१६० अभ्यधि (अभि+ अधि)

मन्

  • {अभ्यधिमन्}
  • मन् (मन ज्ञाने)।
  • ‘न च हव्यं वहत्यग्निर्यस्तामभ्यधिमन्यते’ (सत्या० श्रौ० २६।५।११५)। अभ्यधिमन्यते प्रत्याचष्टे।