पदस्वरः

प्रत्ययः

सोदात्ताः

  • प्रत्ययः। परश् च। आद्युदात्तश्च। अपवादा अधः।
  • अन्तोदात्ताः
    • चित्- चितः ६.१.१६३ अन्त॑ उ॒दात्तः॑।
      • घुरच् - भङ्गुर꣡म्, भासुर꣡म्, मेदुर꣡म्
    • [तद्धितस्य] कितः अन्तोदात्तः। नड + फक् → ना॒डा॒य॒न ।
  • उपोत्तमं रिति - अनीयर् - अनी꣡यर्।
  • तित् स्वरितम्। चि॒की॒र्ष्य॑म् (सन्नन्ताद् यत्) का॒र्य॑म् (ण्यत्)।
    • अपवादाः - द्व्यच् यत् - नौ। ण्यति केचित्।

अनुदात्ताः

  • अनुदत्तौ सुप्पितौ। (सुबन्तेष्व् अपवादा अन्यत्रोक्ताः।)
    • किन्तु - ह्रस्वनुड्भ्यां मतुप् [उदात्तः] - वा॒यु॒मान्, अ॒क्ष॒ण्वता॑ रे॒वान्।
    • विकरण-प्रत्ययेषु शब् अनुदात्तः - शिष्टा उदात्ताः।
  • तास्य् अनुदात्तेन्-ङिद्-अद्-उपदेशाल् ल-सार्वधातुकम् अनुदात्तम् अहन्विङोः। (तासि | अनुदात्तेत् | ङित् - {ह्नुङ् इङ्}| अदुपदेशः/ शप्-ग्राही) धातुः + लाँदेशः सार्वधातुकः
    • अद्-उपदेश-धातवो नाम अद्-अङ्गाः, यत्रेमे विकरण-प्रत्यया दृश्यन्ते - कर्तरि शप्, भावकर्मणोर् यक्, दिवादिभ्यः श्यन्, तुदादिभ्यः शः, चुरादिभ्यो णिच्+शप् इति । (नेमे - अदादि+++(शब्लुक्)+++-स्वादि+++(स्नु)+++-रुधादि+++(स्नम्)+++-तनादि+++(उ)+++-क्र्या॒दिभ्यः॑+++(श्ना)+++। ) तेभ्यः शतृशानचौ꣡ प्राये꣡णा꣡नुदात्तौ।
      • … + शतृँ - नि॒षीद॑त्
      • … + शानच् (तिङ्शित्सार्वधातुकम्।) - र॒क्ष्यमा॑णम्।
      • विजृ꣡म्भते
    • अनुदात्तेत् - आस् - आ꣡स्ते, वस् - व꣡स्ते ॥
    • ङित्
      • षूङ् - सू꣡ते, शीङ् - शे꣡ते ॥
    • नात्र - विधूनुते꣡ अधीते꣡।

अङ्गे स्वरविकारः

  • लित्- लिति प्रत्ययात् पूर्वम् उदात्तः।
    • अर्वाचीन꣡ता, नि॒र्वच॑नम्। द꣡र्शनम् (ल्युट्)।
  • ञ्नित्य् आदिर् नित्यम् उदात्तः फलस्य।
    • नित्त्वात्
      • तुमुन् - कर्तु॑म्। (गतिसमासे ऽपवादाः वक्ष्यन्ते। )
      • क्तिन् - स्मृतिः॑
      • सूत्र॑म् - ष्ट्रन्।
    • ञित्
      • दुष् + घञ् → दो꣡षः (भावे घञ्)। (गतिकारकोपपदेषु नैवम्।)
        • कर्षादिः | आकारो घञन्ते चेन्, कर्षतेर् वा नैवम् - कर्षात्वतो घञोऽन्त उदात्तः। कर्षः꣡, पाकः꣡, त्यागः꣡, रागः꣡, दायः꣡, धायः꣡, रा꣡मः ॥
      • गर्ग + यञ् → गा꣡र्ग्य ।
  • निष्ठान्तेष्व् आद्युदात्ताः
    • द्व्यच् संज्ञायां -आकारादिः
      • निष्ठा च द्व्यजनात्
      • गु꣡प्तः, बु꣡द्धः, द꣡त्तः
    • शुष्क, धृष्ट
  • यत्, ण्यत्
    • द्व्यच् यत् - नौ। यतोऽनावः। चे꣡यम्, जे꣡यम्
    • ई꣡ड्यम्, व꣡न्द्यम्, वा꣡र्यम्, श꣡स्यम्, दो꣡ह्या

आगमाः

  • आगमा अनुदात्ता भवन्ति साधारणतया - यासुट् परस्मैपदेषूदात्तो ङिच्च इत्यनेन ज्ञापनात्।
  • एषु विकरण-प्रत्यया नान्तर्भवन्ति।

धातुः

  • धातुस्वरो ज्ञेयः।
  • धातोर् अन्त उदात्तः प्रायेण - धातोः
  • प꣡चति, प꣡ठति, ऊर्णो꣡ति, गोपाय꣡ति, या꣡ति ॥

तिङन्तेषु

  • प्रत्ययस्वरो लभ्यः नानासूत्राणि मनसि निधाय।
    • यासुट् परस्मैपदेषूदात्तो ङिच्च - कुर्युः꣡
  • तिङन्तेषु प्रारम्भे अट्-आट् उदात्तौ।

उपसर्गाः

  • तिङन्तस्य सर्व-निघाते सति +उपसर्गस्य स्वरस् तिष्ठति । यथा “ओ३॒म् प्रोक्ष॑”, तथा पादादौ निया॑ति
    • नान्यथा - तिङि चोदात्तवति। यथा - “धियो॒ यो नः॑ प्रचो॒दया॑त् ॥”
  • उपसर्ग-शृङ्खलायाम् अन्तिमस्यैवोदात्तो भवितुम् अर्हति - गतिर्गतौ (अनु॑दात्तः)
    यथा - अ॒न्वाव॑र्ते।
    +++(नक्षत्र-सूक्ते अ॒भिसय्ँय॑न्तु इत्य् अपवादो भाति। )+++
  • भ्रमास्पदम् -
    • इड॒ एहि॑ । अत्र आ + इ॑हि।

सर्वनिघातः

अपवादाः

  • कात्यायनेन “समानवाक्ये” एव इदं प्रवर्तते इत्युक्तम्। “एकतिङ्‌ वाक्यम्” इत्यपि । “अद॑र्श्म॒ ज्योति॒र्, अवि॑दाम दे॒वान् ।”
  • न लुट्। “श्वः कर्ता॑। श्वः क॒र्तारौ॑। मासेन क॒र्तारः॑।”
  • यत्, तथा - {यदि हन्त कुवित् नेत् चेत् चण् कच्चित् यत्र} इत्येतैर् निपातैर् युक्तस्य तिङन्तस्य न सर्वनिघातः। निपातैर् यद्यदिहन्त-कुविन्-नेच्चेच्-चण्-कच्चिद्-यत्र-युक्तम्
  • नह प्रत्यारम्भे - न꣡ह भोक्ष्य꣡से।
  • सत्यं प्रश्ने - सत्यं꣡ भोक्ष्य꣡से।
  • अङ्गाप्रातिलोम्ये अङ्ग꣡ प꣡च। अङ्ग꣡ प꣡ठ ॥
  • हि च - स꣡ हि꣡ प꣡च। स꣡ हि꣡ प꣡ठ।
  • यावद्-यथाभ्याम्
    • यावद्यथाभ्याम् - यावद् भुङ्क्ते꣡, यथा भुङ्क्ते꣡ यावदधीते꣡ यथाधीते꣡, देवदत्तः प꣡चति यावत्, देवदत्तः प꣡चति यथा ॥
    • पूजायां नानन्तरम्, उपसर्गव्यपेतं च
  • तु-पश्य-पश्यताहैः पूजायाम्, अहो च, शेषे विभाषा
    • माणवकस्तु भुङ्क्ते꣡ शोभनम्; पश्य माणवको भुङ्क्ते꣡ शोभनं, पश्यत माणवको भुङ्क्ते꣡ शोभनम्, अह माणवको भुङ्क्ते꣡ शोभनम् ॥ अहो देवदत्तः प꣡चति शोभनं, अहो विष्णुमित्रः करो꣡ति चारु ॥
    • क꣡टम् अ꣡हो करिष्य꣡सि, क꣡टम् अ꣡हो करिष्यसि
  • नन्वित्यनुज्ञैषणायाम्
    • न꣡नु करो꣡मि भोः? न꣡नु ग꣡च्छामि भोः?
  • किं क्रियाप्रश्ने ऽनुपसर्गम् अप्रतिषिद्धम्
    • किं देवदत्तः प꣡चति, आहोस्विद् भुङ्क्ते ॥ किं देवदत्तः शेते꣡, आहोस्विदधीते꣡ ॥
    • नात्र - किं देवदत्त ओदनं प॒॒च॒॒ति॒॒ आहोस्विच्छाकं ॥ किं देवदत्तः प्रपचति आहोस्वित् प्रकरोति ॥ किं देवदत्तो न पठति आहोस्वित् न करोति ॥
  • एहिमन्ये प्रहासे लृट् - एहि मन्ये ओदनं भोक्ष्य꣡से, नहि भोक्ष्यसे, भुक्तः सोऽतिथिभिः ॥ एहि मन्ये रथेन यास्य꣡सि, नहि यास्यसि, यातस् तेन पिता ॥
  • जात्वपूर्वम् - जा꣡तु भोक्ष्य꣡से
  • किम्वृत्तं च चिदुत्तरम् - कश्चिद् भुङ्क्ते꣡, कश्चिद् भोज꣡यति, कश्चिद् अधीते, केनचित् करो꣡ति, कस्मैचिद् द꣡दाति, कतरश्चित् करो꣡ति, कतमश्चिद् भुङ्क्ते꣡
  • आहो उताहो चानन्तरम् - आहो or उताहो भुङ्क्ते꣡, उताहो प꣡ठति ॥
    • शेषे विभाषा - आहो देवदत्तः प꣡चति or प॒॒च॒॒ति॒॒ ॥
  • गत्यर्थक-लोट् … कर्तृ-कर्म-साम्यवत्-लृङ् - आ꣡ग॒॒च्छ॒॒ दे॒॒व॒॒द॒॒त्त॒॒ ग्रा꣡मं, द्रक्ष्य꣡स्येनम्।
  • गत्यर्थलोटा युक्तं लोट् च - आगच्छ देवदत्त ग्रामं प꣡श्य ॥
    • विभाषितं सोपसर्गमनुत्तमम् - आगच्छ देवदत्त ग्रामं प्रविश꣡ or प्र꣡वि॒श॒ ॥
  • हन्त च (सोपसर्गमनुत्तमम्) - हन्त प्र꣡ वि॒॒श॒॒ or प्रविश꣡, हन्त प्र꣡ शाधि or प्रशाधि꣡ ॥
  • आम् … एकपदमितदूरे सम्बोधनम् असमीपस्थः - आम् पचसि देव꣡दत्ता꣡ ३; आ꣡म् भो॒॒ देवदत्ता ३ ॥
  • यद्धितुपरं छन्दसि - उ॒दसृ॑जो॒ यद॑ङ्गिरः । उ॒शन्ति॒ हि ।
  • अगतिपरं तिङन्तम् + (चन चिदिव गोत्रादि तद्धित आम्रेडित)
    • चित् - देवदत्तः पचति चित्। इव - देवदत्तः पचतीव।
    • गोत्रादि - देवदत्तः पचति गोत्रम्। देवदत्तः पचति ब्रुवम्। देवदत्तः पचति प्रवचनम्।
    • तद्धित - देवदत्तः पचतिकल्पम्। देवदत्तः पचतिरूपम्।
    • आम्रेडित - देवदत्तः पचति पचति।
  • चादिषु च - अगतिपरं तिङन्तम् + (च | वा | ह | अह | एव)
    • देवदत्त प꣡चति च खा꣡दति च, देवदत्तः प꣡चति वा खा꣡दति वा, देववत्त प꣡चति ह खा꣡दति ह, देवदत्तः प꣡चति अह खा꣡दत्यह, देवदत्तः प꣡चत्येव खा꣡दत्येव ॥
  • चवायोगे प्रथमा - च | वा … प्रथम-तिङन्तम्
    • गर्दर्भाश्च काल꣡यति, वीणां च वादयति। गर्दभान् वा काल꣡यति, वीणां वा वादयति।

विकल्पाः

  • पुरा च परीप्सायाम् (त्वरायाम्)
    • अधीष्व मानवक, पुरा विद्यो꣡तते विद्युत्।
  • नन्वित्यनुज्ञैषणायाम् - न꣡नु करो꣡मि भोः? न꣡नु ग꣡च्छामि भोः?
  • (किं)लोपे विभाषा
    • देवदत्तः प꣡चति (or प॒॒च॒॒ति॒॒)

प्रातिपदिकेषु स्वरः

  • फिषो+++(=प्रातिपदिकस्य)+++ ऽन्त उदात्तः

निपातादयः

  • निपाता आद्युदात्ता, उपसर्गाश् चाभिवर्जम् (फि।सू।4।80)। तेन परि॑, प्र, उप॑, अप॑ …॥
  • एवादीनाम् अन्तः
  • चादयोऽनुदात्ताः। यथेति पादान्ते।
  • सर्वैकान्यकिंयत्तदः काले दा - सर्वदा꣡, एकदा꣡, यदा꣡

समासे

  • साधारणतः - उत्तर-पद-प्रकृतेर् अन्तिमाक्षर उदात्तः - समासस्य इति सूत्रम्। यथा - … ब्रह्मवर्च॒सेन॑।
  • उभयपदप्रकृतिस्वरः
    • उभे वनस्पत्यादिषु युगपत्। देवताद्वन्द्वे च। नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु
      • Índra–Sóma, Índra–Víṣṇu, Agnī́–Ṣóma are doubly accented because their second members all have accent on their first syllables.

बहुव्रीहाव् अपवादाः

  • बहुव्रीहौ प्रकृत्या पूर्वपदम् - पूर्वपदस्य उदात्तः। इन्द्र॑शत्रुर्वर्धस्व। (शत्रुर् हन्त्रर्थे।) अत्र॑ पठ्यतां॒ तद् वृ॒त्रस्य॑ वृ॒त्तम् ।
उत्तरपदादिः
  • नञो जर-मर-मित्र-मृताः इत्यनेन अ॒मृत॑म्, अज꣡रः, अम꣡रः, अमि꣡त्रः, अमृ꣡तः।
  • सु + … बहुव्रीहौ
    • सोर्मनसी अलोमोषसी - सु + (*मन् | *अस् - {लोमन्म्, उषस्})
      • सुक꣡र्म्मन्, सुध꣡र्मन्, सुप्र꣡थिमन्, सुप꣡यस्, सुय꣡शस्, सुस्रो꣡तम् सुस्र꣡त् (←स्रस्) सुध्व꣡त् (←ध्वंस्)
    • क्रत्वादयश्च - सुक्र꣡तुः, सुदृ꣡शीकः, सुप्र꣡पूर्तिः, सुह꣡व्यः, सुभ꣡गः, सुप्र꣡तीकः
    • आद्युदात्तं द्व्यच् छन्दसि - सु + द्व्यच् आद्युदात्तं छन्दसि
      • स्व꣡श्वः, सुर꣡थः
    • वीरवीर्यौ च - सु॒वीरो॑
  • द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ - द्वि꣡पात् or द्विपा꣡त्, त्रि꣡पाद् or त्रिपा꣡द्, द्वि꣡दम् or द्विद꣡म्, त्रि꣡दन् or त्रिद꣡न्, द्विमूर्द्धा꣡ or द्वि꣡मूर्धा ॥
समासान्तस्वरः
  • नञ्सुभ्याम् - अयवो꣡ देशः, अव्रीहिः꣡, अमाषः꣡, सुयवः꣡, सुव्रीहिः꣡, सुमाषः꣡, … अनमि॒त्राय॑ … ॥
    • कपि पूर्वम् - अकुमारीको꣡देशः, अवृषली꣡कः, अब्रह्मबन्धू꣡कः, सुकुमा꣡रीकः, सुवृष꣡लीकः, सुब्रह्मबन्धू꣡कः
    • अय꣡वकोदेशः, अव्री꣡हिकः, अमा꣡षकः, सुय꣡वकः, सुव्री꣡हिकः, सुमा꣡षकः
  • बहोर्नञ्वदुत्तरपदभूम्नि बहुयवा꣡ देशः, बहुव्रीहिः꣡, बहुतिलः꣡, बहुय꣡वकः, बहुव्री꣡हिकः, बहुमा꣡षकः, बहुज꣡रः, बहुम꣡रः, बहुमि꣡त्रः, बहुमृ꣡तः

अव्ययीभावे ऽपवादाः

  • *+कूल-तीर-तूल-मूल-शाला-अक्ष-समम् अव्ययीभावे - परिकू꣡लम्, उपकू꣡लम्, परिती꣡रम्, उपती꣡रम्, परितू꣡लम्, उपतू꣡लम्, परिमू꣡लम्, उपमू꣡लम्, परिशी꣡लम्, उपशा꣡लम्, उपा꣡क्षम्, पर्यक्षम्, सुष꣡मम्, विष꣡मम्, निष꣡मम् दुःष꣡मम्
  • परि-प्रति-उप-अपाः +++(प्रकृतिस्वराः)+++ वर्जमान-अहः-रात्रावयवेषु +++(अव्ययीभावे)+++।
    • प्र꣡तिपूर्वाह्णम्, प्र꣡त्यपराह्णम्, अ꣡पत्रिगर्ते, उ꣡पापराह्णम्,

तत्पुरुषान्तरय् उत्तरपदादिः

  • *+कंस-मन्थ-शूर्प-पाय्य-काण्डम् द्विगौ - द्विकं꣡सः त्रिकं꣡सः, द्विम꣡न्थः त्रिम꣡न्थः, द्विशू꣡र्पः त्रिशू꣡र्पः, द्विपा꣡य्यः, त्रिपा꣡य्यः, द्विका꣡ण्डः, त्रिका꣡ण्डः ॥
  • *शालम् तत्पुरुषे - ब्राह्मणशा꣡लम्, क्षत्रियशा꣡लम्
  • *-कन्थम् तत्पुरुषे - सौशमिक꣡न्थम्, आह्वरक꣡न्थम्, चप्यक꣡न्थम् ॥
  • पुत्रः पुंभ्यः - राजपु꣡त्रः

तत्पुरुषे पूर्वपदप्रकृतिः

  • पूर्वपद-प्रकृति-स्वरो यदि - तत्पुरुषे तुल्यार्थ-तृतीया-सप्तम्य्-उपमान+अव्यय-द्वितीया-कृत्याः पूर्वपदानि।
    • तुल्यार्थे - तुल्य॑श्वेतः, तुल्य॑लोहित, सदृ꣡ग्लोहितः, सदृ꣡शमहान्
    • द्वितीयापूर्वपदे - मुहूर्त्त꣡सुखम्
    • तृतीयापूर्वपदे - शङ्कुल꣡या+++(= पूगकर्त्तनी)+++ खण्डः = शङ्कुला꣡खण्डः
    • सप्तमीपूर्वपदे - अक्षे꣡षु शौण्डः = अक्ष꣡शौण्डः
    • अव्यय-पूर्वपदाः - अब्रा॑ह्मणः। अवृ॑षलः। प्रकृ॑तः। प्रहृ॑तः।
    • उपमानानि - हंस꣡गद्गदा
    • कृत्यानि (ण्यत् यत् तव्यत् अनीयर् …) - भो॒ज्य॑लवणम् पानी꣡यशीतम्
  • पूर्वे भूतपूर्वे - कृत॑पूर्वम्।
  • “महान् व्रीहि-अपराह्ण-गृष्टि-इष्वास-जाबाल-भार-भारत-हैलिहिल-रौरव-प्रवृद्धेषु” इत्यनेन - महा꣡व्रीहिः, महा꣡पराह्णः, महा꣡गृष्टिः, महे꣡ष्वासः, महा꣡जाबालः, महा꣡भारः, महा꣡भारतः, महा꣡हैलिहलः, महा꣡रौरवः, महा꣡प्रवृद्धः ॥
  • तृतीया कर्मणि - prī́ti-pūrṇam, pada-puṣpá-sam-anv-itam

कृद्-उत्तर-पदानि

पूर्वपदस्वरः
  • गतिः + त्.*न् कृत् (-तुन्) तादौ च निति कृत्य् अतौ
    • प्र꣡कर्ता (तृन् ) प्र꣡कर्तुम् (तुमुन्), प्र꣡कृतिः (क्तिन्)। प्र꣡लपिता, प्र꣡लपितुम्।
    • नात्र - प्रज꣡ल्पाकः (पाकन्)। आगन्तुः꣡ with the Unadi affix तुन्।
क्तः
  • गतौ (क्ते कर्मण्य् उत्तरपदे) - गतिरनन्तरः
    • प्रकृ॑तः। प्रहृ॑तः। अभि꣡ + उ꣡द्धृतः = अभ्यु꣡द्धृतः ॥
    • स॒र॒लीकृ॑तम्। ऊर्यादिच्विडाचश्च १.४.६१ इति गतिसंज्ञा तत्र।
    • सूपमानात् क्तः इत्य् अपवादः।
      • सुकृत꣡म्, सुभुक्त꣡म्, सुपीत꣡म् ॥
      • वृकावलुप्त꣡म्, शशप्लुत꣡म् , सिंहविनर्दित꣡म्
  • कारकोपपदे ऽपवादो वक्ष्यते - थाथघञ्क्ताजबित्रकाणाम्
  • कर्मधारये ऽनिष्ठान्ते पूर्वे सति - कर्मधारयेऽनिष्ठा । पूग꣡कृताः, ऊक꣡कृताः, निध꣡नकृताः।
कृद्-उत्तर-प्रकृतिस्वरत्वम्
  • गतिकारकोपपदात् कृत्।। तत्पुरुषो यत्र - (गतिशब्दः | कारकम् | उपपदम्) + * + (कृत् - {क्त, घञ् …})। यथा
    • गति-शब्दाः
      • उपसर्गाः - प्रका꣡रकः, प्रक꣡रणम्, प्रहा꣡रकः, प्रह꣡रणम् ॥
      • च्विः - स्वादूक꣡रणम्। (ऊर्यादिच्विडाचश्च इ॑ति ग॑तिः स्वादू॑ इ॑ति।)
    • उपपदेभ्यः, तत्रोपपदं सप्तमीस्थम् इति कृद् विहितश् चेत् - ईषत्क꣡रः, दुष्क꣡रः, सुक꣡रः, कीदृ꣡शम् ॥
    • कारकोपपदेषु - इध्मानि प्रवृस्च्यन्ते येन - इध्मव्र꣡श्चनः, पलाशशा꣡तनः, श्मश्रुक꣡ल्पनः
    • प॒रा॒वल्ग॑ते॒ स्वाहा᳚। नात्र - दूरात् + आ꣡गतः।
अन्तोदात्ताः
  • थाथघञ्क्ताजबित्रकाणाम् इत्य् अपवादः गतिकारकोपपदात् कृत्। इत्यस्य।
    • क्थन् - सुनीथः꣡, अवभृथः꣡
    • घञ् - प्रभेदः꣡, काष्ठभेदः꣡, रज्जुभेदः꣡ ॥
    • क्तः {कारकोपपदाद् एव, गतिरनन्तरः इत्य् उत्सर्गात्} - आतपशुष्कः꣡ पुरुष्टुतः꣡॥
      • उत्तरपदे गतियुक्त-क्ते ऽपि - दूराद्-आगतः꣡ । किन्तु, नात्र - अभि + उ꣡द्धृतः = अभ्यु꣡द्धृतः ॥
    • अच् । प्रक्षयः꣡ ।
    • अप् । प्रलवः꣡ ।
    • इत्र । प्रलवित्र꣡म् ।

छान्दसापवादाः

  • परादिश्छन्दसि बहुलम्

परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते।
पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं ततः॥

अ॒ञ्जि॒सक्थ॑मालभेत। त्वा॒ष्ट्रौ लो॑मशस॒क्थौ (तै०सं० ५.५.२३ .१)।
ऋ॒जु॒बाहुः॑। वा॒क्पतिः॑। चि॒त्पतिः॑।

युष्मद्-अस्मदोर् अपवादाः

  • वां, नौ, वः, नः, ते, मे, त्वा, मा इत्यनुदात्ताः, न पादादौ दृश्येन्ते।
    • अनुदात्तं सर्वमपादादौ इत्यधिकारसूत्रम् अनुषज्यते - युष्मद्-अस्मदोः षष्ठी-चतुर्थी-द्वितीया-स्थयोर् वान्-नावौ, बहुवचनस्य वस्नसौ, तेमयावेकवचनस्य , त्वामौ द्वितीयायाः
  • म꣡म। त꣡व। तु꣡भ्यम् म꣡ह्यम्।

मतुप्

  • ह्रस्वनुड्भ्यां मतुप् [उदात्तः] अन्तोदात्तः ह्रस्वः|न् + मतुप् - वा॒यु॒मान्, अ॒क्ष॒ण्वता॑ रे॒वान्।
  • मतोः पूर्वमात् संज्ञायां स्त्रियाम् - *+आ+मत् स्त्रियां संज्ञायाम् - अदुम्बरा꣡वती, पुष्करा꣡वती, शरा꣡वती
  • अन्तोऽवत्याः। ईवत्याः - अजिरवती꣡, खदिरवती꣡, हंसवती꣡, कारण्डवती꣡ ॥ अहीवती꣡, कृषीवती꣡, मुनीवती꣡ ॥

द्व्युदात्ताः

  • वाव = वा + ए॒व प्रायेण। (प्र॒जाप॑ति॒र्वाव । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । वावैषः ।)

स्त्रीप्रत्ययाः

  • ङीप् - पित्त्वाद् अनुदात्तः। न तथा ङीष् ।

प्रसिद्धापवादाः

  • अ꣡त्र।
  • किं, यत्, तत् + डतमच्। क॒त॒मः। वा बहूनां जातिपरिप्रश्ने डतमच् ५.३.९३।

सुबन्तेषु

  • प्रकृतिस्वरो ज्ञेयः। ततः प्रत्ययस्वरः।
  • अनुदत्तौ सुप्पितौ। अस्यापवादा अधः।

विभक्तिस्वरः

  • सावेकाचस् तृतीयाऽऽदिविभक्तिः - (७ बहुवचने या एकाच्-प्रकृतिः) + ३-७ विभक्तिषु
    • वा॒चा वा॒ग्भ्याम् अ॒प्सु
  • (यस्य उदात्तस्थाने हलपूर्वो य् व् र् ल् | न्) + (२-बहु-आदिः अजादिः |नदी) = अन्त्येदात्तम्
    • उदात्तयणो हल्पूर्वात्। नकारग्रहणं कर्तव्यम् (वा)।
    • यथा क॒र्तृ꣡ + ई = क॒र्त्री꣡। प्र॒स॒वि॒त्रा꣡।
  • (* + अनुम् शतृँ अन्तोदात्तः) + (२-बहु-आदिः अजादिः सुँप्| नदी) = अन्तः उदात्तः शतुर् अनुमो नद्यजादी इत्यनेन। तु॒द॒ती तु॒द॒ता नि॒वे॒ख्ष्य॒ते।
  • (मतुबि यो ह्रस्वान्तः | अन्तोदात्तः) + नाम् → अन्तः उदात्तः। नामन्यतरस्याम् । अग्नीना꣡म् or अग्नी꣡नाम्, वायूना꣡म् or वायू꣡नाम्, कर्तॄणा꣡म् or कर्तॄ꣡णाम्। ब॒हू॒नाम्। व्री॒ही॒णाम्। +++(5)+++
  • बृहन्महतोरुपसंख्यानम्। (वा॰) इत्यनेन बृ॒ह॒ते।

सम्बोधने

  • साधारणतः स्वरनिघातः - आमन्त्रितस्य च। (अनुदात्तं सर्वमपादादौ) । अस्यापवादा अधः।
  • सम्बोधनय् आद्युदात्तः - आमन्त्रितस्य च - पादादौ।
  • आमन्त्रितं पूर्वम् अविद्यमानवत्। यथा- अग्ने॒ नय॑ । अग्न॒ इन्द्र॒ वरु॑ण॒ …। किन्तु समानाधिकरणे सामान्यवचनं न तथा - नामन्त्रिते समानाधिकरणे सामान्यवचनम्। यथा - अग्ने॑ गृहपते।

सन्धिः

  • अनुदात्तस्य च यत्रोदात्तलोपः - कुमार꣡ + ई॒ = कुमा॒री꣡, प॒थिन् + ए॒ = प॒थे