कान्तिरिति । यत्र तु तिलतन्दुलवत्‘तिलतण्डुलवत्’ क ख क्षीरनीरवच्छायादर्शवत् तुल्यकक्षतयैव गुणरसानां ‘वाक्ये पृथक् प्रयत्न’ क खवाक्येऽपृथक्प्रयत्ननिर्वर्त्यानां विनिवेशस्तत्र सङ्करव्यवहारः प्रवर्तत एव । स षोढा—गुणप्रधानः—रसप्रधानः, उभयप्रधानः, उभयाप्रधानः, गुणाधिकः, रसाधिक इति ॥

तेषु गुणप्रधानो यथा—

‘अत्रान्तरे ललितहारलतानितम्बसंवाहनस्खलितवेगतरङ्गिताङ्गी ।
देवी व्यपास्य शयनं धृतमानतन्तुरन्तःपुरं गतवती सह सौविदल्लैः ॥ ४७९ ॥’

अत्रार्थप्राकट्यौदार्ययोरर्थशब्दगुणयोः ‘प्राधान्यं न रतिक्रोधयोः’ ग नास्तिप्राधान्यं ‘न भवति क्रोधयोः’ खन रतिक्रोधयोरिति गुणप्रधानः ॥

रसप्रधानो यथा—

‘अस्मिन्नगृह्यत पिनाकभृता सलील- मारब्धवेपथुरधीरविलोचनायाः ।
विन्यस्तमङ्गलमहौषधिरीश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः ॥ ४८० ॥’

अत्र श्लाध्वविशेषणयोग उदात्तत्वम्, बन्धविकटत्वमुदारता, अर्थप्राकट्यं प्रसादः, दीप्तरसत्वं कान्तिरिति गुणाः साध्वसविलासानुरागसङ्गमरसैरतिशय्यन्त इति रसप्रधानः ॥

उभयप्रधानो यथा—

‘आपातमात्ररसिके सरसीरुहस्य किं बीजमर्पयितुमिच्छसि वापिकायाम् ।
कालः कलिर्जगदिदं न कृतज्ञमज्ञे स्थित्वा हरिष्यति तवैव मुखस्य शोभाम् ॥ ४८१ ॥’

अत्र भणितिविशेष उक्तिः संविधाने ‘स्वसूत्रता’ खसुसूत्रता श्लेष इति शब्दगुणयोर्लावण्यविलासवर्णनीयरसयोश्च तुल्यकक्षतया निर्देश‘निर्दिशत्युभयप्रधानः’ क इत्युभयप्रधानः ॥

उभयाप्रधानो यथा—

‘अभिनववधूरोषस्वादुः करीषतनूनपा- दसरलजनाश्लेषक्रूरस्तुषारसमीरणः ।
गलितविभवस्याज्ञेवाद्य‘आहेवाथ’ ग द्युतिर्मसृणा रवे- र्विरहिवनितावक्त्रक्लैब्यं बिभर्ति निशाकरः ॥ ४८२ ॥’

अत्र स्वादुक्रूरमसृणक्लैब्य‘वक्त्रक्लैव्य’ कमित्यन्यधर्माणामन्यत्रारोपणं समाधिः, अभिनववधूरोषादीनां चतुर्णामप्यर्थानां स्वाद्वादीनां च लक्षणादिलक्षितानां प्राकट्यं प्रसादः, अभिनववधूरोषस्वादुः करीषतनूनपात् इति विशेषणविशेष्याणामुपक्रमेण निर्वहणं‘निबर्हणम्’ ख रीतिः, पादचतुष्टये चतुर्णामर्थानां विभक्त्यसमत्वेन निवेशः सम्भितत्वमिति चत्वारो गुणाः, चत्वारश्च रत्यमर्षविषादजुगुप्सात्मानो रसाः कालावस्थानिवेदनपरत्वेन प्रतीयन्त इत्युभयाप्रधानः ॥

गुणाधिको यथा—

‘अजननिरस्तु बिभूतेरपूरणिर्भवतु सर्वकामानाम् ।
मा याचिषि मा सेविषि मा सहिषि पराभवं धनिनः ॥ ४८३ ॥’

अत्र सुप्तिङ्व्युत्पत्तिः‘व्युत्पत्तिसौशब्द्यम्’ ख सौशब्द्यम्, वाक्यानां परिपूर्णत्वमर्थव्यक्तिः, अर्थस्य प्राकट्यं प्रसादः, विभूतेरनुत्पत्तौ कामा न पूर्यन्ते, अपरिपूर्णकामो याचते, याचमानस्तदनाप्नुवन् धनिनः सेवते, सेवमानस्तु तैः परिभूयत इत्युत्पत्त्यादिक्रियाक्रमो रीतिरिति गुणाश्चत्वारः, रसस्तु निर्वेद एवैक इति गुणाधिकः ॥

स्साधिको यथा—

‘कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥ ४८४ ॥’

अत्र कमलमनम्भंसि कमले कुवलयमेतानि कनकलतिकायाम् इत्यन्यधर्माणामन्यत्रारोपणं समाधिः, सा च सुकुमारसुभगेत्युत्पातपरम्परा केयमित्यश्लीलामङ्गलार्थौ दोषगुणावपि, श्लाध्यविशेषगुणयोग उदात्त-त्वम्, विकटबन्धत्वमुदारता, उपक्रमाभेदो रीतिः, ‘अर्थस्य प्राकट्यं’ कअर्थप्राकट्यं प्रसादः, अनिष्ठुरता सौकुमार्यम्, ‘आभीष्टतमता’ कअभीष्टतमता प्रेयः, दीप्तरसत्वं कान्तिरिति गुणा दश, रसास्तु रत्युत्कर्षहर्षधृत्युत्कण्ठावेगविस्मय‘मति’ ख नास्तिमतिवितर्कचिन्ताचपलताहासोत्साहस्तम्भगद्गदोन्माद‘व्रीडावहित्थाभयशङ्काः’ कव्रीडावहित्थभयशङ्काः विंशतिर्वागारम्भानुभावे श्रृङ्गारिणः प्रियाचाटुकारस्य कस्यचित्प्रतीयन्त इति रसाधिकः ॥

रसालङ्कारसङ्करोऽप्येतेन व्याख्यातः ।

रसवन्ति हि वस्तूनि सालङ्काराणि कानिचित् ।
एकेनैव प्रयत्नेन ‘निवर्त्यन्ते’ क ख गनिर्वर्त्यन्ते महाकवेः ॥ १७३ ॥

रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् ।
अपृथग्यत्ननिर्वर्त्यः ‘सोऽलङ्कारो ध्वनौ मतः’ इति ध्वन्यालोकेसोऽलङ्कारः प्रकृष्यते ॥ १७४ ॥

रसाभावादिविषयविवक्षाविरहे सति ।
अलङ्कारनिबन्धो यः स कविभ्यो न रोचते ॥ १७५ ॥

तत्र रसालङ्कारसङ्करो द्विधा—रसप्रधानोऽलङ्कारप्रधानश्च । ‘तयोर्ये’ क तयोर्योनुभवित्रैव वर्ण्यते स रसप्रधानः । तत्र ह्यलङ्कारवतो वाक्यस्य वागारम्भानुभावत्वं भवति ॥

तत्र रतावुपमायाः सङ्करो यथा—

‘तीए दंसणसुहए ‘पणअएवलण’ क, ‘पणअकवलण’ खपणअक्खलणजणिओ मुहम्मि मणहरे ।
रोसो वि हरइ हिअअं ‘मअअम्पङ्कोव’ क, ‘मअअङ्कोव्व’ खमअपङ्को व्व मिअलञ्छणम्मि‘मअतद्बलण्णि निसण्णे’ क णिसण्णो ४८५’

[तस्या दर्शनसुभगे प्रणयस्खलनजनितो मुखे मनोहरे ।
रोषोऽपि हरति हृदयं मदपङ्क इव मृगलाञ्छने निषण्णः ॥]

अत्रोपमातिरस्कारेण रसवतो हरेर्वचसि वागारम्भरूपे रुक्मिणीप्रदत्तपारिजातमञ्जरीविलोकनप्रभवं सत्यभामाया ‘एव’ खरोषरामणीयकं प्राधान्यतः प्रतीयते ॥

रतावेव विपरीतोपमा यथा—

‘यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये तव ‘मुखच्छायानुकारः’ क खमुखच्छायानुकारी शशी ।
‘यो’ खयेऽपि ‘त्वद्गमनानुसारिगतयः’ घत्वद्गमनानुकारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ॥ ४८६ ॥’

अत्र विरहिणो रामस्य प्रियावयवसादृश्यदर्शनेनात्मानं विनोदयत ‘उपायभ्रंशारतिप्रभ’ कउपायभ्रंशादरतिप्रमवविषादवागारम्भे स्वरूपाभिधाने प्रक्षीणशक्तिरप्राघान्येनोपमा प्रतीयते ॥

रतावेव ‘विपर्ययो’ कपर्यायस्य यथा—

‘किं गुरुजहणं ‘अह थण’ क खअह थणभरो त्ति ‘भावअकरअ’ कभाअकरअलग्गतुलिआए‘तूलिआए’ ख ।
विहिणो ‘खत्तङ्गुलि’ कखुत्तङ्गुलिमग्गविब्भमं‘यगा विम्भम’ क, ‘थणचिब्भमं’ ख वहइ से‘स’ क तिवली ॥ ४८७ ॥’

[किं गुरुजधनमथ स्तनभर इति भागकरतलाग्रतुलितायाः ।
विधेः खाताङ्गुलिमार्गविभ्रमं वहत्यस्यास्त्रिवली ॥]

अत्र यद्यपि रतिप्रभवेभ्यो विस्मयादिभ्यः संशयहेतूत्प्रेक्षोपमा‘उपमाभ्यः’ कदिभ्यश्च पर्यायालङ्कारः प्राधान्येन प्रतीयते तथाप्यसौ वागारम्भानुभाव इति ‘रतावप्यप्राधान्यम्’ क खरतावप्राधान्यमेवानुभवति ॥

रतावेव समाधिर्यथा ।

‘कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गविषमे ‘निष्पन्दताम्’ क खनिस्यन्दतामागता ।
मद्दृष्टिस्तृषितेव सम्प्रति शनैरारुह्य तुङ्गौ स्तनौ साकाङ्क्षं मुहुरीक्षते ‘जलभरप्रस्यन्दिनी’ क खजललवप्रस्यन्दिनी लोचनें ॥ ४८८ ॥’

अत्र वत्सराजेन स्वदृष्टौ प्राणिधर्माः समाधीयमानाः सागरिका‘दर्शनार्थे’ क खदर्शनोत्थ‘रति—’ क खरतिवागारम्भे न्यग्भवन्ति ॥

रतावेवार्थश्लेषस्य यथा—

‘कपोले पत्त्राली करतलनिरोधेन मृदिता निपीतो ‘निश्वासैः’ क ख ग निःश्वासैरयममृतहृद्योऽधररसः ।
मुहुर्लग्नः कण्ठे तरलयति ‘बाष्पस्तनतटी’ क, ‘वाष्पस्तनतटीं’ गबाष्पः स्तनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥ ४८९ ॥’

अत्र यद्यप्याक्षेपेण वाक्योपसंहारस्तथापि प्रिय इत्यादिभिः प्राधान्येनाभिधीयमानः श्लेष एव श्रृङ्गारिणो वागारम्भानुभावा‘अनुभावाङ्गत्वं’ कङ्गतामङ्गीकरोति ॥

रतावेव पर्यायोक्तेर्यथा—

‘मुक्ताः कन्धरया ‘कृताः’ क, ‘धृताः’ ख धृता स्तनतटेनोत्तुङ्गुता कुम्भयोरूरुभ्यां परिणाहिता क्रमवती हस्तस्य पभ्द्यां गतिः ।
एतद्वः करिघातिनस्तु कठिनं चर्मैव कोऽयं हठश्चण्डीति त्रिपुरारिकेलिवचनैरा‘आर्यान्वितं’ कर्यास्मितं पातु वः ॥ ४९० ॥’

अत्र भगवतश्चाटूक्तिवागारम्भे देव्याः पर्यायवर्णना ‘श्लेषभावं’ क खशेषभावं लभते-य‘यत्र’ क ख उदासीनेन वर्ण्यते सोऽलङ्कारप्रधानः स हि रसभावादेः सङ्करप्रकारमभिधित्सुः स्वभाबोक्तिं वक्रोक्तिं वावलम्बते ॥

तत्र स्वभावोक्तिपक्षे जातिः ॥

सा विधिमुखेन यथा—

‘‘थोओउसरत’ कथोओसरन्तरोसं ‘थोअपरिवट्टमान’ क खथोअत्थोअपरिवड्ढमाणपहरिसम् ।
होइ अ दूरपआसं ‘उअह’ क खउहअरसाअन्तविब्भमं‘बिब्भन्तीअ’ ख तीअ मुखम् ॥ ४९१ ॥’

[स्तोकापसरद्रोषं स्तोकस्तोकपरिवर्धमानप्रहर्षम् ।
भवति च दूरप्रकाशमुभयरसायत्तविभ्रमं तस्या मुखम् ॥]

अत्र सत्यभामाया रोषस्यापसर्पतः‘अपसज्जतः’ क प्रहर्षस्य च प्रसर्पतो येऽनुभावा जिह्नावलोकनमुखप्रसादादयस्त इह सङ्कीर्यमाणाः कविनोभयरसायत्तविभ्रममित्यनेन‘उभयरसायत्तमित्यनेन’ ख यथावदवस्थिता भवन्तीति विधिमुखेनाभिधीयन्ते ॥

जातिरेव निषेधमुखेन यथा—

‘धीरेण माणभङ्गो ‘माणकवलणेण सहायं गरुअधीरारम्भो’ ख माणक्स्वलणेण गरुअ धीरारम्भो ।
‘उललइ तुलिते’ खउल्ललइ तुलिज्जन्ते एकम्मि वि से थिरं ण लग्गइ हिअअं ४९२’

[धैर्येण मानभङ्गो मानस्खलनेन गुरुकधैर्यारम्भः ।
उल्ललति तोल्यमाने एकस्मिन्नप्यस्याः स्थिरं न लगति हृदयम् ॥]

अत्र यद्यपि हेतूपन्यासो वर्तते तथापि तस्य ‘भावाख्यानपरिकरत्वेन’ खस्वभावाख्यानपरिकरत्वेनाप्राधान्येन हृदयक्रियास्वरूपमेवेह‘स्वरूपमेव हि’ क निषेधमुखेनाभिधीयत इतीयं जातिरेव भवति ॥

सैव विधिनिषेधाभ्यां यथा—

‘हेलोदस्तमहीधरस्य तनुतामालोक्य दोष्णो हरे- र्हस्तेनांसतटेऽवलम्ब्य‘हस्तेनास त एव’ क, ‘हस्तेनांसत एव’ ख चरणावारोप्य तत्पादयोः ।
शैलोद्धारसहायतां जिगमिषोरस्पृष्टगोवर्धना राधायाः सुचिरं जयन्ति गगने वन्ध्याः करभ्रान्तयः ४९३’

अत्र राधायाः प्रेयसि हरौ ‘यथावदवस्थिता अद्भुत—’ खयथावदस्तितोद्भूतवृत्तिस्नेहशङ्कोत्साहा मिथः सङ्कीर्यमाणा भयावेगस्मृतिमतिवितर्कादिभिर्व्यभिचारिभावैरालम्बनचरणाक्रमणसहकृतायां करभ्रान्तौ शरीरारम्भानुभावे प्रतीयमाना अस्पृष्टगोवर्धना वन्ध्या इति निषेधमुखेन जयन्तीति विधिमुखेन चाभिधीयन्ते ॥

वक्रोक्तिपक्ष उपमादयः ।

तेषूपमा यथा—

‘‘चोरा भअसतहणं पुणो पेसवति दिव्वीओ । अहिरस्थिअनिहिकलसे थयोक्कहलपूइखणुत्सङ्गे’ कचोरा सभअसतण्हं पुणो पुणो पेसअन्ति दिट्ठीओ ।
अहिरक्खिअणिहिकलसे व्व ‘पोढवइआथणुच्छङ्गे’ गाथासप्त॰।, ‘प्रौढपतिकास्तनोत्सङ्गे’ इति च्छाया चपोढमहिलाथणुच्छङ्गे ॥ ४९४ ॥’

[चोराः सभयसतृष्णं पुनः पुनः प्रेषयन्ति दृष्टीः ।
अभिरक्षितनिधिकलश इव प्रौढमहिलास्तनोत्सङ्गे ॥]

अत्र ‘चोरगत—’ ग घचौरगतभयानुरागयोः सङ्करस्वभावोक्तिमतिभूयोत्तरार्धागतमौपम्यं प्राधान्येन प्रतीयते ॥

उपमैव रसाभाससङ्करविषया यथा—

‘एकेनार्कं प्रविततरुषा पाटलेनास्त‘संस्थां’ कसंस्थं ‘पश्येत्युक्त्वा’ कपश्यत्यक्ष्णा सजलतरलेनापरेणात्मकान्तम् ।
अह्नश्छेदे दयितविरहाशङ्किनी चक्रवाकी तौ सङ्कीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥ ४९५ ॥’

अत्र निगदेनैव ‘व्याख्यायते’ कव्याख्याते स्पष्टतयैवोपमायाः ‘प्राधान्येन’ घप्रधानत्वेन प्रतीतिः ॥

रसप्रशमयोरुपमासहोक्तिर्यथा—

‘दृष्टे लोचनवन्मनाङ्मुकुलितं पार्श्वस्थिते चक्रवन्न्यग्भूतं बहिरासितं पुलकवत्स्पर्शं समातन्वति‘तत्स्पर्शमातन्वति’ ख ।
नीवीबन्धवदागतं शिथिलतामाभाषमाणे ततो मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि ॥ ४९६ ॥’

अत्र कस्याश्चित्सखीविख्यातमानसंविधानकोपान्मानवत्याः प्रियसन्दर्शनादालम्बनविभावादुत्पन्नप्रकृष्टरतिप्रभवे‘रतिप्रभवहर्षस्थायिभावे’ क, ‘रतिप्रभवे’ प्रहर्षस्यापि भावे’ ख प्रहर्षस्थायिभावे ‘तत्पार्श्वेऽपि समर्पणादिभिः’ कतत्पार्श्वोपसर्पणादिभिरुद्दीपनविभावैरुद्दीप्यमाने‘उद्दीप्यमानेषु’ क समुत्पद्यमानेषु‘समुत्पद्यमानेषु’ क नास्ति ‘पुलकादिषु समुत्पद्यमानेषु व्यभिचारिषु’ क खपुलकादिषु मुखात्मकेषु व्यभिचारिषु नयननिमीलनाधोमुख्यनीवीविस्रंस‘विश्रंसनादिभिः’ खनादिभिरनुभावैः प्रकर्षणारोपणादानन्दरस‘आनन्दरसानाम्’ खतामापाद्यमाने स्थायिनि प्रबलविरोधिभावान्तरोदयादेतेभ्य एव कारणेभ्यः प्रतिक्षणमपचीयमानयोर्लज्जारोषयोः प्रशमसङ्कराभिभूय प्राधान्येनोपमासहोक्तिः ‘सङ्कीर्यते’ क खप्रकाशते ॥

श्लेषाद्यलङ्कारसामर्थ्यात्तु क्वचिदवास्तवमपि रसाभाससङ्करं कवयः प्रकल्पयन्ति‘वर्णयन्ति’ क, ‘कल्पयन्ति’ ख ॥

स रूपकश्लेषेण यथा—

‘राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ ४९७ ॥’

अत्र बीभत्सो रसः श्लेषरूपकसामर्थ्यादविद्यमानेनापि श्रृङ्गाररसेन सङ्कीर्ण इव प्रतीयते ॥

श्लेषानुविद्धार्थान्तरन्यासेन यथा—

‘‘अस्यार्थस्तत्र वीररसे तावत्—हो इत्याश्चर्यसम्बोधने । दष्टौष्ठअसिलताघातः खङ्गप्रहारस्तवापि मुकुलयति लोचनभ्रुवौ द्वे अपि । अथ च सुष्ठु पान्ति ये योधास्तान् रान्त्यादत्ते तादृशानेव महावीरान्स्वीकरोति ईदृशी या कुवलयप्राप्ता सकलमेदिनीमण्डलप्राप्ता लक्ष्मीः कथं मोहं न न जनयति । लग्रा वक्षसि काक्वा जनयत्येवेत्यर्थः । अपि च विप्रलम्भश्रृङ्गारे हे दष्टौष्ठ पीताधरामृत भोगशीलक, घातः अर्थात्तव प्राणसमाया नखाघातोऽपि ते तव मुकुलयति लोचनभ्रुवौ द्वे अपि अथ च सुष्ठुपयोधरौ स्तनौ यस्याः सा । कुवलयपत्त्रालाक्षी नीलोत्पलदलसमाननयना न लग्ना वक्षसि कथं न मोहं न जनयति । अपि तु जनयतीत्यर्थः । सहृदय हृदयङ्गम ।’ घ टिप्पणीदट्ठोट्ठ हो असिलअघाओ‘असिलवाअच्चाओ’ ख देवि मउलावइ लोअणभउहो‘लोअणभउन्तो’ क, ‘लोअणभओहो’ ग घ वे ।
सुपओहर‘कुवलअपत्तिलच्छि’ क, ‘कुवलय’ खकुवल अपत्तलच्छि ‘कहमोनुभाइणगाजणवच्छि’ ककह मोह ण जणइ ण लग्गवच्छि ॥’

[दष्टौष्ठ हो असिलताधातो देवि मुकलयति लोचनभ्रुवौ द्वे अपि ।
सुपयोधरकुवलयपत्त्रलक्ष्मीः कथं मोहं न जनयति न लग्ना वक्षसि ॥]

अत्र वीरो रसः श्लेषसामर्थ्यादविद्यमानेनापि विप्रलम्भश्रृङ्गारेण सङ्कीर्यते ॥

श्लेषोपमा यथा—

‘क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः सङ्क्रमेण ।
आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स ‘हरतु’ खदहतु दुरितं शाम्भबो वः शराग्निः ४९९’

अत्र करुणो रसः श्लेषोपमासामर्थ्येनाविद्यमानेनापि विप्रलम्भशृङ्गारेण सङ्कीर्यते ॥

श्लेषव्यतिरेकेण यथा—

‘पद्भ्यामूरुयुगं विभज्य भुजयोर्भध्यं निपीड्योरसा पार्श्वेषु प्रसभं प्रहृत्य नखरैर्दन्तैर्विलूयाधरम्‘विलुप्याधरम्’ ख ।
सुप्तानप्यवबोध्य युष्मदहितान्भूयोऽपि भुक्ते’ खभुङ्के वने किं कान्ता सुरतैषिणी नहि नहि व्याघ्री करालानना ॥ ५०० ॥’

‘इह’ क खअत्र श्लेषसामर्थ्यादपारमार्थिकी शृङ्गार‘प्रतीतिः’ घप्रतीतिः पारमार्थिकेन बीभत्सरसेन व्यावर्तमाना तद्धर्माणां मिथः ‘संसर्गवद्बुद्धिम्’ कसंसर्गबुद्धिमुत्पादयति ॥

श्लेषरूपकेण यथा—

‘अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पलव्यक्तोत्तंसभृतः पिनह्य शिरसा हृत्पुण्डरीकस्त्रजः ।
एताः शोणितपङ्ककुङ्कुमजुषः सम्भूय कान्तैः पिबन्त्यस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ ५०१ ॥’

अत्र वीभत्सो रसः शब्दसामर्थ्याक्षिप्तेन शृङ्गराभासेन सङ्कीर्यते ॥

समाधिरूपकेण यथा—

‘शिखण्डे खण्डेन्दुः शशिदिनकरौ कर्णयुगले दृशस्तारास्ताराश्चलमुडुपचक्रं च कुचयोः ।
तडित्काञ्ची सन्ध्या सिचयरुचयः कालि तदयं तवाकल्पः कल्पव्युपरमविधेयो विजयते ॥ ५०२ ॥’

अत्र भयानको रसः समाधिरूपकाद्युपकल्पिताकल्परामणीयकाक्षिप्तेन शृङ्गाराभासेन सङ्कीर्यमाणः श्रोतुः प्रेयोरसाङ्गतां गच्छन्सङ्गच्छते । एवमियमम‘अनेकप्रकारसंसृष्टिः’ खनेकप्रकारसंसृष्टिर्गुणालङ्कारसङ्करप्रभवाभिमन्तव्या तत्रापि प्रधानाङ्गभावेन समकक्षतया च व्यक्ताव्यक्तोभयात्मकरूपास्तिलतन्दुल‘तण्डुल’ क खक्षीरजलाच्छायादर्शकादयो भेदा ‘यथायोग्यं’ खयथायोगमवगन्तव्याः । ते किं वक्तव्या न वक्तव्याः । कथमनुक्ता गम्यन्ते । उक्तेष्वेवान्तर्भावात् । तद्यधा–अर्थोभयालङ्काराभिधाने ‘खं वस्ते’ इति ‘चर्चां पारयति’ इति विभक्तिमुद्रा, कलविङ्कण्ठमलिनं कादम्बिनीकम्बलम् इति पदमुद्रा च शब्दालङ्कारावपि सङ्कीर्यमाणौ प्रतीयेते ।

एवमन्यत्रापि ।

अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्षता ।
इत्यलङ्कार‘संसृष्टिः’ घसंसृष्टेर्लक्षणीया द्वयी गतिः ॥ १७६ ॥

तत्राङ्गाङ्गिभावेनावस्थानं यथा—

‘आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम् ।
कोषदण्डसमग्राणां किमेषामस्ति दुष्करम्‘अतिदुष्करं’ घ ॥ ५०३ ॥’

‘अत्र—’ इत्यारभ्य ‘दुष्करम्’ इत्यन्तः पाठो ग घ नास्तिअत्रारविन्दानि ‘मुग्धे तव मुखश्रियमाक्षिपन्तीति’ उपमा, ‘कोष-दण्डसमग्राणां किमेषामस्ति दुष्करम्’ इति श्लेषोपसर्जनार्थान्तरन्यासः । ‘प्रभवन्ति’ क खभवन्ति चारविन्दानि कोषदण्डसमग्राणि ‘तेन किं तेषां’ क खतेन तेषां न किञ्चिदशक्यमस्ति कोषदण्डयोर्विजयसाधनत्वात् । एतेन श्लेषस्य ‘साधनमानभूतार्थ’ खसाधनभूतार्थसमर्थकत्वादुपमायास्तु प्रस्तुतसाध्यवस्तुविशेषकत्वादर्थान्तरन्यासं प्रत्यङ्गभावो विज्ञायते ।

सर्वेषां समकक्षतां यथा—

‘लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दृष्टिर्नि‘विफलतां गता’ क खष्फलतां गता ॥ ५०४ ॥’

‘ननु च तमसश्च नभसश्च असतश्च सम्बन्धसमत्वात्’ क खननु चाबन्धः समत्वात्स्यादिति कथं सर्वेषां तुल्यकक्षतया सम्बन्धोत्पत्तिः एवं मन्यते ये उत्प्रेक्षोपमादयोऽलङ्कारा विभावानुभावव्यभि‘व्यभिचारिवर्णनापरा’ क खचार्यादिवर्णनापरतया रसादेरङ्गतां प्रतिपद्यन्ते तदा भवत्येव तेषां तुल्यकक्षतेति । तत्र ‘लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः’ इति द्वे‘द्वे’ ख नास्ति उत्प्रेक्षे, ‘असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता’ इत्युपमा च वर्णनीयस्य तमस उद्दीपनविभावभूतस्य समतयैवोत्कर्षप्रतिपादकत्वेना‘प्रागभावम्’ खङ्गभावमुपगतेति नास्ति लक्षणानुपपत्तिरिति । ननूपमा इमास्तिस्रोऽपि कस्मान्नोच्यन्ते । इवो हि वाक्यान्तरेषूपमाया एव दृश्यते । ‘नैवम्’ क मैवम् । उपमानोपमेयशब्दप्रतिपन्नस्य‘उपमानोपमेयं प्रति यत्तस्य’ ख सादृश्यार्थस्य द्योतनमिवेन क्रियते न च लिम्पतीत्यादावुपमानमुपमेयं वास्ति यत्सादृश्यद्योतनय इवः ‘प्रयुज्यते’ खप्रयुज्येत् । न च तिङन्तेनोपमानमस्ति तस्य साध्यार्थाभिधायित्वेनासत्त्वार्थत्वात्‘असत्त्वार्थकत्वात्’ ख ॥

तदाह—

‘सिद्धस्य हि समानार्थमुपमानं विधीयते ।
तिङन्तार्थस्य साध्यत्वादुपमार्थो न विद्यते ॥’

न चोपमायामेवेवशब्दो भवति । तद्यथा कथमिवैतद्भविष्यति । अस्तु वा लिम्पतितमसोरुपमानोपमेयभावस्तथापि तुल्यधर्मो न दृश्यते य उपमानोपमेयभावाय प्रभवति । किमन्यैन लेपनमेव भवति तर्हि लिम्पतिना‘नलिम्पतिना’ क केन भाव्यम् । न हि लेपनं लिम्पेः पृथग्मवितुमीष्टे । ननु चेह द्वयं चकास्ति थातुर्लिम्पति तदर्थश्च‘शब्दार्थश्च’ क लेपनम् । मैवम् । एवं सति लिम्पतिरिवेति स्यात् न तु लिम्पतीवेति । अथ यथा राहोः शिरः इति भेदाभावेऽप्यवयवावयविभावस्तथेह धर्मधर्मिभावो भविष्यति । मैवम् । उपमानोपमेयभावस्य भेदसादृश्यप्रतिपत्तिनिबन्धनत्वात् तदभावेऽपि यस्तन्मनुते स कथं नोन्मत्तः स्यात् ।

तदुक्तम्—‘स एव धर्मो धर्मी चेत्युन्मत्तोऽपि न भाषते ।’ अस्तु तर्हि तिङ्वाच्यः‘तिङां यः’ ख कर्ता उपमानमिति चेत् न्यग्भूतोऽसौ क्रियापदे । कथं पुनरसौ क्रियापदे‘क्रियावयवे’ ख न्यग्भूतो भवति । श्रूयतां, षडर्थास्तिङन्तेन प्रतीयन्ते क्रिया कालः उपग्रहः साधनं सङ्ख्या पुरुषश्चेति । तेषु क्रियाकालात्मनेपदपरस्मैपदनिमित्तानि प्रकृतिरभिधत्ते प्रत्ययः साधनं, सङ्ख्यां पुरुषं च । एतेषां तु क्रियार्थत्वात्क्रिया प्रधानं, कालात्मनेपदनिमित्ते क्रियाविशेषणत्वेन, सङ्ख्यापुरुषौ साधनविशेषणत्वेन तयोरेव न्यग्भवतः । साधनं पुनः ‘प्रकृतिप्रत्ययौ‘प्रकृतिप्रत्ययार्थौ’ ख ‘यत्र सहार्थ ब्रूते’ कस्वार्थं सह ब्रूतः’ इति न्यायात् ‘प्रधानभूतमपि भूतं भव्यायोपदिश्यत’ इति न्यायेन क्रियासिद्धावुत्प-न्नव्यापारं परार्थं तस्यां क्रियायां न्यग्मवति । तेनायं कर्ता स्वक्रियासिद्भाबाकुलः‘स्वक्रियासिद्धा वा कुतः’ ख कथमुपमानत्वेनोपमेयत्वेन ‘चान्यदपेक्षितं’ क, ‘वान्यदपेक्षितं’ खवान्यदपेक्षितुं क्षमते । एवं तर्हि योऽङ्गानि लिम्पति तेन क्रियोपलक्षितेन कर्त्रा तुल्यं तम इत्यर्थः प्रतिपत्स्यते । मैवम् । क्रियोपलक्षितस्य कर्तुरुपमानभूतस्य शब्दन्वायबलाप्रतिपत्तिः । शब्दो हि मुख्यागौणीलक्षणाभिरर्थप्रकरणादिसम्पादितसाचिव्यादा‘साचिव्यादिभिः’ क खभिस्तिसृभिरेव वृत्तिभिरर्थविशेषप्रतिपत्तिनिमित्तं भवति । तद्यथा—गौरित्ययं शब्दो मुख्यया वृत्त्या सास्नादिमन्तमर्थं प्रतिपादयति स एव तिष्ठन्मूत्रत्वादिगुणसम्पदमपेक्ष्य वाहीकादौ प्रयुज्यमानो गौणीं वृत्तिमनुभवति । यदा तु मुख्यया गौण्या वोपात्तक्रियासिद्धौ साधनभावं गन्तुमसमर्थस्तदा लक्षणया स्वार्थाविनाभूतमर्थान्तरं लक्षयति यथा गङ्गायां घोषः प्रतिवसतीति गङ्गाशब्दो विशिष्टोदकप्रवाहे निरूढाभिधानशक्तिर्घोषकर्तृकायाः प्रतिवसनक्रियाया अधिकरणभावं गन्तुमसमर्थः स्वार्थाविनाभूतं तटं‘यत्तटं’ क लक्षयतीति । न चैतासामिहान्यतमापि वृत्तिः सङ्गच्छते । तथा हि लिम्पतेः क्रियावचनत्वान्न मुख्या‘क्रियावचनत्वान्मुख्या नापि क्रियाकर्तारः सादृश्येन’ क । नापि क्रियाकर्त्रोरसादृश्येन शुक्तिकादौ रजतादिवत्तद्भावापत्तिः क्रियागुणानां कर्तर्यसम्भवात् । साक्षादिव प्रयोगाच्च न गौणी क्रियायाश्च स्वयमेव धर्मरूपत्वात् । बुद्धिः पश्यतीतिवदन्यधर्माणामन्यत्राधिरोपणमुपचार इति न गौणीभेद उपचारिता‘उपचरिता’ क, ‘उपचरितः’ ख । इवशब्दस्य चासादृश्येऽपि दर्शनान्न लक्ष्येत । यदि हीवशब्दः सादृश्यमेव विद्योतयति तदा लिम्पतिक्रियायाः सत्त्वभूतेन तमसा सादृश्यं न सम्भवतीति स्वार्थाविनाभूते कर्तार-माक्षिपति । न चेह लक्षितलक्षणाविरुद्ध‘इह लक्षणाविरुद्ध—’ खलक्षणादयोऽपि वर्तन्ते, यथा ‘प्रिये जने नास्ति पुनरुक्तं’, ‘स्वल्पैरसावपि न दृश्यत एव कालैः’ इति । न च ‘शब्दान्यविलम्बिनी’ क, ‘शब्दान्यपविलम्बितप्रायविलम्बिनी’ खशब्दन्यायविलङ्घिनी पदार्थव्युत्पत्तिः प्रेक्षावद्भिराद्रियते । यद्यप्यध्याहारादिभिरिदमपि स्यात्तथापि तुल्यधर्मो मार्गणीयस्तद्वदेव विप्रतिपत्तेः ॥ न चेन्दुमुखादिवदनभिधीयमानस्यापि तुल्यगुणस्य प्रत्ययो भवतीति वाच्यम् ।

यथेन्दुरिव ते वक्रमिति कान्तिः प्रतीयते ।
‘तद्यथा’ खन तथा लिम्पतेर्लेपादन्यदत्र प्रतीयते ॥ १७७ ॥

तदुपश्लेषणार्थोऽयं लिम्पतिर्ध्वान्तकर्तृकः ।
वर्षणार्थश्च विद्वद्भिरुत्प्रेक्ष्यत इतीक्ष्यताम् ॥ १७८ ॥

मन्ये-शङ्के-ध्रुवं-प्रायो-नूनमित्येवमादिभिः ।
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥ १७९ ॥

वाक्यवदेव प्रबन्धेष्वनौचित्यपरिहारेण गुणालङ्कारसङ्करनिवेशो भवति । तत्रानौचित्यपरिहारो यथा—मायया कैकेयीदशरथाभ्यां रामः प्रलम्भितो न मातापितृभ्यामिति निर्दोषदशरथे; राममेव योधयन् रामेण वाली निहतो न सुग्रीवेणेति महावीरचरिते; रुधिरप्रियराक्षसेन दुःशासनस्य रुधिरं पीतं न भीमसेनेनेति वेणीसंहारे; दुर्वाससोऽपध्यानाद्दुष्यन्तः शकुन्तलास्वीकारं विसस्मार, ‘नानवस्थितानुरागतया’ क खनानावस्थितितानुरागतयेति शाकुन्तले; लवणप्रयुक्तराक्षसाभ्यां वा सोपस्करेण ‘तदनभिधाय’ ख नास्तितदभिधाय सीता परित्याजिता न कैकेयीमन्थराभ्यामिति छलितरामे; किञ्च दग्धायामपि वासवदत्तायां वैरप्रतिचिकीर्षया पद्मावती मयोढा, अवसिते च समीहिते तथा विना क्षणमपि न जीवामीत्यविज्ञातवासवदत्तासन्निघेर्वत्सराजस्याग्निप्रवेशाध्यवसायः प्रियाहृदयतो व्यलीकशल्यमुच्चखानेति तापसवत्सराजे; ‘मचीचाक्षः’ खनीचाक्षः स्वामिकार्यं साधयामीति प्रभुभक्त्या निरपराधामपि प्रेयसीं हित्वा स्वामिकार्यापेक्षयाहमेवैतावन्ति दिनानि जीवितः, अद्य तु कृतस्वामिकार्यस्तामेवानुगच्छामीति शिवगणः शूद्रकनिमित्तां मायामयीं चितां प्रियासमक्षं प्रविवेश, सापि तत्प्रेमावदानदर्शनापह्नुतप्रियब्यलीका‘प्रियव्यलीकात्’ ख तद्वियोगकातरा तत्रैवात्मानं प्रतिचिक्षेपेति विक्रान्तशूद्रके, इति तदेतद्दोषहानम् ॥ गुणोपादानं तु सम्यग् गुणयोगेन संविधाने सुसूत्रता, अपि च चतुर्वृत्त्यङ्गसम्पन्नमिति चतस्रो वृत्तयो भारती आरभटी कैशिकी सात्त्वती चेति । तत्र—

या वाक्प्रधाना नृपतिप्रयोज्या स्त्रीवर्जिता ‘संस्कृतया प्रयुक्ता’ खसंस्कृतयाथ युक्ता ।
स्वनामधेयैर्भरतप्रयोज्या सा भारती नाम भवेत्तु वृत्तिः ॥

यत्रावपातक्षुतलङ्घितानि छेद्यानि मायाकृतमिन्द्रजालम् ।
चित्राणि युद्धानि च तत्र वृत्तिमेतादृशीमारभटीं वदन्ति ॥

या श्लक्ष्णनेपथ्यविशेषयुक्ता स्त्रीसङ्गता या बहुगीतवृत्ता ।
कामोपभोगप्रचुरोपचारा तां कैशिकीं वृत्तिमुदाहरन्ति ॥

या सात्त्विकेनात्मगुणेन युक्ता त्यागेन वृत्तेन समन्विता च ।
हर्षोत्कटा संहृतशोकभारा सा सात्त्वतीति प्रथितेह वृत्तिः ॥

आसामङ्गानि षोडश—तेषु प्ररोचना, वीथी, प्रस्तावना, प्रहसनमिति चत्वारि भारत्यङ्गानि ॥

तत्र वक्तव्यार्थप्रशंसापरं वचः प्ररोचना; यथा—

‘जयति भुवनकारणं स्वयम्भुर्जयति पुरन्दरनन्दनो मुरारिः ।
जयति गिरिसुतानिरुद्धदेहो दुरितभयापहरो हरश्च देवः ५०५

प्रस्तुतवस्तूपपादनावसरसूचकं वचः प्रस्तावना; यथा रत्नावल्याम् ।

‘द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् ।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ५०६’

उद्धात्यकादीनामङ्गानां प्रवृत्तिः वीथी उद्धात्यकः कथोद्धातः प्रयोगातिशयः प्रवर्तकोऽवलगितमिति ।

तत्रोद्धात्यको यथा—

‘को जयति जयति शर्वः केन जितं जितमनङ्गदहनेन ।
त्रिपुरारिणा भगवता बालशशाङ्काङ्कितजटेन ॥ ५०७ ॥’

कथोद्धातो यथा—

‘साकं पङ्कजजन्मना सुरपतेरभ्यर्थनाया वशा- दिक्ष्वाकोः शरदिन्दुबिम्बविमले वंशेऽवतीर्य स्वयम् ।
निःशेषात्तपदं ‘त्रयीपदजुषां’ खत्रयीपथजुषां विद्वेषिणं राक्षसं यः पौलस्त्यमहन् स पातु भवतो रामाभिधानो हरिः ५०८

प्रयोगातिशयो यथा—

‘‘उत्थापितम्’ क, ‘अत्याहितम्’ खयूथायितमवतु हरेः क्ष्मामुद्धरतो वराहवपुषो वः ।
‘शेषफणा, रत्नदर्पण’ क खशेषफणरत्नदर्पणसहस्रसङ्क्रान्तबिम्बस्य ॥ ५०९ ॥’

प्रवर्तको यथा—

‘आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय ‘एव’ कएष विशुद्धकान्तः‘विशुद्धकीर्तिः’ क ख ।
उत्खाय गाढतमसं घनकालमुग्रं रामो दशास्यमिव सम्भृतबन्धुजीवः ॥ ५१० ॥’

अवलगितं यथा,—अमुमेव शरत्समयमाश्रित्य गीयताम्, तथा ह्यस्याम्‘तथा ह्यस्याः’ ख ऽतथा ह्यस्याम्’ घ नास्ति

‘सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः ।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ॥ ५११ ॥’

‘स्वधर्मविप्रचलितानाम्’ क, ‘स्वधर्मवित्प्रचलितानां’ खस्वधर्मात्प्रचलितानां तापसादीनामुपहासपरं वचः प्रहसनम् । यथा—

‘श्रमणः श्रावकवध्वाः सुरतविधौ दशति नाधरं दत्तम् ।
मदिराक्षि मांसभक्षणमस्मत्समये निषिद्धमिति ॥ ५१२ ॥’

सङ्क्षिप्तिका, अवपातः, वस्तूत्थापनम्, संस्फोटः, इति चत्वारि आरभट्यङ्गानि ॥

तेषु माहेन्द्रजालनेपथ्यादिभिर्वस्तुसङ्क्षेपः सङ्क्षिप्तिका । यथा—

‘रक्षसा मृगरूपेण वञ्चयित्वा सराघवौ ।
जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः ॥ ५१३ ॥’

भयादिभिर्विद्रवादिकर्मानुप्रवेशनिर्गमनमवपातः । यथा—

‘मृगरूपं परित्यज्य विधाय विकटं वपुः ।
नीयते रक्षसा तेन लक्ष्मणो युधि संशयम् ॥ ५१४ ॥’

अविद्रवः सविद्रवो वा सर्वरसभावसमासो वस्तूत्थापनम् । यथा—

‘राहोश्चन्द्रकलामिवाननचरीं दैवात्समासाद्य मे दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम् ।
आतङ्काद्विकलं द्रुतं करुणया विक्षोभितं विस्मया- त्क्रोधेन ज्वलितं मुदा विकसितं चेतः कथं वर्तताम् ५१५’

नानास्त्रयुद्धनियुद्धादिभिः ससंरम्भसम्प्रहारः संस्फोटः । यथा—

‘कृष्टा येन शिरोरुहेषु पशुना पाञ्चालराजात्मजा येनास्याः परिधानमप्यपहृतं राज्ञां गुरूणां पुरः ।
यस्योरःस्थलशोणितासवमहं पातुं प्रतिज्ञातवा- न्सोऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः ॥ ५१६ ॥’

नर्म, नर्मस्फिजः, नर्मस्फोटः, नर्मगर्भ, इति चत्वारि कैशिक्यङ्गानि ॥

तेषु स्थापितशृङ्गारं वचो विचेष्टितं वा सपरिहासं नर्म । यथा—

‘वयं तथा नाम यथात्थ किं वदाम्ययं त्वकस्माद्विकलः कथान्तरे ।
कदम्बगोलाकृतिमाश्रितः कथं विशुद्धमुग्धः कुलकन्यकाजनः ५१७’

प्रथमसम्भोगे नवावस्थानं सम्भोगाश्रयवाक्यादि कर्म नर्मस्फिजः । यथा—

‘प्राप्तासौ वृषपर्वणः प्रियसुता सङ्केतखण्डे नवे वृष्टिः सेयमनम्बुदाऽमृतमयी यात्राणि मे सिञ्चति ।
किं जानासि विनोदयिष्यति मनः सन्तप्तमेवाद्य मे दुर्वात्येव निवर्तयिष्यति न भोस्तां देवयानीं प्रति ॥ ५१८ ॥’

आविर्भूताभिलाषानुभावयोरकाण्डसम्भोगभङ्गो नर्मस्फोटः । यथा—

‘इतः परानर्भकहार्यशस्त्रान्वैदर्भि पश्यानुमता मयासि ।
एवंविघेनाहवचेष्टितेन, त्वं प्रार्थ्यसे हस्तगता ममैभिः ५१९’

कार्यहेतोः स्वरूपविज्ञानादिप्रच्छादनं नर्मगर्भः । यथा—

‘अथाजिनाषाढधरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा ।
विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ॥ ५२० ॥’

उत्थापकः, परिवर्तकः, संलापकः, सङ्घात्यकः, इति चत्वारि सात्वत्यङ्गानि ।

तेषु परस्परीभूतार्थेषूत्थापनमुत्थापकः । यथा—

‘प्रहर मम तु कायं प्राक्प्रहारप्रियोऽहं ‘अपि तु’ खमयि तु कृतविघाते किं विदध्याः परस्मात् ।
झटिति विततबह्वङ्गारभास्वत्कुठार- प्रविघटितकठौरस्कन्धबन्धः कबन्धः ॥ ५२१ ॥

प्रस्तुतार्थत्यगादन्यार्थभजनं, परिवर्तकः । यथा—

‘मुनिमभिमुखतां निनीषवो याः समुपययुः कमनीयतां गुणेन ।
मदनमुपदधे स एव ताभ्यो दुरधिघमा हि गतिः प्रयोजनानाम् ॥ ५२२ ॥

सदसि नानावाक्यैर्मिथोऽधिक्षेपः संलापकः । यथा—

‘कथमपि न निषिद्धो दुःखिना भीरुणा वा द्रुपदतनयपाणिस्तेन पित्रा ममाद्य ।
तव भुजबलदर्पाध्द्यायमानस्य वामः शिरसि चरण एष न्यस्यते धारयैनम् ॥ ५२३ ॥’

कार्यमन्त्रानुभावदैवादिभिः सङ्घातभेदः सङ्घात्यकः । यथा—

‘अपश्यद्भिरिवेशानं रणान्निववृते गणैः ।
मुह्यत्येव हि कृच्छ्रेषु सम्भ्रमाधिगतं मनः ॥ ५२४ ॥’

‘चतुर’ इत्यनेन शास्त्रीयलौकिकव्यवहारवेदिनो नायकस्य धर्मार्थकाममोक्षेषु वैचक्षण्यमुच्यते । ‘उदात्त’ इत्यनेन आशयविभूत्योराभिजात्ययौवनादीनां चोत्कर्षः प्रकाश्यते । चतुर्वर्गफलं ‘प्रबन्धे’ खप्रबन्धं को वा न बान्धवीयतीत्यनेन श्रोतॄणां रामादिवद्वर्तितव्यम्, न रावणादिवदिति विधिनिषेधनिबन्धनस्य‘निबन्धस्य’ क प्रबन्धस्याभीष्टतमत्वमाख्यायते । ‘मुखं प्रतिमुखम्ऽ इत्यादिना पञ्चाङ्गं प्रबन्धशरीरमभिधीयते । तदङ्गानि चोपक्षेपपरिकरादीनि चतुःषष्टिरपि मुखादिष्वेवान्तर्भवन्ति । अतस्तद्वदेव पञ्चसन्ध्येकमपि वाक्यं प्रबन्धव्यपदेशमासादयति । तद्यथा—

‘कथमपि कृतप्रत्यासत्तौ प्रिये’ इति मुखम्, ‘स्खलितोत्तरे’ इति प्रतिमुखम्, ‘विरहकृशया कृत्वा व्याजं प्रजल्पितमश्रुतम्’ इति गर्भः, ‘असहनसखीश्रोत्रप्राप्तिप्रसादससम्भ्रमं विवलितदृशा’ इति विमर्शः, ऽशून्ये गेहे समुच्छ्वसितं ‘तदा’ क, ‘(मुहुः)’ खसमेतम्’ इति निबर्हणम् । एतेन प्राचीनप्रबन्धार्थेऽपि एकवाक्योक्तेन प्रबन्धत्वमित्याख्यातं न भवति । तद्यथा—

‘तुरगनिचयव्यग्रानूर्वीभिदः सगराध्वरे कपिलमहसा रोषात्प्लुष्टानपि प्रपितामहान् ।
अगणिततनूतापस्तप्त्वा तपांसि भगीरथो भगवति तव स्पृष्टानद्भिश्चिरादुददीधरत् ॥ ५२५ ॥’

‘अविस्तृतमसङ्क्षिप्तम्’ इत्यनेन विस्तारभीरूणां कथारसविच्छेदशङ्किनां च चित्तमावर्ज्यते । ‘‘श्रव्यान्तैरित्यनेन’ खश्रव्यवृत्तम्’ इत्यनेन वृत्तान्तरैराश्वासकादि-परिसमाप्तिरिति परिश्रान्ताः श्रोतार अश्वास्यन्ते, स्रगादिसन्निवेशादिवत्सन्दर्भे चाश्वादयो विभाव्यन्ते । ‘पुरोपवने’ इत्यादिना च देशकालपात्रसम्पदुपवर्णनादालम्बनोद्दीपनविभावाः कथ्यन्ते । उद्यानसलिलक्रीडाद्युपलक्षणेन कामिनीनां दिवाचेष्टाः, मधुपानरतोत्सव इत्यनेन च रात्रिचेष्टा उच्यन्ते । विप्रलम्भा इत्यनेन चत्वारोऽपि प्रथमानुरागादयः परामृश्यन्ते । ‘विवाह‘विवाहा’ क ख’ इत्युपलक्षणेन प्रथमानुरागो विवाहान्तः, मानः प्रेमान्तः, प्रवासः, सङ्गमान्तः, करुणः, प्रत्युज्जीवनान्तः, ‘प्रबन्धः’ खप्रबन्धे कर्तव्य इत्युपदिश्यते । ‘मन्त्रदूत’ इत्यादिपुरुषकारायत्त‘पुरुषाकारायत्त’ कसिद्धि‘सूचनेन द्यूततादिनिरासात्’ खसूचनेनाद्यूनतादिनिरासान्नायकस्य सत्त्वोत्कर्षः प्रकाश्यते । ‘नावर्णनं नगर्यादेर्दोषाय’ इत्यादिना तु पुरुषार्थासत्त्वोपकारित्वेन‘पुरुषार्थासन्नोपकारकारित्वेन’ क, ‘पुरुषार्थासन्नोपकारित्वेन’ ख शैलर्तूद्यानचन्द्रोदयमधुपानरतोत्सवादीनां मन्त्रदूतप्रयोगाजिनायकाभ्युदपादीनां‘मन्त्रदूतप्रयोगाद्यनायकाभ्युदयादीनां च’ क, ‘मन्त्रदूतप्रयोगातिनायकाभ्युदयादीनां च’ ख च नियमेन प्रयोगः, शेषाणां तु प्रबन्धशरीरानुरोधेनेति प्रतिपाद्यते । ‘गुणतः’ प्रागुपन्यस्य नायकं तेन विद्विषाम् । निराकरणम्’ इत्यनेन गुणवता भाव्यं न गुणद्वेषिणेति ज्ञाप्यते । ‘वंशवीर्यश्रुतादीनि’ इत्यादिना पुनराभिजात्यौद्धत्यशौण्डीर्यवीर्यादय‘शौटीर्यवीर्यादयः’ क ख एव शत्रोर्वर्णनीया न त्ववच्छेदहेतवो न्याय्याचरणबिनयादय इति प्रत्याय्यते । ‘धिनोति नः’ इति त्वयमेव पक्षः श्रेयानिति ग्रन्थकारेण स्वाभिप्रायः प्रकाश्यते ॥

इति निगदितभङ्ग्यानङ्गसर्वस्वमेतद् विविधमपि मनोभिर्भावयन्तोऽस्य भेदम्‘खेदम्’ क ।
तदनुभवसमुत्थानन्दसम्मीलिताक्षाः परिषदि परितोषं हन्त सन्तः प्रयान्तु ॥ ५२६ ॥

यावन्मूर्ध्नि हिमांशुकन्दलभृति स्वर्वाहिनी धूर्जटेर्यावद्वक्षसि कौस्तुभस्तबकिता लक्ष्मीर्मुरद्वेषिणः ।
यावच्चित्तभुवस्त्रिलोकविजयप्रौढं धनुः कौसुमं भूयात्तावदियं कृतिः कृतधियां कर्णावतंसोत्पलम् ॥ ५२७ ॥

इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते सरस्वतीकण्ठाभरणालङ्कारे रसविवेचनो नाम पञ्चमः परिच्छेदः ।

समाप्तोऽयं ग्रन्थः । शुभमस्तु ।