अथ पञ्चमोऽध्यायः प्रथमः पादः प्राक् क्रीताच्छः || ५|१|१|| प्राकू अ० ॥ क्रीतात् ५|१|| छः १|१|| अनु० - तद्धिताः प्रत्ययः, परश्च ॥ अर्थः- इतोऽग्रे तेन क्रीतमित्येतस्मात् प्राक् येऽर्था वक्ष्यन्ते तेष्वर्थेषु छः प्रत्ययो भवतीत्यधिकारो वेदितव्यः ॥ उदा० - वक्ष्यति तस्मै हितम्, तत्र छः प्रत्ययो भवति, वत्सेभ्यो हितो वत्सीयो गोधुक् । करभीय उष्ट्रः ॥ भाषार्थ:- यहाँ से आगे [प्राक् क्रीतात् ] तेन क्रीतम् (५।१।३६ ) से पहले पहले जितने अर्थ कहे हैं, उन सब अर्थों में [छः ] छ प्रत्यय होता है, ऐसा अधिकार जानना चाहिये || अपवाद विषयों को छोड़कर सर्वत्र छ: की प्रवृत्ति होती जायेगी || विशेष :- यहाँ भी अर्थ की अपेक्षा से ‘क्रीतात्’ निर्देश है शब्द की अपेक्षा से नहीं, अतः क्रीत अर्थ के आरम्भ होने से पूर्व पूर्व तक छ का अधिकार जायेगा । यद्यपि क्रीत अर्थ का निर्देश ५ | १३६ में किया है तथापि प्राग्वतेष्ठक् (५।१।१८) से कीताद्यर्थो में प्रत्यय विशेषों का विधान करने से छ प्रत्यय का अधिकार ५।१।१७ तक ही समझना चाहिये || यहाँ आगे आगे औत्सर्गिक सूत्रों में केवल छ की अनुवृत्ति तथा अन्यत्र प्राक् क्रीतात् की अनुवृत्ति दिखाई जायेगी ऐसा जानें || उगवादिभ्यो यत् ||५|१|२|| उगवादिभ्यः ५।३॥ यत् १|१|| स० - गौरादिर्येषां ते गवादयः, उच्च गवादयश्च उग यस्तेभ्यः बहुव्रीहिगर्भेतरेतरद्वन्द्वः ॥ अनु - प्राक् क्रीतात्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- उवर्णान्तात् गवादिभ्यश्च प्रातिपदिकेभ्यः प्राक्क्रीतीयेष्वर्थेषु यत् प्रत्ययो भवति ॥ उदा० - उवर्णान्तात् शङ्कवे हितं शङ्कव्यं दारु, पिचव्यः पादः ] :1 पञ्चमोऽध्यायः २७७ कार्पासः, कमण्डलव्या मृत्तिका । गवादिभ्यः - गवे हितं = गव्यम् हविष्यम् ॥ भाषार्थः-[उगवादिभ्यः] उवर्णान्त तथा गवादि गणपठित प्राति- पदिकों से प्राक्क्रीतीय अर्थात् क्रीत अर्थ से पहले पहले जितने अर्थ कहे हैं उन सब अर्थों में [यत् ] यत् प्रत्यय होता है ॥ छ का अपवाद यह सूत्र है ॥ शंकु कहते हैं कील = खूँटी को, उसके लिये हित अर्थात् शंकु बनाने के लिए जो उपयोगी लकड़ी वह शंकव्य कही जायेगी । इसी प्रकार पिचु रुई को कहते हैं, पिचु = रुई के लिये जो हित अच्छा कपास वह पिचव्य कहा जायेगा, ऐसे ही औरों में जानें ॥ यहाँ से ‘यत्’ की अनुवृत्ति ५|२४ तक जायेगी ॥ कम्बलाच्च संज्ञायाम् ||५|१|३ ॥ 3 कम्बलात् ५१ ॥ च अ० ॥ संज्ञायाम् ७|१|| अनु० - यत्, प्राक् क्रीतात्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- कम्बलात् प्रातिपदिकात् प्राक्क्रीतीयेष्वर्थेषु संज्ञायां विषये यत् प्रत्ययो भवति ॥ उदा० कम्बलाय हितं कम्बल्यमूर्णापलशतम् ॥ भाषार्थ :- [ कम्बलात् ] कम्बल प्रातिपदिक से [च] भी प्राक्- क्रीतीय अर्थों में [संज्ञायाम् ] संज्ञा विषय होने पर यत् प्रत्यय होता है ।। यह सूत्र छ का अपवाद है || कम्बल के लिए हित उपयोगी जो ऊन वह कम्बल्या कही जायेगी, परन्तु संज्ञा का निर्देश होने से १०० पल परिमाण वाली ऊन ही कम्बल्या कहाती है || विभाषा हविरपूपादिभ्यः || ५ | १ | ४ || विभाषा ||१२|| हवि “भ्यः ५|३|| स० - अपूप आदिर्येषां तेऽपू- पादय:, हविश्व अपूपादयश्च हविरपूपादयः, तेभ्यः बहुव्रीहिगर्भे- इतरेतरद्वन्द्वः ।। अनु०—यत्, प्राक्क्रीतात्, तद्धिताः, ङन्याप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः- हविर्विशेषवाचिभ्यो ऽपूपादिभ्यश्च प्रातिपदिके- भ्यः प्राक्क्रीतीयेष्वर्थेषु विभाषा यत् प्रत्ययो भवति || उदा - आमिक्ष्यं दधि, आमिक्षयं दधि, पुरोडाश्यास्तण्डुलाः पुरोडाशीयाः । अपूपादिभ्यः - अपूप्यम् अपूपीयम्, तण्डुल्यम् तण्डुलीयम् ||२७८ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः भाषार्थः - [हविभ्यः] हवि विशेषवाची, तथा अपूपादि प्राति- पदिकों से प्राक्क्रीतीय अर्थों में [विभाषा ] विकल्प से यत् प्रत्यय होता है पक्ष में औत्सर्गिक छ होगा || आमीक्षा और पुरोडाश के लिए जो दही चावल, वह आमीक्ष्य, पुरोडाश्य कहे जायेंगे । उबलते हुए दूध में दही डालने से दूध का जो घना भाग अलग हो जाता है उसे आमिक्षा कहते हैं उसे बनाने के लिए जो उचित परिमाण वाला दही होता है वह आमिक्ष्य कहाता है । आमिक्षा और पुराडाश की हवि यज्ञ में दी जाती है, अतः यह हवि विशेषवाची शब्द हैं || तस्मै हितम् ||५|१|५|| तस्मै ४|१|| हितम् ||१|| अनु० - तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः- चतुर्थीसमर्थात् प्रातिपदिकात् हितमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ॥ उदा० - वत्सेभ्यो हितो वत्सीयो गोधुक्, रोगिणो हितं रोगीयमौषधम्, गव्यम्, हविष्यम् ॥ भाषार्थ:- [तस्मै ] चतुर्थी समर्थ प्रातिपदिक से [हितम् ] हित अर्थ में यथाविहित = जिससे जो कह आये हैं, वे प्रत्यय होते हैं ।। यहाँ से ‘तस्मै हितम्’ की अनुवृत्ति ५।१।१५ तक जायेगी ॥ शरीरावयवाद्यत् ||५|१|६ ॥ शरीरावयवात् ५|१|| यत् १|१|| सः - शरीरस्य अवयवः, शरीरावयवः, तस्मात् ‘षष्ठीतत्पुरुषः ॥ अनु० – तस्मै हितम्, तद्धिताः, ङयाप्प्राति- कातू, प्रत्ययः परश्च ॥ अर्थः- चतुर्थीसमर्थात् शरीरावयववाचिनः प्रातिपदिकात् हितमित्येतस्मिन्नर्थे यत् प्रत्ययो भवति ॥ उदा० - दन्तेभ्यो हितं = दन्त्यम् औषधम्, कण्ठ्यो रसः, ओष्ठयम्, नाभ्यम्, नस्यम् ॥ भाषार्थः - चतुर्थी समर्थ [ शरीरावयवात् ] शरीर के अवयववाची प्रातिपदिकों से हित अर्थ में [ यत् ] यत् प्रत्यय होता है । छ का अपवाद यह सूत्र है ॥ पद्दन्नोमास्० (६।१।६१) सूत्र के नस् नासिकाया यत्तस्- क्षुद्रेषु वार्तिक से नासिका को नस् आदेश होकर नस्यम् बना है ॥ यहाँ से ‘यत्’ की अनुवृत्ति ५।१७ तक जायेगी | पादः ] खल पञ्चमोऽध्यायः खलयवमाषतिलवृपब्रह्मणश्च || ५ | १२|७|| शब्ह ‘ह्मणः ५१ ॥ च अ || स - खलः इत्यत्र समाहारो

द्वन्द्वः ॥ अनु० - यत्, तस्मै हितम्, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः- चतुर्थीसमर्थेभ्य: खल, यव, माप, तिल, वृष, ब्रह्मन् इत्येतेभ्यः प्रातिपदिकेभ्यो हितमित्येतस्मिन्नर्थे यत् प्रत्ययो भवति ॥ उदा० - खलाय हितं = खल्यम्, यव्यम्, माष्यम्, तिल्यम्, वृष्यम्, ब्रह्मण्यम् ॥ भाषार्थः - चतुर्थी समर्थ [खल’ णः ] खल, यव आदि प्रातिपदिकों से [च] भी हित अर्थ में यत् प्रत्यय होता है ॥ अजाविभ्यां थ्यन् ||५|१|८|| प्रत्ययः, परश्च ॥ प्रातिपदिकाभ्यां अजाविभ्याम् ५|२|| थ्यन् १|१|| स - अजा- इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० तस्मै हितम्, तद्धिताः, ङयाप्प्रातिपदिकात् अर्थ: - चतुर्थीसमर्थाभ्याम् अज, अवि इत्येताभ्यां हितमित्येतस्मिन्नर्थे ध्यन् प्रत्ययो भवति ॥ यूथिः, अविध्या ॥ उदा० - अजध्या भाषार्थ :- चतुर्थी समर्थ [ अजाविभ्याम् ] अज और अवि प्रातिपदिकों से हित इस अर्थ में [ थ्यन्] ध्यन् प्रत्यय होता है | अजः = बकरे तथा अविः = भेड़ के वाचक शब्द हैं ॥ आत्म आत्मन्विश्वजनभोगोचरपदात् खः || ५|१|९|| । ‘तू ५१ ॥ खः १|१|| स० - भोगशब्द उत्तरपदं यस्य तत् भोगोत्तरपदं बहुव्रीहिः । आत्मा च विश्वजनश्च, भोगोत्तरपदञ्च, आत्मन् पढ़ें, तस्मात् समाहारो द्वन्द्वः ॥ अनु० - तस्मै हितम्, तद्धिताः, ङयाप्प्रातिपदिकान् प्रत्ययः, परश्च ॥ अर्थः– चतुर्थीसमर्थाभ्यां आत्मन् विश्वजन इत्येताभ्यां इत्येताभ्यां भोगोत्तरपदाच प्रातिपदिकात् हितमित्येतस्मिन्नर्थे खः प्रत्ययो भवति ॥ उदा०- आत्मने हितमात्मनीनम्, विश्वजनीनम् । भोगोत्तरपदात्- मातृभोगीणः, पितृभोगीणः ॥२८० अष्टाध्यायीप्रथमावृत्तौ [प्रथमः भाषार्थ: - चतुर्थी समर्थ [आत्मदात्] आत्मन, विश्वजन तथा भोग उत्तरपद वाले प्रातिपदिकों से हित अर्थ में [खः ] ख प्रत्यय होता है ॥ मातृभोगीणः आदि में पूर्वपदात् संज्ञायामग: ( ८|४|३) से णत्व हुआ है | जो बात अपने हित के लिये हो वह आत्मनीनः कहायेगी इसी प्रकार अन्यत्र भी जानें | यह भी छ का अपवाद है । सर्व पुरुषाभ्यां गढ || ५|१|१०| सर्वपुरुषाभ्याम् ५|२|| ढौ ११२|| स० – उभयत्रेतरेतरद्वन्द्वः ॥ अनु-तस्मै अनु० तस्मै हितम्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ: - चतुर्थीसमर्थाभ्यां सर्वपुरुषप्रातिपदिकाभ्यां यथासंख्यं णढनौ प्रत्ययौ भवतः हितमित्येतस्मिन्नर्थे ॥ उदा० – सर्वस्मै हितं = सार्वम्, पौरुपेयम् ॥ भाषार्थः - चतुर्थी समर्थ [ सर्वपुरुषाभ्याम् ] सर्व तथा पुरुष प्रातिपदिकों से हित अर्थ में यथासङ्ख्य करके [णढञौ ] ण, तथा ढञ् प्रत्यय होते हैं | सर्व +ण = सार्वम्, । पुरुष +ढम् = पुरुष एय = पौरुषेय बन गया है ॥ माण’ माणवचरकाभ्यां खञ् ||५|१|११|| “भ्याम् ५|२|| खञ् १|१|| स० - माण इत्यत्रेतरेत- रद्वन्द्वः ॥ अनुः - तस्मै हितम्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ: - चतुर्थीसमर्थाभ्यां माणव, चरक इत्येताभ्यां शब्दाभ्यां हितमित्येतस्मिन्नर्थे खञ् प्रत्ययो भवति ॥ उदा० - माणवाय हितं माणवीनम्, चारकीणम् ॥ भाषार्थः - चतुर्थी समर्थ [माण भ्याम् ] माणव, चरक प्रातिपदिकों से हित अर्थ में [ खञ् ] खञ् प्रत्यय होता है | तदर्थं विकृतेः प्रकृतौ || ५|१|१२ ॥ तदर्थम् १|१|| विकृतेः ५ | १ || प्रकृतौ ७|१|| स० तस्मै इदं तदर्थं, अनु० तस्मै हितम्, तद्धिताः, ङयाप्प्रातिपदिकात्, अर्थः- विकृतिवाचिनश्चतुर्थीसमर्थात् प्रातिपदिकात् चतुर्थीतत्पुरुषः ॥ प्रत्ययः परश्च ॥

पादः] पञ्चमोऽध्यायः २८१ प्रकृतावभिधेयायां यथाविहितं प्रत्ययो भवति, हितमित्येतस्मिन्नर्थे यदि सा प्रकृतिः विकृत्यर्था भवेत् || उदा० – अङ्गारेभ्यो हितानि एतानि काष्ठानि, अङ्गारीयाणि काष्ठानि । प्राकारीया इष्टकाः, शङ्कव्यं दारु, पिचव्यः कार्पासः ॥ भाषार्थ. - चतुर्थी समर्थ [ विकृते:] विकृतिवाची प्रातिपदिक से [ प्रकृतौ ] प्रकृति = कारण अभिवेय हो तो, यथाविहित प्रत्यय होता है, हित अर्थ में, यदि वह प्रकृति [ तदर्थम् ] विकृति के लिये हो तो ॥ जो किसी चीज का कारण हो वह प्रकृति होती है, उसका जो विकार वह विकृति होती है । प्रकृत उदाहरण में अङ्गार काष्ठ की विकृति है, तथा काष्ठ प्रकृति है, सो अङ्गार विकृतिवाची प्रातिपदिक से काष्ठ प्रकृति अभिधेय होने पर छः प्रत्यय हो गया है । अङ्गार बनाने के लिये = तदर्थ जो काष्ठ वह अङ्गारीय कहायेंगे । इसी प्रकार प्राकारार्थ जो ईंटे वह प्राकारीया इष्टकाः कही जायेंगी || यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ५।१।१५ तक जायेगी ॥ " छदिरुपधिवलेर्ढञ् ।।५।१।१३ ॥ छदिरुपधिबलेः ५|१|| ढम् १|१|| स० - छदि० इत्यत्र समाहारो द्वन्द्वः ॥ अनु० - तदर्थं विकृतेः प्रकृतौ तस्मै हितम्, तद्धिताः, ङयाप्प्राति- पदिकात् प्रत्ययः, परश्च ॥ अर्थ. – चतुर्थी समर्थेभ्यश्छदि, उपधि, बलि, इत्येतेभ्यो विकृतिवाचिभ्यः प्रातिपदिकेभ्यस्तदर्थं प्रकृतावभिधेयायां ढन् प्रत्ययो भवति हितमर्थे ॥ उदा - छदिभ्यो हितानि एतानि तृणानि छादिषेयाणि तृणानि, औपधेयं दारु, बालेयास्तण्डुलाः || भाषार्थः - चतुर्थी समर्थ विकृतिवाची [छदिरुपधिबलेः ] छदि उपधि और बलि, प्रातिपदिकों से तदर्थ प्रकृति = उसके विकृति के लिए जो प्रकृतिअभिधेय हो तो [ढञ् ]ढञ् प्रत्यय होता है हित अर्थ में || पूर्व सूत्र के समान तदर्थ प्रकृति की व्याख्या सर्वत्र समझें ॥ ऋषभोपानहोः || ५|१|१४ ॥ उपानच्च, ऋषभोपानहो ः ६ |२|| ञ्यः १|१|| स - ऋषभश्च ऋष हौ, तयो: ‘इतरेतरद्वन्द्वः ॥ अनु० - तदर्थं विकृतेः प्रकृतौ,२८२ अष्टाध्यायीप्रथमावृत्तौ , [प्रथमः तस्मै हितम्, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- विकृतिवाचिभ्यां चतुर्थीसमर्थाभ्याम् ऋषभ, उपानह प्रातिपदिकाभ्यां तदर्थं प्रकृतौ इत्येतस्मिन्नर्थे ञ्यः प्रत्ययो भवति हितमर्थे । उदा०- ऋषभाय हितम् आर्षभ्यो वत्सः, औपानह्यो मुञ्जः ॥ भाषार्थ :- विकृतिवाची चतुर्थी समर्थ [ऋ हो: ] ऋषभ, और उपानह प्रातिपदिकों से तदर्थ प्रकृति अभिधेय होने पर [न्यः ] ञ्य प्रत्यय होता है हित अर्थ में | चर्मणोऽञ || ५ | १|१५|| 3 चर्मणः ६|१|| अञ् १|१|| अनु० - तदर्थं विकृतेः प्रकृतौ, तस्मै हितम्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परा ॥ अर्थ:- चतुर्थीसमर्थात् चर्मणो या विकृतिस्तद्वाचिनः प्रातिपदिकाद् अन् प्रत्ययो भवति, तदर्थं प्रकृतौ हितमित्येतस्मिन्नर्थे ॥ उदा० - वरधाय हितं = वारधं चर्म, वारत्रं चर्म ॥ भाषार्थ:- चतुर्थी समर्थ [ चर्मणः ] चर्म का बनी हुई जो विकृति उसके वाचक प्रातिपदिक से तदर्थ प्रकृति अभिधेय होने पर हित अर्थ मैं [ श्रञ् ] अन् प्रत्यय होता है ।। वरध कहते हैं चमड़े के बने दस्ताने को, तथा स्थित रज्जु को कहते हैं, अतः यह दोनों चमड़े के पदिक हैं, सो इनसे अन् प्रत्यय हो गया है ।। वरत्र हाथी के कक्ष- विकारवाची प्राति- स्यात् क्रिया० ॥ प्रत्ययः, परश्च ॥ सप्तम्यर्थे च यथा- तदस्य तदस्मिन् स्यादिति || ५|१|१६|| तत् १|१|| अस्य ६ | १ || तत् १|१|| अस्मिन् ७|१|| इति अ० ॥ अनु-तद्धिताः, ङन्याप्प्रातिपदिकात् अर्थ :- तदिति प्रथमासमर्थात् प्रातिपदिकात् षष्ठ्यर्थे विहितं प्रत्ययो भवति, यत्तत् प्रथमासमर्थं स्यात् चेत् तद्भवति ॥ उदा० - षष्ठ्यर्थे - प्राकार आसामिष्टकानां स्यात् प्राकारीया इष्टकाः, प्रासादीयं दारु । सप्तम्यर्थे - प्राकारोऽस्मिन् देशे स्यात् प्राकारीया भूमिः, प्रासादीया भूमिः || भाषार्थ: - [ तत् ] प्रथमा समर्थ प्रातिपदिक से [अस्य ] षष्ठ्यर्थ में तथा [ तत् ] प्रथमा समर्थ प्रातिपदिक से [ अस्मिन् ] सप्तम्यर्थ में भी पाद: ] पञ्चमोऽध्यायः २८३ यथाविहित प्रत्यय होता है, यदि वह प्रथमा समर्थ प्रातिपदिक [स्यादिति ] स्यात् क्रिया के साथ समानाधिकरण वाला हो तो ।। प्राकार बनना जिन ईंटों का सम्भव हो, अर्थात् जिनसे प्राकार बनाया जा सकती हो, ऐसी ईंटों को प्राकारीया इष्टका कहेंगे इसी प्रकार प्राकार जिस भूमि में बनाया जा सके वह प्राकारीया भूमि होगी || यहाँ से ‘तदस्य तदस्मिन् स्यादिति’ की अनुवृत्ति ५।१।१७ तक जायेगी ॥ परिखाया ढम् ||५|१|१७॥ , परिखायाः ५|१|| ढम् १|१|| अनु - तदस्य तदस्मिन स्यादिति, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- प्रथमासमर्थात् परिखाप्रातिपदिकात् षष्ठ्यर्थे सप्तम्यर्थे च ढञ् प्रत्ययो भवति, यतत् प्रथमासमर्थं स्यात् चेत् तद् भवति || उदा० - परिखा स्यादस्यां भूम्यां : पारिखेयी भूमिः ॥ भाषार्थ :- प्रथमा समर्थ [परिखायाः ] परिखा प्रातिपदिक से षष्ठ्यर्थ सप्तम्यर्थ में सम्भव अर्थ को कहने में [ढञ् ] ढञ् प्रत्यय होता है || प्राग्वतेष्ठम् ||५|१|१८|| प्राक् अ० ।। वतेः ५|१|| ठम् १|१|| अनु० – तद्धिताः, प्रत्ययः, परश्च ॥ अर्थ:- इतोऽग्रे तेन तुल्यं क्रिया चेद्वति: ( ५|१|११४ ) इत्ये- तस्मात् प्राक् येऽर्था वच्यन्ते तेषु सामान्येन ठन् प्रत्ययो भवतीत्यधिकारो वेदितव्यः ॥ वक्ष्यति पारायण तुरायणचान्द्रायणं वत्र्त्तयति (५/१/७२) तत्र ठन् प्रत्ययो भवति ॥ उदा: - पारायणं वर्त्तयति पारायणिकः, तौराय- णिकः, चान्द्रायणिकः ॥ भाषार्थ : - [वते: ] तेन तुल्यं क्रिया चेद्वतिः से [प्राक् ] पहले पहले जितने अर्थ कहे हैं उन सब अर्थों में सामान्य करके [ ] ठञ् प्रत्यय होता है, ऐसा अधिकार जानना चाहिये । वतेः से तेन तुल्यं० (५।१।११४) सूत्र लक्षित है । यहाँ भी अर्थ प्रधान निर्देश होने से, वति अर्थ के आरम्भ होने से पहले पहले तक इसका अधिकार समझा जायेगा ||२८४ अष्टाध्यायी प्रथमावृत्तौ आर्हादगोपुच्छ सङ्ख्यापरिमाणाट्ठक् ||५|१|१९|| [प्रथमः आ अ । अर्थात् ५५१ || अगोपुच्छसङ्ख्यापरिमाणात् ५५१ || ठक्_ १|१|| स० – गोपुच्छञ्च संख्या च परिमाणञ्च, गोपु गोपु.माणम्, न गोपुम्, अगो णम्, तस्मात् ‘द्वन्द्वगर्भनस्तत्पुरुषः ॥ अनु तद्धिताः प्रत्ययः, परश्च ॥ श्रर्थः - इतोऽग्रे तदर्हति (५|१|६२) अर्थपर्यन्तं येऽर्था वक्ष्यन्ते तेषु ठक् प्रत्ययो भवतीत्यधिकारो वेदितव्यः, गोपुच्छसंख्यापरिमाणवाचिशब्दान् वर्जयित्वा ॥ वक्ष्यति तेन क्रीतम् (५।१।३६) तत्र ठक् प्रत्ययो भवति । निष्केण क्रीतं = नैष्किकम्, पाणिकम् ।। भाषार्थ:- यहाँ से आगे [हत्] अर्हति अर्थ पर्यन्त जितने अर्थ कहे हैं, उन सब अर्थों में सामान्य करके [ ठक् ] ठक् प्रत्यय होता है, यह अधिकार जानना चाहिये [गोपु णात् ] गोपुच्छ संख्या तथा परिमाणवाची शब्दों को छोड़ कर ॥ प्राग्वतेष्ठञ् के अधिकार के बीच में ही ठक् का अधिकार कर दिया है सो यह उसका अपवाद है || हद- गोपु में आ + अर्थात् आङ् का आ मिला है। यहाॅ आङ् अभिविधि में है सो आर्थात् का अर्थ होगा तदर्हति अर्थ (अधिकार) तक । तदर्हति अधिकार ५।११७० तक जाता है, सो वहीं तक ठक् का अधिकार भी जायेगा ऐसा जाने । अभिविधि अर्थ में आङ करने से यह लाभ होगा ॥ ठञ् और ठक् में स्वर का ही भेद है । गोपुच्छादियों से ठक् का निषेध हो जाने से आगे आगे सर्वत्र गोपुच्छादियों से प्राग्वतेष्ठञ् से ठन् ही हुआ करेगा। शेष में अपवाद विषयों को छोड़कर ठकू, तदर्हति अर्थ के अधिकार पर्यन्त होगा, इसके पश्चात् ठन् होगा || असमासे निष्कादिभ्यः ॥५१॥२०॥ असमासे ७|१|| निष्कादिभ्यः ५|३|| स० - निष्क आदिर्येषां ते निष्कादयस्तेभ्यः बहुव्रीहिः ॥ न समासः असमासस्तस्मिन् नस्तत्पुरुषः ॥ अनु० – आर्हान्, ठक्, तद्धिताः, ङन्याप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः- निष्कादिभ्यः प्रातिपदिकेभ्योऽसमासे ठक् प्रत्ययो भवत्यार्हीयेष्वर्थेषु ॥ ठञोऽपवादः ॥ उदा० - निष्केण क्रीतं नैष्किकं, पाणिकम्, पादिकम्, माषिकम् ॥ पादः ] पञ्चमोऽध्यायः २८५ भाषार्थ :- [ निष्कादिभ्यः ] निष्कादि प्रातिपदिक जब [ असमासे ] समास में वर्तमान न हों तब उनसे आहय = तदर्हति अर्थ पर्यन्त सारे अर्थों में ठक् प्रत्यय होता है | यह सूत्र ठम् का अपवाद है || शताच्च ठन्यतावशते ||५|१|२१|| शतात् ५१ ॥ च अ० || ठन्यतौ १|२|| अशते ७|१|| स० - ठन्० इत्यत्रेतरेतरद्वन्द्वः । अशते इत्यत्र नस्तत्पुरुषः ॥ अनु० - आर्हात्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - शतप्रातिपदिकात् ठन्यतौ प्रत्ययौ भवतः, अशतेऽभिधेय आर्हीयेष्वर्थेषु ॥ उदा० - शतेन क्रीतं शतिकम्, शत्यम् ॥ " भाषार्थ :- [शतात् ] शत प्रातिपदिक से, आर्हीय अर्थों में [ उन्यतौ ] ठन और यत् प्रत्यय होते हैं यदि [अशते] सौ अभिधेय न हों तो ॥ सङ्ख्याया अतिशदन्ताया: कन् ||५|१|२२|| सख्यायाः ५|१|| अतिशदन्तायाः ५|२|| कन् ||१|| स- तिश्च शच्च, तिशतौ तिशतावन्तावस्याः, सा (संख्या) तिशदन्ता, द्वन्द्वगर्भ - बहुव्रीहिः । न तिशदन्ता अतिशदन्ता तस्याः ’ “नस्तत्पुरुषः ॥ अनु ः– आर्हात्, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- अत्यन्ताया अशदन्तायाश्च सङ्ख्याया कन् प्रत्ययो भवत्याह- येष्वर्थेषु ॥ उदा० - पञ्चभिः क्रीतः = पञ्चकः, दशकः, बहुकः, गणकः ॥

भाषार्थ:- [अतिशदन्तायाः ] ति शब्द अन्त वाली तथा शत् शब्द अन्त वाली सङ्ख्या को छोड़कर जो और [सङ्ख्यायाः ] सङ्ख्यावाची प्रातिपदिक हैं, उनसे [कन् ] कन् प्रत्यय होता है आय अर्थों में ॥ बहुगणवतु ० ( १|१| २२ ) से बहु तथा गण की सख्या संज्ञा है ।। (१|१|२२ यहाँ से ‘कन्’ की अनुवृत्ति ५।२।२३ तक जायेगी ॥ वतोरिड्वा ||५|१|२३|| वतो: ५|२|| इट् १|१|| वा अ० ॥ अनु० - कन्, आत्, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः – वत्वन्तात् सङ्ख्यावा- J२८६ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः चिनः प्रातिपदिकाद् आर्हीयेष्वर्थेषु कन् प्रत्ययो भवति, तस्य च कनो वा इडागमो भवति ॥ उदा - तावता क्रीतः तावतिकः, तावत्कः । याव- तिकः, यावत्कः ॥ भाषार्थ:- [वतो: ] वत्वन्त जो सङ्ख्यावाची प्रातिपदिक उनसे कन् प्रत्यय तथा कन् प्रत्यय को [इट् ] इट् का आगम [वा] विकल्प से होता है ॥ श्राद्यन्तौ टकितौ से कन के आदि में इट् बैठता है || बहुगण० (१|१|२२ ) से वत्वन्त प्रातिपदिक की संख्या संज्ञा है ही सो सङ्ख्या संज्ञा होने से पूर्वं सूत्र से कन् प्रत्यय सिद्ध ही था, पुनः उस कन को इट् आगम विकल्प से करने के लिए यह सूत्र है । तावत् इट् कन् तावतिकः, जब इट् आगम नहीं हुआ तो कन् होकर तावत्कः बन गया || विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् ||५|१|२४|| विंशतित्रिंशद्भयाम् ५|२|| डवुन् १|१|| असंज्ञायाम् ७|१|| स०- विंशति० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - आर्हात्, तद्धिताः, ङयाप्प्रातिपदि- कात् प्रत्ययः, परश्च ॥ अर्थ:- विशति, त्रिंशत् इत्येताभ्यां शब्दाभ्यां ड्वुन् प्रत्ययो भवत्यसंज्ञायां विषय आर्हीयेष्वर्थेषु ॥ उदा० - विंशत्या क्रीतः विशकः, त्रिंशकः ॥ " भाषार्थः – [विशतित्रिशद्भ्याम् ] विंशति तथा त्रिंशत् शब्दों से [ड् वुन् ] ड्वुन प्रत्यय [असंज्ञायाम् ] असंज्ञा विषय में होता है, आर्हीय अर्थों को कहने में || विंशकः में ति विशतेर्डिति (६|४|१४२ ) से ति का लोप हुआ है, तथा त्रिंशक: में टे: ( ६ |४|१४३) से त्रिंशत् के टि भाग अत् का लोप हुआ है || कंसाठिन् ||५|१|२५|| कंसात् ५|१|| टिठन् १|१|| अनु० - आर्हात्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- कंसप्रातिपदिका टिठन प्रत्ययो भवत्यार्हीयेष्वर्थेषु ॥ उदा० - कंसेन क्रीतः कंसिकः, कंसिकी ॥ पादः ] पञ्चमोऽध्यायः २८७ [ टिठन् ] भाषार्थ :- [कंसात् ] कंस प्रातिपदिक से आर्हीय अर्थो में टिठन् प्रत्यय होता है || टिठन का ठ शेप रहकर ठ को इक होता है । टिड्ढाणञ् (४।१।१५) से ङीप् होकर कंसिकी बना है || शूर्पादजन्यतरस्याम् ||५|१|२६|| शूर्पात् ५|१|| अन् १|१|| अन्यतरस्याम् ७|१|| अनु० - आर्हात् ॥ तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- शूर्पशब्दाद् विक - ल्पेनान् प्रत्ययो भवत्यार्हीयेष्वर्थेषु । शूर्पशब्दस्य परिमाणवाचित्वात् पक्षे ठञ् भवति न ठक् ॥ उदा० - शूर्पेण क्रीतं शौर्पम्, शौर्पिकम् ॥ भाषार्थ:- [ शूर्पात् ] शूर्प शब्द से आहय अर्थो में [ अन्यतरस्याम् ] विकल्प से [ ] अन् प्रत्यय होता है । शूर्प शब्द परिमाणवाची है, अतः आहदगोपुच्छसङ्ख्यापरिमाणाट्ठक् में परिमाण का निषेध होने से ठक् प्राप्त नहीं है, ठञ् ही प्राप्त है, सो पक्ष में ठञ ही होगा, ठकू नहीं ॥ शत शतमानविंशतिक सहस्रवसनादण् ||५|१|२७|| ‘नात् ५|१|| अण् १|१|| स० - शत० इत्यत्र समाहारो द्वन्द्वः ॥ अनु० - आर्हात्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, अर्थ: - शतमान, विंशतिक, सहस्र, वसन इत्येतेभ्यः प्रातिपदिकेभ्योऽण् प्रत्ययो भवत्यार्हीयेष्वर्थेषु ॥ उदा० - शतमानेन क्रीतं शातमानम्, वैंशतिकम्, साहस्रम्, वासनम् ॥ परश्च ॥

भाषार्थः – [शतनात् ] शतमान, विंशतिक, सहस्र तथा वसन शब्दों से आहय अर्थों में [ अण् ] अण प्रत्यय होता है ॥ शतमान परिमाणवाची तथा सहस्र सङ्ख्यावाची शब्द हैं, सो ठक् प्राप्त नहीं है । वसन शब्द से ठक् प्राप्त था, सो ठन् ठक् दोनों का अपवाद यह सूत्र है ॥ अध्यर्द्धपूर्वद्विगोर्लुगसंज्ञायाम् ||५|१|२८|| अध्यर्द्धपूर्वद्विगोः ५१ ॥ लुक् १|१|| असंज्ञायाम् ७१ ॥ अधिकम् अर्धं यस्मात् स अध्यर्द्धः, बहुव्रीहिः । अध्यर्धशब्दः पूर्वो यस्मिन् स अध्यर्द्धपूर्वः अध्यर्द्धपूर्वश्च द्विगुश्च, अध्य ‘द्विगु:, तस्मात् ं२८८ अष्टाध्यायी प्रथमावृत्तौ [प्रथमः बहुव्रीहिगर्भसमाहारो द्वन्द्वः । असंज्ञायामित्यत्र नन्तत्पुरुषः ॥ अनु०- आर्हात्, तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- अध्यर्द्धपूर्वात् प्रातिपदिकाद् द्विगुसंज्ञकाच्चोत्तरस्यार्हीयस्य प्रत्ययस्य लुग् भवति ॥ उदा० - अध्यर्द्धेन कंसेन क्रीतम् = अध्यर्द्धकंसम् । द्वाभ्यां कंसाभ्यां क्रीतं = द्विकंसम् । त्रिकंसम् । अध्यर्द्धशूर्पम् । द्वाभ्यां शूर्पाभ्यां । क्रीतः पटः द्विशूर्पः । त्रिशूर्पः पटः ॥ भाषार्थ :- [ अध्यर्द्धपूर्वद्विगो: ] अध्यर्द्ध शब्द पूर्व में हो जिस शब्द में उससे तथा द्विगुसंज्ञक प्रातिपदिक से उत्तर आहीर्य अर्थ में आये हुये प्रत्यय का [लुक् ] लुक् होता है [असंज्ञायाम् ] संज्ञा विषय को छोड़कर ॥ जिसमें आधी चीज़ और अधिक हो वह अध्यर्द्ध कहता है ॥ अध्यर्द्धकंसम् आदि में समास तद्धितार्थोत्तरपद ० ( २ ११५०) से होगा । अध्यर्द्धकंस आदि शब्द से आहीर्य अर्थ में जो टिठन (५|१|२५) एवं अध्यर्द्धशूर्प आदि शब्द से जो अन् (५।११२६) आया था उसी का यहाँ लुक हुआ है ॥ सङ्ख्यापूर्वी द्विगु: (२।११५१) से द्विकंसम् आदि की द्विगुसंज्ञा थी ही, सो अन् प्रत्यय का लुकू हो गया है || यहाँ से ‘अध्यर्द्धपूर्वद्विगोः’ की अनुवृत्ति ५।११३५ तक तथा ‘लुक’ की ५।१।३१ तक जायेगी || विभाषा कार्षापणसहस्राभ्याम् ||५|१|२९|| स०- विभाषा १|१|| कार्षाभ्याम् ५२ ॥ स - कार्षा० इत्यत्रेतरे- तरद्वन्द्वः ॥ अनु० - अध्यर्द्धपूर्वद्विगोलु क्, आर्हात्, तद्धिताः, ङयाप्प्रा- तिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- अध्यर्द्धपूर्वी द्विगुसंज्ञकौ च यौ कार्षापणसहस्रान्तौ शब्दौ ताभ्यामुत्पन्नस्यार्हीयप्रत्ययस्य विभाषा लुक् भवति । पक्षे श्रवणमेव || पूर्वेण नित्यं लुकि प्राप्ते विकल्प्यते ॥ उदा०- अध्यर्द्धकार्षापणम्, अध्यर्द्धकार्षापणिकम् । द्विकार्षापणम्, द्विकार्षा- पणिकम् । अध्यर्द्धसहस्रम् अध्यर्द्धसाहस्रम् । द्विसहस्रम् द्विसाहस्रम् ॥ भाषार्थ :- अध्यर्द्ध शब्द पूर्व में है जिनके ऐसे जो [कार्षा भ्याम् ] कार्षापण और सहस्र तथा द्विगुसंज्ञक प्रातिपदिक उनसे उत्पन्न पादः ] पञ्चमोऽध्यायः २८६ जो आर्हीय प्रत्यय उनका [विभाषा ] विकल्प से लुक् होता है || पक्ष में प्रत्यय का श्रवण होगा || कंसाठिन् ५।१।२५ में ‘कार्षापणा टिठन् वक्तव्यः’ यह वार्तिक कही है, सो कार्षापण शब्द से टिठन प्रत्यय प्राप्त था, उसी का पक्ष में लुक् तथा पक्ष में बनेगा । सहस्र शब्द से ५।१।२७ में श्रवण होकर अध्यर्द्धकार्षापणिक: अणू कहा है, अतः उसी का लुक् तथा पक्ष में श्रवण होगा । जब लुकू नहीं होगा तो अध्यर्द्ध की | संख्यायाः संवत्सरसङ्ख्यस्य च (७|३|१५) से उत्तरपद (सहस्र ) के आदि अच् को वृद्धि होकर अध्यर्द्धसाहस्रम् बनेगा || यहाँ से ‘विभाषा’ की अनुवृत्ति ५।१।३१ तक जायेगी || द्वित्रि पूर्वान्निष्कात् ||५|१|३०| " द्वित्रिपूर्वात् ५|१|| निष्कात् ५ | १२ || स० - द्वौ च त्रयश्च द्वित्रयः, द्वित्रयः पूर्वे यस्मिन् स द्वित्रिपूर्वस्तस्मात् द्वन्द्वगर्भबहुव्रीहिः ॥ अनु० – विभाषा, द्विगोः, लुक्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च || द्वित्रिपूर्वग्रहणाद् ‘अध्यर्द्धपूर्वाद्’ इति इह न संबध्यते ॥ अर्थ: द्वित्रिपूर्वात् निष्कान्तात् द्विगुसंज्ञकात् प्रातिपदिकादुत्पन्नस्य विभाषा- यस्य प्रत्ययस्य लुक् भवति । पक्षे श्रवणमेव || उदा० – द्विनिष्कम्, द्विनै- ष्किकम् । त्रिनिष्कम्, त्रिनैष्किकम् ॥ भाषार्थ :- [द्वित्रिपूर्वात् ] द्वि, त्रि पूर्व वाले [निष्कात् ] निष्क शब्दान्त द्विगुसंज्ञक प्रातिपदिक से उत्पन्न आहय प्रत्यय का विकल्प से लुक् होता है | निष्क शब्द परिमाणवाची है, अतः उससे ठन् (५।१।१८) हुआ था, उसी का पक्ष में लुक् हुआ है || परिमाणान्तस्य० ( ७।३।१७) से उत्तरपद को वृद्धि हुई है || यहाँ से ‘द्वित्रिपूर्वात् ’ की अनुवृत्ति ५।१।३१ तक जायेगी || बिस्ताच्च ॥५|१|३१|| बिस्तात् ५ | १ || च अ० ॥ अनु० - द्वित्रिपूर्वात् विभाषा, द्विगोः, लुक्, तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः, परश्च, चकारेण द्वित्रिपूर्वस्यानुकर्षणाद् अध्यर्द्धपूर्वादितीह न संबध्यते ॥ श्रर्थ:- १६ ,२६० अष्टाध्यायीप्रथमावृत्तौ [प्रथमः द्वित्रिपूर्वात् बिस्तान्तात् द्विगोः परस्यार्हीयस्य प्रत्ययस्य वा लुक् भवति || उदा० – द्विबिस्तम्, द्विबैस्तिकम्, त्रिबिस्तम्, त्रिवैस्तिकम् ॥ भाषार्थ : - द्वि, त्रि पूर्व वाले [बिस्तात् ] बिस्त शब्दान्त द्विगुसंज्ञक प्रातिपदिक से [च] भी उत्पन्न आर्हीय प्रत्यय का विकल्प से लुक् होता है ॥ पूर्ववत् उत्तरपद को वृद्धि यहाँ भी होती है ॥ द्वौ बिस्तौ परि- माणमस्य ऐसा विग्रह करके तद्धितार्थ में (२११५० ) से समास होकर पुनः द्विबिस्त शब्द से परिमाणवाची होने से ठञ हुआ है, उसी का पक्ष में श्रवण तथा पक्ष में लुक हुआ है || सर्वत्र ५११ २८ से नित्य लुक् प्राप्ति में यह सूत्र विकल्प करने के लिये है ।। विंशतिकात् खः || ५ | १|३२|| " की विंशतिकात् ५ | १ || खः १११|| अनु० - अध्यर्द्धपूर्वद्विगोः, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परा ॥ अर्थः अध्यर्द्धपूर्वात् द्विगुसंज्ञ- काच्च विशंतिकशब्दान्ताद् प्रातिपदिकाद् आर्हीयेष्वर्थेषु खः प्रत्ययो भवति || उदा० – अध्यर्द्धविंशतिकीनम्, द्विविंशतिकीनम् त्रिविंशति- कीनम् ॥

" भाषार्थः - अध्यर्द्ध शब्द पूर्व वाले, तथा द्विगुसंज्ञक [विशतिकात् ] विशतिक शब्दान्त प्रातिपदिक से आर्हीय अर्थो में [ख: ] ख प्रत्यय होता है | विधानसामर्थ्य से इस ‘ख’ का अध्यर्द्धपूर्वद्विगोर्लु० (५।११२८) से लुक् नहीं होता || खार्या ईकन || ५ | १|३३ ॥ खार्याः ५|२|| ईकन २|१|| अनु० - अध्यर्द्धपूर्वद्विगोः, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः – अध्यर्द्धपूर्वाद् द्विगुसंज्ञ- काच्च खारीशब्दान्तात् प्रातिपदिकाद् आर्हीयेष्वर्थेष्वीकन प्रत्ययो भवति ॥ उदा० – अध्यर्द्धखारीकम्, द्विखारीकम्, त्रिखारीकम् ॥ भाषार्थ :- अध्यर्द्ध पूर्व वाले तथा द्विगुसंज्ञक [खार्याः ] खारी शब्द अन्त में है जिसके तद्न्त से आर्हीय अर्थ में [ईकन ] ईकन प्रत्यय होता है || खारी शब्द परिमाणवाची है, अतः उससे ठन् प्राप्त था तदपवाद ईकन है || खारी के ईकार का यस्येति च ( ६ |४| १४८) से लोप होकर, खार् ईक - अध्यर्द्धखारीकम् बनेगा || पादः ] पञ्चमोऽध्यायः पणपादमाषशताद्यत् ||५|१|३४|| २६१ पण ‘शतात् ५|१|| यत् १|१|| स० - पण० इत्यत्र समाहारो द्वन्द्वः ॥ अनु० – अध्यर्द्धपूर्वद्विगोः, तद्धिताः, ङन्याप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ श्रर्थः -अध्यर्द्धपूर्वेभ्यः द्विगुसंज्ञकेभ्यश्च, पण, पाद, माष, शत इत्येवमन्तेभ्यः शब्देभ्य आर्हीयेष्वर्थेषु यत् प्रत्ययो भवति ।। उदा० - अध्यर्द्धपण्यम्, द्विपण्यम्, त्रिपण्यम् । अध्यर्द्धपाद्यम्, द्विपाद्यम्, त्रिपाद्यम् । अध्यर्द्धमाष्यम्, द्विमाष्यम्, त्रिमाष्यम् । अध्यर्द्ध- शत्यम्, द्विशत्यम्, त्रिशत्यम् ॥ भाषार्थः अध्यर्द्ध शब्द पूर्व वाले, तथा द्विगुसंज्ञक [पण तात्] पण, पाद, माष और शत अन्त में हैं जिनके उन शब्दों से [ यत् ] यत् प्रत्यय होता है, आर्हीय अर्थों में || यहाँ से ‘यत्’ की अनुवृत्ति ५।१।३५ तक जायेगी || शाणाद्वा || ५ |१| ३५ ॥ शाणात् ५।१॥ वा अ० ॥ अनु० - यत्, अध्यर्द्धपूर्वद्विगोः, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः - अध्यर्द्धपूर्वात् द्विगु- संज्ञकाञ्च शाणान्तात् प्रातिपदिकाद् आर्हीयेष्वर्थेषु वा यत् प्रत्ययो भवति । ठञोऽपवादस्तेन पक्षे सोऽपि भवति, तस्य च लुक् (५।१।२८) भवति ॥ उदा० – अध्यर्द्धशाण्यम्, अध्यर्द्धशाणम् । द्विशाण्यम् द्विशा- णम् । त्रिशाण्यम् त्रिशाणम् ॥ भाषार्थ :- अध्यर्द्धपूर्व वाले तथा द्विगुसंज्ञक [शाणात् ] शाणान्त शब्द से आर्हीय अर्थों में [वा] विकल्प से यत् प्रत्यय होता है || शाणा शब्द परिमाणवाची है सो उससे ठन् की प्राप्ति थी, पक्ष में वह भी होता है, किन्तु उस ठञ् का अध्यर्द्धपूर्वद्विगो० से लुक् हो जाता है, सो ठन् पक्ष में अध्यर्द्धशाणम् द्विशाणाम् ही रूप बनेंगे । यत् का विधान सामर्थ्य से लुकू नहीं होता ।। तेन क्रीतम् ||५|१|३६|| तेन ३|१|| क्रीतम् १|१|| अनु० - तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ श्रर्थः - तृतीयासमर्था प्रतिपदिवात् क्रीतमित्येतस्मि२६२ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः न्नर्थे यथाविहितं ठञादयः प्रत्यया भवन्ति ॥ उदा - सप्तत्या क्रीतं साप्ततिकम्, आशीतिकम्, नैष्किकम्, पाणिकम्, पादिकम् ॥ भाषार्थ:- [तेन] तृतीया समर्थ प्रातिपदिक से [क्रीतम् ] खरीदा गया, इस अर्थ में यथाविहित = जिससे जो जो विधान किये हैं, वे प्रत्यय हो जाते हैं । प्राग्वतेष्टन् से लेकर, ठन्, ठक्, ठन्, यत् आदि १३ प्रत्यय कहे हैं, वे किस समर्थ विभक्ति तथा किस अर्थ में होंगे इसी को यह सूत्र कहता है ॥ तस्य निमित्तं संयोगोत्पाती ||५|१|३७|| तस्य ६|१|| निमित्तम् १|१|| संयोगोत्पात १|२|| स० - संयो० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० – तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्व || अर्थः- तस्येति षष्ठीसमर्थात् प्रातिपदिकात् निमित्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत्तन्निमित्तं संयोग उत्पातो वा भवति ॥ उदा० – संयोगः- शतस्य निमित्तं धनपतिना संयोगः = शत्यः, शतिकः, साहस्रः । उत्पातः - शतस्य निमित्तम् उत्पातः शत्यः, शतिक,

साहस्रः ॥

भाषार्थ:- [ तस्य ] षष्टी समर्थ प्रातिपदिक से [निमित्तम् ] निमित्त कारण इस अर्थ में यथाविहित प्रत्यय होता है, यदि वह निमित्त कारण [संयोगोत्पातौ ] संयोग, या उत्पात हो तो ॥ आर्हीय = तदर्हति तक कहे सारे अर्थों में शताच्च ठन्य० (५।१।२१ ) से ठन् और यत् तथा शतमानविंश (५।११२७) से अण् कहा है, सो संयोग और उत्पात अर्थों में भी ये ही प्रत्यय शत और सहस्र शब्दों से हो जायेंगे || सौ के कारण से जो हुआ संयोग = किसी का सम्बन्ध वह शत्यः शतिकः कहा जायेगा । इसी प्रकार सौ (रुपये) के कारण जो हुआ उत्पात ( लड़ाई झगड़ा आदि ) वह भी शत्यः, शतिकः कहा जायेगा || यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ५|१|४० तक जायेगी || गोद्वयचोऽसंख्यापरिमाणाश्वादेर्यत् ||५|१|३८|| गोद्वयचः ५|१|| असंख्यापरिमाणाश्वादेः ५|२|| यत् १|१|| स०- द्वौ अचौ यस्मिन् स द्वयच् बहुव्रीहिः । गौश्च द्वयच् च, गोद्वयच पादः ] :1 " पञ्चमोऽध्यायः २६३ तस्मात् ‘बहुव्रीहिगर्भसमाहारो द्वन्द्वः । अश्व शब्द आदिर्येषां ते अश्वादयः, सङ्ख्या च परिमाणाञ्च अश्वादयश्च सङ्ख्या श्वः, तस्मात् समाहारो द्वन्द्वः ॥ अनु० – तस्य निमित्तं संयोगोत्पातौ, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- गोशब्दात् द्वयचश्च प्रातिपदिकात् यत् प्रत्ययो भवति, सङ्ख्यापरिमाणाश्वादिशब्दान वर्जयित्वा तस्य निमित्तं संयोगोत्पातौ इत्येतस्मिन्नर्थे ॥ उदा० - गोर्निमित्तं संयोग उत्पातो वा गव्यः । द्वयचः - धनस्य निमित्तं संयोग उत्पातो वा धन्यं, स्वर्ग्यं, यशस्यम् ॥ , भाषार्थ:- षष्ठी समर्थ [गोद्वयचः ] गौ, तथा द्वचच् प्रातिपदिकों से [सं ‘दे:] सङ्ख्यावाची, परिमाणवाची तथा अश्वादि प्रातिपदिकों को छोड़कर, [यत ] यत् प्रत्यय होता है, निमित्तं संयोगोत्पातौ अर्थ में | द्वयच होने से जो सङ्ख्यावाची परिमाणवाची तथा अश्वादि प्रातिपदिकों से यत् की प्राप्ति थी, उसी का निषेध कर दिया है | ‘गो यत्’ यहाँ वान्तो यि प्रत्यये (६।१।७६ ) से वान्तादेश हुआ है | यहाँ से ‘यत्’ की अनुवृत्ति ५|२| ३९ तक जायेगी ॥ पुत्राच्छ च ॥५।१।३९॥ पुत्रात् ५ | १ || छ लुप्तप्रथमान्तनिर्देशः ॥ च अ० ॥ अनु० -यत्, तस्य निमित्तं संयोगोत्पातौ तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्व || अर्थः- पुत्रप्रातिपदिकाच्छः प्रत्ययो भवति यत् च, तस्य निमित्तं संयोगोत्पातौ, इत्येतस्मिन्नर्थे ॥ उदा० – पुत्रस्य निमित्तं संयोग उत्पातो वा पुत्रीयः, पुत्र्यः ॥ भाषार्थ:- षष्ठी समर्थ [पुत्रात् ] पुत्र शब्द से [छ] छ [च] तथा यत् प्रत्यय होते हैं, निमित्तं संयोगोत्पातौ इस अर्थ में । पुत्र के कारण से जो संयोग या उत्पात हो वह पुत्रीयः, पुत्र्यः कहा जायेगा || सर्वभूमिपृथिवीभ्यामणी ||५|१|४० ॥ सर्व “भ्याम् ५|२|| अणन ११२|| स० – उभयत्रेतरेतरद्वन्द्वः ॥ अनु० – तस्य निमित्तं संयोगोत्पातौ तद्धिताः, ङयाप्प्रातिपदिकात्,२६४ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः प्रत्ययः, परश्च ॥ श्रर्थः – सर्वभूमि, पृथिवी इत्येताभ्यां प्रातिपदिकाभ्यां तस्य निमित्तं संयोगोत्पातावित्येतस्मिन्नर्थे यथासङ्ख्यं अणू, अञ इत्येतौ प्रत्ययौ भवतः ॥ उदा० – सर्वभूमेर्निमित्तं सार्वभौमः पार्थिवः ॥ भाषार्थ :- षष्ठी समर्थ [सर्व… भ्याम् ] सर्वभूमि तथा पृथिवी शब्दों से यथासङ्ख्य करके [णजौ ] अणू तथा अन् प्रत्यय होते हैं, उसके कारण से जो संयोग, और उत्पात इस अर्थ में अनुशतिकादीनां च (७/३/२०) से सर्व और भूमि दोनों पदों को वृद्धि होकर सार्वभौम बना है । अण् और अन्नू में स्वर का ही भेद है || यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ५।१।४२ तक जायेगी || तस्येश्वरः ||५||४१ | तस्य ६|१|| ईश्वरः १|१|| अनु— सर्वभूमिपृथिवीभ्यामणनौ, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ।। अर्थ: तस्येति षष्ठीसमर्थाभ्यां सर्वभूमिपृथिवीप्रातिपदिकाभ्यां यथासङ्ख्यमणनौ प्रत्ययौ भवत ईश्वर इत्येतस्मिन्नर्थे ॥ उदा० – सर्वभूमेरीश्वरः सार्वभौमः, पृथिव्या ईश्वरः पार्थिवः ॥ भाषार्थ: - [ तस्य ] षष्ठी समर्थ सर्वभूमि और पृथिवी प्रातिपदिकों से यथासङख्य करके [ईश्वरः ] ईश्वर स्वामी इस अर्थ में अर्थ में अणू और अन् प्रत्यय होते हैं | सारे भूमि का जो स्वामी वह सार्वभौम कहा जायेगा, इसी प्रकार पृथिवी का स्वामी पार्थिव होगा । तत्र विदित इति च ॥५|१|४२ ॥ तत्र अ० ॥ विदित: १|१|| इति अ० ॥ च अ० ॥ अनु०. सर्वभूमिपृथिवीभ्यामणनौ, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, अर्थः- तत्रेति सप्तमीसमर्थाभ्यां सर्वभूमिपृथिवीशब्दाभ्यां यथासंख्यमणनौ प्रत्ययौ भवतो विदित इत्येतस्मिन्नर्थे ॥ परश्व || भाषार्थ:- [ तत्र ] सप्तमी समर्थ सर्वभूमि और पृथिवी शब्दों से यथासङ्ख्य करके [विदित इति ] प्रसिद्ध अर्थ में [च] भी अणू और पादः ] पञ्चमोऽध्यायः २६५ अञ् प्रत्यय होते हैं | विदित प्रसिद्ध = प्रकाशित को कहते हैं । सारी भूमि में जो प्रसिद्ध वह सार्वभौम कहायेगा || यहाँ से ‘तत्र विदित:’ की अनुवृत्ति ५।१।४३ तक जायेगी || लोकसर्व लोकाट्ठञ् ||५|१|४३|| लोक “कात् ५५१ || ठञ् १|१|| स० – लोकश्च लोकसर्वलोकम् तस्मात् समाहारोद्वन्द्वः ॥ ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ , सर्वलोकश्च, अनु० तत्र विदितः, तद्धिताः, श्रर्थः – सप्तमीसमर्थाभ्यां लोक, सर्वलोक इत्येताभ्यां शब्दाभ्यां ठञ् प्रत्ययो भवति विदित इत्येतस्मिन्नर्थे || उदा० - लोके विदितः = लौकिकः । सर्वलोके विदितः = सार्वलौकिकः ॥ भाषार्थः – सप्तमी समर्थ [लोकसर्वलोकात् ] लोक, तथा सर्वलोक प्रातिपदिकों से [ठञ् ] ठन् प्रत्यय होता है, विदित इस अर्थ में । जो लोक में विदित हो वह लौकिक कहा जायेगा || अनुशतिकादीनां च (७।३।२०) से सार्वलौकिक: में उभयपद वृद्धि होती है | तस्य वापः || ५ | १ |४४ ॥

तस्य ६।१।। वापः १|१|| उप्यते ऽस्मिन्निति वापः क्षेत्रमुच्यते हलश्च ( ३ | ३|१२१ ) इति घञ् प्रत्ययः ॥ अनु० – तद्धिताः, ङयाप्प्राति- पदिकात् प्रत्ययः, परश्च अर्थ: - तस्येति षष्ठीसमर्थात् प्रातिपदिकाद् वाप इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ॥ उदा० - प्रस्थस्य वापः क्षेत्रं प्रास्थिकम्, द्रौणिकम्, खारीकम् ॥ 3 भाषार्थ: - [तस्य ] षष्ठी समर्थ प्रातिपदिक से [वाप: ] खेत अर्थ वाच्य हो तो यथाविहित प्रत्यय होता है ।। प्रस्थ द्रोण परिमाणवाची शब्द हैं, सो उनसे वाप अर्थ में यथाविहित ठन् प्रत्यय तथा खारी से ईकन (५|१|३३ ) प्रत्यय हुआ है | प्रस्थ परिमाण बीज जिसमें बोया जाए, वह क्षेत्र प्रास्थिक कहा जायेगा || यहाँ से ‘तस्य वाप:’ की अनुवृत्ति ५।१।४५ तक जायेगी || पात्रात् ष्ठन् ||५|१|४५ ॥ ष्ठन् १|१|| अनु० – तस्य वापः तद्धिताः, अर्थः – पात्रशब्दात् ष्ठन् प्रत्ययो पात्रातू ५|१|| ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥२६६ अष्टाध्यायीप्रथमावृत्तौ भवति तस्य वाप इत्येतस्मिन् विषये ॥ उदा० - पात्रस्य वापः = क्षेत्रम्, पात्रिकी क्षेत्रभक्तिः ॥ प्रथमः पात्रिकं भाषार्थ : - [पात्रात् ] पात्र शब्द से [ष्ठन् ] ष्ठन् प्रत्यय होता है, तस्य वापः अर्थ में ॥ षित होने से ङीष् (४।१।४१) हुआ है || पात्र शब्द परिमाणवाची है, अतः ठन् प्राप्त था तदपवाद यह सूत्र है ॥ तदस्मिन् वृद्धयायलाभशुल्कोपदा दीयते || ५ | १|४६ ॥ ,


तत् १|१|| अस्मिन् ७१ ॥ वृद्धयाय ‘‘पदाः १|३|| दीयते क्रिया० ॥ स० – वृद्धिश्च आयश्च लाभश्च शुल्कश्च उपदा च वृद्धचायलाभशुल्कोपदाः, इतरेतरद्वन्द्वः ॥ अनुः - तद्धिताः, ङयाप्प्राति- पदिकात् प्रत्ययः, परश्च ॥ अर्थ - प्रथमासमर्थात् प्रातिपदिकात् सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत्तत्प्रथमासमर्थं वृद्धि:, आयः, लाभः, शुक्लः, उपदा चेत्तद् दीयते ॥ उदा० - पञ्चास्मिन् वृद्धिर्वा आयो वा लाभो वा शुल्को वा उपदा वा दीयते, पञ्चकः सप्तकः, शत्यः, शतिकः, साहस्रः ॥ भाषार्थ:- [ तत् ] प्रथमा समर्थ प्रातिपदिक से [ अस्मिन् ] सप्तम्यर्थ में यथाविहित ( जिससे जो प्रत्यय कहा है) प्रत्यय होते हैं, यदि [वृद्धया दाः] वृद्धि, आय, लाभ, शुल्क, और उपदा ये [दीयते ] (दिया जाता है) क्रिया के कर्म वाच्य हों तो ॥ जो द्रव्य ब्याज के रूप में दिया जाता है वह वृद्धि कहाता है । जो ज़मींदार का भाग होता है वह आय, दुकानदारी आदि में मूल द्रव्य के अतिरिक्त जिस द्रव्य की प्राप्ति होती है वह लाभ, राजा का कर का भाग शुल्क, तथा घूस को उपदा कहते हैं । जिस व्यवहार में पांच या सात (रुपये) वृद्धि, आय, लाभ, शुल्क या उपदा के रूप में दिए जायें, वह पञ्चकः सप्तक: कहायेगा || पञ्चन् सप्तन से (५।१।२२ ) से कन्, तथा शत से ठन्, यत् (५/१/२१) और सहस्र से अणू (५।१।२७) ये यथाविहित प्रत्यय उदाहरणों में हुये हैं | यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ५।२।४८ तक जायेगी || पादः ] :1 पञ्चमोऽध्यायः पूरणार्द्धाट् ठन् ||५|१|४७ ॥ , २६७ पूरणार्द्धात् ५|१|| ठन् १|१|| स० - पूरणच अर्द्धश्च, पूरणार्द्धम्, तस्मात् समाहारो द्वन्द्वः ॥ अनु० - तदस्मिन् वृद्धयायलाभशुल्को- पदा, दीयते, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- पूरणवाचिनः प्रातिपदिकादर्द्धशब्दाच्च ठन् प्रत्ययो भवति तदस्मिन् वृद्धयायलाभशुल्कोपदा दीयत इत्येतस्मिन्नर्थे | उदा०-द्वितीयो वृद्धिर्वा आयो वा, लाभो वा शुक्लो वा उपदा वा दीयत अस्मिन द्वितीयिक:, तृतीयिकः, पञ्चभिकः, सप्तमिकः, अर्द्धिकः ॥ भाषार्थ :- प्रथमासमर्थ [पूरणार्द्धात् ] पूरणवाची प्रातिपदिकों से तथा अर्द्ध शब्द से [ठन् ] ठन् प्रत्यय होता है, वृद्धि आय आदि दिया जाता है, इस अर्थ में || तस्य पूरणे डट् (५/२/४८ ) के अधिकार में जो पूरण अर्थ में प्रत्यय किये हैं, ऐसे पूरणप्रत्ययान्त द्वितीय, तृतीय, पञ्चम आदि शब्द पूरणवाची शब्द हैं, सो इन्हीं से ठन् हो गया है || यहाँ से ‘ठन्’ की अनुवृत्ति ५।१।४६ तक जायेगी || भागाद्यच || ५ | १|४८ ॥ भागात् ५|१|| यत् १|१|| च अ० ॥ अनु० – ठन्, तदस्मिन् वृद्धचायलाभशुल्कोपदा दीयते, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- भागशब्दात् यत् प्रत्ययो भवति ठन् च तदस्मिन् वृद्धयायलाभशुल्कोपदा दीयते इत्येतस्मिन्नर्थे ॥ उदा० - भागो वृद्धया- दिरस्मिन दीयते भाग्यं, भागिकम् ॥ भाषार्थ : - प्रथमा समर्थ [ भागात् ] भाग प्रातिपदिक से [ यत् ] यत् [च] तथा ठन् प्रत्यय होते हैं, वृद्धि आय आदि को दिया जाता है इस अर्थ में | ॥ तद्धरति वहत्या वहति भाराद्वशांदिभ्यः || ५ | १|४९ ॥ तद् २|१|| हरति क्रिया० ॥ वहति क्रिया० || आवहति क्रिया० ॥ भारात् ५|१|| वंशादिभ्यः ५|३|| स० वंश आदिर्येषां ते वंशादयस्ते- बहुव्रीहिः ॥ अनुः तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - वंशादिभ्यः परो यो भारशब्दस्तदन्तात् द्वितीयासमर्थात् भ्यः ,२६८ अष्टाध्यायीप्रथमावृत्तौ प्रातिपदिकात्, हरति, वहति, आवहति [प्रथमः इत्येतेष्वर्थेषु यथाविहितं प्रत्ययो भवति ।। उदा० - वंशभारं हरति वहत्यावहति वा वाशंभारिकः, कौटजभारिकः, बाल्वजभारिकः ॥ भाषार्थ:- [वंशादिभ्यः ] वंशादिगण पठित प्रातिपदिकों से उत्तर जो [ भारात् ] भारशब्द तदन्त [तद् ] द्वितीया समर्थ प्रातिपदिक से [हरति वहत्यावहति ] हरण करता है, वहन करता है, आवहन करता है इन सब अर्थों में यथाविहित प्रत्यय होता है । यथाविहित कहने से ठकू प्रत्यय वंशभार आदि शब्दों से हो जाता है ॥ यहाँ से ‘तत्’ की अनुवृत्ति ५।१।५४ तथा ‘हरति वहत्यावहति’ की अनुवृत्ति ५।११५० तक जायेगी || वस्नद्रव्याभ्यां ठन्कनौ ॥५/१/५० ॥ वस्नद्रव्याभ्याम् ५|२|| ठन्कनौ १|२|| स० - उभयत्रेतरेतरद्वन्द्वः ॥ अनु० - तद्धरति, वहत्यावहति, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ: - द्वितीयासमर्थाभ्यां वस्नद्रव्यशब्दाभ्यां हरति वहत्या - वहतीत्येतेष्वर्थेषु यथासङ्ख्यं ठन्, कन् इत्येतौ प्रत्ययौ भवतः ॥ उदा० - वरनं हरति, वहति, आवहति वा वस्निकः, द्रव्यकः ॥ ॥ भाषार्थ :- द्वितीया समर्थ [ वस्नद्रव्याभ्याम् ] वस्न और द्रव्य शब्दों से हरति वहति आवहति अर्थों में यथासङ्ख्च करके [ ठन्कनौ] ठन्, और कन् प्रत्यय होते हैं | संभवत्यवहरति पचति ॥५॥१॥५१॥ J संभवति क्रिया० || अवहरति क्रिया० ॥ पचति क्रिया० ॥ अनु०- || तत्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- द्वितीया- समर्थात् प्रातिपदिकात् संभवति, अवहरति, पचति इत्येतस्मिन्नर्थे यथा- विहितं प्रत्ययो भवति || उदा० - प्रस्थं सम्भवति, अवहरति, पचति वा प्रास्थिकः, कौडविकः, खारीकः ॥ भाषार्थ :- द्वितीया समर्थ प्रातिपदिक से [संभ अवहरण करता है, पकाता है इस अर्थ में यथाविहित प्रस्थ, कुडव से ठन् तथा खारी से यथाविहित ईकन ‘चति] संभव है, प्रत्यय होता है || प्रत्यय हुआ है || पादः ] पञ्चमोऽध्यायः २६६ प्रस्थ भर अटना सम्भव है वा लाता है, वा पकाता है उसे प्रास्थिकः कहेंगे ॥ यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ५।१।५४ तक जायेगी || आढकाचितपात्रात खोऽन्यतरस्याम् ||५|१|५२ ॥ आढकाचितपात्रात् ५५१॥ खः ५|१|| खः १|१|| १|१|| अन्यतरस्याम् ७|१|| स० — आढ० इत्यत्र समाहारो द्वन्द्वः ॥ अनु० - संभवत्यवहरति पचति तत्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- द्वितीयासमर्थेभ्य आढक, आचित, पात्र इत्येतेभ्यः प्रातिपदिकेभ्यः संभवत्यवहरति पचति इत्येतेष्वर्थेषु विकल्पेन खः प्रत्ययो भवति || उदा० - आढकं सम्भवत्यवहरति पचति आढकीना आढकिकी, आचितीना आचितिकी, पात्रीणा पात्रिकी ॥ भाषार्थ :- द्वितीया समर्थ [आढकाचित पात्रात्] आढक, आचित, पात्र प्रातिपदिकों से, संम्भवति, अवहरति, पचति अर्थों में [ अन्यतरस्याम् ] विकल्प से [खः ] ख प्रत्यय होता है ।। पक्ष में आढक आदियों के परिमाणवाची होने से ठन् होता है । ख पक्ष में टापू तथा ठन् पक्ष में ४।१।१५ से ङीपू होता है । यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ५।१।५३ तक जायेगी || J द्वि गोष्ष्ठंश्च ॥|५|१|५३ ॥ द्विगो: ५|१|| ष्टन् १|१|| च अ० ॥ अनु० - आढकाचितपात्रात् खोऽन्यतरस्याम्, संभवत्यवहरति पचति, तत्, तद्धिताः, ङयाप्प्रातिपदि- कात् प्रत्ययः, परश्च ॥ अर्थः- द्विगुसंज्ञकेभ्यो द्वितीयासमर्थेभ्यः आढकाचितपात्रान्तेभ्यः प्रातिपदिकेभ्यः सम्भवत्यादिष्वर्थेषु ष्ठन् प्रत्ययो भवति, खश्व विकल्पेन । तेन पक्षे ठञपि भवति || उदा०– द्वयाढकिकी, द्वयाढकीना, द्वयाढकी । द्वद्याचितिकी द्वद्याचितीना, द्वयाचिता । द्विपात्रिकी, द्विपात्रीणा, द्विपात्रा’ ॥ 1 १. ’ पात्रादिभ्यः प्रतिषेधो वक्तव्यः’ द्विपात्रम् पञ्चपात्रम् (महा० २/४/३०) इति भाष्यकारवचनात् स्त्रीत्वं प्रतिषिध्यते । तेन द्विपात्रं सम्भवत्यवहरति पचति वा स्थाली इत्यर्थे लुक् पक्षे द्विपात्रा इत्येव भवति । यथाग्रिमसूत्रे द्विकुलिजेति । ।३०० अष्टाध्यायीप्रथमावृत्तौ [प्रथमः भाषार्थः - [द्विगोः ] द्विगुसंज्ञक द्वितीया समर्थ आढक, आचित, तथा पात्रान्त प्रातिपदिकों से सम्भवत्यादि अर्थों में [ष्ठन् ] ष्ठन् प्रत्यय होता है, [च] तथा ख प्रत्यय भी विकल्प से होता है । ख का विकल्प करने से पक्ष में ठञ होगा, इस प्रकार छन्, ख तथा ठञ के तीन रूप बनेंगे, उनमें विधान सामर्थ्य से छन तथा ख का अध्यर्द्धपूर्वद्विगो० (५१११२८) से (द्विगुसंज्ञक मानकर) लुक नहीं होगा, किन्तु ठन् का लुक होगा, सो द्वयाढकी, द्वयाचिता, द्विपात्री ऐसे ही ठन् पक्ष में लुक् होकर रूप बनेंगे । छन् पक्ष में ङीप् तथा ख पक्ष में टापू हुआ है । ठन् पक्ष में ठञ का लुक् होकर (४|१|१५) से ङीप हुआ है केवल द्वयाचिता में अपरिमाणबिस्ताचित० (४।१।२२ ) से ङीप् निषेध होकर टापू हुआ है । यहाँ से ‘द्विगोष्ठन् ’ की अनुवृत्ति ५।१।५४ तक जायेगी || कुलिजाल्लुक्खौ च ॥५।१/५४ ॥ कुलिजात् ५|१|| लुक्खौ १|२|| च अ० ॥ स - लुक्खौ इत्यत्रेतरे- तरद्वन्द्वः ॥ अनु० - द्विगोष्टन्, सम्भवत्यवहरति पचति, तत्, ठन्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- द्वितीयासमर्थात् कुलिजशब्दान्ताद् द्विगुसंज्ञकात् प्रातिपदिकात् संभवत्यादिष्वर्थेषु लुक्खौ प्रत्ययौ भवतः ष्ठन् च ॥ प्रत्ययस्यादर्शनस्य लुक् संज्ञा, तेन य औत्सर्गिकष्टम् तस्यैव लुक् ॥ उदा० - लुकू - द्वे कुलिजे सम्भवत्यवहरति पचति द्विकुलिजा । ख - द्विकुलिजीना । पुन्- द्विकुलिजिकी ॥ भाषार्थ :- द्वितीयासमर्थ द्विगुसंज्ञक [कुलिजात् ] कुलिज शब्दान्त प्रातिपदिक से [लुक्खौ ] लुक् और ख [च] तथा चकार से ष्ठन् प्रत्यय भी होता है । प्रत्यय के अदर्शन की लुक् संज्ञा होती है, अतः यहाँ औत्सर्गिक ठम् का ही लुक होता है, ख तथा ष्ठन् का विधानसामर्थ्य से लुकू नहीं होता ॥ सोऽस्यांशवस्नभृतयः ||५/१/५५ ॥ सः १|१|| अस्य ६ |१|| अंशवस्नभृतयः ||३|| स० – अंश० इत्यत्रेतरे- तरद्वन्द्वः ॥ अनु० - तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्र्व ॥ अर्थ: - स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, पादः ] पञ्चमोऽध्यायः ३०१ यत्तत्प्रथमासमर्थम् अंशवस्नभृतयश्चेत् ता भवन्ति ॥ उदा० - पञ्च अंशो, वस्नो भृतिर्वाऽस्य = पञ्चक:, सप्तकः, साहस्रः ॥ भाषार्थ : - [सः ] प्रथमासमर्थ प्रातिपदिक से [ अस्य ] षष्ठ्यर्थ में यथाविहित प्रत्यय होता है, यदि वह प्रथमासमर्थ, [अंश…य: ] अंश भाग, वस्न = मूल्य, भृति = वेतन समानाधिकरण वाला हो तो ॥ पाँच (रुपये) जिसके भाग, मूल्य, या वेतन रूप से हों वह पञ्चकः कहा जायेगा || सङ्ख्यावाचियों से कन् (५३११२२ ) कह आये हैं, सो तथा सहस्र शब्द से अणू हुआ है || तदस्य परिमाणम् ||५|१|५६ ॥ कन् तत् १ |१|| अस्य ६ | १ || परिमाणम् १|१|| अनु० - तद्धिताः, ङया- प्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- परिमाणसमानाधिकरणवाचिनः प्रथमासमर्थात् प्रातिपदिकात् पष्ठ्यर्थे यथाविहितं प्रत्ययो भवति ॥ उदा० - प्रस्थः परिमाणमस्य प्रास्थिको राशिः = खारीकः शत्यः शतिक: साहस्रः द्रौणिकः कौडविकः ।। भाषार्थः - [परिमाणम् ] परिमाण समानाधिकरणवाची [ तत् ] प्रथमा- समर्थ प्रातिपदिक से [ अस्य ] षष्ठ्यर्थ में यथाविहित = जिससे जो जो प्रत्यय कह आये हैं, वे प्रत्यय होते हैं । यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ५।१।६१ तक जायेगी ॥ सङ्ख्यायाः संज्ञासङ्घसूत्राध्ययनेषु ॥ ५/१/५७॥ सख्यायाः ५|१|| संज्ञा नेषु ७|३|| स० - संज्ञा० इत्यत्रेतरेत- रद्वन्द्वः ॥ अनु०—तदस्य परिमाणम्, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः- परिमाणसमानाधिकरणात् संख्यावाचिनः प्राति- पदिकात्, षष्ठ्यर्थे संज्ञा, सङ्घ, सूत्र, अध्ययन, इत्येतेषु प्रत्ययार्थ- विशेषणेषु यथाविहितं प्रत्ययो भवति ॥ उदा० - पञ्चैव पञ्चकाः शकुनयः, त्रिकाः शालङ्कायनाः । सङ्घः - पञ्च परिमाणमस्य पञ्चकः सङ्घः, अष्टकः सङ्घः । सूत्रम् – अष्टावध्यायाः परिमाणमस्य सूत्रस्य = अष्टकं पाणिनीयम्३०२ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः दशकं वैयाघ्रपदीयम् । अध्ययनम् - पञ्च (आवृत्तिः) परिमाणमस्य अध्यय- नस्य पञ्चकम् अध्ययनम्, दशकम् । भाषार्थः – परिमाणसमानाधिकरण प्रथमासमर्थ

[सङ्ख्यायाः ] संख्यावाची प्रातिपदिक से [संज्ञासङ्घसूत्राध्ययनेषु ] संज्ञा, सङ्घ, सूत्र, अध्ययन प्रत्ययार्थ होने पर पष्ठ्यर्थ में यथाविहित प्रत्यय होता है | सख्यावाचियों से कन कह आये हैं, सो वही यहाँ हुआ है । पञ्चकः पाँच शकुनि विशेषों की संज्ञा है, तथा त्रिकाः शालङ्कायनों की ॥ पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत् षष्टिसप्तत्य- शी तिनवतिशतम् ||५|१/५८॥ पङक्ति ‘शतम् १|१|| स० – पक्तिः इत्यत्र समाहारो द्वन्द्वः ॥ अनु० - तदस्य परिमाणम्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्र्व ॥ अर्थः- पङ्क्ति, विंशति, त्रिंशत्, चत्वारिंशत्, पञ्चाशत्, षष्टि, सप्तति, अशीति, नवति, शत, इत्येतानि पदानि निपात्यन्ते, तदस्य परिमाणम् इत्येतस्मिन् विषये ॥ पञ्चन् प्रातिपदिकात् तिप्रत्ययः, ढिलो- पश्च निपात्यते पक्तिरिति पञ्च परिमाणमस्य पक्तिः । द्विदशत् प्राति- पदिकस्य स्थाने विन् आदेशः शतिच्च प्रत्ययो निपात्यते विंशतिरिति, द्वौ दशौ परिमाणमस्य सङ्घस्य विंशतिः सङ्घः । त्रिदशत् इत्यस्य स्थाने त्रिन आदेशः शत् च प्रत्ययो निपात्यते, त्रिंशदिति, त्रयोदशतः परिमा- णमस्य त्रिंशत् । चतुर्दशत् इत्यस्य स्थाने चत्वारिन् आदेशः, शत् च प्रत्ययो निपात्यने चत्वारिंशदिति, चत्वारो दशतः परिमाणमस्य चत्वा - रिंशत् । पञ्चदशत् इत्यस्य स्थाने पञ्चा आदेश: शत् च प्रत्ययो निपात्यते पञ्चाशदिति पञ्चदशतः परिमाणमस्य पञ्चाशत् । षड्ात् इत्यस्य स्थाने षष्भावः तिश्च प्रत्ययः । षष् + ति = षष्टिरिति षड् दशतः परिमाण- मस्य षष्टिः । सप्तदशत् इत्यस्य स्थाने सप्तभावः तिश्च प्रत्ययः सप्ततिरिति, सप्त दशतः परिमाणमस्य सप्ततिः । अष्टदशत् इत्यस्य स्थाने ‘अशी’ भावः तिच प्रत्ययः अशीतिरिति, अष्टौ दशतः परिमाणमस्य अशीतिः । नव- दशत् इत्यस्य स्थाने नवभावः तिश्च प्रत्ययः, नव दशतः परिमाणमस्य नवतिः । दशदशत् इत्यस्य स्थाने शभावस्तश्च प्रत्ययः शतमिति, दश दशतः परिमाणमस्य शतम् ॥ पादः ] पञ्चमोऽध्यायः ३०३ शतम् ] भाषार्थ :- तदस्य परिमाणम् इस अर्थ में [पङ्क्ति’ पक्ति, विंशति आदि शब्द निपातन किये जाते हैं, जो जो कार्य सूत्रों से सिद्ध न हों वे सब निपातन से जानना चाहियें || पक्ति शब्द में पश्चन् शब्द के टि भाग का लोप तथा ति प्रत्यय निपातन से किया है सो ‘पञ्च ति’ रहा अब चोः कुः (८/२३३०) से च् को क् तथा ८|४|५७ से अनुस्वार को परसवर्ण ङ् होकर पङ्क्ति बना है, जिसका पाँच परिमाण हो वह पङ्क्ति छन्द कहा जायेगा || विंशति शब्द में द्विदशत् (अर्थात् दशक = दहाई के दो जोड़े, बीस) शब्द को विन् आदेश तथा ‘शतिच्’ प्रत्यय निपातन से किया जाता है, त्रिदशत् ( तीन दहाई = तीस ) शब्द के स्थान में ‘त्रिन’ आदेश तथा शत् प्रत्यय त्रिंशत् शब्द में हुआ है । चत्वारिंशत् शब्द में चतुर्दशत् के स्थान में । चत्वारिन आदेश तथा शत् प्रत्यय होता है । पञ्चाशत् शब्द में पञ्चदशत् के स्थान में पञ्चा आदेश तथा शन् प्रत्यय होता है । षष्टि शब्द में षड्- दशत् के स्थान में षष् आदेश तथा ति प्रत्यय होता है, तत्पश्चात् ष्टुना ष्टुः ( ८|४|४०) से ष्टुत्व होकर ‘षष्टि’ बनता है । ‘सप्तति’ शब्द में सप्तदशत् प्रातिपदिक के स्थान में ‘सप्त’ आदेश तथा ति प्रत्यय होता है । अशीति शब्द में अष्टदशत् के स्थान में अशी आदेश तथा ‘ति’ प्रत्यय होता है । नवति प्रातिपदिक में नवदशत् के स्थान में नव आदेश तथा ‘ति’ प्रत्यय होता है । शतम् शब्द में दशदशत् ( दस दहाई = सौ) के स्थान में ‘श’ आदेश तथा त प्रत्यय होता है ।। पञ्चद्दशती वर्गे वा ॥५।११५९ ॥ ॥ पञ्चदशौ १|२|| वर्गे ॥ १॥ वा अ० ॥ स - पश्चत् च दशत् च, पञ्चदशतौ, इतरेतरद्वन्द्वः ॥ अनु० - तदस्य परिमाणम्, तद्धिताः, ङया- प्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- पञ्चत् दशत् इत्येतौ शब्दौ इतिप्रत्ययान्तौ तदस्य परिमाणमित्येतस्मिन् विषये वर्गेऽभिधेये वा निपा- त्येते । वा वचनात् पक्षे कन्नपि भवति ॥ उदा० - पञ्च परिमाणमस्य पञ्चद् वर्गः, दशद् वर्गः । पक्षे कन् - पञ्चको वर्गः, दशको वर्गः ॥ | १. पक्ति छन्द में ४० अक्षर होते है, छन्द में १ पाद ८ अक्षरों का माना जाता है, इस प्रकार पङ्क्ति छन्द में ५ पाद होते हैं |३०४ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः भाषार्थः - [ पञ्चदशतौ ] पञ्चत् और दशत् ये इति प्रत्ययान्त शब्द तदस्य परिमाणम् इस विषय में [वर्गे] वर्ग अभिधेय होने पर [वा ] विकल्प से निपातन किये जाते हैं । पञ्चन् दशन् प्रातिपदिक सङ्ख्या- वाची हैं, सो पक्ष में ५।१।२२ से कन् होकर पञ्चकः, दशकः बनता है ॥ पञ्चन् + इति, टि भाग का लोप होकर पञ्च + अत् पञ्चत् दशत् बनता है || यहाँ से ‘वर्गे’ की अनुवृत्ति ५ | १६० तक जायेगी || सप्तनोऽव् छन्दसि || ५|१|६०॥ सप्तनः ५|१|| अन् १|१|| छन्दसि ७|१|| अनु० - वर्गे तदस्य परि- माणम्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- सप्तनः प्रातिपदिकात् छन्दसि विषये तदस्य परिमाणमित्येतस्मिन्नर्थे वर्गेऽभिधेये Sन् प्रत्ययो भवति ॥ उदा० - सप्त साप्तान्यसृजन् ॥ भाषार्थ:- [सप्तनः] सप्तन प्रातिपदिक से [ छन्दसि ] वेद विषय में तदस्य परिमाणम् इस अर्थ में [ अ ] अन् प्रत्यय होता है, वर्ग अभिधेय होने पर || सप्त साप्तानि सात संख्यावाले वर्ग सात अर्थात् ७९७ = ४६ प्रकार के मरुतों को उत्पन्न किया || त्रिंशचत्वारिंशतोर्ब्राह्मणे संज्ञायां उण् ||५|१|६१ || त्रिंश ‘शतो ६ |२|| ब्राह्मणे ७ | १ || संज्ञायां ॥१॥ डण् १|१|| स० - त्रिंश० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु तदस्य परिमाणम्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ :- त्रिंशत् चत्वारिं- शत् इत्येताभ्यां शब्दाभ्यां संज्ञायां विषये डण् प्रत्ययो भवति, तदस्य परिमाणमित्येतस्मिन् विषये ब्राह्मणेऽभिधेये ॥ उदा० - त्रिंशदध्यायाः परिमाणमेषां ब्राह्मणानां शानि ब्राह्मणानि, चात्वारिंशानि ब्राह्मणानि ॥ भाषार्थ:- [त्रिंश ‘तोः ] [संज्ञायाम् ] संज्ञा विषय में [डण् ] डण् प्रत्यय होता है, रहे हों तो ॥ त्रिंशत् तथा चत्वारिंशत् प्रातिपदिकों से तदस्य परिमाणम् इस अर्थ को कहने में [ब्राह्मणे ] ब्राह्मण ग्रंथ अभिधेय हो पादः ] पञ्चमोऽध्यायः ३०५ त्रिंशत् + डण् यहाँ टे: ( ६|४|१४३) से टि भाग का लोप होकर त्रिंशू अ = शानि चात्वारिंशानि बना है । ऐतरेय के प्रारम्भ के ३० अध्याय त्रैश कहाते हैं और अन्त के १० मिलाकर चात्वारिंश ’ । इन्हीं को गृह्यसूत्रों में क्रमशः ऐतरेय महैतरेय के नाम से स्मरण किया है । तदर्हति ॥ ५|१|६२ || । तत् २|१|| अर्हति क्रिया० ॥ अर्थ: - द्वितीयासमर्थात् प्रातिपदिकाद् अर्हतीत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।। उदा० - श्वेतच्छत्र- मर्हति श्वैतच्छत्रिकः, वास्त्रयुग्मिकः, शत्यः, शतिकः, साहस्रः ॥ भाषार्थ:- [ तत्] द्वितीया समर्थ प्रातिपदिक से [ अर्हति ] योग्य है इस अर्थ में यथाविहित प्रत्यय होता है ।। श्वेतच्छत्र के जो योग्य है वह श्वैतच्छत्रिकः कहायेगा । यहाँ ठक् प्रत्यय हो गया है । शत्यः शतिकः में पूर्ववत् यत्, ठन् हुये हैं | यहाँ से ‘तत्’ की अनुवृत्ति ५।१।७५ तक तथा ‘अर्हति’ की अनुवृत्ति ५११७० तक जायेगी || छेदादिभ्यो नित्यम् ||५|१|६३ ॥ छेदादिभ्यः ५ | ३ || नित्यम् १|१|| स०-छेद आदिर्येषां ते छेदाद- यस्तेभ्यः ‘बहुव्रीहिः ॥ अनु० —तदर्हति तद्धिताः, ङयाप्प्रातिपदि- कात् प्रत्ययः, परश्च ॥ अर्थ: - द्वितीयासमर्थेभ्यश्छेदादिभ्यः प्रातिप- दिकेभ्यो नित्यमर्हतीत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति || उदा०- नित्यं छेदमर्हति छेदिकः, भैदिकः ॥ भाषार्थ: - द्वितीयासमर्थ [छेदादिभ्यः ] छेदादि प्रातिपदिकों से [ नित्यम् ] नित्य ही योग्य है इस अर्थ में यथाविहित अर्थात् ठक् प्रत्यय होता है, यहाँ नित्यशब्द प्रत्ययार्थ का विशेषण है ॥ यहाँ से ‘नित्यम्’ की अनुवृत्ति ५।१।६४ तक जायेगी || १. इसीप्रकार शतपथ के आदि के ६० अध्याय षष्ठीपथ, अगले २० मिलाकर अशीति और सम्पूर्ण १०० अध्याय शतपथ के नाम से कहे जाते हैं ।३०६ अष्टाध्यायी प्रथमावृत्तौ शीर्षच्छेदाद्यच्च || ५|१|६४ ॥ [प्रथमः शीर्षच्छेदात् ५।१॥ यत् १|१|| च अ० ॥ अनु० - नित्यम्, तदर्हति, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- द्वितीया- समर्थात् श० च्छेदशब्दात् नित्यमईतीत्येतस्मिन्नर्थे यत् प्रत्ययो भवति चकाराद्यथाविहितं ठक् च ॥ उदा० - शिरश्छेदं नित्यमर्हति शीर्ष- च्छेद्यः, शैर्षच्छेदिकः ॥ भाषार्थ:– द्वितीया समर्थ [ शीर्षच्छेदात् ] शीर्षच्छेद प्रातिपदिक से नित्य ही योग्य है इस अर्थ में [ यत् ] यत् प्रत्यय [च] तथा चकार से यथाविहित = ठक् प्रत्यय होता है || शिरः शब्द को शीर्ष आदेश निपातन से होता है || यहाँ से ‘यत्’ की अनुवृत्ति ५१६६ तक जायेगी ॥ दण्डादिभ्यः || ५|१|६५|| 3 दण्डादिभ्यः || ५|३|| स - दण्ड आदिर्येषां ते दण्डादयस्तेभ्यः बहुव्रीहिः ॥ अनु–यत्, तदर्हति, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः — दण्डादिभ्यः प्रातिपदिकेभ्यो यत् प्रत्ययो भवति तद - तीत्येतस्मिन्नर्थे । ठकोऽपवादः ॥ उदा० - दण्डमर्हति दण्ड्यः, मुसल्यः ॥ भाषार्थ:- [ दण्डादिभ्यः ] दण्डादि द्वितीया समर्थ प्रातिपदिकों से अर्हति इस अर्थ में यत् प्रत्यय होता है || , ॥ छन्दसि च || ५|१|६६ ॥ छन्दसि ७७१॥ च अ० ॥ अनु० - यत्, तद्र्हति तद्धिताः, ङयाप्प्रा- तिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - प्रातिपदिकमात्राच्छन्दसि विषये तदर्हति इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति ॥ उदा० – उदक्या वृत्तयः, यूप्यः पलाशः, गर्यो देशः ॥ भाषार्थः - प्रातिपदिक मात्र से [ छन्दसि ] वेद विषय में [च] भी तदर्हति इस अर्थ में यत् प्रत्यय होता है । उदक यत् टापू = उदक्या, यूप्यः, गर्त्यः आदि बन गये || पादः ] पञ्चमोऽध्यायः पात्राद् वंश्च || ५|१|६७॥ ३०७ पात्रात् ५|१|| घन् १|१|| च अ० ॥ अनु० - यत्, तदर्हति तद्धिताः, ङन्याप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थ: - द्वितीयासमर्थात् पात्रशब्दाद् घन् प्रत्ययो भवति, यत् चार्हतीत्येतस्मिन्नर्थे ॥ उदा० - पात्रमर्हति पात्रियः, पात्र्यः ॥ भाषार्थ : - द्वितीयासमर्थ [पात्रात् ] पात्र शब्द से अर्हति इस अर्थ में [घन् ] घन् [च] तथा यत् प्रत्यय होते हैं । पात्र शब्द परिमाणवाची भी है, अतः यह सूत्र ठम्, ठक् दोनों का अपवाद है ॥ कडङ्करदक्षिणाच्छ च || ५|१|६८ ॥ कडङ्करदक्षिणात् ५|१|| छ लुप्तप्रथमान्तनिर्देशः ॥ च अ० ॥ स०- कडङ्करच, दक्षिणा च, कड ‘णम् तस्मात् समाहारो द्वन्द्वः ॥ अनु० - यत्, तदर्हति तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परा ॥ अर्थ :- कडङ्करदक्षिणाशब्दाभ्यां छः प्रत्ययो भवति यत् च तदर्हतीत्ये- तस्मिन् विषये ॥ उदा० - कडङ्करमर्हति = कडङ्करीयो गौः, कडङ्कर्यः । दक्षिणामर्हति दक्षिणीयो भिक्षुः, दक्षिण्यः ॥ भाषार्थः – [कड ‘णात्] कडङ्कर और दक्षिणा प्रातिपदिकों से [छ] छ [च] और यत् प्रत्यय होते हैं तदर्हति इस विषय में । कडङ्कर बुस को कहते हैं, बुस खाने वाली गौ को कडङ्करीया कहेंगे। जो भिक्षु दक्षिणा देने के योग्य है, वह दक्षिणीयः कहायेगा || यहाँ से ‘छ’ की अनुवृत्ति ५।१।६९ तक जायेगी || स्थालीबिलात् ||५|१|६९॥ स्थालीबिलात् ५|१|| अनु० – छ, यत्, तदर्हति तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- स्थालीबिलप्रातिपदिकात् छयतौ प्रत्ययौ भवतस्तदईतीत्येतस्मिन् विषये ॥ उदा० - स्थालीबिल- मर्हन्ति स्थालीबिलीयास्तण्डुलाः स्थालीबिल्याः ॥ भाषार्थः – [ स्थालीबिलात् ] स्थालीबिल प्रातिपदिक से छ, तथा यत् प्रत्यय होते हैं तदर्हति इस अर्थ में || जो चावल पकाने योग्य हैं, वह स्थालीबिलीयाः कहे जायेंगे ||३०८ अष्टाध्यायीप्रथमावृत्तौ यज्ञर्विग्भ्यां घञौ ||५|१|७० ॥ [प्रथमः यज्ञर्विग्भ्याम् ५|२|| घखनौ ११२|| स० - उभयत्रेतरेतरद्वन्द्वः ॥ अनु० - तदर्हति तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ: - यज्ञ, ऋत्विग् प्रातिपदिकाभ्यां यथासङ्ख्यं घखनौ प्रत्ययौ भवतस्तद्र्हतीत्येतस्मिन्नर्थे ॥ उदा० - यज्ञियो ब्राह्मणः, ब्राह्मणः, ऋत्विज- मर्हति = आत्विजीनः ॥ भाषार्थ :- [ यज्ञत्विग्भ्याम् ] यज्ञ तथा ऋत्विग् प्रातिपदिकों से यथासङ्ख्य करके [घखञौ ] घ तथा खन् प्रत्यय होते हैं तदर्हति इस अर्थ में । यहाँ से अर्हति अर्थ का अधिकार समाप्त हुआ, अतः आहद- गो० (५।१।१६) वाला ठक् का अधिकार भी समाप्त जानना चाहिये, अब केवल ठञ् का अधिकार आगे आगे चलेगा || पारायणतुरायणचान्द्रायणं वर्त्तयति ॥ ५१ ॥ ७१ ॥ पारायणम् २|१|| वर्त्तयति क्रिया० ॥ स० – पारा० इत्यत्र समाहारो द्वन्द्वः ॥ अनु० - तत्, ठन्, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः- द्वितीयासमर्थेभ्यः पारायण, तुरायण, चान्द्रायण इत्येतेभ्यः प्रातिपदिकेभ्यो वर्त्तयतीत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति ॥ उदा - पारायणं वर्त्तयति = पारायणिकश्छात्रः तुरायणं वर्त्तयति तौरायणिको यजमानः, चान्द्रायणं वर्त्तयति चान्द्रायणिकस्तपस्वी ॥ भाषार्थ :- द्वितीया समर्थ [ पाराराम् ] पारायण, तुरायण, तथा चान्द्रायण प्रातिपदिकों से [ वर्त्तयति ] बरतता है इस अर्थ में प्रत्यय होता है । उदा० - पारायणिकः ( पारायण = आदि से अन्त तक ग्रन्थ का जो आर्वतन करता है, वह पारायणिक कहाता है ), तौरायणिकः ( तुरायण = संवत्सर साध्य जो इष्टियाँ उनको जो करता है), चान्द्राय- णिक: ( तुरायण और चान्द्रायण ये दो प्रकार के व्रत हैं इन्हें जो करता है वह क्रमशः तौरायणिक और चान्द्रायणिक कहाता है) ।। १. पारायण ग्रन्थ विशेष का नाम भी है, उसका अध्ययन करने वाला भी पारायणिक कहाता है । पादः ] " पञ्चमोऽध्यायः संशयमापन्नः || ५ | १॥७२॥ ३०६ संशयम् २|१|| आपन्नः १|१|| अनु० ततु, ठन्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - द्वितीयासमर्थात् संशयप्रा- तिपदिकाद् आपन्न इत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति ॥ उदा०- संशयमापन्नः = प्राप्तः सांशयिकः स्थाणुः || भाषार्थः - द्वितीया समर्थ [ संशयम् ] संशय प्रातिपदिक से [आपन्नः] आपन्न= प्राप्त इस अर्थ में ठञ् प्रत्यय होता है | जिस खंभे को देखकर सन्देह में पड़ जायें अर्थात् यह खम्भा है, या पुरुष वह सांशयिक स्थाणु कहायेगा || योजनं गच्छति || ५ | १/७३ ॥ योजनम् २|१|| गच्छति क्रिया० ॥ अनु० - तत्, ठन्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परा ॥ अर्थ:– द्वितीयासमर्थात् योजन- प्रातिपदिकात् गच्छतीत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति ॥ उदा० - योजनं गच्छति = यौजनिकः ॥ भाषार्थ : - द्वितीयासमर्थ [योजनम् ] योजन प्रातिपदिक से [गच्छति] जाता है, इस अर्थ में ठन् प्रत्यय होता है | योजन = चार कोस तक जो जाये अर्थात् चल सके वह यौजनिकः कहा जायेगा || यहाँ से ‘गच्छति’ की अनुवृत्ति ५।१।७६ तक जायेगी || " पथः ष्कन् ||५|१|७४ ॥ पथः ५|१|| कन् १|१|| अनु० - गच्छति, तत्, तद्धिताः ङयाप्प्रा- तिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- द्वितीयासमर्थात् पथिनप्रातिप- दिकात् गच्छतीत्येतस्मिन्नर्थे कन् प्रत्ययो भवति ॥ उदा० पन्थानं गच्छति = पथिकः, पथिकी || भाषार्थ :- द्वितीया समर्थ [पथः ] पथिन् प्रातिपदिक से गच्छति इस अर्थ में [ष्कन् ] कन् प्रत्यय होता है || पथिन् ष्कन् = पथिन् क, नलोपः ० (८/२७) से नकार लोप होकर पथिकः बन गया || यहाँ से ‘पथः ’ की अनुवृत्ति ५|१|७५ तक जायेगी || Oftast १. योजन शब्द का परिमाण समय समय पर बदलता रहता है, यह वर्तमान अर्थ है ।पादः ] ‍ पञ्चमोऽध्यायः तेन निर्वृत्तम् ||५|१|७८ ॥ ३११ तेन ३|१|| निर्वृत्तम् १|१|| अनु० - कालात्, ठञ् तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- तेनेति तृतीयासमर्थात् कालवाचिनः प्रातिपदिकात् निर्वृत्तमित्येतस्मिन्नर्थे ठन् प्रत्ययो भवति ॥ उदा० - अह्ना निर्वृत्तमाह्निकम्, आर्द्धमासिकम्, सांवत्सरिकम्, सप्ताहेन निर्वृत्तो विवादः साप्ताहिकः, मुहूर्त्तेन निर्वृत्तं भोजनम् मौहूर्तिकम्, पाक्षिकः ॥ भाषार्थ:- [तेन ] तृतीयासमर्थ कालवाची प्रातिपदिक से [ निर्वृत्तम् ] बनाया हुआ इस अर्थ में ठन् प्रत्यय होता है || तमधीष्टो भृतो भूतो भावी || ५ | १२|७९ ॥ तम् २|१|| अधीष्टः १|१|| भृतः १|१|| भूतः १|१|| भावी १|१|| अनु०–कालात्, ठन्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ :- द्वितीयासमर्थात् कालवाचिनः प्रातिपदिकाद् अधीष्ट, भृत, भूत, भावी इत्येतेष्वर्थेषु यथाविहितम् = ठन् प्रत्ययो भवति ॥ उदा० मासमधीष्टो मासिकोऽध्यापकः, मासं भृतो मासिकः कर्मकरः । मासं भूतो मासिको व्याधिः । मासं भावी मासिक उत्सवः ॥ 4 भाषार्थः – [तम् ] द्वितीयासमर्थ कालवाची प्रातिपदिकों से [ अधीष्टः ] सत्कारपूर्वक व्यापार [भृतः ] खरीदा हुआ [भूतः ] हो चुका [भावी ] होने वाला, इन अर्थों में यथाविहित ठञ् प्रत्यय होता है || सत्कारपूर्वक जिस अध्यापक को मास भर के लिये रखा हो, वह मासिकः, जिसको वेतन = मजदूरी देकर मास भर को रखा हो वह भी मासिक, जिस व्याधि को मास भर हो चुका हो वह भी मासिक तथा जो उत्सव मास भर चले वह भी मासिक कहायेगा । ये सब अर्थ प्रकरण की विवक्षा देखकर लग जायेगे || यहाँ से ‘तमधीष्टो भृतो भूतो भावी’ की अनुवृत्ति यथासम्भव ५।१।८४ तक जायेगी ॥ ३१० अष्टाध्यायीप्रथमावृत्तौ पन्थो ण नित्यम् ||५| ११७५ ॥ || [प्रथमः पन्थः १|१|| ण लुप्तप्रथमान्तनिर्देश: || नित्यम् १|१|| ऋतु० - पथः गच्छति, तत्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- पथिन् प्रातिपदिकस्य स्थाने पन्थ इत्ययमादेशो भवति, णश्च प्रत्ययो नित्यं गच्छतीत्येतस्मिन् विषये ॥ उदा० - पन्थानं नित्यं गच्छति = पान्थो भिक्षां याचते ॥ भाषार्थ :- द्वितीयासमर्थ पथिन प्रातिपदिक के स्थान में [ पन्थः ] पन्थ आदेश तथा [ : ] ण प्रत्यय [नित्यम् ] ‘नित्य ही जाता है’ इस अर्थ में होता है । यहाँ भी नित्य शब्द प्रत्ययार्थ का विशेषण है || उत्तरपथेनाहृतं च || ५|१/७६ ॥ ॥ अनु० - गच्छति उत्तरपथेन ३|१|| आहृतम् १|१|| च अ० ॥ ठन्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ: - तृतीया- समर्थात्, उत्तरपथप्रातिपदिकाद् आहृतमित्येतस्मिन्नर्थे गच्छतीत्येतस्मिन् विषये च ठञ् प्रत्ययो भवति । निर्देशादेव समर्थविभक्तिः ॥ उदा० - उत्तरपथेनाहृतम् = औत्तरपथिकम् । उत्तरपथेन गच्छति औत्तरपथिकः ॥ भाषार्थः - तृतीयासमर्थ [ उत्तरपथेन ] उत्तरपथ प्रातिपदिक से [ हृतम् ] लाया हुआ इस अर्थ में [च] तथा गच्छति अर्थ में ठञ प्रत्यय होता है | उत्तरपथेन तृतीयान्त निर्देश से ही यहाँ तृतीया समर्थ विभक्ति का ग्रहण है || कालात् ||५|१|७७॥ कालात् ५|१|| अनु० -तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ: कालाद् इत्यधिकारो वेदितव्यः व्युष्टादिभ्योऽ ( ५१६६ ) इत्यतः प्राक् । इतोऽग्रे वक्ष्यमाणाः प्रत्ययाः कालवाचिनः प्रातिपदिकाद् भविष्यन्ति । तथा च वक्ष्यति तेन निर्वृत्तम्, ‘मासेन’ निर्वृत्तं = मासिकम् आर्द्धमासिकम्, सांवत्सरिकम् ॥ भाषार्थ : – [ कालात् ] कालात् यह अधिकार सूत्र है, ५।१/६५ तक इसका अधिकार जायेगा, अर्थात् यहाँ से आगे ५।११६५ तक के कहे हुये प्रत्यय कालवाची प्रातिपदिकों से हुआ करेगे, ऐसा जानें ॥३१२ अष्टाध्यायी प्रथमावृत्तौ मासाद्वयसि यत्खौ || ५|१|८० ॥ [प्रथमः मासात् ५ | १ || वयसि ७|१|| यत्खनौ ||२|| स० - यत्खनौ इत्य- त्रेतरेतरद्वन्द्वः ॥ अनु० – भूतः कालात्, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अधीष्टादीनां चतुर्णामधिकारेऽपि भूत इत्येवात्र ।। सम्बध्यते ॥ अर्थः- मासशब्दात् वयस्यभिधेये यत्खनौ प्रत्ययौ भवतो भूतेऽर्थे ॥ उदा० - मासं भूतो मास्यः शिशुः, मासीनः ॥ भाषार्थ: - [ मासात् ] मास प्रातिपदिक से [वयसि ] अवस्था गम्यमान हो तो, भूत अर्थ में [ यत्खजौ] यत् और खन् प्रत्यय होते हैं । यद्यपि इस सूत्र में अधीष्ट आदि चारों अर्थों की अनुवृत्ति है तो भी अर्थ की योग्यतावशात् यहाँ केवल भूत अर्थ ही सम्बन्धित होगा || जो (बच्चा आदि) मास भर का हुआ है वह मास्यः, या मासीनः कहा जायेगा || यहाँ से ‘मासात्’ की अनुवृत्ति ५३११८१ तक तथा ’ वयसि’ की ५।१।८२ तक जायेगी || " द्विगोर्यप् ॥५|१|८१ ॥ द्विगोः ५|१|| यप् १|१|| अनु० - मासाद्वयसि भूतः, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - द्विगुसंज्ञकात् मासान्तात् प्रातिपदिकात् यप् प्रत्ययो भवति वयस्यभिधेये भूतेऽर्थे ॥ उदा०- द्वौ मासौ भूतो द्विमास्यः, त्रिमास्यः ॥ भाषार्थ:- [[द्वगो: ] द्विगुसंज्ञक मासान्त प्रातिपदिक से अवस्था अभिधेय हो तो भूत अर्थ में [यप् ] यप् प्रत्यय होता है । यहाँ भी केवल भूत अर्थ का ही सम्बन्ध पूर्ववत् समझें ॥ यहाँ से ‘यप’ की अनुवृत्ति ५।११८२ तक जायेगी || षण्मासा ण्यच्च || ५|१|८२ ॥ षण्मासात् ५ | १ || ण्यत् १ | १ || च अ० ॥ अनु०यप्, वयसि भूतः, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - षण्मास - १. एतत्सूत्रवचनात् अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते ( महा० २।४१७ ) इति न प्रवर्तते पात्रादित्वाद् वाऽत्र प्रतिषेधो ज्ञेयः । अतएव इममेव प्रयोगमनुसृत्य पादः ] पञ्चमोऽध्यायः ३१३ प्रातिपदिकात् वयस्यभिधेये भूतेऽर्थे ण्यत् प्रत्ययो भवति यप् च, चका- राद् औत्सर्गिकष्टमपीष्यते ॥ उदा० - ण्यत् - षाण्मास्यः, यप् - षण्मास्यः, ठम् - षाण्मासिकः ॥

इत्येतस्मिन्नर्थे, रात्रिशब्दस्य च पच्यन्ते = षष्टिकाः ॥
भाषार्थ : - [ षष्टिकाः ] षष्टिक
निपात्यते पच्यन्त
च लोपः ॥
उदा० - षष्टिरात्रेण
शब्द निपातन
किया जाता है, [ पच्यन्ते ] ’ पकाया जाता है’ इस अर्थ में [ षष्टिरात्रेण] तृतीयासमर्थ षष्टिरात्र शब्द से कन् प्रत्यय तथा रात्रि शब्द का लोप पकाया जाता है इस अर्थ में निपातन किया जाता है ।। षष्टिकाः ( साठी ) यह धान्य विशेष की संज्ञा है, जो कि ६० रात अर्थात् २ मास में पकते हैं । षष्टिकाः में बहुवचन गौण है
वत्सरान्ताच्छश्छन्दसि
वत्सरान्तात् ५

भाषार्थः - [ षण्मासात् ] षण्मास प्रातिपदिक से अवस्था अभिधेय होने पर भूत अर्थ में [ यत् ] ण्यत् [च] तथा यप् प्रत्यय होता है, चकार से औत्सर्गिक ठञ् प्रत्यय भी होता है, इस प्रकार तीन रूप बनेंगे ॥ यहाँ से ’ षण्मासारण्यत्’ की अनुवृत्ति ५२२१८३ तक जायेगी || अवयसि च || ५|१|८३ ॥ अवयसि ७|१|| ठन् १|१|| च अ० ॥ स न वयः, अवयस्तस्मिन् ‘नस्तत्पुरुषः ।। अनु० - षण्मासाण्ण्यत्, भूतः, तद्धिताः, ङया- प्प्रातिपदिकात् प्रत्ययः, परा ॥ अर्थः- पण्मामासप्रातिपदिकात् ठन् प्रत्ययो भवति ण्यत् चावयस्यभिधेये ॥ उदा० - षण्मासो भूतः षाण्मा- सिको रोगः, षाण्मास्यः ॥ भाषार्थ :- षण्मास प्रातिपदिक से [ अवयसि ] अवस्था अभिधेय न हो तो [ठन्] ठन् [च] तथा ण्यत् प्रत्यय होता है, भूत अर्थ में | समायाः खः || ५|१|८४ ॥ समायाः ५ | १ || खः १|१|| अनु० - तमधीष्टो भृतो भूतो भावी, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः परा ॥ अर्थः- द्वितीयासमर्थात् तत्र भगवता दयानन्देन संस्कृतवाक्यप्रबोधे ’ षण्मासानन्तरं दास्यामि’ इति प्रयोगः कृतः । तत्र शिवराजविजयोपन्यास लेखकेन अम्बिकादत्तव्यासेन भगधद्दयानन्दप्रयोग- स्यापशब्दत्वं धदता ’ षण्मास्यनन्तरम्’ इति भवितव्यमित्युक्तमबोध निवारणे । तदेतेन भगवतः प्रयोगस्य साधुत्वमुक्तं भवति । महाभारते चापि ’ षण्मास’ शब्दो बहुत्रोपलभ्यते । १. संस्कृत भाषा में ‘वयस् शब्द प्राणियों के जन्मोत्तर व्यतीत काल का ही वाचक है | अतः रोगोत्पत्ति का उत्तर काल ‘अवयस्’ है । हिन्दी के अनुकरण पर संस्कृत में आजकल अनेक लोग वयस के लिए आयु वा आयुष् का प्रयोग करते हैं वह चिन्त्य है ।३१४ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः समाप्रातिपदिकाद्, अधीष्ट, भृत, भूत, भावी इत्येतेष्वर्थेषु खः प्रत्ययो भवति ॥ ठञोऽपवादः ॥ उदा० - समामधीष्टो भृतो भूतो भावी वा समीनः ॥ भाषार्थ : - द्वितीया समर्थ [ समायाः ] समा प्रातिपदिक से अधीष्ट भृत भूत भावी अर्थों में [ खः ] ख प्रत्यय होता है | कोई कोई सर्वत्र इस प्रकरण में तेन निर्वृत्तम् का अधिकार भी मानते हैं, सो समया निर्वृत्तः = समीन: भी बनेगा । वस्तुतः यह प्रयोगाधीन विषय है ॥ यहाँ से ‘समायाः’ की अनुवृत्ति ५२११८६ तक तथा ‘ख’ की ५।११८८ तक जायेगी ॥ द्विगोर्वा || ५|१|८५ || , द्विगोः ५|१|| वा अ० ॥ अनु० - समायाः खः, अधीष्टो भृतो भूतो भावी, तद्धिताः, ज्याप्प्रातिपदिकात् प्रत्ययः, परा ॥ अर्थ:-द्वितीया- ॥ समर्थात् समाशब्दान्ताद् द्विगोरधीष्टादिष्वर्थेषु वा खः प्रत्ययो भवति || उदा० - द्विसमामधीष्टो भृतो भूतो भावी वा = द्विसमीन:, द्वैसमिकः । त्रिसमीनः, चैसमिकः || भाषार्थ : - द्वितीया समर्थ समाशब्द है अन्त में जिसके ऐसे [द्विगो: ] . द्विगुसंज्ञक प्रातिपदिक से [वा] विकल्प करके ख प्रत्यय होता है | पक्ष में औत्सर्गिक ठन् होता है ॥ सङ्ख्यापूर्वी द्विगु: ( २२११५१) से द्विसम, त्रिसम द्विगुसंज्ञक हैं ही । यहाँ से ‘द्विगो:’ की अनुवृत्ति ५।११८९ तक तथा ‘वा’ की अनुवृत्ति ५।१।८८ तक जायेगी ॥ रात्र्यहः संवत्सराच || ५|१|८६ ॥ रात्र्यहः संवत्सरात् ५|१|| च अ० ॥ स० - रात्रिश्च अहश्व संवत्स- रव रात्र्य ‘रम्, तस्मात् समाहारो द्वन्द्वः ॥ अनु - द्विगोर्वा, खः, तमधीष्टो भृतो भूतो भावी, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - द्वितीयासमर्थात् रात्रि अहः संवत्सर इत्येवमन्ताद् द्विगुसंज्ञकात् प्रातिपदिकाद् अधीष्टादिष्वर्थेषु वा खः प्रत्ययो भवति । पक्षे ठन् भवति । उदा० - द्विरात्रीणः, द्वैरात्रिकः । त्रिरात्रीणः, त्रिरा- पादः] पञ्चमोऽध्यायः ३१५ त्रिक. । द्वयहीनो, द्वैयह्निकः । त्र्यहीणः, त्रैयह्निकः । द्विसंवत्सरीणः, द्विसांवत्सरिकः । त्रिसंवत्सरीणः, त्रिसांवत्सरिकः ॥ भाषार्थ :- द्वितीयासमर्थ [ रात्र्यहः संवत्सरात् ] रात्रि, अहन् संव- त्सर ये शब्द अन्त में हैं जिसके ऐसे द्विगुसंज्ञक प्रातिपदिक से [च] भी अधीष्टादि अर्थों में विकल्प करके ख प्रत्यय होता है | पक्ष में औत्सर्गिक ठञ होता है । वर्षाल्लुक् च ॥५|१|८७ ॥ वर्षात् ५|१|| लुक् १|१|| च अ० ॥ अनु० - द्विगोर्वा, खः, तमधीष्टो भृतो भूतो भावी, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- द्वितीयासमर्थात् वर्षान्ताद् द्विगोः प्रातिपदिकात् अधीष्टादिष्वर्थेषु वा खः प्रत्ययो भवति, पक्षे ठञ् तयोश्च वा लुग् भवति ॥ तेन त्रैरूप्यं सिध्यति || उदा०-द्विवर्षीणो व्याधिः । द्विवार्षिकः । द्विवर्षः । त्रिव - । र्षीणः । त्रिवार्षिकः । त्रिवर्षः ॥ भाषार्थ : - द्वितीयासमर्थं [वर्षात् ] वर्षा पदिक से अधीष्टादि अर्थों में विकल्प करके ख प्रत्यय [च] तथा प्रत्यय का विकल्प करके [लुक् ] लुक् होता है ॥ अन्त वाले द्विगुसंज्ञक प्राति- पक्ष में ठन् होता है, सो एक पक्ष में ख तथा दूसरे पक्ष में ठञ् एवं तीसरे पक्ष में ख तथा ठन् का लुक् होकर तीन रूप बनते हैं | यहाँ से ‘वर्षात्’ की अनुवृत्ति ५।११८६ तक जायेगी || चित्तवति नित्यम् ||५|१|८८ ॥ " चित्तवति ७| २ || नित्यम् १|१|| अनु० वर्षात्, द्विगोः, तमधीष्टो भृतो भूतो भावी, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- द्वितीयासमर्थात् वर्षाशब्दान्ताद् द्विगुसंज्ञकात् प्रातिपदिकात् चित्तवति प्रत्ययार्थेऽभिधेयेऽधीष्टादिष्वर्थेषूत्पन्नस्य प्रत्ययस्य नित्यं लुग् भवति ॥ पूर्वेण विकल्पे प्राप्ते वचनम् ॥ उदा० – द्विवर्षो दारकः ॥ भाषार्थः– [चित्तवति] चित्तवान् (चेतन) प्रत्ययार्थ अभिधेय हो तो द्वितीया समर्थ वर्षा शब्द अन्त वाले द्विगुसंज्ञक प्रातिपदिकों से अधीष्टादि३१६ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः अर्थों में उत्पन्न प्रत्यय का [नित्यम् ] नित्य ही लुक् होता है | पूर्व सूत्र से विकल्प प्राप्त था, नित्यार्थ यह वचन है || षष्टिकाः षष्टिरात्रेण पच्यन्ते ॥ ५|१|८९ ॥ षष्टिकाः १|३|| षष्टिरात्रेण ३|१| पच्यन्ते क्रिया० (कर्मवाच्ये बहुवचनेषु रूपमिदम् ) | अनु० - तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ श्रर्थः – षष्टिकशब्दो निपात्यते पच्यन्त इत्येतस्मिन्नर्थे । षष्टिरात्रशब्दात् तृतीयासमर्थात् कन् प्रत्ययो

भाषार्थः – द्वितीया समर्थ [ वत्सरान्तात् ] वत्सर अन्त वाले प्रातिपदिकों से अधीष्टादि अर्थों में [ छन्दसि ] वेद विषय में [ छः ] छ प्रत्यय होता है ॥ छ को ईयादेश सिद्धि में हो ही जायेगा || यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ५१११६२ तक जायेगी ॥ संपरिपूर्वात् ख च ॥५/१/९१ ॥ संपरिपूर्वात् ५|१|| ख लुप्तप्रथमान्तनिर्देशः ॥ च अ० ॥ स० - सञ्च परिश्व संपरि, संपरिपूर्व यस्य स संपरिपूर्वस्तस्मात् द्वन्द्वगर्भबहु- पादः ] " पञ्चमोऽध्यायः ३१७ व्रीहिः ॥ अनु० – वत्सरान्ताच्छश्छन्दसि तमधीष्टो भृतो भूतो भावी, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परा ॥ अर्थ:- द्वितीयासमर्थात् संपरिपूर्वाद्वत्सरान्तात् प्रातिपदिकाच्छन्दसि विषयेऽधीष्टादिष्वर्थेषु खः प्रत्ययो भवति चकाराच्छश्च ॥ उदा० - संवत्सरीणः, परिवत्सरीणः । छः - संवत्सरीयः, परिवत्सरीयः ॥ भाषार्थ :- द्वितीया समर्थ [ संपरिपूर्वात् ] सम् परि पूर्व में है जिसके ऐसे वत्सरान्त प्रातिपदिक से वेद विषय में अधीष्टादि अर्थों में [ख] ख प्रत्यय [च] तथा चकार से छ प्रत्यय होते हैं । ख को ‘ईन’ तथा छ को ईयादेश आयनेयीनी० (७/१२) से हो ही जायेगा || तेन परिजय्य लभ्य कार्य सुकरम् ||५|१|९२ ॥ तेन ३|१|| परि रम् १|१|| स० - परि० इत्यत्र समाहारो द्वन्द्वः ॥ अनु० - कालात्, ठन्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः – तेनेति तृतीयासमर्थात् कालवाचिनः प्रातिपदिकात् परिजय्य, लभ्य, कार्य, सुकर इत्येतेष्वर्थेषु ठञ् प्रत्ययो भवति || परितः जेतुं योग्य: = परिजय्यः । एवं लब्धुं योग्यः लभ्यः ॥ उदा० - मासेन परिजय्यः = शक्यते जेतुं मासिको व्याधिः, सांवत्सरिकः मासेन लभ्यो मासिकः पटः । मासेन कार्यं मासिकं चान्द्रायणम्, मासेन सुकरः मासिकः प्रासादः ॥ । भाषार्थ:- [तेन ] तृतीयासमर्थ कालवाची प्रातिपदिकों से [परि करम् ] परिजय्य जीता जा सकता है, लभ्य = प्राप्त करने योग्य, कार्य = किया जा सके तथा सुकर = सुगमता से किया जाना, इन अर्थो में ठन् प्रत्यय होता है || तदस्य ब्रह्मचर्यम् ||५|१| ९३ ॥ " तत् १|१|| अस्य ६ | १ || ब्रह्मचर्यम् १|१|| अनु० – कालात्, ठन्, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - प्रथमासमर्थात् कालवाचिनः प्रातिपदिकात् षष्ठयर्थे ठञ् प्रत्ययो भवति ब्रह्मचर्यं चेद् गम्यते ॥ उदा० - मासोऽस्य ब्रह्मचर्यस्य मासिकं ब्रह्मचर्यम् । अत्र३१८ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः केचित् तदिति द्वितीयासमर्थविभक्तिरिति मन्यन्ते तस्मिन् पक्षेऽयं विग्रहः – मासं ब्रह्मचर्यमस्य मासिको ब्रह्मचारी ॥ भाषार्थ :- [तत्] प्रथमासमर्थ कालवाची प्रातिपदिन से [ अस्य ] षष्ठयर्थ में ठन् प्रत्यय होता है, [ ब्रह्मचर्यम् ] ब्रह्मचर्य गम्यमान होने पर || विशेषः – तद् शब्द प्रथमा समर्थ तथा द्वितीया समर्थ दोनों ही कई लोगों ने माना है । प्रथमा समर्थ पक्ष में मासिक शब्द ब्रह्मचर्य का विशेषण होगा, किन्तु द्वितीया समर्थ पक्ष में मासिक शब्द ब्रह्मचारी का वाचक होगा । प्रथमा समर्थ में ब्रह्मचर्य के विशेषण वाला कालवाची का उदाहरण षटूत्रिंशदाब्दिकम् (ब्रह्मचर्यम् ) ऐसा मनु० में मिलता है, किन्तु द्वितीया समर्थ ब्रह्मचारी वाच्य का उदाहरण अन्वेष्य है । यह विषय प्रयोगाधीन है । ऐसे उदाहरण मिलने पर द्वितीया समर्थ भी ठीक माना जा सकता है || तस्य च दक्षिणायज्ञाख्येभ्यः || ५|१|९४ ॥ तस्य ६१ ॥ च अ० ॥ दक्षिणा १|१|| यज्ञाख्येख्यः ५|३|| स०- यज्ञस्य आख्याः यज्ञाख्यास्तेभ्यः षष्ठीतत्पुरुषः ॥ अनु० – ठम्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च । कालादित्यधिकारेऽपि, अत्र न सम्बध्यते ॥ अर्थः– षष्ठीसमर्थेभ्यो यज्ञाख्येभ्यः प्रातिपदिकेभ्यो दक्षिणेत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति || उदा० – अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी, वाजपेयिकी, राजसूयिकी ॥ भाषार्थ :- [तस्य ] षष्ठी समर्थ [ यज्ञाख्येभ्यः ] यज्ञ की आख्या वाले प्रातिपदिकों से [च] भी [दक्षिणा ] दक्षिणा इस अर्थ में ठन् प्रत्यय होता है || तत्र च दीयते कार्यं भववत् ||५|१|९५ || तत्र अ० ॥ च अ० ॥ दीयते क्रिया० || कार्यम् ||१|| भववत् अ० ॥ भव इव भववत् ॥ अनु० - कालात्, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः- सप्तमीसमर्थात् कालवाचिनः प्रातिपदिकात् दीयते कार्यमित्येतयोरर्थयोः भववत् प्रत्यया भवन्ति ॥ उदा० - यथा मासे भवं मासिकं सांवत्सरिकं प्रावृषेण्यं हैमन्तं हैमन्तिकं भवार्थे भवन्ति पादः ] पञ्चमोऽध्यायः ३१६ तथैव दीयते कार्यमित्येतयोरर्थयोरपि । मासे दीयते कार्यं वा मासिकं सांवत्सरिकं प्रावृषि दीयते कार्यं वा प्रावृषेण्यमित्यादयो भवन्ति ॥ भाषार्थ :- [ तत्र ] सप्तमी समर्थ कालवाची दिया जाता है [ कार्यम् ] कार्य इन अर्थों में समान ही प्रत्यय हो जाते हैं, अर्थात् जैसे प्रातिपदिकों से [ दीयते ] [भववत् ] भव अर्थ के ४३ में कालवाचियों से एण्य ( ४ | ३ | १७ ) सामान्य शैषिक (भव अर्थ ) अर्थों में ठन् ( ४|३|११ ) आदि प्रत्यय कहे हैं, उसी प्रकार यहाँ भी दीयते कार्यम् इन अर्थों में वे सब प्रत्यय हो जायेंगे ॥ यहाँ से ‘तत्र दीयते कार्यं’ की अनुवृत्ति ५११९७ तक जायेगी || व्युष्टादिभ्यो ऽण् ||५|१|९६ ॥ व्युष्टादिभ्यः ५|३|| अण् १|१|| स० - व्युष्ट आदिर्येषां ते व्युष्टादय- स्तेभ्यः ‘बहुव्रीहिः ॥ अनु० -तत्र, दीयते कार्यम्, तद्धिताः, ङन्या- प्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- सप्तमीसमर्थेभ्यो व्युष्टादिभ्यः प्रातिपदिकेभ्यो दीयते कार्यम् इत्यनयोरर्थयोरण प्रत्ययो भवति ॥ उदा० - व्युष्टे दीयते कार्यं वा वैयुष्टम्, नैत्यम् ॥ ॥ भाषाथः - सप्तमी समर्थ [ व्युष्टादिभ्यः ] व्युष्टादि प्रातिपदिकों से दीयते कार्यम् इन अर्थों में [ ] अण् प्रत्यय होता है || न य्वाभ्यां पदान्ता ० ( ७|३|३) से वैयुष्टम् में ऐच् आगम तथा आदि वृद्धि का निषेध होगा || तेन यथाकथाचहस्ताभ्याम् जयती ||५|१|१७|| तेन ३|१|| यथाकथाचहस्ताभ्याम् ५|२|| यतौ १|२|| स० – उभयत्रे- तरेतरद्वन्द्वः । अनु० — दीयते कार्यम्, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ श्रर्थः - तृतीयासमर्थाभ्यां यथाकथाच, हस्त इत्येताभ्यां प्रातिपदिकाभ्यां यथासङ्ख्यं णयतौ प्रत्ययौ भवतः, दीयते कार्यमित्येत- योरर्थयोः ॥ उदा०—यथाकथाच दीयते कार्यं वा याथाकथाचम्, हस्तेन दीयते कार्य हस्त्यम् ॥ भाषार्थ: - [तेन ] तृतीयासमर्य [ यथाभ्याम् ] यथाकथाच, तथा हस्त प्रातिपदिकों से दीयते कार्यम् इन अर्थों में यथासङ्घय करकेपादः ] पञ्चमोऽध्यायः ३१६ तथैव दीयते कार्यमित्येतयोरर्थयोरपि । मासे दीयते कार्यं वा मासिकं सांवत्सरिकं प्रावृषि दीयते कार्यं वा प्रावृषेण्यमित्यादयो भवन्ति ।। भाषार्थ :- [ तत्र ] सप्तमी समर्थ कालवाची प्रातिपदिकों से [ दीयते ] दिया जाता है [कार्यम् ] कार्य इन अर्थों में [भववत् ] भव अर्थ के समान ही प्रत्यय हो जाते हैं, अर्थात् जैसे ४।३ में कालवाचियों से सामान्य शैषिक (भव अर्थ ) अर्थों में ठन् ( ४ | ३ | ११ ) एण्य ( ४ | ३ | १७ ) आदि प्रत्यय कहे हैं, उसी प्रकार यहाँ भी दीयते कार्यम् इन अर्थों में वे सब प्रत्यय हो जायेंगे || यहाँ से ‘तत्र दीयते कार्यं’ की अनुवृत्ति ५।१।९७ तक जायेगी ।। स्तेभ्यः व्युष्टादिभ्योऽण् ||५|१|९६ ॥ व्युष्टादिभ्यः ५ | ३ || अण् १|१|| स० - व्युष्ट आदिर्येषां ते व्युष्टादय- ‘बहुव्रीहिः ॥ अनु० – तत्र, दीयते कार्यम्, तद्धिताः, ङन्या- प्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- सप्तमीसमर्थेभ्यो व्युष्टादिभ्यः प्रातिपदिकेभ्यो दीयते कार्यम् इत्यनयोरर्थयोरण प्रत्ययो भवति ॥ उदा० - व्युष्टे दीयते कार्य वा वैयुष्टम्, नैत्यम् ॥ ॥ भाषाथ: - सप्तमी समर्थ [ व्युष्टादिभ्यः ] व्युष्टादि प्रातिपदिकों से दीयते कार्यम् इन अर्थों में [[ ] अणू प्रत्यय होता है ।। न य्वाभ्यां पदान्ता ० ( ७|३|३) से वैयुष्टम् में ऐच् आगम तथा आदि वृद्धि का निषेध होगा || तेन यथाकथाचहस्ताभ्याम् णयतौ ॥५॥१॥९७॥ तेन ३|१|| यथाकथाचहस्ताभ्याम् ५|२|| यतौ १|२|| स० – उभयत्रे- तरेतरद्वन्द्वः ॥ अनु० - दीयते कार्यम्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - तृतीयासमर्थाभ्यां यथाकथाच, हस्त इत्येताभ्यां प्रातिपदिकाभ्यां यथासङ्ख्यं णयतौ प्रत्ययौ भवतः, दीयते कार्यमित्येत- योरर्थयोः ॥ उदा०—यथाकथाच दीयते कार्यं वा याथाकथाचम् हस्तेन दीयते कार्य हस्त्यम् || भाषार्थ: - [तेन ] तृतीयासमर्य [ यथाभ्याम् ] यथाकथाच, तथा हस्त प्रातिपदिकों से दीयते कार्यम् इन अर्थों में यथासङ्घय करके ३२० अष्टाध्यायीप्रथमावृत्तौ [प्रथमः [णयतौ] ण और यत् प्रत्यय होते हैं ॥ यथाकथाच शब्द अव्ययों का समुदाय है तथा अनादर अर्थ का वाचक है || ॥ यहाँ से ‘तेन’ की अनुवृत्ति ५१६६ तक जायेगी || सम्पादिनि ||५|१|९८ ॥ सम्पादिनि ७|१|| अनु० - तेन, ठन्, तद्धिताः, ङयाप्प्रातिपदि- कातू, प्रत्ययः, परश्च ॥ श्रर्थः - तृतीयासमर्थात् प्रातिपदिकात् सम्पा- दिन्यभिधेये ठन् प्रत्ययो भवति ।। उदा०—– कर्णवेष्टकाभ्यां सम्पादि मुखं = कार्णवेष्टकिकं मुखम् । वास्त्रयुगिकं शरीरम् ॥ भाषार्थः - तृतीया समर्थ प्रातिपदिक से [सम्पादिनि ] शोभित किया इस अर्थ में ठन् प्रत्यय होता है || यहाँ से ‘सम्पादिनि’ की अनुवृत्ति ५१६६ तक जायेगी || कर्मवेषाद्यत् ||५|१|१९|

कर्म्मवेषात् ५|१|| यत् १|१|| स० - कर्म च वेषश्च कर्मवेषम्, तस्मात्… ‘समाहारो द्वन्द्वः ॥ अनु० – सम्पादिनि, तेन तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ :- तृतीयासमर्थाभ्यां कर्मन- वेषशब्दाभ्यां सम्पादिनीत्येतस्मिन्नर्थे यत् प्रत्ययो भवति ॥ उदा० - कर्मणा सम्पद्यते कर्मण्यं शरीरम्, वेषेण सम्पद्यते वेष्यो नटः, वेष्या नटिनी || , भाषार्थ: – तृतीयासमर्थ [ कर्मवेषात् ] कर्मन् तथा वेष शब्दों से सम्पादित, शोभित किया इस अर्थ में [ यत् ] यत् प्रत्यय होता है ।। तस्मै प्रभवति संतापादिभ्यः || ५ | १|१०० ॥ तस्मै ४|१|| प्रभवति क्रिया० ॥ संतापादिभ्यः ५|३|| स० - संताप आदिर्येषां ते संतापादयस्तेभ्यः ‘बहुव्रीहिः ॥ अनु० - ठञ्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- चतुर्थीसम- र्थेभ्य: संतापादिभ्यः प्रातिपदिकेभ्यः प्रभवतीत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति || उदा० - संतापाय प्रभवति = सांतापिकः, सान्नाहिकः ॥ ,पादः ] पञ्चमोऽध्यायः ३२१ भाषार्थ:- [तस्मै ] चतुर्थी समर्थ [संतापादिभ्यः ] संतापादि प्राति- पदिकों से [प्रभवति ] समर्थ है = शक्त है, इस अर्थ में ठन् प्रत्यय होता है ॥ यहाँ से ‘तस्मै प्रभवति’ की अनुवृत्ति ५।१।१०२ तक जायेगी || योगाद्यच्च || ५|१|१०१ ॥ , योगात् ५|१|| यत् १ |१|| च अ० ॥ अनु० - तस्मै प्रभवति, ठन्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - चतुर्थीसमर्थात् योगप्रातिपदिकात् प्रभवतीत्येतस्मिन्नर्थे यत् प्रत्ययो भवति, ठन् च ॥ उदा० - योगाय प्रभवति योग्यः, यौगिकः ॥ भाषार्थ:- चतुर्थी समर्थ [योगात् ] योग प्रातिपदिक से प्रभवति इस अर्थ में [यत् ] यत् [च] तथा ठन् प्रत्यय होते हैं || कर्मण उकञ् ||५|१|१०२ ॥ कर्मणः ५|१|| उकञ् १|१|| अनु० – तस्मै प्रभवति, तद्धिताः, ङन्या- प्प्रातिपदिकात् प्रत्यय:, पर || अर्थ:- चतुर्थीसमर्थात् कर्मणः प्राति- पदिकात् प्रभवतीत्येतस्मिन्नर्थ उकम् प्रत्ययो भवति ॥ उदा०–कर्मणे प्रभवति कार्मुको धनुः ॥ भाषार्थः - चतुर्थी समर्थ [कर्मण: ] कर्मन् प्रातिपदिक से प्रभवति : समर्थ है इस अर्थ में [उकञ् ] उकन् प्रत्यय होता है ।। ठन् का अप- वाद यह सूत्र है || कर्म में जो समर्थ है, वह कार्मुक कोई भी कहा जा सकता है, परन्तु इसका सामान्य अर्थ में अभिधान न होने से केवल यह धनुष अर्थ का ही वाचक है । समयस्तदस्य प्राप्तम् ||५|१|१०३ ॥ " समयः १|१|| तत् १|१|| अस्य ६ | १|| प्राप्तम् १|१|| अनु– ठन्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परा ॥ अर्थ :- तदिति प्रथमा- समर्थात् समयप्रातिपदिकात् षष्ठ्यर्थे ठञ् प्रत्ययो भवति यत्तद्प्रथमा- समर्थं प्राप्तं चेत्तद् भवति ॥ उदा० - समयः प्राप्तोऽस्य = सामयिकं कार्यम् ॥ २१ || ३२२ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः भाषार्थ : - [ तत् ] प्रथमा समर्थ [ समय: ] समय प्रातिपदिक से [स्य ] षष्ठ्यर्थ में ठन् प्रत्यय होता है, यदि वह प्रथमासमर्थ प्राति- पदिक [प्राप्तम् ] प्राप्त समानाधिकरण हो तो ॥। जिसका समय प्राप्त हो गया है = आ चुका है, वह सामयिक कार्य कहा जायेगा || यहाँ से ‘तदस्य’ की अनुवृत्ति ५।१।११३ तक तथा ‘प्राप्तम्’ की अनुवृत्ति ५|१|१०६ तक जायेगी || 3 ऋतोरण ||५|१|१०४ || ऋतोः ५|१|| अणू १११ ॥ अनु० - तदस्य प्राप्तम्, तद्धिताः, ङया- प्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - प्रथमासमर्थाद् ऋतुप्रातिपदि- काद् अस्येति षष्ठ्यर्थे ऽण् प्रत्ययो भवति प्राप्तमित्येतस्मिन् विषये ॥ उदा० - ऋतुः प्राप्तोऽस्य = आर्त्तवं पुष्पम् ॥ भाषार्थ: - प्रथमा समर्थ [ऋतोः] ऋतु प्रातिपदिक से षष्ठ्यर्थ में [ अण् ] अण् प्रत्यय होता है, यदि वह ऋतु शब्द प्राप्त समानाधिकरण वाला हो तो ॥ यहाँ से ‘ऋतो:’ की अनुवृत्ति ५।१।१०५ तक जायेगी || छन्दसि घस् ||५|१|१०५ ॥ छन्दसि ७|१|| स् १|१|| अनु-ऋतोः, तदस्य प्राप्तम्, तद्धिताः ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थ:-ऋतुशब्दात् छन्दसि विषये घस् प्रत्ययो भवति, तदस्य प्राप्तमित्येतस्मिन् विषये ॥ उदा० - अयं ते योनिर्ऋत्वियः ॥ भाषार्थ:- ऋतु शब्द से [ छन्दसि ] वेद विषय में तदस्य प्राप्तम् इस अर्थ में [घ] प्रत्यय होता है | पूर्व सूत्र का यह अपवाद सूत्र है ॥ घस् परे रहते ऋतु शब्द की सिति च (१।४।१६ ) से पद संज्ञा होने से ओर्गुण: ( ६।४।१४६ ) से गुण नहीं होता । यणादेश होकर ऋत्वियः बनता है || कालात् ||५|१|१०६ ॥ कालात् ५|१|| यत् १|१|| अनु० - तदस्य प्राप्तम्, तद्धिताः, डन्या- प्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः –— कालप्रातिपदिकात् तदस्य “पादः ] :] पञ्चमोऽध्यायः ३२३ प्राप्तमित्येतस्मिन् विषये यत् प्रत्ययो भवति || उदा० - कालः प्राप्तोऽस्य काल्यस्तापः, काल्यं शीतम् ॥ ॥ भाषार्थ:- [ कालात् ] काल प्रातिपदिक से तदस्य प्राप्तम् इस विषय में [ यत् ] यत् प्रत्यय होता है | ठन् का अपवाद यह सूत्र है || यहाँ से ‘कालात्’ की अनुवृत्ति ५।१।१०७ तक जायेगी || " प्रकृष्टे ठञ् ||५|१|१०७॥ प्रकृष्टे ७|१|| ठन् १|१॥ अनु० - कालात्, तदस्य, तद्धिताः, ङन्या- प्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - प्रकर्षे वर्त्तमानात् प्रथमासम- र्थात् कालशब्दात् ठम् प्रत्ययो भवति, षष्ठ्यर्थे ॥ उदा० - प्रकृष्टो दीर्घः कालोऽस्य कालिकमृणम्, कालिकं वैरम् ॥ :- भाषार्थ : - [ प्रकृष्टे ] प्रकर्ष में वर्त्तमान जो प्रथमा समर्थ काल शब्द, उससे षष्ठ्यर्थं में [ठञ् ] ठन् प्रत्यय होता है | जिसका प्रकृष्ट अर्थात् दीर्घ काल वाला ऋण या वैर हो वह ऋण या वैर कालिकम् कहा जायेगा || प्रयोजनम् ||५|१|१०८ ॥ प्रयोजनम् १|१|| अनु० - तदस्य, ठन्, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परा ॥ श्रर्थः - प्रयोजनसमानाधिकरणवाचिनः प्रथमासमर्थात् प्रातिपदिकात् षष्ठ्यर्थे ठक् प्रत्ययो भवति ॥ उदा० - इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम्, गाङ्गामहिकम्, वितण्डा प्रयोजनमस्य वैतण्डिकः, धार्मिकः, पाक्षिकः ॥ भाषार्थः - [ प्रयोजनम् ] प्रयोजन समानाधिकरणवाची प्रथमासमर्थ प्रातिपदिक से षष्ठ्यर्थ में ठन् प्रत्यय होता है | इन्द्रमह गङ्गामह उत्सव विशेष के वाचक हैं । वितण्डा निरर्थक बकवास का नाम है || यहाँ से ‘प्रयोजनम्’ की अनुवृत्ति ५।१।११३ तक जायेगी || विशाखाषाढादण्मन्यदण्डयोः || ५ | १ | १०९ ॥ विशाखाषाढात् ५|१|| अणू १|१|| मन्थदण्डयोः ७|२|| स०- ० इत्यत्र समाहारद्वन्द्वः । मन्थ० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - प्रयो- विशा० ३२४ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः जनम्, तदस्य, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः- विशाखा, अषाढ इत्येताभ्यां शब्दाभ्यां यथासङ्ख्यं मन्थदण्डयोरभिधेय- योस्तदस्यप्रयोजनमित्येतस्मिन् विषयेऽण् प्रत्ययो भवति ॥ उदा०- विशाखा प्रयोजनमस्य मन्थस्य वैशाखो मन्थः, आषाढो दण्डः ॥ भाषार्थ :- [ विशाखाषाढात् ] विशाखा, अषाढ शब्दों से यथासङ्ख्य करके [मन्थदण्डयोः] मन्थ तथा दण्ड अभिधेय हों तो [अ] अणू प्रत्यय होता है, तदस्य प्रयोजनम् इस विषय में ॥ अनुप्रवचनादिभ्यश्छः || ५|१|११०॥ , अनुप्रवचनादिभ्यः ५ | ३ || छः १|१|| स० - अनुप्रवचन आदिर्येषां ते अनुप्रवचनादयस्तेभ्यः बहुव्रीहिः ॥ अनु० - प्रयोजनम्, तदस्य, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- अनुप्रवचना- दिभ्यः प्रातिपदिकेभ्यश्छः प्रत्ययो भवति तदस्य प्रयोजनमित्येतस्मिन् विषये ॥ उदा० – अनुप्रवचनं प्रयोजनमस्य अनुप्रवचनीयम् उत्थाप- नीयम्, प्रवेशनीयम् ॥ " भाषार्थ: - [अनुप्रवचनादिभ्यः ] अनुप्रवचनादि प्रातिपदिकों से तदस्य प्रयोजनम् इस विषय में [छ : ] छ प्रत्यय होता है || यहाॅ से ‘छः ’ की अनुवृत्ति ५|१|१११ तक जायेगी || समापनात् सपूर्वपदात् ||५|१|१११ ॥ समापनात् ५|१|| सपूर्वपदात् ५|२१|| स० - विद्यमानः पूर्वपदं यस्य तत् सपूर्वपदं तस्मात् ‘बहुव्रीहिः ॥ अनु० – छः, प्रयोजनम्, तदस्य, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - सपूर्वपदात् = विद्यमानपूर्वपदात् समापनप्रातिपदिकाच्छः प्रत्ययो भवति तदस्य प्रयो- जनमित्येतस्मिन् विषये ॥ उदा० - छन्दस्समापनं प्रयोजनमस्य छन्दः समापनीयम्, व्याकरणसमापनीयम् ॥ भाषार्थ:- [सपूर्वपदात ] विद्यमान है पूर्व पद जिसके ऐसे [समाप- नात् ] समापन प्रातिपदिक से छ प्रत्यय होता है, तदस्य प्रयोजनम् इस विषय में ||पादः ] पञ्चमोऽध्यायः ऐकागारिकट् चौरे ||५|१|११२ ॥ , ३२५ ऐकागारिकट् १|१|| चौरे ७|१|| अनु० - प्रयोजनम्, तदस्य, तद्धिताः ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- ऐकागारिकट इति निपा- त्यते चौरेऽभिधेये, तदस्य प्रयोजनमित्येतस्मिन् विषये ॥ ऐकागारं प्रयो- जनमस्य = ऐकागारिकः चौरः ॥ भाषार्थः–[ऐकागारिकट् ] ऐकागारिकट् यह निपातन किया जाता है तदस्य प्रयोजनम् इस विषय में [ चौरे ] चोर अभिधेय होने पर, ऐकागार शब्द से इकट् प्रत्यय करके वृद्धि आदि होकर ऐकागारिकः बना । ऐका - गारिक में टकार अनुबन्ध लगाया है, इससे स्त्रीलिङ्ग में टिड्ढाणञ् (४।१।१५) से ङीप् होता है | जिसका एक (अकेला ) ही घर प्रयोजन है ( चोरी के लिये) वह ऐकागारिकः चौरः कहायेगा || आकालिकडाद्यन्तवचने ॥ ५ | १|११३ ॥ आकालिकट् १|१|| आद्यन्तवचने ७|१|| स० - आदिश्च अन्तश्च, आद्यन्तौ तयोर्वचनम् आद्यन्तवचनम्, तस्मिन् द्वन्द्वगर्भषष्ठी- तत्पुरुषः ॥ अनु० — प्रयोजनम्, तदस्य, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः- आकालिकडिति निपात्यते, आद्यन्तवचने विशे- पणे । समानकालशब्दस्य, आकालशब्दादेशः, इकटू च प्रत्ययः, आद्यन्त- प्रोश्चेविशेषणम् ॥ समानकालौ आद्यन्तौ यस्य स आकालिकः तनयित्नुः ॥ ॥ भाषार्थः – [आकालिकट् ] आकालिकट् यह निपातन किया जाता [, यदि [आद्यन्तवचने] आद्यन्त विशेषण हो तो । समान काल शब्द को आकाल आदेश तथा इकट् प्रत्यय यहाँ निपातन किया गया है ॥ बेजली की चमक कब पैदा हुई और कब खतम हो गई इसका पता नहीं [गता, अर्थात् उसके आदि अन्त का पता नहीं सो उसे आकालिक: तनयित्नुः कहते हैं | यहाँ से ठञ् का अधिकार समाप्त हुआ || तेन तुल्यं क्रिया चेद्वतिः || ५ | १|११४ ॥ तेन ३|१|| तुल्यम् १|१|| क्रिया १|१|| तू अ० || वतिः १|१| नु० - तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परा ॥ श्रर्थः - तेनेति ३२६ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः तृतीयासमर्थात् प्रातिपदिकात् तुल्यमित्यस्मिन्नर्थे वतिः प्रत्ययो भवति यत्तत्तुल्यं क्रिया चेत्सा भवति ॥ उदा० - ब्राह्मणेन तुल्यं क्रिया ब्राह्मणवत् अधीते । राजवत् अनुशास्ति । स्थानिना तुल्यं स्थानिवत् ॥ वर्त्तते = क्रिया भाषार्थ:- [तेन] तृतीयासमर्थ प्रातिपदिक से [तुल्यं क्रिया ] समान क्रिया [ चेत् ] यदि हो तो इस अर्थ में [ वतिः ] वति प्रत्यय होता है || ब्राह्मण के समान ( जो अध्ययन अध्यापन) क्रिया है, वह ब्राह्मणवत् कहायेगी || यहाँ से ‘वतिः’ की अनुवृत्ति ५ | १|११७ तक जायेगी || तत्र तस्येव || ५ | १|११५ ॥ तत्र अ० ॥ तस्य ६|१|| इव अ० ॥ अनु० - वतिः, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- तत्रेति सप्तमीसमर्थात् अर्थ:-तत्रेति तस्येति षष्ठीसमर्थाच्च प्रातिपदिकादिवार्थे वतिः प्रत्ययो भवति ।। उदा० - मथुरायामिव मथुरावत्, पाटलिपुत्रवत् । षष्ठीसमर्थात्- देवदत्तस्येव देवदत्तवत् यज्ञदत्तस्य गावः । यज्ञदत्तस्येव देवदत्तस्य दन्ता यज्ञदत्तवत् ॥ भाषार्थ : - [ तत्र ] सप्तमी समर्थ प्रातिपदिक से [तस्य ] तथा षष्ठीसमर्थ प्रातिपदिक से [इव] इव अर्थ में = समान अर्थ में वति प्रत्यय होता है । तदर्हम् ||५|१|११६ ॥ तत् २|१|| अर्हम् २|१|| अनुवतिः, तद्धिताः, ङयाप्प्रातिप- दिकात् प्रत्ययः, परश्च ॥ श्रर्थः - तदिति द्वितीयासमर्थात् प्रातिपदिकाद् अर्हणविशिष्टक्रियायां सत्यां वतिः प्रत्ययो भवति ।। उदा० - राजा- नमर्हति राजवत् पालनम्, ब्राह्मणवत् विद्याप्रचारः; ऋषिवत्, क्षत्रियवत् ॥ भाषार्थ. - [ तद् ] द्वितीया समर्थ प्रातिपदिक से [ अम् ] अर्हण विशिष्ट क्रिया वाच्य हो तो वति प्रत्यय होता है । राजाओं के समानपादः ] पञ्चमोऽध्यायः ३२७ अर्थात् जैसा लालन पालन राजाओं को ही योग्य हो उचित हो वह राजवत् पालनम् होगा । उपसर्गाच्छन्दसि धात्वर्थे ॥५॥१॥११७॥ उपसर्गात् ५|१|| छन्दसि ७|१|| धात्वर्थे ७|१|| स० - धातोरर्थः, धात्वर्थस्तस्मिन्न ङयाप्प्रातिपदिकात् षष्ठीतत्पुरुषः ॥ प्रत्ययः, परश्च ॥ अनु० - वतिः, तद्धिताः, श्रर्थः - धात्वर्थे वर्त्तमानाद् उपसर्गात् छन्दसि विषये स्वार्थे वतिः प्रत्ययो भवति || उदा० - यद् उद्वतो निवतो यासि वप्सद् ॥ भाषार्थ:– [ धात्वयें] धात्वर्थ में वर्त्तमान [ उपसर्गात् ] उपसर्ग से स्वार्थ में वति प्रत्यय होता है [ छन्दसि ] वेद विषय में ॥ उत् तथा नि उपसर्ग उद्गत, निगत अर्थ में वर्त्तमान होने से धात्वर्थ में वर्त्तमान हैं, अतः इनसे वति प्रत्यय होकर उद्वतः निवतः बना है | तस्य भावस्वतौ || ५ | १|११८ ॥ तस्य ६।१॥ भावः १|१|| त्वतलौ १|२|| स० - त्वश्च तत् च त्वतलौ, इतरेतरद्वन्द्वः ॥ अनु० - तद्धिताः, ङन्याप्प्रातिपदिकात् ङयाप्प्रातिपदिकात् प्रत्यय:, परश्च ॥ अर्थः– षष्ठीसमर्थात् प्रातिपदिकात् भाव इत्येतस्मिन्नर्थे त्वतलौ प्रत्ययौ भवतः ॥ उदा० - मनुष्यस्य भावः मनुष्यत्वम्, मनुष्यता अश्वत्वम्, अश्वता । गोत्वम्, गोता ॥ भाषार्थ:- [ तस्य ] षष्ठीसमर्थ प्रातिपदिक से [भाव: ] भाव अर्थ में [ त्वतलौ ] त्व और तल् प्रत्यय होते हैं | जिस गुण के होने से किसी १. महाभाष्य में इस सूत्र में ऊपर से ‘क्रिया’ की अनुवृत्ति लाकर यह दिखाया है, कि राजवत् आदि में सादृश्य का अभाव होने से तेन तुल्यं ( ५ । १ । ११४ ) से वति प्रत्यय नही हो सकता, राजवत् पालनम् का यह अर्थ नहीं है कि राजा के समान किसी का पालन होता है, किन्तु यह है कि राजा को ही ( स्वयं कर्त्ता को ) जो योग्य क्रिया इस प्रथं में वति प्रत्यय हो, जैसे छत्र धारण, एवं चंवर डुलानादि कुछ क्रियायें ऐसी हैं जो राजा के लिये ही होती है । संक्षेप में यहाँ वति प्रत्यय स्वयं कर्त्ता को जो योग्य = उचित क्रिया उसमें होता है, सादृश्य में नहीं ॥ मैं ३२८ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः शब्द का किसी अर्थ के साथ वाच्य वाचक सम्बन्ध होता है, उसे ही यहाँ भाव शब्द से कहा गया है । भाव से यहाँ किसी का भाव = अभिप्रायादि नहीं लेना है | मनुष्यपन अर्थात् मनुष्य जैसा स्वभाव होने से ही वह मनुष्य कहायेगा (गाय या भैंस नहीं) इसलिये यह मनुष्यपन ही मनुष्य का भाव है, इसे ही मनुष्यत्व या मनुष्यता कहेंगे । इसी प्रकार अश्वत्व अश्वता आदि में जानें || यहाँ से ‘तस्य भावः’ की अनुवृत्ति ५।१।१३५ तक जायेगी || आ च त्वात् ||५|१|११९ ॥ आ० अ० ॥ च अ० ।। त्वात् ५|१|| अनु० - तद्धिताः, ङयाप्प्राति- पदिकात् प्रत्ययः, परश्च ॥ अर्थ:- इतः प्रभृति आ त्वात् = ब्रह्मणस्त्वः पर्यन्तं त्वतलौ प्रत्ययौ भवतः ॥ वक्ष्यति पृथ्वादिभ्य इमनिज्वा, तत्र त्वतलावपि भवतः । उदा० - पृथुता पृथुत्वम् ॥ भाषार्थ:- [आा च] यहाँ से लेकर [त्वात् ] ब्रह्मणस्त्वः (५।१।१३५ ) के त्व पर्यन्त त्व तल् प्रत्यय होते हैं, ऐसा अधिकार जानना चाहिये || यद्यपि त्वत का ब्रह्मणस्त्वः पर्यन्त अधिकार करने से भी काम चल जाता, पुन: यह सूत्र इसलिये है कि जहाँ त्व तलू के अपवाद रूप अन्य भाव प्रत्यय कहे हैं वहाँ भी त्व तलू हो जायें । जैसे पृथ्वादियों (५।१।१२१ ) से इमनिच् प्रत्यय त्व, तलू का अपवाद कहा है, वहाँ भी इमनिच् के साथ साथ त्व तलू प्रत्यय हो जायें । न नञ्पूर्वात् तत्पुरुषादचतुरसंगतलवणवटयु- धकतरसलसेभ्यः || ५|१|१२० ॥ ‘सेभ्यः बहुव्रीहिः । न अ० ॥ नञ्पूर्वात् ५|१|| तत्पुरुषात् ५ | १ || अचतुर ५|३|| स० – नपूर्वो यस्मिन् स नञ्पूर्वस्तस्मात् अचतुरसं० इत्यत्र पूर्वम् इतरेतरद्वन्द्वस्ततो नन्तत्पुरुषः ॥ अनु० - तस्य भावस्त्वतलौ, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परा ॥ अर्थः- इत उत्तरे ये भावप्रत्ययास्ते नन्पूर्वात् तत्पुरुषात् न भवन्ति, चतुर संगत लवण वट युध कत रस लस इत्येतान् शब्दान् वर्जयित्वा । तेषु प्रति- ।पादः ] पञ्चमोऽध्यायः ३२६ षिद्धेषु नञ्पूर्वात् तत्पुरुषात् त्वतलावेव भवतः ॥ उदा० - वक्ष्यति पत्य- न्तपुरोहितादिभ्यो यक् तत्र न पूर्वात् तत्पुषात् त्वतलावेव भवतो न तु यक्— अपतित्वम् अपतिता । अपटुत्वम् अपटुता, अत्र अणू (५|१|१३०) न भवति । अरमणीयत्वम् अरमणीयता, अत्र वुञ् (५|१|१३१) न भवति ॥ भाषार्थः– यहाँ से आगे जो भाव प्रत्यय कहेंगे वह [नव्यूर्वात् ] नपूर्व वाले [तत्पुरुषात् ] तत्पुरुष से [न] नहीं होंगे, [त्रचतु सेभ्यः ] चतुर, संगत, लवण, वट, युध, कत, रस, लस शब्दों को छोड़- कर । चतुर् आदि शब्द यदि नञ्पूर्वं तत्पुरुष समास में होंगे तो इनसे जो भावप्रत्यय आगे कहे जायेंगे वे हो ही जायेंगे, किन्तु अन्यों से नहीं होंगे । उन तत्तत् प्रत्ययों का प्रतिषेध हो जाने पर नपूर्व तत्पुरुष से त्व, तलू ही हुआ करेंगे || अपतित्वम् अपतिता आदि से यकू आदि प्रत्यय न होकर त्व तलू ही हुये हैं । पृथ्वादिभ्य इमनिज्वा || ५|१|१२१ ॥ पृथ्वादिभ्यः ५|३|| इमनिच् || २ || र्येषा ते पृथ्वादयस्तेभ्यः बहुव्रीहिः ॥ , वा अ० ॥ स० - पृथु आदि- अनु तस्य भावस्त्वतलौ, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः – पृथ्वादिभ्यः प्रातिपदिकेभ्यो विकल्पेनेमनिच् प्रत्ययो भवति, तस्य भाव इत्ये- तस्मिन्नर्थे ॥ उदा० – पृथोर्भावः प्रथिमा । पक्षे अणू – पार्थवम्, पृथुत्वम् पृथुता । म्रदिमा, मार्दवम्, मृदुत्वम्, मृदुता ॥ भाषार्थ :- [ पृथ्वादिभ्यः ] पृथ्वादि प्रातिपदिकों से [वा] विकल्प से [इमनिच् ] इमनिच् प्रत्यय होता है, तस्य भावः इस अर्थ में || अधिकार होने से त्व तल हो ही जायेंगे, तथा ‘वा’ कहने से पक्ष में पार्थवम् में इगन्ताच्च लघुपूर्वात् (५।२।१३०) से इगन्त वा लघुपूर्व होने से अण् होगा । प्रथिमा नदिमा में तुरिष्ठेमेयस्तु ( ६ । ४ । १५४) से टि भाग का लोप तथा र ऋतो हलादेर्लघोः (६ । ४ । १६१ ) से पृथु मृदु के ॠ को इमनिच् परे रहते र हो गया है ॥ यहाँ से ‘इमनिच्’ की अनुवृत्ति ५।१।१२२ तक जायेगी || ३३० अष्टाध्यायीप्रथमावृत्तौ वर्णदृढादिभ्यः ष्यञ् च ॥५|१|१२२ ॥ 2 [प्रथमः वर्णदृढादिभ्यः ५|३|| ष्यन् १|१|| च अ० ॥ स० - दृढ आदिर्येषां ते दृढादयः, वर्णश्च दृढादयश्च, वर्णदृढादयस्तेभ्यः बहुव्रीहिगर्भे- इतरेतरद्वन्द्वः ॥ अनु० – इमनिच्, तस्य भावस्त्वतलौ, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- वर्णविशेषवाचिभ्यो दृढादिभ्यश्च प्रातिपदिकेभ्यः ष्यन् प्रत्ययो भवति, इमनिच्च तस्य भाव इत्येतस्मिन् विषये । उदा० - वर्णविशेषवाचिभ्यः - शुक्लस्य भावः = शौक्ल्यम् । इमनिच्- शुक्लिमा । शुक्लत्वम्, शुक्लता । कार्ण्यम्, कृष्णिमा, कृष्णत्वम्, कृष्णता । दृढादिभ्यः — दार्व्यम्, द्रढिमा दृढत्वम्, दृढता । भाषार्थः – [वर्णंदृढादिभ्यः ] वर्णविशेषवाची तथा दृढादि प्रातिपदिकों से [ष्यञ् ] ष्यन् [च] तथा इमनिच् प्रत्यय होते हैं ॥ त्व तल् तो सर्वत्र होंगे ही। पूर्ववत् र ऋतो हलादेर्लघोः (६ । ४ । १६१ ) से द्रढिमा में ऋ को र् हुआ है । || यहाँ से ‘ष्यञ’ की अनुवृत्ति ५।१।१२३ तक जायेगी ॥ गुणवचनब्राह्मणादिभ्यः कर्मणि च || ५ | १|१२३ ॥ ‘इतरेतर- “भ्यः ५|३|| कर्मणि ७११ ॥ च अ० ॥ गुणमुक्तवन्तो गुण गुणवचनाः । स० – ब्राह्मण आदिर्येषां ते ब्राह्मणादयः, बहुव्रीहिः । गुणवचनाश्च ब्राह्मणादयश्च, गुण णादयस्तेभ्यः द्वन्द्वः ।। अनु०—ष्यम्, तस्य भावस्त्वतलौ, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ श्रर्थः - षष्ठीसमर्थेभ्यः गुणवचनेभ्यो ब्राह्मणादिभ्यश्च प्रातिपदिकेभ्यः कर्मण्यभिधेये भावे च ष्यन् प्रत्ययो भवति ॥ उदा०- गुणवचनेभ्यः - जडस्य भावः कर्म वा = जाड्यम्, जडत्वम्, जडता । ब्राह्मणादिभ्यः - ब्राह्मणस्य भावः कर्म वा = ब्राह्मण्यम्, ब्राह्मणत्वम्, ब्राह्मणता, माणव्यम्, माणवत्वम्, माणवता ॥ भाषार्थः - षष्ठी समर्थ [गुण ‘भ्यः ] गुणवचन, तथा ब्राह्मणादि प्रातिपदिकों से [कर्मणि] कर्म अभिधेय होने पर [च] तथा भाव में ष्यन् प्रत्यय होता है । जड का भाव या कर्म = क्रिया जाड्य कही जायेगी, इसी प्रकार औरों में जाने । कर्म से यहाँ क्रिया लेनी चाहिये || गुण को जिसने कहा वह गुणवचन कहा जायेगा || यहाँ से ‘कर्मणि’ की अनुवृत्ति ५।१।१३५ तक जायेगी ||पाद: ] पञ्चमोऽध्यायः स्तेनाद्यन्नलोपश्च || ५|१|१२४ ॥ ३३१ तस्य भावस्त्वतलौ, अर्थ:- षष्ठीसमर्थात् नकारस्य च लोपः ॥ स्नात् ५|१|| यत् १|१|| नलोपः १|१|| च अ० ॥ स० - नकारस्य लोपः नलोपः, षष्ठीतत्पुरुषः ॥ अनु० - कर्मणि, तद्धिताः, ज्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ स्तेनप्रातिपदिकात् भावकर्मणोर्यत् प्रत्ययो भवति, उदा० - स्तेनस्य भावः कर्म वा स्तेयम् ॥ भाषार्थ :- षष्ठीसमर्थ [स्तेनात् ] स्तेन प्रातिपदिक से भाव और कर्म अर्थ में [यत् ] यत् प्रत्यय होता है, तथा स्तेन शब्द के [ नलोपः ] न का लोप [च] भी हो जाता है । स्तेन + यत्, स्ते + य = स्तेयम् बन गया || सख्युर्यः || ५|१|१२५ ॥ , सख्युः ५|१|| यः १|१|| अनु - कर्मणि, तस्य भावस्त्वतलौ, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ. - षष्ठीसमर्थात् सखिप्राति- पदिकाद् यः प्रत्ययो भवति भावकर्मणोरर्थयोः ॥ उदा० - सख्युर्भावः कर्म वा सख्यम् ॥ भाषार्थ:- षष्ठीसमर्थ [सख्युः ] सखि प्रातिपदिक से [यः ] य प्रत्यय होता है भाव और कर्म अर्थों में ॥ सखिपन अर्थात् मित्रता या मित्र की क्रिया को सख्यम् कहेंगे || कपिज्ञात्योर्ढक् ||५|१|१२६ ॥ कपिज्ञात्योः ६|२|| ढक् १|१|| स० - कपि० इत्यत्रेतरेतरद्वन्द्वः || अनु० – कर्मणि, तस्य भावस्त्वतलौ, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः- षष्ठीसमर्थाभ्यां कपिज्ञातिप्रातिपदिकाभ्यां ढक् प्रत्ययो भवति भावकर्मणोरर्थयोः ॥ उदा० - कपेर्भावः कर्म वा कापेयम्, ज्ञातेयम् || भाषार्थ :- षष्ठी समर्थ [कपिज्ञात्योः ] कपि तथा ज्ञाति प्रातिपदिकों से भाव और कर्म अर्थो में [ ढक् ] ढक् प्रत्यय होता है ।। पत्य पत्यन्त पुरोहितादिभ्यो यक् ॥५|१|१२७ ॥ ‘भ्यः ५|३|| यक् १|१|| स० - पतिः शब्दोऽन्ते यस्य स पत्यन्तः, बहुत्रीहिः । पुरोहित आदिर्येषां ते पुरोहितादयः, बहुव्रीहिः । ३३२ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः पत्यन्तश्च पुरोहितादयश्च, पत्य ‘दयस्तेभ्यः’ ‘इतरेतरद्वन्द्वः ॥ अनु— कर्मणि, तस्य भावस्त्वतलौ, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थ: - षष्ठीसमर्थेभ्यः पत्यन्तेभ्यः प्रातिपदिकेभ्यः पुरोहितादिभ्यश्च भावकर्मणोरर्थयोर्यक् प्रत्ययो भवति ॥ उदा० - पत्यन्तात् - सेनापतेर्भावः कर्म वा सैनापत्यम्, गार्हपत्यम्, प्राजापत्यम् । पुरोहितादिभ्यः – पुरोहितस्य भावः कर्म वा पौरोहित्यम्, राज्यम् ॥ भाषार्थ:- षष्टी समर्थ [पत्य ‘भ्यः ] पति शब्द अन्त वाले तथा पुरोहितादि प्रातिपदिकों से भाव और कर्म अर्थो में [यक् ] यक् प्रत्यय होता है || प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् ||५|१|१२८ ॥ प्राणभृ ‘भ्यः ५|३|| अञ् १|१२|| स० - उद्गातृ आदिर्येषां त उद्गात्रादयः, बहुव्रीहिः । प्राणभृज्जातिश्च वयोवचनञ्च, उद्गात्रा- दयश्च, प्राण ‘दयस्तेभ्यः इतरेतरद्वन्द्वः ॥ अनु० - कर्मणि, तस्य भावस्त्वतलौ, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- षष्ठीसमर्थेभ्यः प्राणभृद्जातिवाचिभ्यो वयोवचनेभ्य उद्गात्रादिभ्यश्च प्रातिपदिकेभ्योऽञ् प्रत्ययो भवति भावकर्मणोरर्थयोः ॥ उदा० - प्राण- भृद्जातिवाचिभ्यः - अश्वस्य भावः कर्म वा आश्वम्, औष्ट्रम् । अश्वत्वम् अश्वता, उष्ट्रत्वम्, उष्ट्रता । वयोवचनेभ्यः - कौमारम्, कैशोरम्, एवं त्वतलावपि बोध्यौ । उद्गात्रादिभ्यः – उद्गातुर्भावः कर्म वा औद्गात्रम्, औन्नेत्रम् ॥ भाषार्थ : - षष्ठी समर्थ [प्राण दिभ्यः ] प्राणभृद्जाति = प्राणधारी जाति, अर्थात् जीवधारी जातिवाची प्रातिपदिकों से, वयोवचन = अवस्था- वाची प्रातिपदिकों से तथा उद्गात्रादि प्रातिपदिकों से भाव और कर्म अर्थ में [अञ् ] अञ्_ प्रत्यय होता है || उद्गात्रदियों में जो ऋत्विग्वि शेषवाची शब्द हैं, उनसे होत्राभ्यश्छः ( ५|१|१३४ ) से छ प्राप्त था तदपवाद अन् कह दिया || हायनान्तयुवादिभ्योऽण् ||५|१|१२९ ॥ हायनान्तयुवादिभ्यः ५|३|| अण् १|१|| स० - हायनोऽन्ते यस्य स हायनान्तः, बहुव्रीहिः । युवन् आदिर्येषां ते युवादयः, बहुव्रीहिः । हाय-पादः ] पञ्चमोऽध्यायः , ३३३ नान्तश्च युवादयश्च, हायनान्तयुवादयस्तेभ्यः इतरेतरद्वन्द्वः ॥ अनु० कर्मणि, तस्य भावस्त्वतलौ, तद्धिताः ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:– षष्टीसमर्थेभ्यो हायनान्तेभ्यः प्रातिपदिकेभ्यो युवादिभ्यश्च प्रातिपदिकेभ्योऽण् प्रत्ययो भवति भावकर्मणोरर्थयोः ॥ उदा– हायनान्तेभ्यः – द्विहायनस्य भावः कर्म वा द्वैहायनम्, त्रैहायनम् । । युवादिभ्यः – यौवनम् । स्थाविरम् । सर्वत्र त्वतलावप्युदाहार्यौ || * भाषार्थः – षष्ठीसमर्थ [हायभ्यः] हायन अन्त वाले, तथा युवादि प्रातिपदिकों से [ अण् ] अण् प्रत्यय होता है, भाव और कर्म अर्थों में | यहाँ से ‘अण’ की अनुवृत्ति ५।१।१३० तक जाती है || इगन्ताच्च लघुपूर्वात् ||५|१|१३० ॥ इगन्तात् ५।१॥ च अ० ॥ लघुपूर्वात् ५|१|| स० – इक् अन्ते यस्य स

  • इगन्तस्तस्मात् ‘बहुव्रीहिः । लघुः पूर्वं यस्य स लघुपूर्वस्तस्मात् ‘बहुव्रीहिः ॥ अनु—अणू, कर्मणि, तस्य भावस्त्वतलौ, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- पष्ठीसमर्थात् लघुपूर्वाद् अण् प्रत्ययो भवति भावकर्मणोरर्थयोः ॥ उदा० - शुचेर्भावः कर्म वा शौचम् । मुनेर्भावः कर्म वा मौनम् ॥ , भाषार्थ : - षष्टी समर्थ [ लघुपूर्वात् ] लघु पूर्व में है जिसके ऐसे [इगन्तात् ] इक् अन्त वाले प्रातिपदिक से [च] भी भाव और कर्म अर्थ में अण प्रत्यय होता है | शुचि और मुनि शब्द इगन्त भी हैं, तथा लघु अक्षर ( ह्रस्वं लघु १|४|१०) पूर्व में भी है सो अणू हो गया है । त्वतल तो हो ही जायेंगे || योपधाद् गुरुपोत्तमाद्वुञ् ||५|१|१३१ ॥ योपधात् ५|१|| गुरुपोत्तमात् ५|१|| वुञ् १|१|| स० - यकार उपधा यस्य स योपधः, तस्मात् ‘बहुव्रीहिः । उत्तमस्य समीपम् उपो- त्तमम्, अव्ययीभावः । गुरु उपोत्तमं यस्य स गुरूपोत्तमः तस्मात् बहुव्रीहिः ॥ अनु० – कर्मणि, तस्य भावस्त्वतलौ, तद्धिताः, ङयाप्प्राति- पदिकात् प्रत्ययः, परश्च ॥ अर्थः - षष्ठीसमर्थाद् योपधाद् गुरुपोत्त- ३३४ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः मात् प्रातिपदिकात् वुन् प्रत्ययो भवति भावकर्मणोरर्थयोः ।। उदा०- रमणीयस्य भावः कर्म वा रामणीयकम्, वासनीयकम् ॥ भाषार्थ :- षष्ठीसमर्थं [योपधात् ] यकार उपधा वाले [गुरूपोत्तमात् ] गुरु है उपोत्तम जिसका ऐसे प्रातिपदिक से, भाव और कर्म अर्थों में [] वुन् प्रत्यय होता है । रमणीय, वासनीय शब्द यकार उपधा वाले एवं गुरूपोत्तम हैं । गुरु का अभिप्राय संयोगे गुरु, दीर्घं च (१|४ | ११,१२) से ही है, तथा उपोत्तम की व्याख्या ४|११७८ में कर चुके हैं, यहाँ रमणीय का ‘य’ उत्तम तथा उसके समीप जो ‘णी’ वह उपोत्तम है, उसकी दीर्घं च से गुरु संज्ञा भी है अतः वुन् प्रत्यय हो गया है ॥ यहाँ से ‘वुञ’ की अनुवृत्ति ५।१।१३३ तक जायेगी || द्वन्द्वमनोज्ञादिभ्यश्च ॥|५|१|१३२ ।। " द्वन्द्वमनोज्ञादिभ्यः ५|३|| च अ० || स० - मनोज्ञ आदिर्येषां ते मनोज्ञादयः, बहुव्रीहिः । द्वन्द्वश्च मनोज्ञादयश्च द्वन्द्वमनोज्ञादयस्तेभ्यः इतरेतरद्वन्द्वः ॥ अनु० – वुन्, कर्मणि, तस्य भावस्त्वतलौ, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- षष्ठीसमर्थेभ्यो द्वन्द्व- संज्ञकेभ्यो मनोज्ञादिभ्यश्च प्रातिपदिकेभ्यः वुञ् प्रत्ययो भवति भावकर्म- णोरर्थयोः ॥ उदा० - द्वन्द्वसंज्ञकेभ्यः - गोपालपशुपालानां भावः कर्म वा गौपालपशुपालिका, शैष्योपाध्यायिका कौत्सकुशिकिका । मनोज्ञादिभ्यः - मानोज्ञकम्, काल्याणकम् ॥ भाषार्थः-षष्ठीसमर्थ [द्वन्द्वमनोज्ञादिभ्यः ] द्वन्द्व संज्ञक तथा मनोज्ञादि प्रौतिपदिकों से [च] भी भाव और कर्म अर्थो में वुन् प्रत्यय होता है | उदा० - गौपालपशुपालिका (गोपाल और पशुपाल का कर्म वा भाव ) शैष्योपाध्यायिका ( शिष्य और उपाध्याय का कर्म वा भाव) मानो- ज्ञकम् (मनोज्ञ = सुन्दर का भाव वा कर्म ) काल्याणकम् ( कल्याण का भाव वा कर्म ) ॥ प्रत्ययस्थात् ० (७|३|४४ ) से गौपाल पशुपालिकादि में इकारादेश हुआ है || गोत्रचरणाच्छलाघात्याकार तदवेतेषु || ५ | १|१३३|| गोत्रचरणात् ५ | १ || श्लाघा “तेपु ७|३|| स- ‘तेपु ७|३|| स० – गोत्र० इत्यत्र अत्याकारश्च तदवेतच, श्ला वेता- समाहारो द्वन्द्वः । श्लाघा चपञ्चमोऽध्यायः ३३५ पादः ] स्तेषु इतरेतरद्वन्द्वः ॥ अनु० – वुञ, कर्मणि, तस्य भावस्त्वतलौ, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः परश्व || अर्थः- गोत्रवाचिन- चरणवाचिनश्च षष्टीसमर्थात् प्रातिपदिकात् श्लाघा, अत्याकार, तदवेत इत्येतेषु विषयभूतेषु भावकर्मणोरर्थयोर्बुञ् प्रत्ययो भवति ॥ उदा:- श्लाघायाम् — गार्गिकया ( ३ । १) श्लाघते, काठिकया श्लाघते । अत्याकारे- गार्गिकया अत्याकुरुते, काठिकयाऽत्याकुरुते । तदद्वेते - गार्गिकामवेतः, काठिकामवेतः ॥ भाषार्थ :- षष्ठीसमर्थं [गोत्रचरणात् ] गोत्रवाची तथा चरणवाची प्रातिपदिकों से [ श्ला वैतेषु ] श्लाघा, अत्याकार तदवेत विपय में भाव कर्म अर्थो से वुम् प्रत्यय होता है || श्लाघा कहते हैं प्रशंसा बड़ाई हाँकने को । अत्याकार अपमान करने को कहते हैं । तथा तदवेत, उससे युक्त को कहते हैं । उदा० - श्लाघा में - गार्गिकया श्लाघते (गर्ग गोत्र होने के कारण श्लाघा = प्रशंसा करता है) काठिकया श्लाघते ( कठ चरण होने के कारण श्लाघा करता है । अत्याकारे - गार्गिकया- Sत्याकुरुते (गर्ग गोत्र होने के कारण निन्दा करता है ) । तदवेते - गार्गि - कामवेत : (गर्ग गोत्रत्व को प्राप्त हुआ) || होत्राभ्यश्छः || ५ | १|१३४॥
    "
    होत्राभ्यः ५
    भाषार्थ : — षष्ठीसमर्थ [होत्राभ्यः] ऋविंग विशेषवाची प्रातिपदिकों से भाव और कर्म अर्थों में [छः ] छ प्रत्यय होता है
    यहाँ से ‘होत्राभ्यः’ की अनुवृत्ति ५।१।१३५ तक जायेगी
    ३३६
    अष्टाध्यायी प्रथमावृत्तौ
    ब्रह्मणस्त्वः
    [प्रथमः
    ब्रह्मणः ५
    भाषार्थ : — होत्रावाची = ऋत्विग्विशेषवाची षष्ठीसमर्थ [ ब्रह्मण: ] ब्रह्मन् प्रातिपदिक से भाव और कर्म अर्थों में [त्वः] त्व प्रत्यय होता है । ऊपर से आ रहा होत्राभ्यः पद ब्रह्मणः का विशेषण बनकर यहाँ सम्बन्धित होता है ॥
    ॥ इति प्रथमः पादः ॥
    -:c:-
    ॥ अथ द्वितीयः पादः ॥
    धान्यानां भवने क्षेत्रे खञ्
    ,
    धान्यानाम् ६
    भाषार्थः - षष्टी समर्थ [धान्यानाम् ] धान्य विशेषवाची प्रातिपदिकों से [भवने] भवन = उत्पत्ति स्थान अभिधेय हो तो [ख] खन् प्रत्यय होता है, यदि वह उत्पत्ति स्थान [क्षेत्रे] खेत हो तो
    यहाँ से “धान्यानां भवने क्षेत्रे” की अनुवृत्ति ५।२।४ तक जायेगी
    पञ्चमोऽध्यायः
    व्रीहिशाल्योक्
    5
    ३३७
    व्रीहिशाल्योः ६
    भाषार्थः – षष्ठीसमर्थ धान्यविशेषवाची [ व्रीहिशाल्योः ] त्रीहि तथा शालि प्रातिपदिकों से [ ढक् ] ढक् प्रत्यय होता है, उत्पत्ति स्थान क्षेत्र वाच्य हो तो ॥ पूर्व सूत्र से खन् की प्राप्ति थी, ढक् विधान कर दिया है
    यवयवकषष्टिकाद्यत्
    यवयवकषष्टिकात् ५
    भाषार्थ :- षष्ठीसमर्थ धान्यविशेपवाची [यवयवकषष्टिकात् ] यव, यवक, तथा षष्टिक प्रातिपदिकों से उत्पत्ति स्थान क्षेत्र वाच्य हो तो [ यत् ] यत् प्रत्यय होता है
    यहाँ से ‘यत्’ की अनुवृत्ति ५/२/४ तक जायेगी
    विभाषा तिलमाषोमाभङ्गाणुभ्यः
    विभाषा
    २२
    1
    ३३८
    अष्टाध्यायीप्रथमावृत्तौ
    [द्वितीय:
    भाषार्थ :- षष्ठीसमर्थ धान्यविशेषवाची [तिल शुभ्यः] तिल, माष, उमा, भङ्गा और अणु प्रातिपदिकों से [विभाषा ] विकल्प से यत् प्रत्यय होता है, यदि इनका उत्पत्ति स्थान क्षेत्र वाच्य हो तो ॥ यह सूत्र खन् का अपवाद है, अतः पक्ष में खञ ही होगा
    सर्वचर्मणः कृतः खखौ

‘नयम् २|१|| बद्धा नेयेषु ७१३ || स० – अनुपद० इत्यत्र समाहारो द्वन्द्वः । बद्धा० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - तत् खः, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- द्वितीयासम- र्थेभ्योऽनुपद, सर्वान्न, अयानय इत्येतेभ्यः प्रातिपदिकेभ्यो यथासङ्ख्यं बद्धा, भक्षयति, नेय इत्येतेष्वर्थेषु खः प्रत्ययो भवति || उदा० - अनुपदं बद्धाऽनुपदीना उपानत् सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः, अयानयं नेयो अयानयीनः शारः ॥

भाषार्थ : - द्वितीयासमर्थ [ अनु …..नयम् ] अनुपद, सर्वान्न, अया- नय प्रातिपदिकों से यथासङ्ख्य करके [बद्धा ‘येषु ] बद्धा, भक्षयति खाता है, नेय = ले जाने योग्य इन अर्थो में ख प्रत्यय होता है ॥ उदा० - अनुपदीना उपानत् (पैर के साथ पूर्णतया सम्बद्ध, न बड़ी न छोटी) सर्वान्नीनो भिक्षुः ( सब प्रकार के अन्न जो भी भिक्षा में प्राप्त जाए उसे खाने वाला) अयानयीनः शारः ( शतरंज क्रीडा में दायीं बायीं ओर से जिस स्थान पर पांसे ले जाये जाते हैं, उसे अयानय = फलक शिर कहा जाता है, वहाँ स्थित पांसा अपानयीन कहलाता है ) || परोवरपरम्परपुत्र पौत्रमनुभवति ||५|२| १० || " परोव पौत्रम् २|१|| अनुभवति क्रिया० ॥ स० – परो० इत्यत्र समाहारो द्वन्द्वः ॥ अनु० - तत् खः, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः- परोवर, परम्पर, पुत्रपौत्र इत्येतेभ्यो द्वितीया- समर्थेभ्यः प्रातिपदिकेभ्योऽनुभवतीत्येतस्मिन्नर्थे खः प्रत्ययो भवति ॥पादः] पञ्चमोऽध्यायः ३४१ उदा० – पराँश्च अवरांश्चानुभवति परोवरीणः, पराँश्च परतरांश्चानुभवति परम्परीणः, पुत्रपौत्राननुभवति पुत्रपौत्रीणः || भाषार्थः - द्वितीया समर्थ [परोपोत्रम् ] परोवर, परम्पर, पुत्रपौत्र प्रातिपदिकों से [ अनुभवति ] अनुभव करता है इस अर्थ में ‘ख’ प्रत्यय होता है | पर अवर शब्द को प्रत्यय के साथ उत्व निपातन से हो जाता है, परोवरीणः = जो पर तथा अवर का अनुभव करे । इसी प्रकार पर - परतर को परम्पर भाव निपातन से होकर परम्परीणः बनता है || अवार अवारपारात्यन्तानुकामं गामी ||५|२| ११ || , ‘कामम् २|१|| गामी १|१|| स० - अवार० इत्यत्र समा- हारो द्वन्द्वः ॥ अनु० – तत्, खः, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- द्वितीयासमर्थेभ्योऽवारपार, अत्यन्त अनुकाम इत्येतेभ्यः प्रातिपदिकेभ्यो गामीत्येतस्मिन्नर्थे खः प्रत्ययो भवति ॥ उदा०- अवारपारं गामी = अवारपारीणः, अत्यन्तं गामी = अत्यन्तीनः, अनुकामं गामी = अनुकामीनः || भाषार्थ : - द्वितीयासमर्थ [ अवाकामम् ] अवारपार, अत्यन्त, अनु- काम प्रातिपदिकों से [गामी] गामी = भविष्य में जानेवाला अर्थ में ख प्रत्यय होता है | उदा: - अवारपारीणः ( एक साथ आर पार जाने वाला) अत्यन्तीन: ( अत्यधिक जाने वाला) अनुकामीन: (कामना = इच्छानुकूल जितना चाहे जाने वाला) || समांसमां विजायते ||५|२|१२|| समांसमाम् २|१|| विजायते क्रिया० ॥ अनु० - तत्, खः, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः - द्वितीयासमर्थात्समांसमां शब्दाद्विजायतेऽर्थे खः प्रत्ययो भवति ॥ उदा० - समांसमां विजायत इति समांसमीना गौः ॥ भाषार्थ:- द्वितीया समर्थ [ समांसमाम् ] समांसमां शब्द से [विजा- यते] बच्चा देती है इस अर्थ में ख प्रत्यय होता है । जो गाय प्रतिवर्ष बच्चा देती है वह समांसमीना गौ: कहायेगी || यहाँ से ‘विजायते’ की अनुवृत्ति ५|२| १३ तक जायेगी | ३४२ " अष्टाध्यायीप्रथमावृत्तौ अद्यश्वीनावष्टब्धे ||५|२| १३॥ [द्वितीय: अद्यश्वीन लुप्तप्रथमान्तनिर्देश: || अवष्टब्धे ७|१|| अनु० - विजायते तत् खः, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- अद्यश्वीन इति निपात्यते ऽवष्टब्धे = आसन्ने विजने = प्रसवेऽर्थे | अद्यश्वस्- शब्दात् खप्रत्ययः, टिलोपश्च निपात्यते ॥ उदा० - अद्य वा श्वो वा विजायते, अद्यश्वीना गौः, अद्यश्वीना वडवा । | भाषार्थ:-[अद्यश्वीन] अद्यश्वीन यह शब्द निपातन किया जाता है [श्रवष्टब्धे ] आसन्न = निकट प्रसव को कहना हो तो || अद्यश्वसू शब्द से ख प्रत्यय तथा टि भाग (अस् ) का लोप निपातन से किया जाता है । जो गाय आज या कल में व्याने वाली हो वह अद्यश्वीना गौ कहायेगी || आगवीनः || ५|२| १४ ॥ आगवीनः १|१|| अनु० - खः, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः—आङ्पूर्वात् गोशब्दात् कर्मकारिणि वाच्ये खः प्रत्ययो निपात्यते || आगवीनः कर्मकरः ॥ भाषार्थः–[आगवीनः] आगवीन शब्द आङ् पूर्वक गो शब्द से कर्मकर वाच्य हो तो ख प्रत्ययान्त निपातन किया जाता है | जिस कर्मकर को गौ देकर नौकर रखा हो वह जब तक वापस गौ न लौटाये तब तक कार्य करने वाला कर्मकर आगवीन कहाता है || अनुग्वलंगामी ||५|२| १५॥ अनुगु अ० ॥ अलंगामी ११॥ अनु० – तत् खः, तद्धिताः, ङयाप्प्रा- तिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- द्वितीया समर्थाद् अनुगुप्रातिपदि- कादलंगामीत्यर्थे खः प्रत्ययो भवति ॥ उदा० - अनुगु अलं पर्याप्तं गच्छति अनुगवीनो गोपालकः ॥ भाषार्थ : - द्वितीयासमर्थ [अनुगु] अनुगु प्रातिपदिक से [अलंगामी] पर्याप्त जाता है, इस अर्थ में ख प्रत्यय होता है । गोः पश्चात् = अनुगु, गाय के जो पीछे पीछे चले, वह अनुगु होता है, इस प्रकार अनुगवीनपादः ] पञ्चमोऽध्यायः ३४३ गोपालक को कहेंगे | ओर्गुणः से गुण तथा वान्तो य० (६ |१| ७६ ) से वान्तादेश होकर अनुगवीन बनेगा || यहाँ से ‘अलंगामी’ की अनुवृत्ति ५।२।१७ तक जायेगी || अध्वनो यत्खौ ||५|२|१६ ॥ अध्वनः ५|२|| यत्खौ १२ ॥ यत्खौ ११२ ॥ स० – यत् च खञ्च यत्खौ, इतरेतरद्वन्द्वः ॥ अनु० - अलंगामी, तत्, तद्धिताः, ङयाप्प्रातिपदिकात्, || प्रत्ययः, परश्च ॥ अर्थः- द्वितीयासमर्थादध्वन् प्रातिपदिकाद् अलंगामी- त्येतस्मिन्नर्थे यत्खौ प्रत्ययौ भवतः ॥ उदा० - अध्वानमलङ्गामी अध्वन्यः, अध्वनीनः ॥ भाषार्थः - द्वितीयासमर्थ [ अध्वनः] अध्वन् प्रातिपदिक से अलंगामी इस अर्थ में [यत्खौ ] यत् तथा ख प्रत्यय होता है || यहाँ से ‘यत्खो’ की अनुवृत्ति ५।२।१७ तक जायेगी || अभ्यमित्राच्छ च ॥५/२/१७॥ अभ्यमित्रात् ५ | १ || छ लुप्तप्रथमान्तनिर्देशः ॥ च अ० ॥ अनु०- ५|१|| यत्खौ, अलंगामी, तत्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ : - द्वितीयासमर्थादभ्यमित्रप्रातिपदिकाद् अलंगामीत्येतस्मिन्नर्थे छः प्रत्ययो भवति, यत्खौ च ॥ उदा - अभ्यमित्रमलंगामी = अभ्यमित्रीयः, अभ्यमित्र्यः, अभ्यमित्रीणः || भाषार्थ: - द्वितीया समर्थ [ अभ्यमित्रात् ] अभ्यमित्र प्रातिपदिक से अलंगामी इस अर्थ में [छ] छ [च] तथा यत् और ख प्रत्यय होते हैं || उदा० – अभ्यमित्रीयः (शत्रु के सामने समर्थ होकर जाने वाला अर्थात् को हराने में समर्थ) अभ्यमित्र्यः अभ्यमित्रीणः ॥ शत्रु गोष्ठात् खञ् भूतपूर्वे ॥ ५/२/१८ ॥ गोष्ठात् ५|१|| खन् १|१|| भूतपूर्वे ७७१ ॥ अनु० -तद्धिताः झ्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- भूतपूर्वेऽर्थे वर्त्तमानात् ॥ गोष्ठप्रातिपदिकात् खन् प्रत्ययो भवति ॥ गावस्तिष्ठन्त्यत्र गोष्ठम् ॥ उदा०–गोष्ठो भूतपूर्वः गौष्ठीनो देशः ॥ ३४४ अष्टाध्यायीप्रथमावृत्तौ [द्वितीय: भाषार्थ : - [भूतपूर्वे ] भूतपूर्व अर्थ में वर्त्तमान [गोष्ठात् ] गोष्ट प्रातिपदिक से [ख] खन् प्रत्यय होता है | उदा० - गौष्टीनो देश: (जहाँ पहले गायें बैठती थीं वह स्थान ) || यहाॅ से ‘खञ्’ की अनुवृत्ति ५|२| २३ तक जायेगी || अश्वस्यैकागमः || ५|२| १९ ॥ , अश्वस्य ६ | १ || एकाहगमः १२|१|| एकाहेन गम्यत इत्येकाहगमः ।। अनु० — खञ्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- षष्ठीसमर्थादश्वप्रातिपदिकादेकाहगम इत्येतस्मिन्नर्थे खब्बू प्रत्ययो भवति || उदा - अश्वस्यैकाहगमोऽध्वा = आश्वीनः || भाषार्थ :- षष्ठी समर्थं [अश्वस्य ] अश्व प्रातिपदिक से [एकाहगमः ] एकाहगम इस अर्थ में खञ् प्रत्यय होता है । एक दिन में जितना जाया जा सके, उतना मार्ग एकाहगम कहलाता है | यहाँ अश्वस्य निर्देश से ही षष्ठी समर्थ विभक्ति का ग्रहण है | पूर्व काल में आश्वीन शब्द दूरी को मापने के लिए प्रयुक्त होता था || शालीनकौपीने अधृष्टाकार्ययोः || ५|२|२०|| , शालीनकौपीने १|२|| अधृष्टाकार्ययोः |२|| स० – उभयत्रेतरेत- रद्वन्द्वः ॥ अनु० – खञ्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ :- शालीन, कौपीन इत्येतौ शब्दौ निपात्येते यथासङ्ख्यम- धृष्टाकार्ययोर्वाच्ययोः । शालाप्रवेशन, कूपावतार आभ्यां शब्दाभ्यां खन् प्रत्यय उत्तरपदलोपश्च निपात्यते ॥ उदा० - शालाप्रवेशनमर्हति ॥ शालीनो भीरुः । कूपावतारमर्हति कौपीनं पापम् ||

भाषार्थः - [ शालीन कौपीने ] शालीन, तथा कौपीन शब्द यथासङ्ख्य करके, [अधृष्टाकाययोः] अधृष्ट, और अकार्य वाच्य हों तो निपातन किये जाते हैं | जो धृष्ट नहीं वह अधृष्ट अर्थात् भीरु, जो करने योग्य न हो वह अकार्य होगा, अर्थात् पाप, ये यथाक्रम से वाच्य हों तो ॥ शालीन शब्द में शालाप्रवेशन शब्द से खम् प्रत्यय तथा उत्तरपद ( प्रवेशन) का लोप निपातन है । इसी प्रकार ‘कूपावतार’ शब्द से भी खन् प्रत्ययपादः] पञ्चमोऽध्यायः ३४५ तथा उत्तरपद (अवतार) का लोप निपातन है | उदा० - शालीन: भीरुः, कौपीनं पापम् ॥ व्रातेन जीवति || ५|२|२१|| व्रातेन ३|१|| जीवति क्रिया० ॥ अनु-खन्, तद्धिताः, ङन्या- प्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- तृतीयासमर्थाद् व्रातप्राति- पदिकाज्जीवतीत्येतस्मिन्नर्थे खञ् प्रत्ययो भवति || ॥ उदा० - व्रातेन 5 जीवति ब्रातीनः || भाषार्थ: - तृतीयासमर्थ [त्रातेन] बात प्रातिपदिक से [ जीवति ] जीता है, इस अर्थ में खन् प्रत्यय होता है । यहाँ व्रातेन निर्देश से ही तृतीया समर्थ विभक्ति का ग्रहण है ॥ भिन्न भिन्न जाति और अनि- यत वृत्ति वाले मनुष्य जो कि शारीरिक परिश्रम आदि करके जीविका कमाते हैं, उन ( पहाड़ी) मनुष्यों के समूह को व्रात कहते हैं, उनका जो जीविकोपार्जन का काम है वह भी व्रात कहाता है, उस व्रात कर्म को करके जो जीते हैं वे व्रातीनः कहायेगे ॥ साप्तपदीनं सख्यम् ||५|२|२२॥ साप्तपदीनम् १|१|| सख्यम् १११|| अनु० - खञ्, तद्धिताः, ङया- प्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- साप्तपदीनमिति निपात्यते सख्ये वाच्ये सप्तपदशब्दात् खञ् प्रत्ययो निपात्यते ॥ उदा० - सप्तभिः पदैरवाप्यते साप्तपदीनम्, सख्यं जनाः साप्तपदीनमाहुः || ॥ खन् प्रत्यय का क्रिया से मित्र सहवास से जो माषार्थ: - [ साप्तपदीनम् ] ’ साप्तपदीनम्’ यह निपातन किया जाता है [ सख्यम् ] मित्रता वाच्य हो तो । सप्तपद शब्द से निपातन है । शास्त्रीयमर्यादानुसार विवाह में सप्तपदी भाव की प्राप्ति केही गई है, उसी प्रकार थोड़ी देर के मित्रता वह साप्तपदीन कहाती है । हैयङ्गवीनं संज्ञायाम् ||५/२/२३ ॥ हैब्वीनम् १|१|| संज्ञायाम् ७|१|| अनु० - खन्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:-संज्ञायां विषये हैयङ्ग- ३४६ अष्टाध्यायी प्रथमावृत्तौ [द्वितीय: वीनमिति निपात्यते । ह्योगोदोहशब्दस्य स्थाने हियङ्गु आदेशः खन् प्रत्ययश्च तस्य विकारेऽर्थे निपात्यते || ह्योगो दोहस्य विकार : हैयङ्गवी नम् । घृतस्य संज्ञा एषा ॥ भाषार्थः– [संज्ञायाम्] संज्ञायाम् विषय में [ हैयङ्गवीनम् ] हैयङ्ग- वीन यह शब्द निपातन किया जाता है। ह्योगोदोह शब्द के स्थान में हियङ्गु आदेश, तथा उसका विकार अर्थ में खन् प्रत्यय निपातन से किया जाता है | योगोदोह का अर्थ है कल का जो दुहा, उसी कल के दुहे दूध को जमाकर मठा बिलोकर मक्खन निकाल कर घी बनाना सम्भव है, अतः हैयङ्गवीन घी को कहते हैं | तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहची ||५|२|२४|| तस्य ६।१॥ पाकमूले ७|१|| पील्वादिकर्णादिभ्यः ५|३|| कुणब्जाहचौ १|२|| स० - पाकश्च मूलच, पाकमूलम्, तस्मिन् समाहारो द्वन्द्वः । पीलु आदिर्येषां ते पील्वादयः कर्ण आदिर्येपां ते कर्णादयः, बहुव्रीहिः || पोल्वादयश्च कर्णादयश्च, पील्वादिकर्णादयस्तेभ्यः इतरेतरद्वन्द्वः ॥ कुणब्० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ : — तस्येति पष्ठीसमर्थेभ्यः पील्वादिभ्यः कर्णा- दिभ्यश्च प्रातिपदिकेभ्यो यथासङ्ख्यं पाकमूलयोरर्थयोः कुणपू, जाहच् इत्येतौ प्रत्ययौ भवतः ॥ उदा० - पीलूनां पाकः पीलुकुणः, कर्कन्धुकुणः । कर्णादिभ्यः कर्णस्य मूलं कर्णजाहम्, अक्षिजाहम् ॥ भाषार्थ :- [तस्य ] पष्ठीसमर्थ [ पील्वा भ्यः ] पील्वादि, तथा कर्णादि प्रातिपदिकों से यथासङ्ख्च करके [पाकमूले] पाक तथा मूल अर्थ हो तो [कुणब्जाह चौ] कुणप् तथा जाहच् प्रत्यय होते हैं | प्रत्यय भी यथासङ्घय करके होंगे, अतः पील्वादियों से पाक अर्थ में कुणपू, तथा कर्णादियों से मूल अर्थ में जाहच् प्रत्यय होता है | उदा०- पीलुकुण: ( पीलु फलों का पकना) कर्कन्धुकुणः ( बेरों का पकना) कर्ण - जाहम् (कान के नीचे का भाग) अक्षिजाहम् ( आँख का नासिका की ओर का मूल भाग ) || यहाँ से ‘तस्य मूले’ की अनुवृत्ति ५ | २ | २५ जायेगी ||पादः । 3 पञ्चमोऽध्यायः पक्षातिः ||५|२|२५| ३४७ पक्षात् ५|१|| तिः ||१|| अनु० - तस्य मूले, तद्धिताः, ङयाप्प्राति- पदिकात् प्रत्ययः, पर || अर्थ:- षष्ठीसमर्थात् पक्षप्रातिपदिकात् मूलेऽभिधेयेतिः प्रत्ययो भवति ॥ उदा० - पक्षस्य मूलं = पक्षतिः प्रतिपत् ॥ भाषार्थ:- षष्ठीसमर्थ [ पक्षात् ] पक्ष प्रातिपदिक से मूल वाच्य हो तो [ति:] ति प्रत्यय होता है । इस सूत्र में ऊपर से केवल ‘मूले’ की अनुवृत्ति आती है, पाके की नहीं ॥ उदा० - पक्षतिः प्रतिपत् ( प्रत्येक पक्ष की पहली तिथि) ॥ तेन वित्तञ्चचपौ ||५|२|२६|| , तेन ३|१|| वित्तः १|१|| चुञ्चुप्चाप १२|| स० - चुचु० इत्यत्रे- तरेतरद्वन्द्वः ॥ अनु० - तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परा ॥ अर्थः- तृतीयासमर्थात् प्रातिपदिकात् वित्त इत्येतस्मिन्नर्थे चुञ्चुप् चणप् इत्येतौ प्रत्ययौ भवतः ॥ उदा० - विद्यया वित्तः विद्याचुञ्चुः, विद्या- चणः । केशैः वित्तः = केशचुञ्चुः, केशचणः ॥ भाषार्थ:- [तेन] तृतीयासमर्थ प्रातिपदिक से [ वित्त: ] वित्त प्रतीत = ज्ञात इस अर्थ में [चुञ्चुप्चणपौ] चुञ्चुप् और चणप् प्रत्यय होते हैं | उदा० - विद्याचुञ्चुः (विद्या के द्वारा ज्ञात पुरुप) विद्याचण:, केशचुञ्चुः ( केशविन्यास से ज्ञात पुरुष ) केशचणः ॥ विनञ्भ्यां नानाञ नसह || ५|२|२७|| विनञ्भ्याम् ५|२|| नानागौ ११२ || नसह अ० ॥ स० – उभय- त्रेतरेतरद्वन्द्वः ॥ अनु० – तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ श्रर्थः - वि, नव् इत्येताभ्यां प्रातिपदिकाभ्यां यथासङ्ख्यं ना, नान् इत्येतौ प्रत्ययौ भवतः नसह = पृथग्भावे इत्येतस्मिन्नर्थे || उदा० - विना, नाना ॥ भाषार्थः – [विनञभ्याम् ] वि, नव् इन प्रातिपदिकों से [नसह ] नसह = साथ नहीं = पृथग्भाव अर्थ में यथासङ्ख्य करके [नानाञ ] ना ३४८ अष्टाध्यायीप्रथमावृत्तौ [द्वितीय: तथा नान प्रत्यय होते हैं । प्रथम भाग पृ० ७०६ परि० १|१|३७ में सिद्धि देखें || वेः शालच्छङ्कटचौ ||५|२|२८|| वेः ५|१|| शालच्छङ्कटचौ १२२|| स० - शाल० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- विप्रातिपदिकात् शालच् शङ्कटच् इत्येतौ प्रत्ययौ भवतः ॥ उदा० - विगते शृङ्गे विशाले, विशङ्कटे ॥ भाषार्थ :- [:] वि उपसर्ग प्रातिपदिक से [शालच्छङ्कटचौ] शालच् तथा शङ्कटच् प्रत्यय होते हैं | उदा — विशाले शृङ्गे (दो बड़े सींग ) विशङ्कटे राजे ( दो बड़े सींग ) । यहाँ वि उपसर्ग गत अर्थ को साथ लेकर प्रत्यय को उत्पन्न करता है, क्योंकि उपसर्ग धात्वर्थ के विशेषक होते हैं । जहाँ धात्वर्थ साक्षात् नहीं होता वहाँ वह उपसर्ग के ही अन्तर्गत माना जाता है । ऐसा ही अगले सूत्रों में भी समझें ॥ यहाँ से ‘वे’ की अनुवृत्ति ५|२| २९ तक जायेगी ॥ संप्रोदश्च कटच् ||५|२|२९ ॥ स०- सम् च प्रश्च उद् च, संप्रोदः ५|१|| च अ० || कटच् १|१|| संप्रोद्, तस्मात् समाहारो द्वन्द्वः ॥ अनु० – वेः, तद्धिताः, ङया- प्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः- सम्, प्र, उत्, वि इत्येतेभ्यः प्रातिपदिकेभ्यः कटच् प्रत्ययो भवति ॥ उदा० – सङ्कटम्, प्रकटम्, उत्कटम्, विकटम् ॥ , भाषार्थः - [ संप्रोदः ] सम्, प्र, उत्, वि इन उपसर्ग प्रातिपदिकों से [कटच् ] कटच् प्रत्यय होता है | उदा० - सङ्कटम् (सम्मुख प्राप्त, दुःख आदि) प्रकटम् (विशेष रूप से प्रकाशित) उत्कटम् (अच्छे प्रकार प्राप्त = श्रेष्ठ) विकटम् (विशेष रूप से कठिन ) । सम् + कटच् यहाँ म् को अनुस्वार ( ८|४|४४) तथा परसवर्ण (८|४|५७) होकर सङ्कटम् बना है ॥ यहाँ से ‘कटच्’ की अनुवृत्ति ५२३० तक जायेगी ||पादः ] पञ्चमोऽध्यायः अवात् कुटारच ||५/२/३०॥ ३४६ अवात् ५|१|| कुटारच् १|१|| च अ० ॥ अनु० - कटच्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ: - अवप्रातिपदिकात् कुटा- रच् प्रत्ययो भवति कटच् च ॥ उदा - अवकुटारम् अवकटम् ॥ भाषार्थः–[अवात् ] अव उपसर्ग प्रातिपदिक से [कुटारच्] कुटारच् [च] तथा कटच् प्रत्यय होते हैं | उदा० - अवकुटारम् (निम्न भू भाग) अवकटम् || यहाँ से ‘अवात् ’ की अनुवृत्ति ५|२| ३१ तक जायेगी || नते नासिकायाः संज्ञायां टीटनाटनटचः ||५|२|३१|| नते ७ | १ || नासिकायाः ६ | १ || संज्ञायाम् ७|१|| टीटञ्नाटभ्रटचः १|३|| स० - टीट० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - अवात्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- अवशब्दात् नासिकायाः सम्बन्धिनि तेऽभिधेये संज्ञायां विषये टीट, नाटच्, भ्रटच् इत्येते प्रत्यया भवन्ति ॥ उदा० - नासिकाया नतम् अवटीटम्, अवनाटम्, अवभ्रटम् ॥ भाषार्थः - अव उपसर्ग प्रातिपदिक से [नासिकायाः ] नासिका सम्बन्धी [नते] नत = झुकाव को कहना हो तो [संज्ञायाम् ] संज्ञा विषय में [ टीट- चः] टीटञ, नाटच् तथा भ्रटच् प्रत्यय होते हैं | उदा० - अवटीटम् ( झुकी हुई नाक) अवनाटम्, अवभ्रम् । झुकी हुई नासिका के संयोग से वह पुरुष भी अवटीटः आदि शब्दों से कहा जायेगा || यहाँ से ‘नते नासिकाया’ की अनुवृत्ति ५|२| ३३ तक तथा ‘संज्ञायां ’ की ५|२| ३४ तक जायेगी || नेर्विडज्बिरीसची ||५|२|३२|| नेः ५ | १ || बिडज्बिरीसचौ १|२|| स० - बिड० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - नते नासिकायाः संज्ञायाम्, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ श्रर्थः - निशब्दात् नासिकाया नतेऽभिधेये संज्ञायां विषये बिडच्, बिरीसच इत्येतौ प्रत्ययौ भवतः ॥ उदा० - निबिडम् निबिरीसम् ॥ ३५० अष्टाध्यायीप्रथमावृत्तौ [द्वितीय भाषार्थ :- [नेः ] नि उपसर्ग प्रातिपदिक से नासिका का झुकाव अभि- धेय हो तो संज्ञा विषय में [बिडज्बिरीसचौ] बिडच्, तथा बिरीसच् प्रत्यय होते हैं | उदा - निविडम् (झुकी हुई नासिका अथवा झुकी हुई नासिका वाला पुरुष ) निबिरीसम् (पूर्ववत् यहाँ भी जानें ) ॥ यहाँ से ‘नेः’ की अनुवृत्ति ५|२|३३ तक जायेगी ॥

इनपिच्चिकचि च || ५|२|३३|| " इनचपिटच् १|१|| चिकचि लुप्तप्रथमान्तनिर्देशः ॥ च अ० ॥ स० इनच्० इत्यत्र समाहारो द्वन्द्वः ॥ चिकचि इत्यत्र समाहारो द्वन्द्वः ॥ अनु० - नेः, नते नासिकायाः संज्ञायाम्, तद्धिताः, ङन्याप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः– नासिकाया नतेऽभिधेये निशब्दाद् इनच् पिटच् इत्येतौ प्रत्ययौ भवतस्तत्सन्नियोगेन च यथासङ्ख्यं निशब्दस्य चिक, चि इत्येतौ आदेशौ भवतः ॥ उदा० - चिकिनः चिपिटः ॥ भाषार्थ :- नासिका का झुकाव अभिधेय हो तो नि प्रातिपदिक से [इनचपिटच् ] इनच्, पिटच् ये आदेश होते हैं संज्ञा विषय में, तथा नि शब्द को यथासङ्ख्य करके प्रत्यय के साथ साथ [चिकचि ] चिक तथा चि आदेश [च] भी हो जाते हैं । इनच् परे रहते चिक, पिटच् परे रहते चि आदेश होगा || नि + इनच् = चिक + इनच् = यस्येति लोप होकर, चिक् + इन = चिकिन: ( झुकी हुई नासिका अथवा पुरुष ) बना । नि + पिटच् = चि + पिट = चिपिट: बन गया ॥ उपाधिभ्यां त्यकन्नासन्नारूढयोः || ५|२|३४|| उपाधिभ्याम् ५|२|| त्यकन १|१|| आसन्नारूढयोः ७|२|| स०- उपा० आसन्न० इत्युभयत्रेतरेतरद्वन्द्वः ॥ अनु० - संज्ञायाम्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - उप, अधि इत्येताभ्यां शब्दाभ्यां यथासङ्ख्यम् आसन्न, आरूढ इत्येतयोरर्थयोः वर्त्तमानाभ्यां त्यकन् प्रत्ययो भवति संज्ञायां विषये ॥ उदा० – पर्वतस्यासन्नमुपत्यका, तस्यैवारूढमधित्यका ||पादः । पञ्चमोऽध्यायः ३५१ भाषार्थ:- [ उपाधिभ्याम् ] उप और अधि उपसर्ग शब्दों से यथासङ्ख्य करके यदि वह [ आसन्नारूढयो: ] आसन्न, और आरूढ अर्थों में वर्त्तमान हों तो, संज्ञा विपय में [ त्यकन्] त्यकन् प्रत्यय होता है | उदा - पर्वतस्यासन्नमुपत्यका ( पहाड़ की तराई ) अधित्यका ( पहाड़ का पठार) ।। , कर्मणि घटोऽच् ||५|२|३५|| कर्मणि ७|१|| घटः १|१|| अठच् १|१|| अनु० - तद्धिताः, ङयाप्प्रा- तिपदिकात् प्रत्ययः, परश्च ॥ अर्थ: - निर्देशादेव सप्तमीसमर्थविभक्तिः । कर्मन् प्रातिपदिकात् सप्तमीसमर्थात् घट इत्येतस्मिन्नर्थेऽच् प्रत्ययो भवति || उदा० - कर्मणि घटते कर्मठः पुरुषः ॥ भाषार्थ :- सप्तमी समर्थ [कर्मणि] कर्मन् प्रातिपदिक से [ घटः ] घट = चेष्टा करने वाला इस अर्थ में [अठच् ] अठच् प्रत्यय होता है || यहाँ कर्मणि निर्देश से ही समर्थ विभक्ति का ग्रहण है | उदा० - कर्मठः पुरुष : (सदा कर्म शील = पुरुषार्थी पुरुष ) ॥ तदस्य संजातं तारकादिभ्य इतच् ||५|२| ३६ || तत् १|१|| अस्य ६ | १ || संजातम् १|१|| तारकादिभ्यः ५|३|| इत १|१|| स० - तारक आदिर्येपां ते तारकादयस्तेभ्यः बहुव्रीहिः || अनु० - तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- ॥ संजातसमानाधिकरणेभ्यः प्रथमासमर्थेभ्यस्तारकादिभ्यः प्रातिपदिकेभ्यः षष्ठ्यर्थ इतच् प्रत्ययो भवति । उदा० - तारकाः संजाता अस्य तारकितं नभः, पुष्पितो वृक्षः, पण्डा संजाताऽस्य पण्डितः, मुद्रा सञ्जाताऽस्य मुद्रितं पुस्तकम् ॥ भाषार्थ : - [ तत् ] प्रथमासमर्थ [संजातम् ] संजात समानाधिकरण [ तारकादिभ्यः ] तारकादि प्रातिपदिकों से [ अस्य ] षष्ठ्यर्थं में [ इतच् ] इतच् प्रत्यय होता है | उदा० - तारकितं नभः (ताराओं से शोभित आकाश) पुष्पितो वृक्षः (पुष्पों से युक्त वृक्ष), पण्डितः, मुद्रितं पुस्तकम् ॥ यहाँ से ‘तदस्य’ की अनुवृत्ति ५ | २ | ४४ तक जायेगी || ३५२ अष्टाध्यायीप्रथमावृत्तौ प्रमाणे द्वयसज्दन्नमात्रचः || ५|२|३७|| [द्वितीय: प्रमाणे ७|१|| द्वयसज्दनमात्रचः ११३ || स० - द्वयसजित्यत्रेत- रेतरद्वन्द्वः ॥ अनु० - तदस्य, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- प्रमाणसमानाधिकरणात् प्रथमासमर्थात् प्रातिपदिकात् षष्ठ्यर्थे द्वयसच्, दघ्नच्, मात्रच् इत्येते प्रत्यया भवन्ति । उदा – ऊरुः प्रमाणमस्य ऊरुद्वयसम्, ऊरुदन्नम्, ऊरुमात्रम्, जानुद्वयसम्, जानुदन्नम्, जानुमात्रम् ॥ भाषार्थः - प्रथमासमर्थ [प्रमाणे ] प्रमाण समानाधिकरणवाची प्रातिपदिकों से षष्ठयर्थ में [द्वयसब्दघ्नम्मात्रचः ] द्वयसच्, दघ्नच् और मात्रच् प्रत्यय होते हैं | प्रमाण शब्द प्रायः लम्बाई के नापने में प्रयुक्त होता है । परन्तु यहाँ द्वयसच् और दघ्नच् प्रत्यय ऊँचाई नापने में व्यवहृत होते हैं, और मात्रच् प्रत्यय ऊँचाई लम्बाई सभी प्रकार के नाप के लिए प्रयुक्त होता है | उदा० - ऊरुद्वयसम् जलम् (जंघा तक गहरा जल ) ऊरुदन्नम्, ऊरुमात्रम्, जानुद्वयसम् (घुटने तक गहरा जल ) जानुदघ्नम्, जानुमात्रम् ॥ यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ५|२| ३८ तक जायेगी || पुरुषहस्तिभ्यामण् च ॥५|२|३८|| , परश्च ॥ पुरुषहस्तिभ्याम् ५|२|| अण् १|१|| च अ० ॥ स० - पुरुषश्च हस्ती, पुरुषहस्तिनौ, ताभ्यां ‘इतरेतरद्वन्द्वः ॥ अनु० - प्रमाणे द्वयसज्दन्न- मात्रचः, तदस्य तद्धिताः, ङयाप्प्रातिपदिकान् प्रत्ययः अर्थः- प्रथमासमर्थाभ्यां पुरुष, हस्तिन् इत्येताभ्यां प्रमाणसमानाधिक- रणाभ्यां प्रातिपदिकाभ्यामस्येति षष्ठयर्थेऽण् प्रत्ययो भवति द्वयसच, दघ्नच्, मात्रच् च ॥ उदा० - पुरुषः प्रमाणमस्य पौरुषम्, पुरुष- यसम्, पुरुषदघ्नम्, पुरुषमात्रम् । हास्तिनम्, हस्तिद्वयसम्, हस्तिघ्नम्, हस्तिमात्रम् ॥ भाषार्थ. - प्रथमासमर्थ प्रमाणसमानाधिकरणवाची [पुरुषहस्ति- भ्याम् ] पुरुष तथा हस्तिन् प्रातिपदिकों से षष्ठयर्थ में [ अण् ] अण् [च] तथा द्वयसच्, दघ्नच्, और मात्रच् प्रत्यय होते हैं | उदा० - पौरुषम् ( पुरुष की ऊँचाई परिमाण वाला = जिसमें पुरुष डूब जाए ) । हास्तिनम् ( हाथी की ऊँचाई परिमाण वाला जल = जिसमें हाथी डूब जाए ) ||पादः ] पञ्चमोऽध्यायः ३५३ यत्तदेतेभ्यः परिमाणे वतुप् ||५|२|३९|| , यत्तदेतेभ्यः ५|३|| परिमाणे ७|१ || वतुप् १|१|| स० – यद् च तद् च एतद् च, यत्तदेते, तेभ्यः इतरेतरद्वन्द्वः ॥ अनु० – तदस्य, तद्धिता: ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ : - प्रथमासमर्थेभ्यो यद्, तद्, एतद् इत्येतेभ्यः परिमाणसमानाधिकरणेभ्यः प्रातिपदिकेभ्यः षष्ठ्यर्थे वतुप् प्रत्ययो भवति ॥ उदा० - यत् परिमाणमस्य यावान्, तावान्, एतावान् ॥

भाषार्थः – प्रथमासमर्थ [ परिमाणे ] परिमाणसमानाधिकरणवाची [यत्तदेतेभ्यः ] यद्, तद् तथा एतद् प्रातिपदिकों से षष्ठयर्थ में [वतुप् ] वतुप् प्रत्यय होता है | जिसको चारों तरफ से नापा जाय जैसे काठ के बर्त्तन में अन्नादि नापा जाता है, वह परिमाण कहाता’ है ॥ प्रथम भाग पृ० ६६५ परि० १|१| २२ में की हुई तावत्कृत्वः की सिद्धि के समान यहाँ भी यद् शब्द से यावत् बनाकर आगे सु लाये । पुनः चितवान् की सिद्धि के समान ही नुम् (७११/७०) संयोगान्तलोप ‘दीर्घ’ तथा हल्ङयादिलोप करके यावान् बना, इसी प्रकार तावान् एतावान् में भी जानें ॥
यहाँ से ‘वतुप्’ की अनुवृत्ति ५ | २|४१ तक जायेगी ||
किमिदम्भ्यां वो घः ||५|२|४०|
"
किमिदम्भ्याम् ५|२|| वः ६|१|| घः १|१|| स० - किम् च इदम् च किमिदमौ, ताभ्यां इतरेतरद्वन्द्वः ॥ अनु० - तदस्य, परिमाणे, वतुप्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ: - किम्, इदम् प्रातिपदिकाभ्यां प्रथमासमर्थाभ्यां परिमाणे वर्तमानाभ्याम् अस्य परिमाणम् इत्येतस्मिन्नर्थे वतुप् प्रत्ययो भवति तस्य च वकारस्य घकारा- देश: ॥ उदा० - कियान् इयान् ॥
१. तराजू से तौले गये परिमाण के लिए संस्कृत में उन्मान शब्द का व्यवहार होता है । परिमाण शब्द सभी प्रकार के ऊंचाई, लम्बाई, भार आदि माप के लिए भी प्रयुक्त होता है ||
२३
३५४
अष्टाध्यायीप्रथमावृत्तौ
[द्वितीय:
भाषार्थः - परिमाण में वर्तमान प्रथमासमर्थ [ किमिदम्भ्याम् ] किम् और इदम् प्रातिपदिक से षष्ठयर्थ में बतुप् प्रत्यय होता है और उसके [व] वकार को [घः] घकार आदेश होता है ||
यहाँ से ‘वो घः’ की अनुवृत्ति ५|२| ४१ तक जायेगी ||
किम: सङ्ख्यापरिमाणे डति च || ५ | २|४१||
किम: ५ | १ || सङ्ख्यापरिमाणे ७|१|| इति लुप्तप्रथमान्तनिर्देशः ॥ च अ० ॥ स०-सङ्ख्यायाः परिमाणं सङ्ख्यापरिमाणं, तस्मिन्न षष्ठीतत्पुरुषः ॥ अनु वतुपू, वो घः, तद्धिताः, डयाप्प्रातिपदिकात्,
॥ अनुवतुपू, प्रत्ययः, परश्च ॥ अर्थः- सङ्ख्यापरिमाणे वर्त्तमानात् प्रथमासमर्थात् किम्प्रातिपदिकात् पष्ठ्यर्थे इतिप्रत्ययो भवति वतुप् च, वतुपो वका- रस्य वादेशो भवति ॥ उदा० - का सङ्ख्या परिमाणमेपां ब्राह्मणानां कति ब्राह्मणाः कियन्तो ब्राह्मणाः ||
भाषार्थ:– [सङ्ख्यापरिमाणे ] सङ्ख्या के परिमाण अर्थ में वर्त्तमान जो प्रथमासमर्थ [किमः] किम् प्रातिपदिक उससे षष्ठ्यर्थ में [इति] डति [च] तथा वतुप् प्रत्यय होते हैं, उस वतुप् के वकार के स्थान में घ आदेश भी हो जाता है || कति की सिद्धि भाग १ ० ६६५ परि० १|१| २२ में देखें ||
सङ्ख्याया अवयवे तयप् ||५|२|४२ ॥
,
सङ्ख्यायाः ५|२|| अवयवे ७|१|| तयप् १|१|| अनु० — तदस्य, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- अवयवेऽर्थे वर्त्तमानात् प्रथमासमर्थात् सङ्ख्याप्रातिपदिकात् षष्ठ्यर्थे तयप् प्रत्ययो भवति ॥ उदा० - पञ्च अवयवा अस्य = पञ्चतयम्, दशतयम्, चतुष्टयम् चतुष्टयी ॥
भाषार्थ:- [ अवयवे ] अवयव अर्थ में वर्त्तमान प्रथमासमर्थ [सङ्ख्यायाः ] सङ्ख्याबाची प्रातिपदिक से षष्ठ्यर्थ में [तयप् ] तयप् प्रत्यय होता है । चतुर् + तयप् = चतुः तय, यहाँ इदुदुपधस्य चा० ( ८ | ३ | ४१ ) से विसर्जनीय को षत्व होकर चतुप् तय ष्टुत्व होकर चतुष्टयम् बना, टिड्ढाणञ् २ (४।१।१५) से ङीप् होकर चतुष्टयी बनेगा || उदा०-पादः ]
पञ्चमोऽध्यायः
३५५
पञ्चतयम् (पाँच अवयवों वाला) दशतयम्, दशतयी (दश मण्डल रूप अवयववाली ऋक्संहिता) चतुष्टयम् चतुष्टयी ॥
द्वित्रिभ्यां वयस्यायज्वा || ५ | २|४३||
द्वित्रिभ्याम् ५|२|| तयस्य ६ | १ || अयच् ||१|| वा अ० ॥ स०- द्वित्रि इत्यत्रेतरेतरद्वन्द्वः ॥ अनु - तदस्य, तद्धिताः, ङयाप्प्रातिपदि- कातू, प्रत्ययः, परा ॥ अर्थ: - प्रथमासमर्थाभ्यां द्वित्रिभ्यामुत्तरस्य षष्ठ्यर्थे विहितस्य तयपः स्थाने वाऽयच् आदेशो भवति ॥ उदा०- द्वौ अवयव अस्य द्वयम्, द्वितयम् | त्रयम् त्रितयम् ॥
भाषार्थः - प्रथमासमर्थ [द्वित्रिभ्याम् ] द्वि तथा त्रि शब्द से उत्तर पष्ठ्यर्थ में विहित [ तयस्य ] तयप् प्रत्यय के स्थान में [वा ] विकल्प से [अयच् ] अयच् आदेश होता है । पूर्व सूत्र से द्वि, त्रि के
सङ्ख्या- वाची होने से तयप् प्रत्यय प्राप्त है, उसी के स्थान में विकल्प से अच् विधान है ॥ द्वितयप् = द्वि अयच्, यस्येति लोप होकर द्वयम् रहा, पक्ष में द्वितयम् होगा ||
यहाँ से ‘तयस्यायच’ की अनुवृत्ति ५|२| ४४ तक जायेगी ॥
उभादुदात्तो नित्यम् ||५|२|४४ ॥
"
उभात् ५|२|| उदात्तः १|१|| नित्यम् ||१|| अनु० - तयस्यायच, तदस्य, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- प्रथमा-
समर्थाद् उभशब्दादुत्तरस्य नित्यं तयपः स्थानेऽयजादेशो भवति स चोदात्तः षष्ठ्यर्थे ॥ उदा० - उ॒भयो मणिः, उ॒भये’ देवमनुष्याः || यद्यपि उभशब्दस्य न पारिभाषिकी संख्यासंज्ञा तथापि लोके टूयर्थे प्रयोगात् लौकिकी संख्यासंज्ञा ज्ञेया || भाषार्थ:- प्रथमासमर्थ [उभात् ] उभ प्रातिपदिक से उत्तर [ नित्यम् ] नित्य ही तयप् के स्थान में षष्ठ्यर्थ में अयच् आदेश होता है [ उदात्तः ] और वह अयच् आद्युदात्त अर्थात् ‘अ’ उदात्त भी होता है । यद्यपि उभ शब्द की शास्त्र में संख्या संज्ञा नहीं कही पुनरपि लोक में द्विसंख्या के अर्थ में प्रयुक्त होने से अन्य एक द्वि आदि के समान लौकिक ( स्वाभाविक ) संख्या संज्ञा जाननी चाहिए । अयच् के चित् होने से ३५६ अष्टाध्यायीप्रथमावृत्तौ [द्वितीय: चित: ( ६।१।१५७ ) से अन्तोदात्तत्व प्राप्त होता है, परन्तु यहाँ ‘उदात्त’ कहने से अयच् आद्युदात्त होता है क्योंकि अयच् में दो अच् हैं ‘अ’ और य क अकार । य का अकार चित् होने से अन्तोदात्त हो ही जाता पुनः उदात्त कहने से दूसरा जो आदि का ‘अ’ अच् है वह उदात्त होता है ।। उभ अयच् । यस्येति लोप होकर उभू अर्थ = उ॒भय॑ः ॥ तदस्मिन्नधिकमिति दशान्ताडडः || ५|२| ४५ ॥ ||५|२|४५ " तद् १|१|| अस्मिन् ७|१|| अधिकम् १११ ॥ इति अ० ॥ दशान्तात् ५|१|| डः १|१|| स० - दश अन्ते यस्य स दशान्तस्तस्मात् ’ ‘बहुव्रीहिः ॥ अनु० – तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- प्रथ- मासमर्थात् दशान्तात् प्रातिपदिकात् सप्तम्यर्थे डः प्रत्ययो भवति, यत्तत्- प्रथमासमर्थमधिकं चेत्तद् भवति || उदा० - एकादश अधिका अस्मिन् शते एकादशं शतम्, एकादशं सहस्रम् । द्वादशं शतम्, द्वादशं सहस्रम् ॥ भाषार्थ:- [तद्] प्रथमासमर्थ [ दशान्तात् ] दशन् शब्द अन्त में हो जिसके, ऐसे प्रातिपदिक से [ अस्मिन् ] सप्तम्यर्थ में [ड: ] ‘ड’ प्रत्यय होता है [ अधिकमिति ] यदि वह प्रथमासमर्थ अधिक समानाधिकरण वाला हो तो ॥ ड के डित होने से एकादशन के टि = अन् भाग का लोप डित्सामर्थ्या० ( वा० ६ |४|१४३) वार्त्तिक से होता है | उदा० – एकादशं शतम् (ग्यारह अधिक सौ में अर्थात् एक सौ ग्यारह ) द्वादशं शतम् (एक सौ बारह ) ॥ यहाँ से ’ तदस्मिन्नधिकम् ड : ’ की अनुवृत्ति ५|२| ४६ तक जायेगी || शदन्तविंशतेश्च || ५ | २|४६ ॥ शदन्तविंशतेः ५|२ || च अ० ॥ स०-शत् शब्दोऽन्ते यस्य स शदन्तः, बहुव्रीहिः । शदन्तश्च विशतिश्च, शद तिः, तस्मात् समाहारो द्वन्द्वः ॥ अनु० - तदस्मिन्नधिकम् ङः, तद्धिताः, ङयाप्प्राति- पदिकात् प्रत्ययः, परश्च ॥ अर्थः- अधिकसमानाधिकरणाभ्यां शदन्त, विंशति प्रातिपदिकाभ्यामस्मिन्निति सप्तम्यर्थे डः प्रत्ययो भवति ॥ उदा० – त्रिंशदधिका अस्मिन् शते त्रिशं शतम्, विंशतिरधिका अस्मिन् शते विंशं शतम् ॥पादः ] पचमोऽध्यायः ३५७ भाषार्थः – अधिकसमानाधिकरणवाची जो [शदन्तविशतेः ] शदन्त तथा विंशति प्रातिपदिक उनसे [च] भी सप्तम्यर्थ में ड प्रत्यय होता है | त्रिंशत् ड पूर्ववत् टि भाग का लोप होकर त्रिंशम् शतम् (एक सौ से ऊपर तीस = १३० ) बना । ‘विशति+ड’ यहाँ ति विशतेर्डिति (६।४।१४२) से विंशति के ‘ति’ का लोप होकर विशं शतम् बन गया || सङ्ख्याया गुणस्य निमाने मयट् ||५|२|४७ || सख्यायाः ५|१|| गुणस्य ६ |१|| निमाने ७ | १ ॥ मयटू १|१|| अनु० - तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च । तदस्य इत्यनुव- र्तते, तदस्य सञ्जातं० (५/२/३६) इत्यतः मण्डूकप्लुतगत्या ॥ अर्थः- तदिति प्रथमासमर्थात् सङ्ख्यावाचिनः प्रातिपदिकाद् अस्य गुणस्य - भागस्य निमानं = मूल्यम् इत्येतस्मिन्नर्थे मयट् प्रत्ययो भवति ॥ उदा० – यवानां द्वौ भागौ निमानं मूल्यमस्य उदश्वित्भागस्य द्विमयमुदश्वित् यवानाम्, त्रिमयम्, चतुर्मयम् ॥ भाषार्थ :- प्रथमासमर्थ [सङ्ख्यायाः ] सङ्ख्यावाची प्रातिपदिकों से इस [गुणस्य ] गुण = भाग का यह [निमाने ] निमान = मूल्य है, इस अर्थ में [मयटू ] मयट् प्रत्यय होता है | गुण का अर्थ यहाँ भाग तथा निमान का मूल्य है | इस सूत्र में तद्स्य की अनुवृत्ति मण्डूकप्लुत- गति से ५/२/३६ से समझनी चाहिये ॥ उदा० – द्विमयमुदश्वित् (इस उदश्वित् के भाग का मूल्य दो भाग यव हैं यथा एक सेर उदश्वित् का मूल्य दो सेर यव) । त्रिमयम् चतुर्मयम् ॥ यहाँ से ‘सङ्ख्यायाः’ की अनुवृत्ति ५२३५८ तक जायेगी ॥ तस्य पूरणे डट् ||५|२|४८ ॥ तस्य ६१ ॥ पूरणे ७|१|| डट् १|१|| अनु० - सङ्ख्याया:, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ: - षष्ठीसमर्थात् सङ्ख्यावा- चिनः प्रातिपदिकात् पूरण इत्येतस्मिन्नर्थे डट् प्रत्ययो भवति ॥ पूर्यत अनेनेति पूरणम् ॥ उदा० - एकादशानां पूरणः, एकादशः त्रयोदशः ॥ भाषार्थ:- [तस्य ] षष्ठी समर्थ सङ्ख्यावाची प्रातिपदिकों से, [पूरणे] पूरण अर्थ में [ डट् ] डट् प्रत्यय होता है || एकादश संख्या ३५८ अष्टाध्यायीप्रथमावृत्तौ [द्वितीय: को पूर्ण करने वाला व्यक्ति अर्थात् ग्यारहवाँ, दस के बाद ग्यारहवां व्यक्ति न हो तो ग्यारह संख्या नहीं बनती अतः दसवें के बाद वाला व्यक्ति ११ वीं संख्या का पूरक है ॥ एकादशन डट् यहाँ टिलोप होकर एकादश् अ = एकादशः (ग्यारहवां) त्रयोदशः (तेरहवां) बना || यहाँ से ‘तस्य पूरणे’ की अनुवृत्ति ५२३५८ तथा ‘डटू’ की ५१२१५३ तक जायेगी ॥ नान्तादसङ्ख्यादेर्मट् ||५|२|४९ ॥ नान्तात् ५|१|| असङ्ख्यादेः ५|२ || मद् १३१ ॥ स० - नकारो ऽन्ते यस्य स नान्तः, तस्मात् बहुव्रीहिः । सङ्ख्या आदिर्यस्य स सख्यादि: बहुव्रीहिः, न सख्यादि:, असङ्ख्यादिः, तस्मात् नञ्तत्पुरुषः ॥ अनु० - तस्य पूरणे डट् सङ्ख्यायाः, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः- मडागमविधानात् डट् पष्ठयन्ते विपरिणमति । असङ्ख्यादेः सङ्ख्यावाचिनः पष्ठीसमर्थात् नान्तात् प्रातिपदिकात् पूरणे विहितस्य डटो मट् आगमो भवति ॥ उदा० - पञ्चानां पूरण: पञ्चमः, सप्तमः ॥ भाषार्थ : - [असंख्यादेः ] सङ्ख्या आदि में न हो जिसके ऐसे सङ्ख्यावाची षष्ठीसमर्थ [नान्तात् ] नकारान्त प्रातिपदिक से पूरण अर्थ में जो डट् प्रत्यय उसको [ मट् ] मट् का आगम होता है ॥ श्राद्यन्तौ टकितौ (११११४५) से मट् डट् के आदि में होगा, सो पञ्चन् मद् डट् = पञ्च म् अ, नकार का लोप होकर पञ्चमः (पांचवां ) सप्तमः ( सातवां) बनेगा || यहाँ से ‘नान्तादसङ्ख्यादेर्मंटू’ की अनुवृत्ति ५।२।५० तक जायेगी || थट् च छन्दसि ||५/२/५०॥ थट् १३१|| च अ० ।। छन्दसि ७|१|| अनु० - नान्ताद संख्यादेर्मट, तस्य पूरणे डट् सङ्ख्यायाः, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - असङ्ख्यादेः षष्ठीसमर्थात् सङ्ख्यावाचिनः नान्तात् प्रातिपदिकात् परस्य पूरणे विहितस्य डट: छन्दसि विषये थट् आगमो भवति, मट् च ॥ उदा० – पर्णमयानि पञ्चथानि भवन्ति । पञ्चथः सप्तथः । मट् - पञ्चममिन्द्रियमस्यापाक्रामन् ||पादः ] :1 पचमोऽध्यायः ३५ह भाषार्थ :- सङ्ख्या आदि में न हो जिसके, ऐसे षष्ठी समर्थ सङ्ख्यावाची जो नकारान्त प्रातिपदिक उनसे परे पूरण अर्थ में आया जो डट् प्रत्यय उसको [छन्दसि ] वेद विपय में [थट् ] थट् [च] तथा मट् का आगम होता है ।। ५।२।४८ से जो डट् प्रत्यय होता है, उसी को आदेश विधान हैं । पञ्चन् थट् डट् = पञ्च थ् अ = पञ्चथः बना || षट्कतिकतिपयचतुरां थुक् ||५/२/५१ ॥ षट्कतिकतिपयचतुराम् ६|३|| थुक् १|१|| स० - षटू० इत्यत्रेतरेतर- द्वन्द्वः ॥ श्रनुः तस्य पूरणे डट् सङ्ख्यायाः, तद्धिताः, ङयाप्प्रातिपदि- कातू, प्रत्ययः, परश्च । अर्थवशात् डट् सप्तम्यां विपरिणमते || अर्थ:- षट्, कति कतिपय, चतुर इत्येतेषां पूरणार्थे डटि परतस्थुक् आगमो भवति || उदा - षण्णां पूरणः षष्ठः, कतिथः, कतिपयथः, चतुर्थः ॥ = भाषार्थः - षष्ठी समर्थ [षट् राम् ] षट्, कति, कतिपय, चतुर् इनके पूरण अर्थ में विहित डट् प्रत्यय के परे रहते [थुक् ] थुक् आगम होता है ।। कतिपय शब्द सङ्ख्यावाची नहीं है, सो इससे डट् प्रत्यय हो ही नहीं सकता पुनः डट् को थुक् आगम विधान व्यर्थ होकर यह ज्ञापित करता है कि सङ्ख्यावाची न होते हुए भी कतिपय शब्द से इसी सूत्र से डट् प्रत्यय भी हो जाता है, तब आगम विधान सार्थक हुआ, शेष शब्दों से ५|२|४८ से डट् प्रत्यय हो ही जायेगा || पष् थुक् डट्, ष्टुत्वादि होकर पष्ठः बन गया | आद्यन्तौ ० ( १|१|४५) लगकर षष् के अन्त में थुक् आगम होगा || उदा० - पष्ठः, कतिथः ( कौन सा ) कतिपयथः ( कितनों का) चतुर्थः (चौथा ) ।। बहुपूगगणसंघस्य तिथुक् ||५/२/५२|| बहुपूगगणसङ्घस्य ६ | १|| तिथुकू १|१|| स० - बहु० इत्यत्र समाहारो द्वन्द्वः ॥ अनु०-तस्य पूरणे डट् सङ्ख्यायाः, तद्धिताः, ङयाप्प्रातिपदि- कात्, प्रत्ययः, परश्च ॥ अर्थ:- बहु, पूरा, गण, संघ इत्येतेषां पूरणार्थे डटि परतस्तिथुक् आगमो भवति || उदा० - बहूनां पूरणो बहुतिथः, पूगतिथः, गणतिथः, सङ्घतिथः ॥ भाषार्थ:- षष्ठी समर्थ [बहुस्य ] बहु, पूग, गण, सङ्घ इनको पूरण अर्थ में विहित डट् प्रत्यय के परे रहते [तिथुक् ] तिथुक् आगम ३६० अष्टाध्यायीप्रथमावृत्तौ [द्वितीयः होता है | बहु, गण शब्दों की बहुगण ० ( १|१|२२ ) से सङ्ख्या संज्ञा है, सो डट् ५।२।४८ से हो जायेगा, पर पूग, सङ्घ शब्द सङ्ख्यावाची नहीं हैं, सो इस सूत्र में डट् परे तिथुक् आगम के विधान रूप ज्ञापक से ही डट् प्रत्यय होगा || उदा० - बहुतिथः ( बहुतों का) पूगतिथ: (श्रम- जीवी समूहों का ) गणतिथः ( समूहों का ) सङ्घतिथः ( समूहों का ) वतोरिथुक् ||५|२/५३ || वतो: ६|१|| इथुकू १|१|| अनु० -तस्य पूरणे डट् सङ्ख्यायाः, तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः परश्च ॥ अर्थः- सङ्ख्या- वाचिनो वत्वन्तस्य प्रातिपदिकस्य पूरणार्थे डटि परत इथुग् आगमो भवति । उदा० – यावतां पूरणो यावतिथः, तावतिथः एतावतिथः ॥ भाषार्थ:-[वतो: ] वत्वन्त प्रातिपदिक को पूरण अर्थ में विहित डट् परे रहते [इथुक् ] इथुक् आगम होता है | बहुगणवतु से वत्वन्त प्रातिपदिक की सख्या संज्ञा है ही सो डट् प्रत्यय हो जायेगा । यावत् तावत् की सिद्धि भी भाग १ पृ० ६९५ परि १|१|२२ में ही देखें || यावत् + इथुक् डट् = यावत् इथ् अ = यावतिथः (जितनों का ) बन गया । इसी प्रकार तावतिथ: ( उतनों का ) एतावतिथ. ( इतनों का ) समझें ॥ द्वेस्तीयः || ५|२/५४ || द्वेः ५|२|| तीयः १११ ॥ अनु० – सङ्ख्यायाः, तस्य पूरणे, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ: - षष्ठीसमर्थात् द्विप्राति- पदिकात् पूरणेऽर्थे तीयः प्रत्ययो भवति ॥ उदा० - द्वयोः पूरणो द्वितीयः ॥ भाषार्थ :- षष्ठीसमर्थ [:] द्वि प्रातिपदिक से पूरण अर्थ में [तीय: ] तीय प्रत्यय होता है || यहाँ से ‘तीय:’ की अनुवृत्ति ५ | २|५५ तक जायेगी || त्रेः सम्प्रसारणञ्च ॥ ५/२/५५॥ त्रेः ५|१|| सम्प्रसारणम् १११ ॥ च अ० ॥ अनु० - तीयः, सख्यायाः, तस्य, पूरणे, तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- 3पादः ] पञ्चमोऽध्यायः ३६१ षष्ठीसमर्थात् त्रिप्रातिपदिकात् पूरणेऽर्थे तीयः प्रत्ययो भवति, तत्सन्नियो- गेन त्रेः सम्प्रसारणं च भवति ॥ उदा० त्रयाणां पूरणस्तृतीयः ॥ भाषार्थः – षष्ठी समर्थ [:] त्रि प्रातिपदिक से पूरण अर्थ में तीय प्रत्यय होता है [च] तथा प्रत्यय के साथ साथ त्रि को [ सम्प्रसारणम् ] सम्प्रसारण भी हो जाता || इग्यणः सम्प्र० (१|१|४४) लगकर त्रि के र को ऋ सम्प्रसारण और सम्प्रसारणाच्च (६|१|१०४ ) से पूर्वरूप होकर तृ + तीय = तृतीयः बनेगा || द्वि, त्रि शब्द सङ्ख्यावाची ही हैं, अतः अर्थ में सख्यावाची नहीं रखा केवल अनुवृत्ति में सम्बन्ध दिखाने के लिए सख्यायाः रखा है | विंशत्यादिभ्यस्तमडन्यतरस्याम् ||५|२/५६ ॥ " विंशत्यादिभ्यः ५|३|| तमद् १|१|| अन्यतरस्याम् ७/१ ॥ स—- विंशतिः आदियेषां ते विंशत्यादयस्तेभ्यः’ ‘बहुव्रीहिः ॥ अनु० सख्यायाः, तस्य पूरणे, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- पष्ठीसमर्थेभ्यो विंशत्यादिभ्यः सङ्ख्यावाचिभ्यः प्राति- पदिकेभ्यः डटस्तमट् आगमो भवत्यन्यतरस्याम् || सामान्येन तस्य पूरणे डट् इत्यनेन सङ्ख्यावाचिभ्यः डट् विहितस्तस्यात्र तमडागमो विधीयते ॥ उदा० - विशतेः पूरण : विंशतितमः पक्षे विंश: । एकविंशति- तमः, एकविशः । त्रयोविंशतितमः त्रयोविंशः । त्रिंशत्तमः त्रिंशः । | एकत्रिंशत्तमः, एकत्रिशः ॥ । भाषार्थः - पष्टीसमर्थ सङ्ख्यावाची [विशत्यादिभ्यः ] विंशत्यादि प्रातिपदिकों से जो पूरण अर्थ में डट् विहित है उसको [ अन्यतरस्याम् ] विकल्प से [तमट् ] तमद् आगम होता है || सामान्य करके तस्य पूरणे ० (५।२।४८) से सख्यावाचियों से डट् कहा है, सो उसी को यहाँ तमट् आगम विकल्प से कह दिया है । उदा - विंशतितमः ( बीसवां ) विशः, एकविशतितमः (इक्कीसवाँ ) एकविंश: । विंशति तमट् डट् = विंशतितम् अ विंशतितमः बना । जिस पक्ष में तमद् आगम नहीं हुआ तब ति विशतेडिति (६|४|१४४ ) से ‘ति’ भाग का लोप होकर विंश: बन गया । त्रयोविंशति- तमः त्रयोविशः में स्त्रय: ( ६।३।४६ ) से त्रयस् आदेश होता है । त्रिंश: में त्रिंशत् डट् यहाँ डित्सामार्थ्या० ( वा० ६ |४|१४३) वार्त्तिक से टि भाग ३६२ अष्टाध्यायीप्रथमावृत्तौ ( अत् ) का लोप होकर त्रिंशू अ = त्रिशः बन गया || यहाँ से ‘तमट्’ की अनुवृत्ति ५। २५८ तक जायेगी || नित्यं शतादिमासार्द्धमाससंवत्सराच्च ॥५/२/५७|| नित्यम् १|१|| शता त्सरम् तस्मात् [द्वितीय: ‘सरात् ५|१|| च अ० ॥ स० - शतम् आदि- येषां ते शतादयः, शतादयश्च मासच अर्द्धमासश्च संवत्सरश्च शता ‘बहुव्रीहिगर्भसमाहारो द्वन्द्वः ॥ अनु० – तमट्, तस्य पूरणे, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - पष्ठी- समर्थेभ्यः शतादिभ्यः प्रातिपदिकेभ्यो मास, अर्द्धमास, संवत्सर इत्ये- तेभ्यश्च प्रातिपदिकेभ्यो यः पूरणेऽर्थे डट् विहितस्तस्य नित्यं तमडागमो भवति ॥ उदा० - शतस्य पूरणः शततमः सहस्रतमः, लक्षतमः । मासस्य पूरणो मासतमो दिवसः, अर्द्धमासतमः संवत्सरतमः ॥ भाषार्थः - षष्ठीसमर्थ [शता सरात् ] शतादि प्रातिपदिकों से तथा मास, अर्द्धमास और संवत्सर प्रातिपदिकों से उत्तर [च] पूरण अर्थ में हुये डट् प्रत्यय को तमट् का आगम [नित्यम् ] नित्य ही हो जाता है | मास, अर्द्धमास संवत्सर शब्द यद्यपि सङ्ख्यावाची नहीं हैं तथापि उनसे डट् प्रत्यय इसी सूत्र में डट् को तमट् आगम विधानरूप ज्ञापक से हो जाता है | उदा० - शततमः ( सौवां ), सहस्रतमः । मासतमः ( मास को पूरण करने वाला अन्तिम दिन ), अर्द्धमासतमः (पन्द्रहवां दिन ), संवत्सरतमः (वर्ष का अन्तिम दिन ) || यहाँ से ‘नित्यम्’ की अनुवृत्ति ५२३५८ तक जायेगी || षष्ट्यादेश्वा संख्यादेः ||५/२/५८ || षष्ट्यादेः ५|१|| च अ० ।। असङ्ख्यादेः ५|१|| सः - षष्टिः आदिर्यस्य स षष्ट्यादिः, तस्मात् ‘बहुव्रीहिः । सङ्ख्या आदिर्यस्य स सङ्ख्यादि: बहुव्रीहिः, न सङ्ख्यादिः असङ्ख्यादिस्तस्मात् नन्तत्पुरुषः ॥ अनु० नित्यम्, तमट्, सङ्ख्यायाः, तस्य पूरणे, तद्धिताः, स्न्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- षष्ठीसमर्थादसङ्ख्यादेः सङ्ख्यावाचिनः 踔 षष्ट्यादेः प्रातिपदिकात् परस्य पूरणेऽर्थे विहितो यो डट् तस्य नित्यं तमडागमो भवति ॥ उदा० - षष्टेः पूरणः षष्टितमः सप्ततितमः ॥पादः ] पञ्चमोऽध्यायः ३६३ भाषार्थ:- पष्टी समर्थ [ सङ्ख्यादेः ] सङ्ख्या आदि में न हो जिसके, ऐसे सङ्ख्यावाची [ षष्ट्यादेः ] षष्ट्यादि प्रातिपदिकों से [च] भी पूरण अर्थ में विहित जो डट् प्रत्यय उसको नित्य ही तमट् आगम होता है || , मतौ छः सूक्तसाम्नोः ||५|२/५९ ॥ मतौ ७|१|| छः १|१|| सूक्तसाम्नोः ७|२|| स० – सूक्तच साम च सूक्तसाम्नी, तयोः इतरेतरद्वन्द्वः ॥ अनु० - तद्धिताः, ङयाप्प्राति- पदिकात् प्रत्ययः, परश्च । अर्थ :- प्रातिपदिकमात्रात् मत्वर्थे छः प्रत्ययो भवति सूक्ते सामनि चाभिधेये ॥ उदा० - अस्यवाम शब्दोऽस्मिन्नस्तीति अस्यवामीयं सूक्तम्, मित्रावरुणीयम् । यज्ञायज्ञीयं साम, वारवन्त- वीयं साम || भाषार्थ :- प्रातिपदिक मात्र से [मतौ] मत्वर्थ में [छः ] छ प्रत्यय होता है, [सूक्तसाम्नोः] सूक्त और साम (सामवेद के मन्त्र का गान ) वाच्य हों तो ॥। यह इसका है या इसमें है इस अर्थ में तदस्यास्त्य- स्त्रिति (५|२| ९४ ) से मतुप होता है, सो यही अर्थ मत्वर्थ है | उदा०- अस्यवामीयं सूक्तम् (ऋ० १११६४ सूक्त में अस्यवाम शब्द पढ़ा है वह अस्यवामीय सूक्त कहाता है) मित्रावरुणीयम् । यज्ञायज्ञीयं साम ( यज्ञायज्ञा शब्द जिस साम में है वह यज्ञायज्ञीय कहाता है) वारवन्तीयम् ॥ यहाँ से ‘मतौ’ की अनुवृत्ति ५|२|६२ तक तथा ‘छः ’ की ५|२| ६० तक जायेगी || अध्या’ अध्यायानुवाकयोर्लुक् ||५|२६|| " ‘योः ७|२|| लुक् १|१|| स० - अध्या० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० मतौ छ:, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ: - अध्यायानुवाकयोरभिधेययोः मत्वर्थ उत्पन्नस्य छस्य लुक् भवति || उदा-गर्दभाण्ड शब्दोऽस्मिन्नस्तीति गर्दभाण्डोऽध्यायः, गर्दभाण्डोऽनुवाकः, दीर्घजीवितोऽध्यायो ऽनुवाको वा ॥ १. ‘यज्ञायज्ञा वो गिरा साममन्त्र मे गेय सामगान का नाम यज्ञायज्ञीय है । इसी प्रकार ‘अश्वं न त्वा वारवन्तम्’ ऋ० १।२७।१ मन्त्र में गेय साम वारवन्तीय कहाता है ।। ३६४ अष्टाध्यायीप्रथमावृत्तौ [द्वितीय: भाषार्थ:-[अध्यायानुवाकयोः ] अध्याय और अनुवाक अभिधेय होने पर मत्वर्थ में विहित जो छ प्रत्यय उसका [लुक् ] लुक् होता है || यहाँ देखना यह है कि पूर्व सूत्र में सूक्त साम अभिधेय होने पर छ प्रत्यय मत्वर्थ में कहा है, अध्याय अनुवाक अभिधेय होने पर तो छ प्रत्यय किसी से कहा ही नहीं, पुनः लुकू कैसे कहा, तब लुकू कहना व्यर्थ होकर यह ज्ञापक निकला कि मत्वर्थ में छ अध्याय अनुवाक अभि- वेय होने पर भी होता है, तब लुक् कहना सार्थक हुआ । यहाँ महाभाष्य के वचनानुसार यह लुकू विकल्प से होता है, सो में छ का लुकू न होकर, गर्दभाण्डीयोऽध्यायः, दीर्घजीवितीयः " रूप भी बनेंगे ॥ पक्ष यहाँ से ‘अध्यायानुवाकयो:’ की अनुवृत्ति ५|२| ६२ तक जायेगी || विमुक्तादिभ्योऽण् ||५|२|६१ ॥
  • ब्राह्मणक उष्णिक इत्येतौ शब्दौ कन्प्रत्ययान्तौ निपात्येने संज्ञायां विषये ॥ उदा० - ब्राह्मणको देशः, उष्णिका यवागूः ॥ अल्पान्न शब्दस्योष्णादेशो निपातनात् ॥ भाषार्थः–[ब्राह्मणकोष्णीके] ब्राह्मणक और उष्णिक शब्द कन् प्रत्य- यान्त [संज्ञायाम् ] सज्ञा विषय में निपातन किये जाते हैं । अल्पान्न शब्द को निपातन से उष्ण आदेश होता है । जिस देश में शस्त्रजीवी ब्राह्मण रहते हों उस देश की ब्राह्मणक सज्ञा है | जिसमें थोड़ा अन्न हो अर्थात् जिसमें जलांश अधिक हो उस लप्सी की उष्णिका संज्ञा है | शीतोष्णाभ्यां कारिणि ॥|५|२|७२ ॥ स= शीतोष्णाभ्याम् ५|२|| कारिणि ७|१|| स - शीतो० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु – कन्, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च || अर्थः- द्वितीयासमर्थाभ्यां शीत, उष्ण इत्येताभ्यां प्रातिपदिकाभ्यां कारिणि वाच्ये कन् प्रत्ययो भवति ॥ उदा० - शीतं करोति शीतकः, उष्णं करोति उष्णकः ॥ भाषार्थ :- द्वितीयासमर्थ [शीतोष्णाभ्याम् ] शीत, उष्ण प्रातिपदिकों से [कारिणि] कारी = करने वाला अभिधेय हो तो कन् प्रत्यय होता है ॥पादः ] पञ्चमोऽध्यायः ३६६ शीत, उष्ण शब्द क्रिया (करोति) के विशेषण हैं, क्रियाविशेषण में द्वितीया विभक्ति ही होती है, अतः यहाँ क्रियाविशेषण होने से द्वितीया समर्थ का ग्रहण किया है । शीतकः आलसी को कहते हैं । जाड़े में काम करने में आलसपना रहता ही है सो शीतक आलसी को ही कहेंगे । इसी प्रकार उष्णकः जो जल्दी-जल्दी काम करे उसे कहेंगे । गर्मी में काम करने में फुर्ती होती है | अधिकम् ||५|२|७३ || अधिकम् १|१|| अनु० – कन्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- अधिकमिति निपात्यते । अध्यारूढशब्दस्योत्तरपदलोपः कन् च प्रत्ययो निपात्यते || उदा० – अधिकम् ॥ प्रत्यय निपातन से भाषार्थ:- [ अधिकम् ] अधिकम् यह निपातन किया जाता है । अध्यारूढ शब्द के उत्तरपद अर्थात् आरूढ शब्द का लोप तथा कन् किया जाता है || अध्यारूढ कन = अधिक = अधि- कम् (ज्यादा) बना || अधिक शब्द सापेक्ष है, अधिक के लिए उससे अल्प होना आवश्यक है जैसे शतादधिकम् सौ के अधि ऊपर चढ़ा हुआ अर्थात् सौ से अधिक | अनुकाभिकाभीकः कमिता || ५|२|७४ || अनुकाभिकाभीकः -१|१|| कमिता |१|| स० - अनुकच अभिकच अभीकश्च समाहारो द्वन्द्वः । सौत्रत्वात् पौंस्नम् ॥ अनुः - कन्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - अनुक, अभिक, अभीक इत्येते शब्दाः कन्प्रत्ययान्ता निपात्यन्ते कमित्येतस्मिन्नर्थे । अनुकामयते अनुकः, अभिकः । पक्षे अभेः दीर्घत्वं निपात्यते अभीकः ॥ , भाषार्थ: - [ अनु…कः] अनुक, अभिक, अभीक शब्द [कमिता ] इच्छा करने वाला इस अर्थ में निपातन किये जाते हैं । अनु, अभि इन उपसर्ग शब्दों से निपातन द्वारा कन् प्रत्यय किया जाता है, पक्ष में अभि को दीर्घ होता है, सो अनुक ( कामना करने वाला) अभिकः ( कामुक अथवा क्रूर ) अभीक: ( कामुक अथवा क्रूर) रूप बनेंगे || २४ ३७० अष्टाध्यायीप्रथमावृत्तौ पार्श्वनान्विच्छति || ५|२/७५ || " [द्वितीयः पार्श्वेन ३ | १ || अन्विच्छति क्रिया० ॥ निर्देशादेव समर्थविभक्तिः । अनु – कन्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः- तृतीयासमर्थात् पार्श्वशब्दात् कन् प्रत्ययो भवत्यन्विच्छतीत्येतस्मिन्नर्थे ॥ पार्श्वमिव पार्श्वम् यथा पार्श्वास्थि अनृजु कुटिलं भवति तथा अनृजुरुपायः पार्श्वशब्देनेोच्यते ॥ उदा-पार्श्वेन अर्थानन्विच्छति = पार्श्वकः ॥ भाषार्थः - तृतीया समर्थं [पार्श्वेन ] पार्श्व प्रातिपदिक से [ अन्विच्छति ] चाहता है इस अर्थ में कन् प्रत्यय होता है || पार्श्व कुटिल उपायों को कहते हैं, जो कुटिल उपायों से पैसा द्रव्योपार्जन करे वह पार्श्वक कहा जाता है अर्थात् घोखा आदि देकर द्रव्योपार्जन करने वाला यहाँ से ‘अन्विच्छति’ की अनुवृत्ति ५/२/७६ तक जायेगी || अयः शूलदण्डाजिनाभ्यां ठक्ठौ ||५/२/७६ ॥ अयः *भ्याम् ३|२|| ठक्ठञौ १|२|| स० – उभयत्रेतरेतरद्वन्द्वः ॥ अनु० – अन्विच्छति, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परा ॥ अर्थ. - तृतीयासमर्थाभ्याम्, अयः शूलदण्डाजिनाभ्यां प्रातिपदिकाभ्यां यथासङ्ख्यमन्विच्छतीत्येतस्मिन्नर्थे ठक्ठञौ प्रत्ययौ भवतः । अय:- शूलमिव अयः शूलम् - तीक्ष्ण उपायः एवं दण्डश्चाजिनं च दण्डाजिनम् ब्रह्मचारिवेष उच्यते । उदा - अयः शूलेनान्विच्छति आयः शूलिकः साहसिकः, दाण्डा जिनिकः, दाम्भिकः ॥ भ्याम् ] अयः शूल तथा अन्विच्छति इस अर्थ में भाषार्थः - तृतीया समर्थ [अयः दण्डाजिन प्रातिपदिकों से यथासङ्ख्य करके [ठक्ठञौ] ठक् तथा ठन् प्रत्यय होते हैं । अयः शूल शब्द से यहां तीक्ष्ण उपायों का ग्रहण है सो आयः शूलिकः का अर्थ साहसिक होगा तथा दण्ड और अजिन - मृगचर्म ब्रह्मचारिवेष को धोखा देने के लिए जो धारण करे वह दाण्डाजिनिकः अर्थात् दाम्भिक कहाता है ॥ ठक् और ठञ् में केवल स्वर का ही भेद है ॥ तावतिथं ग्रहणमिति लुग्वा || ५|२|७७ || || तावतिथम् १११ ॥ ग्रहणम् १|१|| इति अ० ॥ लुकू १|१|| वा अ० ॥ अनु० - कन्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ तावतांपादः ] पञ्चमोऽध्यायः ३७१ पूरणं तावतिथम् । गृह्यते अनेनेति ग्रहणम् ॥ तावतिथमिति पूरणप्रत्य- यान्तानां सामान्यनिर्देशोऽस्ति यथा तस्यापत्यमित्यत्र षष्ठयन्तानां ( प्रातिपदिकानाम् ) सामान्यनिर्देशो वर्त्तते ॥ अर्थः- पूरणप्रत्ययान्तात् ग्रहणसमानाधिकरणात् प्रातिपदिकात् स्वार्थे कन् प्रत्ययो भवति तस्य च पूरणप्रत्ययस्य वा लुग् भवति ॥ उदा० - द्वितीयेन रूपेण ग्रन्थं गृह्णाति द्विकं ग्रहणम्, द्वितीयकम् । त्रिकं तृतीयकम्, चतुष्कम्, चतुर्थकम् ॥ ॥ भाषार्थः - [ तावतिथम् ] पूरणप्रत्ययान्त प्रातिपदिक जो [ ग्रहणमिति ] ग्रहण - क्रिया का समानाधिकरण है उससे स्वार्थ में कन् प्रत्यय होता है, तथा पूरण प्रत्यय का [वा] विकल्प से [लुक् ] लुक् भी होता है | उतने (किसी संख्या का) का जो पूरण करने वाला, वह तावतिथं कहायेगा | उतने का पूरण करने वाला, यह अर्थ पूरण प्रत्यय ही देगा सो तावतिथं का अर्थ होगा, पूरणप्रत्ययान्त । इस सूत्र में पूरणप्रत्ययान्त स्पष्ट निर्देश न करके तावतिथं सामान्य निर्देश किया है, सो उसका अर्थ पूरण प्रत्ययान्त ही लेना चाहिये, जिस प्रकार तस्यापत्यम् में तस्य सामान्य निर्देश से षष्टयन्त का ही ग्रहण होता है द्वेस्तीयः (५/२/५४ ) से द्वि शब्द से तीय पूरण प्रत्यय हुआ है, उसी का लुक् तथा पक्ष में अलुक् होता है । द्विकं द्वितीयकम् = दूसरी बार सुनकर ग्रन्थ को ग्रहण करना अर्थ यहाँ विवक्षित है । इसी प्रकार औरों में जानें || स एषां ग्रामणीः || ५ | २|७८ ॥ 7 सः १११ ॥ एषाम् ६|३|| ग्रामणीः १|१|| अनु० - कन्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- स इति प्रथमासमर्थात् प्रातिपदिकात् षष्ष्टयर्थे कन् प्रत्ययो भवति यत्तत्प्रथमासमर्थं ग्रामणीश्चेत् स भवति ॥ ग्रामणीः प्रधानो मुख्य इत्यर्थः ॥ उदा०- देवदत्तो ग्रामणीरेषां = देवदत्तकाः, यज्ञदत्तकाः ॥ भाषार्थ: - [स] प्रथमा समर्थ प्रातिपदिक से जो [ग्रामणीः] ग्राम का मुखिया हो उससे [ एषां ] षष्ठयर्थ में कन् प्रत्यय होता है ॥ ग्रामणी प्रधान को कहते हैं | उदा०– देवदत्तकाः (देवदत्त इन ग्रामवासियों का मुखिया है), यज्ञदत्तकाः ॥ ३७२ अष्टाध्यायीप्रथमावृत्तौ शृङ्खलमस्य बन्धनं करभ || ५|२|७९ ॥ [द्वितीय: श्रृङ्खलम् १|१|| अस्य ६ |१|| बन्धनम् १|१|| करभे ॥१॥ अनु कन्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- प्रथमासमर्थात् श्रृङ्खलप्रातिपदिकान् षष्ठयर्थे कन् प्रत्ययो भवति यत्तत् प्रथमासमर्थं बन्धनं चेत्तद् भवति, यत्तदस्येति निर्दिष्टं करभश्चेत् स भवति ॥ निर्देशादेव प्रथमासमर्थविभक्तिः ॥ उदा० - श्रृङ्खलं बन्धनमस्य करभस्य श्रृङ्खलकः ॥ भाषार्थः - प्रथमासमर्थ [शृङ्खलम् ] श्रृङ्खल प्रातिपदिक से [अस्य ] षष्ठयर्थ में कन् प्रत्यय होता है, यदि वह प्रथमासमर्थ [बन्धनम् ] बन्धन बन रहा हो तो तथा जो पष्ठी से निर्दिष्ट हो वह [करभे] करभ हो तो ॥ ऊटों के छोटे बच्चों को करभ कहते हैं । उनके पैरों में लकड़ी का बना हुआ जो बन्धन लगा दिया जाता है, जिससे जल्दी इधर उधर न भाग सकें वह बन्धन श्रृङ्खल कहाता है | उदाः - श्रृङ्खलकः । (काठ का श्रृङ्खल बन्धन है जिस ऊँट के बच्चे का, वह शृङ्खलक कहाता है, इससे करभ की अवस्था विशेप द्योतित होती है ) || उत्क उन्मनाः ॥५/२/८० ॥ उत्कः १|१|| उन्मनाः १|१|| अनु कन्, तद्धिताः, ङयाप्प्राति- पदिकात् प्रत्ययः, परश्च ॥ उद्गतं मनो यस्य स उन्मनाः ॥ अर्थः- उत्क इति निपात्यते, उन्मना इत्यस्मिन्नर्थे । उत् शब्दात् कन् प्रत्ययो निपात्यते || उत्कः प्रवासी ॥ भाषार्थ:-[उत्कः ] उत्क यह शब्द निपातन किया जाता है, [ उन्मनाः] उन्मन अर्थ में । उत् शब्द से कन् प्रत्यय का निपातन है | जिसका मन इधर उधर हो अर्थात् उदास हो विक्षिप्त हो वह उन्मनाः कहा जायेगा । उत्कः प्रवासी । उत्कः का समान्य अर्थ है उदास मन वाला । परदेशी प्रायः घर से दूर रहने के कारण उदास रहता है, अतः उदाहरण में उत्क प्रवासी का विशेषण है || कालप्रयोजनाद्रोगे || ५|२|८१ ॥ कालप्रयोजनात् ५|१|| रोगे ७|१|| स० – काल० इत्यत्र समाहारो द्वन्द्वः ॥ अनु—–कन्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥पादः ] पञ्चमोऽध्यायः ३७३ सामर्थ्येन यथायोगं समर्थविभक्तिर्लभ्यते || अर्थः- कालवाचिनः प्राति- पदिकात् प्रयोजनवाचिनश्च रोगेऽभिधेये कन् प्रत्ययो भवति ॥ प्रयोजनं कारणं फलं वा ॥ उदा० - द्वितीयेऽह्नि भवो द्वितीयको ज्वरः, चतुर्थकः । प्रयोजनवाचिनः – विषपुष्पैर्जनितो विपपुष्पको ज्वरः, काशपुष्पकः । उष्णं कार्यमस्य उष्णकः, शीतकः ॥ www.com भाषार्थ :- [कालप्रयांजनात् ] कालवाची तथा प्रयोजनवाची कारणवाची प्रातिपदिकों से [रोगे] रोग अभिधेय हो तो कन् प्रत्यय होता है । इस सूत्र में सामर्थ्य से जहाँ जैसी विभक्ति युक्त हो वैसी समर्थ विभक्ति लगा लेनी है, सो कालवाचियों से सप्तमी समर्थ विभक्ति युक्त है तथा प्रयोजनवाचियों से तृतीया, सो उसी प्रकार लगाना है | उदा० - कालवाचियों से – द्वितीयकः ( प्रतिदिन ज्वर उतरकर दूसरे दिन पुनः होने वाला ज्वर) तृतीयकः ( एक दिन छोड़कर तीसरे दिन होने वाला तृतीयक ‘तैया’ ज्वर) चतुर्थकः ( दो दिन छोड़कर चौथे दिन होने वाला चतुर्थक: चौथिया ज्वर) । प्रयोजनवाचियों से - विषपुष्पको ज्वरः ( विषपुष्प = मैनफल के कारण उत्पन्न हुआ ज्वर ) काशपुष्पकः ( काशः = सरकण्डों के फल के स्पर्शादि के कारण उत्पन्न ज्वर) उष्णकः ( जिस ज्वर की परिणति उष्णता में हो) शीतकः ( जिस ज्वर की परिणति शीतलता में हो) ।। तदस्मिन्नं प्राये संज्ञायाम् ||५|२|८२|| , तत् १|१|| अस्मिन् ७|१|| अन्नम् १|१|| प्राये ७|१|| संज्ञायाम् ७|१|| अनु०–कन्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- प्रथमासमर्थात् प्रातिपदिकात् सप्तम्यर्थे कन् प्रत्ययो भवति संज्ञायां विषये यत्तत् प्रथमासमर्थं प्रायविषयकमन्नं चेत्तद्भवति ॥ उदा० - गुडापूपाः प्रायेणान्नमस्यां पौर्णमास्यां गुडापूपिका पौर्णमासी, तिलापूपिका । भाषार्थ:- [तद्] प्रथमा समर्थ प्रातिपदिक से [ श्रस्मिन् ] सप्तम्यर्थ में कन् प्रत्यय होता है, यदि वह प्रथमासमर्थ [प्राये] बहुत करके [ संज्ञायाम् ] संज्ञा विषय में [ अन्नम् ] अन्न विषयक हो तो ॥ उदा०- गुडापूपिका (जिस पूर्णिमा में बहुत गुड वाला अपूप अन्न = भक्ष्य ३७४ अष्टाध्यायीप्रथमावृत्ती [द्वितीयः होता है वह गुडापूपिका कहाती है) तिलापूपिका (तिलप्रधान पूए भक्ष्य वाली पूर्णिमा) || यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ५२२८३ तक जायेगी || कुल्माषादञ् ॥५|२|८३ ॥ , कुल्माषात् ५|१|| अन् १|१| अनु० - तदस्मिन्नन्नं प्राये संज्ञायाम्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ – कुल्माषप्राति- पदिकात् तदस्मिन्नन्नं प्राये संज्ञायाम् इत्येतस्मिन् विषये प्रत्ययो भवति ॥ पूर्वसूत्रस्यायमपवादः ॥ उदा० - कुल्माषाः प्रायेणान्नमस्यां कौल्माषी पौर्णमासी ॥ भाषार्थ:- [ कुल्माषात् ] कुल्माष प्रातिपदिक से तदस्मिन्नन्नं प्राये संज्ञायाम् इस विषय में [] अन् प्रत्यय होता है । पूर्व सूत्र से कन् की प्राप्ति में अन् विधान है || उदा० – कौल्माषी पौर्णमासी ( कुल्माष = कुलत्थ प्रधान भक्ष्य जिसमें हो वह पूर्णिमा) । टिड्ढाणञ्० (४।१।१५) से ङीप् हो जायेगा || श्रोत्रियं छन्दोऽधीते ||५|२| ८४ ॥ श्रोत्रियन १|१|| छन्दः १|१|| अधीते क्रिया० ॥ अनु० तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः - श्रोत्रियन् इति निपात्यते छन्दोऽधीत ’ इत्येतस्मिन्नर्थे । छन्दः शब्दस्य श्रोत्रभावो घन् च प्रत्ययो निपात्यते || उदा० - यश्छन्दोऽधीते स श्रोत्रियो ब्राह्मणः || भाषार्थ:- [छन्दोऽधीते] वेद को पढ़ता है, इस अर्थ में [श्रोत्रियन् ] श्रोत्रियन यह शब्द निपातन किया जाता है । छन्दस् शब्द के स्थान में श्रोत्र भाव तथा घन् प्रत्यय निपातन से किया जाता है ॥ श्रोत्रियन में नकार स्वरार्थ नित्यादि० (६|१|१६१) से आयुदात्त करने के लिये है । जो छन्द = वेद को पढ़ता है वह श्रोत्रिय कहाता है || श्राद्धमनेन युक्तमिनिठनौ ॥५/२/८५ ॥ श्राद्धम् १|१|| अनेन ३|१|| भुक्तम् १|१|| इनिठनौ १|२|| स०- इनि० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - तद्धिता, ङयाप्प्रातिपदिकात्,पादः ] :1 पञ्चमोऽध्यायः ३७५ प्रत्ययः, परश्च ॥ अर्थः – प्रथमासमर्थात् श्राद्धप्रातिपदिकात् भुक्तसमाना- धिकरणाद् अनेनेत्येतस्मिन्नर्थ इनि ठन् इत्येतौ प्रत्ययौ भवतः । निर्देशा- देव प्रथमासमर्थविभक्तिः । उदा० - श्राद्धं भुक्तमनेन श्राद्धी, श्राद्धिकः ॥ भाषार्थः - प्रथमासमर्थ [श्राद्धम् ] श्राद्ध प्रातिपदिक जो [भुक्तम् ] भुक्त क्रिया का समानाधिकरण है उससे [ अन ] इसके द्वारा इस अर्थ में [इनिठनौ ] इनि और ठन् प्रत्यय होते हैं | श्राद्ध इनि= श्रद्धिन सु, यहाँ ६|४|१३ से दीर्घ तथा नकार लोप एवं हल्ड्यादि लोप होकर श्राद्धी बन गया । श्राद्धिकः में ठ को इक हो जाता है ।। यहाँ से ‘अनेन’ की अनुवृत्ति ५२३८८ तक जायेगी || पूर्वादिनिः || ५|२|८६|| पूर्वात् ५|१|| इनिः १|१ || अनु: - अनेन तद्धिताः, ङयाप्प्राति- पदिकात् प्रत्ययः, परश्च ॥ अर्थ. - प्रथमासमर्थात् पूर्वप्रातिपदिकाद् अनेनेत्येतस्मिन्नर्थ इनिः प्रत्ययो भवति ॥ उदा० - पूर्वं गतमनेन पूर्वी, पूर्व पीतं भुक्तं वा अनेन पूर्वी पूर्विणो पूर्विणः || भाषार्थ :- प्रथमासमर्थ [पूर्वात् ] पूर्व प्रातिपदिक से अनेन अर्थ में [ इनि: ] इनि प्रत्यय होता है || पूर्वी आदि में गत भुक्त पीत आदि क्रिया की पूर्व शब्द के सामर्थ्य से प्रतीति होती है ॥ यहाँ से ‘पूर्वात् ’ की अनुवृत्ति ५२८७ तक तथा ’ इनि:’ की ५२६ १ तक जायेगी || तस्मात् सपूर्वाच्च || ५|२|८७ || ॥ सपूर्वात् ५|१|| च अ० ॥ स० – विद्यमानं पूर्वं यस्मात् तत् सपूर्वं ‘अस्वपदविग्रहबहुव्रीहिः ॥ अनु० - पूर्वात् इनिः अनेन, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- विद्यमानपूर्वात् प्रथमासमर्थात् पूर्वांन्तप्रातिपदिकादनेनेत्येतस्मिन्नर्थ इनिः प्रत्ययो भवति ।। उदा० - पूर्वं कृतमनेन कृतपूर्वी कटम्, भुक्तपूर्वी ओदनम् ॥ , भाषार्थ:- [सपूर्वात् ] विद्यमान है पूर्व में (कोई शब्द ) जिस पूर्व प्रातिपदिक के ऐसे प्रथमासमर्थ पूर्व शब्द से [च] भी इनि प्रत्यय होता है | पूर्व सूत्र द्वारा केवल पूर्व शब्द से इनि प्रत्यय प्राप्त था, यहाँ तदन्त ॥ ३७६ अष्टाध्यायीप्रथमावृत्तौ [द्वितीय: से भी इनि हो जाये इसलिये यह सूत्र बनाया ।। कृतपूर्वी आदि में निष्ठा (२|२| ३६ ) से निष्टान्त का पूर्व निपात हुआ है || ॥ इष्टादिभ्यश्व ||५|२|८८ ॥ इष्टादिभ्यः ५|३|| च अ० ॥ स० - इष्ट आदिर्येषां त इष्टादयस्तेभ्यः ‘बहुव्रीहिः ॥ अनु० - इनिः अनेन तद्धिताः, ङन्याप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ श्रर्थः - प्रथमासमर्थेभ्य इष्टादिभ्यः प्रातिपदिकेभ्यो- ऽनेनेत्येतस्मिन्नर्थे इनिः प्रत्ययो भवति ॥ उदा० - इष्टमनेन इष्टी, पूर्ती, अधीतमनेन अधीती ॥ भाषार्थ: - प्रथमासमर्थ [इष्टादिभ्यः ] इष्टादि प्रातिपदिकों से [च] भी अनेन इस अर्थ में इनि प्रत्यय होता है ।। उदा० - इष्टी (जिसने यज्ञ किया) पूर्ती (जिसने पूर्त - प्याऊ धर्मशाला बगीचा आदि बनाया) अधीती (जिसने पढ़ा ) | छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ||५|२|८९ ॥ 1 छन्दसि |१|| परि रिणौ ||२|| पर्यवस्थातरि ७|१|| स०- परि० इत्यत्रेतरेतरद्वन्द्वः ॥ अनुः - इनिः तद्धिताः, ज्याप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अथेः – छन्दसि विषये परिपन्थिन् परिपरिन् इत्येतौ शब्दौ निपात्येते पर्यवस्थातरि वाच्ये । परिपन्थिन् शब्दाद् इनिप्रत्ययः, प्रकृतिगतस्य इन्मात्रस्य च लोपो निपात्यते, एवं परिशब्दाद् इनि- प्रत्ययः, इकारमात्रस्य लोपः, परिशब्दस्य च द्विर्वचनं निपात्यते ॥ पर्यवस्थाता सम्पन्नप्रतिपक्ष उच्यते, इह तु प्रतिपक्षभूतो बाधको मार्ग- स्यावरोधकः स्तेनादिरुच्यते || उदा – मा त्वा परिपन्थिनो विदन् । मा त्वा परिपरिणो विदन् ॥ भाषार्थ :- [छन्दसि ] वेद विषय में [परिरिणौ ] परिपन्थिन् और परिपरिन यह शब्द [ पर्यवस्थातरि ] पर्यवस्थाता वाच्य हो तो निपातन किये जाते हैं । पर्यवस्थाता = सम्पन्न बलवान् प्रतिपक्षी को कहते हैं ।। परन्तु यहाँ पर बाधक मार्ग का अवरोधक लुटेरा आदि अर्थ विवक्षित है । परिपन्थिन् शब्द से इनि प्रत्यय तथा इन् भाग का लोप परिपन्थिन् शब्द में निपातन है । इसी प्रकार परिपरिन में परि शब्द से इनि प्रत्यय परि को द्वित्व तथा इकारमात्र का लोप निपातन है | उदा०-पादः ] पञ्चमोऽध्यायः ३७७ मा त्वा परिपन्थिनो विदन् ( तुझे परिपन्थिन् मार्ग रोक कर और परि- परिन सब ओर से घेरकर लूटने वाले लुटेरे न मिलें ) मा त्वा परिपरिणो विदन् ॥ अनुपद्यन्वेष्टा ||५/२/९०॥ अनुपदी १|१|| अन्वेष्टा १|१|| अनु० - इनि:, तद्धिताः, ङयाप्प्राति- पदिकात् प्रत्ययः, परश्च || अर्थ:- अन्वेष्टा इत्येतस्मिन्नर्थे अनुपदी इति निपात्यते । अनुपदशब्दात् इनि प्रत्ययो निपात्यते || पदस्य पश्चात् अनुपदम् । अनुपद्मन्वेष्टा अनुपदी गवाम् || भाषार्थ :- [ अन्वेष्टा ] अन्वेष्टा = पीछे जाने वाला इस अर्थ में [अनुपदी] अनुपदी शब्द निपातन किया जाता है । अनुपद शब्द से इनि प्रत्यय निपातन करके अनुपदी शब्द बनता है | उदा० - अनुपदी गवाम् (गौवों के पीछे चलने वाला चरवाहा) | साक्षाद् द्रष्टरि संज्ञायाम् ||५|२| ९१ ॥ साक्षात् अ० ॥ द्रष्टरि ७|१|| संज्ञायाम् ७११॥ अनु० – इनिः,
  • काल अर्थ में वर्त्तमान सप्तम्यन्त [ तदः ] तद् शब्द से भाषार्थ:- काल हा] दा [च] तथा दानीम् प्रत्यय होते हैं ।। तयोर्दाहिंलौ च च्छन्दसि || ५ | ३|२०|| तयोः ६| २ || दार्हिौ १|२|| च अ० || छन्दसि ७|१|| स० – दार्हिलो, यत्रेतरेतरद्वन्द्वः ।। अनु तु, प्रत्ययः परा ॥ – काले, सप्तम्याः, तद्धिताः,
  • काले, सप्तम्याः, तद्धिताः, ङयाप्प्रातिपदि- श्रर्थः - तयोः = इदमः तदश्च यथासङ्ख्यं दा, इत्येतौ प्रत्ययौ भवतश्छन्दसि विषये, चकाराद्यथाप्राप्तं च ॥ उदा– स्मिन् काले इदा, तस्मिन् काले तर्हि । इदानीम्, तदानीम् ॥ भाषार्थः - तयोः पद से इदम् तथा तद् का परामर्ष उन दोनों इदम् और तद् से यथासङ्ख्य करके षय में, [दाहिंलौ] दा और हिल् प्रत्यय होते हैं, थाप्राप्त दानीम् प्रत्यय भी होता है ।। इदम इशू से आयेगा || तद् है || [ तयोः ] [छन्दसि ] वेद [च] चकार से इशू भाव हो ही ४०६ अष्टाध्यायीप्रथमावृत्तौ अनद्यतने हिलन्यतरस्याम् ||५|३|२१|| " [तृतीयः अनद्यतने ७|१|| हिंदू १|१|| अन्यतरस्याम् ७|१|| अनु० – काले, सप्तम्याः, किंसर्वनामबहुभ्यः, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्व || अर्थः- किंसर्वनामबहुभ्यः सप्तम्यन्तेभ्यः प्रातिपदिकेभ्यो हिल् प्रत्ययो भवति विकल्पेनानद्यतने कालविशेषे ॥ उदा० - कर्हि, कदा | यहि, यदा । तर्हि, तदा ॥ भाषार्थः - किम् सर्वनाम और बहु जो सप्तम्यन्त शब्द उनसे [हिंल ] हिंल् प्रत्यय [ अन्यतरस्याम् ] विकल्प से होता है [ अनद्यतने] अनद्यतन काल विशेष को कहना हो तो || पक्ष में दा प्रत्यय हुआ है ।। सद्यः परुत्परायैषमः परेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेयुरितरे- युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेयुः || ५|३|२२|| 1 " सद्यः” ‘रेद्युः, सर्वाणि अव्ययानि ॥ अनु - काले, सप्तम्याः, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:-सद्य आदयः शब्दा निपात्यन्ते । सद्य इत्यत्र समानस्य सभावो द्यश्च’ प्रत्ययो निपात्यते अहन्यभिधेये, समानेऽहनि सद्यः । परुत् इत्यत्र पूर्वशब्दस्य पर भावः, उत् च प्रत्ययः संवत्सरेऽभिधेये, पूर्वस्मिन् संवत्सरे परुत् । एवं परारीत्यत्र पूर्वतरशब्दस्य परभावः, आरिश्च प्रत्ययः संवत्सरेऽभि- धेये । पूर्वतरस्मिन् संवत्सरे परारि । ऐषमः इत्यत्र इदम इशूभावः समसण् च प्रत्ययः संवत्सरेऽभिधेये निपात्यते । णित्वात् वृद्धिर्भवति । इश् समसण् = इ समस् = ( अस्मिन् संवत्सरे) ऐषमः । परेद्यवि इत्यत्र परशब्दाद् एद्यविः प्रत्ययोऽहन्यभिधेये निपात्यते । परस्मिन्नहनि परेद्यवि । अद्य इत्यत्र इदमो अश भावो द्यश्च प्रत्ययोऽहन्यभिधेये । । अस्मिन्नहनि अद्य । एवं पूर्वेद्युः अन्येद्युः इत्यादिषु क्रमेण पूर्व, अन्य, अन्यतर, इतर, अपर, अधर, उत्तर इत्येतेभ्यः शब्देभ्यः एद्यु- सुच् प्रत्ययो निपात्यतेऽहन्यभिधेये । पूर्वस्मिन् अहनि पूर्वेद्युः । अन्य- २ १. द्यस् सकारान्त. प्रत्ययो ज्ञेयः । २. चित्वादन्तोदात्तत्वम् । अन्येद्युः, अपरेद्युः इत्यन्त्रान्तोदात्तत्वं दृश्यते (अन्य- शब्देसु स्वरो नोपलभ्यते ) ||पादः ] :1 पञ्चमोऽध्यायः । स्मिन्नहनि अन्येद्युः । अन्यतरस्मिन् अहनि अन्यतरेद्युः । इतरस्मिन्न- हनि इतरेद्युः । अपरस्मिन् अहनि अपरेद्युः । अधरस्मिन्नहनि अध- रेयुः । उभयोरहोः उभयेयुः । उत्तरस्मिन्नहनि उत्तरेद्युः ॥ भाषार्थ :- [सद्यः • रेद्युः ] सद्यः आदि शब्द सप्तम्यन्त प्रातिपदिकों से काल विशेष में निपातन किये जाते हैं । सद्यः यहाँ समान शब्द को स भाव तथा द्यस् प्रत्यय दिन अभिधेय होने पर निपातन है । परुतू शब्द में पूर्व शब्द को पर भाव तथा उत् प्रत्यय संवत्सर अभिधेय होने पर निपातन है । परारि शब्द में पूर्वतर शब्द को पर भाव तथा आरि प्रत्यय संवत्सर अभिधेय होने पर निपातन है । ऐषमः शब्द में इदम शब्द से समसण् प्रत्यय संवत्सर अभिधेय होने पर निपातन है । णित होने से वृद्धि (७२।११५) तथा षत्व, एवं रुत्व विसर्ग होकर ऐषमः बना है । परेद्यवि शब्द में पर शब्द से एद्यवि प्रत्यय दिन अभिधेय होने पर निपातन है । अद्य शब्द में इदम् शब्द को अशू भाव एवं द्य प्रत्यय दिन अभिधेय होने पर निपातन है । इसी प्रकार आगे पूर्वेद्युः, अन्येद्युः, अन्यतरेद्युः, इतरेद्युः, अपरेद्युः, अधरेद्युः, उभयेद्युः, उत्तरेद्युः में क्रम से पूर्व, अन्य, अन्यतर, इतर, अपर, अधर, उभय, उत्तर शब्दों से दिन अभिधेय होने पर, एद्यच् प्रत्यय निपातन है | प्रकारवचने थाल् ||५|३|२३|| 5 प्रकारवचने७|१|| थाल् १|१|| अनु० - किंसर्वनामबहुभ्यः, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- प्रकारवचने वर्त्तमानेभ्यः किंसर्वनामबहुभ्यः प्रातिपदिकेभ्यः स्वार्थे थालू प्रत्ययो भवति ॥ उदा० - तेन प्रकारेण तथा, यथा, सर्वथा, बहुभिः प्रकारैः बहुथा || भाषार्थ:- [प्रकौरवचने] प्रकारवचन में वर्त्तमान किं सर्वनाम और बहु शब्दों से [थाल ] थालू प्रत्यय होता है | उदा–तथा (उस प्रकार ) यथा (जिस प्रकार ) | यहाँ से ‘प्रकारवचने’ की अनुवृत्ति ५।३।२६ तक जायेगी ॥ इदमस्थमुः || ५|३|२४॥ इदमः ५।१।। थमुः १।१।। अनु० – प्रकारवचने, तद्धिताः, ङन्याप्प्राति- पदिकात् प्रत्ययः, परश्च ॥ श्रर्थः – प्रकारवचने वर्त्तमानाद् ४०८ अष्टाध्यायीप्रथमावृत्तौ [तृतीयः इदंशब्दात् थमुः प्रत्ययो भवति स्वार्थे ॥ उदा० - अनेन प्रकारेण इत्थम् ॥ भाषार्थः - [ इदमः ] इदम् शब्द प्रकारवचन अर्थ में वर्त्तमान हो तो स्वार्थ में [थमु: ] थमुप्रत्यय होता है ॥ एतेतौ रथो: (५।३।४) से इदम् को इत् आदेश होकर इत् + थमु = इत्थम् ( इस प्रकार का ) बना है || यहाँ से ‘थमुः’ की अनुवृत्ति ५।३।२५ तक जायेगी || किमश्च |||५|३|२५| किमः ५|१|| च अ० ॥ अनु० - थमुः प्रकारवचने, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ : - प्रकारवचने वर्त्तमानात् किम् शब्दात् थमुः प्रत्ययो भवति स्वार्थे । उदा० - केन प्रकारेण कथम् ॥ भाषार्थ: - प्रकारवचन में वर्त्तमान [ किम: ] किम् शब्द से [च] भी थमु प्रत्यय होता है | किमः कः (७/२/१०३) से किम् को क आदेश होकर कथम् (किस प्रकार ) बना है || यहाँ से ‘किम’ की अनुवृत्ति ५।३।२६ तक जायेगी || था हेतौ च च्छन्दसि ||५|३|२६|| " था १|१|| हेतौ ॥ १ ॥ च अ० ॥ छन्दसि ७|१|| अनु - किमः, प्रकारवचने, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः- हेतौ प्रकारवचने च वर्त्तमानात् किम् शब्दात् था प्रत्ययो भवति छन्दसि विषये ॥ उदा०—हेतौ कथा ग्रामं न पृच्छसि । प्रकारवचने- देवा आसन पुराविदः || -कथा भाषार्थ:- [हेतौ ] हेतु [च] तथा प्रकारवचन अर्थ में वर्त्तमान जो किम् शब्द उससे [था ] था प्रत्यय होता है [ छन्दसि ] वेद विपय में ॥ कथा ग्रामं न पृच्छसि (किस हेतु से गाँव को नहीं पूछते ) कथा देवा आसन पुराविदः (पुराविद् = पुरातन इतिहास को जानने वाले विद्वान कैसे थे ) || दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्वातिः ||१५|३|२७|| दिक्शब्देभ्यः ५|३|| सप्त “भ्यः ५|३|| दिग्देषु |३|| अस्तातिः १|१|| स० – दिशां शब्दाः दिक्शब्दास्तेभ्यः

परश्च ॥ अर्थ:- प्रथमासमर्थात् , प्रातिपदिकात् बहुपुप्रकृनेषूच्यमानेषु समूहवत् प्रत्यया भवन्ति चकारात् मयट् च ॥ उदा० - मोदकाः प्राचुर्येण प्रस्तुताः - मौदकिकम् मोदकमयम् | शाष्कुलिकम् शष्कुलीमयम् । द्वितीयेऽर्थे - मौदकिकं मोदकमयं भोजनम्, आपूपिकम् अपूपमयं पर्व । भाषार्थः – [ बहुषु ] बहुत प्रभूत अर्थ को कहने में प्रथमा समर्थ प्रातिपदिक से [समूहवत् ] समूह अर्थो (४ |२| ३६ ) के अधिकार में जिस प्रकार प्रत्यय कहे हैं वे यहाँ भी हो जाते हैं, तथा [च] चकार से मयटू भी होता है । यहाँ भी दो प्रकार का अर्थ है सो द्वितीय अर्थ इस प्रकार है - प्रथमा समर्थ प्रातिपदिक से बहुत प्रभूत अर्थ अभिधेय हो तो समूह अर्थों में कहे हुये के समान ही यहाँ भी प्रत्यय हो जाते हैं । पूर्व सूत्र में कहे अनुसार ही दोनों अर्थों का भेद समझ लेना चाहिये । द्वितीय अर्थ में - मौदकिकम् मोदकमयं जिस भोजन में मोदकों का प्राचुर्य है उसे कहा जायेगा मौदकिकं, शाष्कुलिकं में समूह अर्थों में कहा चित्त हस्ति० (४|२|४६ ) से ठक् प्रत्यय होता है ॥पादः ] अनन्ता पञ्चमोऽध्यायः अनन्तावसथेतिहमेपजाञ् ञ्यः ||१५|४|२३|| ४६३ ‘त् ५|१|| ञ्यः १११|| १|१|| स - अनन्ताः स- अनन्ताः इत्यत्र समाहारो द्वन्द्वः ॥ अनु० — तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च । अर्थ :- अनन्त, आवसथ, इतिह, भेषज इत्येतेभ्यः शब्देभ्यो ञ्यः प्रत्ययो भवति स्वार्थे ॥ उदा० - अनन्तम् एव आनन्त्यम्, आवसथ्यम्, ऐतिह्यम् भैषज्यम् || ॥ भाषार्थ:– [अन इन शब्दों से स्वार्थ में आनन्त्यम् (अनन्त) ‘जात् ] अनन्त, आवसथ, इतिह, भेषज [व्यः ] आवसथ्यम् य प्रत्यय होता है | उदा०- ( आवसथ = गृह) ऐतिह्यम् ( इतिह = इतिहास ) भैषज्यम् (भेषज = ओषधि ) ॥ देवतान्तात्तादर्थे यत् ||५|४|२४|| देवतान्तात् ५|२|| तादयै ७|१|| यत् ||१|| तदर्थ एव तादर्थ्यम्, चातुर्वण्र्यादित्वात् (५।१।१२३ ) स्वार्थे ष्यञ् ॥ अनु तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च । अर्थ :- देवतान्तात् प्रातिपदिकात् (चतुर्थीसमर्थात् ) तादर्थ्ये वाच्ये यत् प्रत्ययो भवति ॥ उदा– अग्निदेवतायै इदम् अग्निदेवत्यम् पितृदेवत्यम् | , भाषार्थः– [देवतान्तात् ] देवता अन्त वाले प्रातिपदिक से [ताद] तादर्थ्य वाच्य हो तो [ यत् ] यत् प्रत्यय होता है || यहाँ से ‘ताद’ की अनुवृत्ति ५।४।२६ तक तथा ‘यत्’ की अनुवृत्ति ५।४।२५ तक जायेगी ॥ पादार्घाभ्यां च || ५|४|२५ ॥ पादार्घाभ्याम् ५|२|| च अ० ॥ स० - पादा० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - तादर्थ्ये, यत्, तद्धिता, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- पाद, अर्ध इत्येताभ्यां शब्दाभ्यां (चतुर्थीसमर्थाभ्यां ) तादृयें वाच्ये यत् प्रत्ययो भवति । तादर्थ्ये प्रत्ययविधानात् चतुर्थीसमर्थविभक्ति- र्लभ्यते ॥ उदा० – पादार्थमुदकं पाद्यम् । अर्ध्यार्थमुदकम् अर्घ्यम् ॥ ४६४ अष्टाध्यायीप्रथमावृत्तौ [चर्तुथ: भाषार्थ :- [पादार्घाभ्याम् ] पाद और अर्थ शब्दों से [प] मी तादभ्य वाच्य हो तो यत् प्रत्यय होता है | उदा० - पाद्यम् (पैर धोने का जल ) अर्घ्यम् (मुँह धोने का जल) || अतिथेः ||१५|४|२६|| अतिथेः ५|१|| ञ्यः १|१|| पदिकात् प्रत्ययः, परश्च ॥ चतुर्थीसमर्थात् ञ्यः प्रत्ययो आतिथ्यम् ॥ अनु० - तादर्थ्ये, तद्धिताः, ङयाप्प्राति- श्रर्थः – तादर्थ्ये वाच्येऽतिथिशब्दात् भवति ॥ उदा - अतिथये इदम् भाषार्थः - तादर्थ्य वाच्य हो तो [तिथे:] अतिथि शब्द से [व्यः ] ञ्य प्रत्यय होता है | उदा० - आतिथ्यम् (अतिथि के लिए किया गया सेवादि कर्म ) ॥ देवात्तल् ||५|४|२७| देवात् ५|१|| त १|१|| अनु० – तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थ : - देवशब्दात स्वार्थे त प्रत्ययो भवति ॥ उदा० – देव एव देवता || भाषार्थ:- [देवात् ] देव शब्द से [तल् ] तलू प्रत्यय होता है, स्वार्थ में || अवेः कः || ५|४|२८| अवेः ५|१|| कः १|१|| अनु० - तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थ:- अविशब्दात् स्वार्थे कः प्रत्ययो भवति ।। उदा० – अविरेव अविकः || भाषार्थ:- [ अवैः] अवि शब्द से स्वार्थ में [कः ] क प्रत्यय होता है || अवि भेड़ को कहते हैं सो अविकः भी भेड़ को कहेंगे || यावादिभ्यः कन् ||५|४|२९॥ यावादिभ्यः ५|३|| कन् १|१|| स० – याव आदिर्येषां ते यावादय-

अष्टाध्यायीप्रथमावृत्तौ
[चतुर्थः
तिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - प्रज्ञादिभ्यः प्रातिपदिकेभ्यः स्वार्थेऽण प्रत्ययो भवति ॥ उदा० - प्रज्ञ एव प्राज्ञः ॥ वणिगेव वाणिजः ।
भाषार्थ:-[प्रज्ञादिभ्यः] प्रज्ञादि प्रातिपदिकों से [च] भी स्वार्थ में अण् प्रत्यय होता है ॥
मृदस्तिकन्
मृद: ५
भाषार्थ:- [मृदः ] मृद् प्रातिपदिक से [तिकन्] तिकन् प्रत्यय
स्वार्थ में होता है
यहाँ से ’ मृद : ’ की अनुवृत्ति ५
,
सस्नौ प्रशंसायाम्
सनौ १
भाषार्थ :- [प्रशसायाम् ] प्रशंसाविशिष्टअर्थ में वर्त्तमान मृद् शब्द से [सस्नौ ] स तथा स्न प्रत्यय होते हैं
मृत्स्ना ॥
यहाँ से ‘प्रशंसायाम्’ की अनुवृत्ति ५
वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि
वृकज्येष्ठाभ्याम् ५
पञ्चमोऽध्यायः
४६६
भाषार्थ :- प्रशंसा विशिष्ट अर्थ में वर्त्तमान [वृकज्येष्ठाभ्याम् ] वृक तथा ज्येष्ठ शब्दों से यथासङ्ख्य करके [तिल्तातिलौ] तिल तथा तातिल् प्रत्यय [च] भी होते हैं [ छन्दसि ] वेद विषय में
बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्
बह्वल्पार्थात् ५
भाषार्थ :- [बह्वल्पार्थात् ] बहु अर्थ वाले तथा अल्प अर्थ वाले [कारकात् ] कारकाभिधायी शब्दों से [ अन्यतरस्याम् ] विकल्प से [शस् ] शस् प्रत्यय होता है ॥ कारक सामान्य कहने से यहाँ छहों कारक लिये जायेगे । ‘कारकाभिधायी बहु, अल्प’ ऐसा कहने से सम्वन्ध सम्बोधन विभक्ति वाले बह्वल्पार्थक शब्दों से शस् प्रत्यय नहीं होगा । हमने छहों कारकों में उदाहरण गौरव होने से नहीं दिखाये हैं पाठक सब में समझ लें, रूप तो पूर्ववत् ही बनेगे, केवल विग्रह वाक्य में ही भेद रहेगा
यहाँ से ‘शस्’ की अनुवृत्ति ५
सङ्घयैकवचनाच्च वीप्सायाम्
सङ्घ चैकवचनात् ५
४७०
अष्टाध्यायी प्रथमावृत्तौ
[चतुर्थ:
प्रातिपदिकेभ्य एकवचनाच्च वीप्सायां द्योत्यायां विकल्पेन शस् प्रत्ययो भवति
भाषार्थ: - [ सङ्खयैकवचनात् ] सङ्ख्यावाची प्रातिपदिकों से तथा एकवचन अर्थात् एक अर्थ को कहने वाले प्रातिपदिक से [च] भी विकल्प से [वीप्सायाम् ] वीप्सा द्योतित हो रही हो तो शस् प्रत्यय होता है
प्रतियोगे पञ्चम्यास्तसिः
।।
प्रतियोगे ७
भाषार्थः – कर्मप्रवचनीयसंज्ञक [ प्रतियोगे ] प्रतिशब्द के योग में जो पञ्चमी का विधान है [ पञ्चम्या . ] तदन्त पञ्चम्यन्त प्रातिपदिक से [तसिः ] तसि प्रत्यय विकल्प से होता है ।।
प्रतिः प्रतिनिधिप्रतिदानयो: ( ११४/६१ ) से प्रति की कर्मप्रवचनीय संज्ञा तथा प्रतिनिधिप्रतिदाने च यस्मात् (२
यहाँ से ‘पञ्चम्याः’ की अनुवृत्ति ५।४।४५ तक तथा ‘सि’ की ५
पञ्चमोऽध्यायः
अपादाने चाहीयरुहोः
४७१
अपादाने ७
भाषार्थः–[अपादाने] अपादान कारक में [च] भी जो पञ्चमी विभक्ति, तदन्त से तसि प्रत्यय विकल्प से होता है, यदि वह अपादान कारक [हीयरुहो : ] हीय और रुह सम्बन्धी न हो तो
अतिग्रहाव्यथन क्षेपेष्वकर्त्तरि तृतीयायाः
अतिमहाव्यथनक्षेपेषु
अर्थः – अतिग्रह, अव्यथन, क्षेप इत्येतेषु विषयेषु या तृतीया तदन्तात् विकल्पेन तसिः प्रत्ययो भवति, सा चेत् तृतीया कर्त्तरि न भवति । उदा० – अतिग्रहे - वृत्तेनातिगृह्यते = वृत्ततो अतिगृह्यते, चारित्रेणाति गृह्यते - चारित्रतोऽतिगृह्यते । अव्यथने - वृत्तेन न व्यथते = वृत्ततो न व्यथते, चारित्रेण न व्यथते चारित्रतो न व्यथते । क्षेपे - वृत्तेन क्षिप्तः = वृत्ततः क्षिप्तः, चारित्रेण क्षिप्तः = चारित्रतः क्षिप्तः ॥
भाषार्थ:- [ऋति
‘पेषु ] अतिग्रह, अव्यथन, क्षेप इन-इन विषयों में वर्त्तमान जो [ तृतीयायाः ] तृतीया विभक्ति तदन्त शब्द से तसि प्रत्यय होता है यदि वह तृतीया [ अकतर ] कर्त्ता में न हुई हो ॥ कर्त्ता में तृतीया का निषेध करने से करण में जो तृतीया हुई होगी तदन्त से ही ‘तसि’ होगा । विकल्प कहने से विग्रह वाक्य भी पक्ष में रहेगा
। अतिग्रह = अन्यों को चरित्रादि के द्वारा अतिक्रमण करके गृहीत होना । अव्यथन = चलायमान = दुःखी न होना । क्षेप = निन्दा
४७२
अष्टाध्यायीप्रथमावृत्तौ
[चतुर्थ:
गृहीत होना) चारित्रतोऽतिगृह्यते । वृत्ततो न व्यथते ( वृत्त = श्रेष्ठ आचार की कठोरता से चलायमान नहीं होता) चारित्रतो न व्यथते । वृत्ततो क्षिप्त: (दुराचार से निन्दित) चारित्रतः क्षिप्तः ॥
यहाँ से ‘अकर्त्तरि तृतीयायाः की अनुवृत्ति ५
हीयमानपापयोगाच्च
"
हीयमानपापयोगात् ५

स्तेभ्यः बहुव्रीहिः ॥ अनु० – तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः- यावादिभ्यः प्रातिपदिकेभ्यः स्वार्थे कन् प्रत्ययो भवति || उदा० - याव एव याविकः, मणिकः ॥पादः ] पञ्चमोऽध्यायः ४६५ भाषार्थ : - [ यावादिभ्यः ] यावादि प्रातिपदिकों से स्वार्थ में [कन् ] कन् प्रत्यय होता है | उदा० - यावकः ( यव एव यावः, याव एव यावकः = जौ) मणिकः ( मणि) || यहाँ से ‘कन्’ की अनुवृत्ति ५ | ४ | ३ ३ तक जायेगी || लोहितान्मणौ ||५|४ | ३० ॥ लोहितात् ५|१|| मणौ ७७१॥ अनु० - कन्, तद्धिताः, ङयाप्प्राति- पदिकात् प्रत्ययः, परश्च ॥ अर्थः- मणौ वर्तमानात् लोहितशब्दात् स्वार्थे कन् प्रत्ययो भवति ॥ उदा० - लोहितो मणिः = लोहितकः ॥ भाषार्थ :- [मणौ ] मणि विशेष में वर्त्तमान [लोहितात् ] लोहित शब्द से कन् प्रत्यय स्वार्थ में होता है | यहाँ से ‘लोहितान’ की अनुवृत्ति ५|४ | ३२ तक जायेगी || वर्णे चानित्ये || ५ | ४ | ३१ ॥ , वर्णे ७७१ ॥ च अ० ॥ अनित्ये ७|१|| अनु० – लोहितात्, कन्, तद्धिताः, ब्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- अनित्ये वर्णे वर्त्तमानात् लोहितशब्दात् स्वार्थे कन् प्रत्ययो भवति || उदा - - लोहितकः कोपेन, लोहितकः पीडनेन ॥ भाषार्थ :- [ अनित्ये] अनित्य [व] वर्ण में वर्त्तमान लोहित शब्द से [च] भी स्वार्थ में कन् प्रत्यय होता है ॥ गुस्से से या पीडन = दबाने से मुख का लाल हो जाना क्षणिक अर्थात् अनित्य है, सो कन् हो गया || रक्ते ||५|४|३२|| रक्ते ७|१|| अनु० - लोहितात्, कन्, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः- रक्ते वर्त्तमानात् लोहितशब्दात् स्वार्थे कन् प्रत्ययो भवति || उदा० - लोहितकः कम्बलः, लोहितकः पटः ॥ भाषार्थः - [ रक्ते] रक्त = रङ्गा हुआ में वर्त्तमान लोहित शब्द से कन् प्रत्यय होता है ॥ यहाँ से ‘रक्ते’ की अनुवृत्ति ५ | ४ | ३ ३ तक जायेगी || ३० ४६६ अष्टाध्यायीप्रथमावृत्तौ कालाच || ५|४|३३|| [चतुर्थः कालात् ५|१ || च अ० ॥ अनु - रक्ते, कन्, तद्धिताः, ङयाप्प्राति- पदिकात् प्रत्ययः, परश्च ॥ वर्णे चानित्ये इत्यप्यनुवर्त्तते मण्डूक- प्लुतगत्या || अर्थ:- अनित्ये वर्णे, रक्ते च वर्त्तमानात् प्रातिपदिकात् स्वार्थे कन् प्रत्ययो भवति ॥ उदा - अनित्ये । वैलक्ष्येण | रक्ते - कालकः पटः ॥ वर्णे— कालकं मुखं भाषार्थः - अनित्य वर्ण, में तथा रक्त = रङ्गा हुआ, में वर्त्तमान [कालात् ] काल प्रातिपदिक से [च] भी कन् प्रत्यय होता है || उदा० - कालकं मुखं वैलक्ष्येण (वैलक्ष्य = लज्जा से क्षणिक काला हुआ मुख ) कालकः पटः (काले रंग से रङ्गा वस्त्र ) ॥ विनयादिभ्यष्ठक् ||५|४|३४|| विनयादिभ्यः ५|३|| ठक् १११ || स० - विनय आदिर्येषां ते विनयादयस्तेभ्यः बहुव्रीहिः ॥ अनु० - तद्धिताः, ङयाप्प्रातिपदि- श्रर्थः - विनयादिभ्यः प्रातिपदिकेभ्यः स्वार्थे उदा० - विनय एव वैनयिकः, सामयिकः, कात् प्रत्ययः, परश्च ॥ ठक् प्रत्ययो भवति || औपयिकः ॥ c भाषार्थ:- [ विनयादिभ्यः ] विनयादि प्रातिपदिकों से स्वार्थ में [ ठक् ] ठक् प्रत्यय होता है | उदा० – वैनयिकः (विनयशील) सामयिकः ( समय पर हुआ ) औपयिकः ( न्याय से मिली वस्तु ) || यहाँ से ‘ठक’ की अनुवृत्ति ५| ४ | ३५ तक जायेगी || वाचो व्याहृतार्थायाम् ||५|४|३५|| वाचः ५|१|| व्याहृतार्थायाम् ७|१|| स० - व्याहृतः = प्रकाशितोऽर्थो यस्याः सा व्याहृतार्था वाक्, तस्यां बहुव्रीहिः ॥ अनु-ठक्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः - व्याहृतार्थायां वाचि वर्त्तमानायां वाक्शब्दात् स्वार्थे ठक् प्रत्ययो भवति ।। उदा०- वाचिकं कथयति || भाषार्थ : - [ व्याहृतार्थायाम्] व्याहृत = प्रकाशित वाणी अर्थ में वर्तमान [ वाचः ] वाचू शब्द से स्वार्थ में ठक् प्रत्यय होता है । पहलेपादः ] पञ्चमोऽध्यायः ४६७ किसी ने कुछ संदेशा कहा, उस बात को उस संदेशवाहक ने जाकर कहा इसी को व्याहृतार्थं वाणी कहेंगे । उदा - वाचिकं कथयति (संदेशा कहता है ) || यहाँ से ‘व्याहतार्थायाम्’ की अनुवृत्ति ५|४ | ३६ तक जायेगी || तद्युक्तात् कर्मणोऽण् ||५|४|३६|| तद्युक्तात् ५|१|| कर्मणः ५|१|| अण् १११ || स० - तया युक्तः तद्युक्तस्तस्मात् तृतीयातत्पुरुषः । अनु० - व्याहृतार्थायाम्, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ श्रर्थः - तद्युक्तात् = व्याहृतार्थया वाचा युक्तात् कर्मन शब्दात् स्वार्थेऽण् प्रत्ययो भवति ॥ उदा०- कर्मैव कार्मणम् ॥ भाषार्थ : - [ तद्युक्तात् ] उस व्याहृत वाणी से युक्त जो कर्म उस [कर्मण: ] कर्मन शब्द से [ अण् ] अण् प्रत्यय स्वार्थ में होता है ।। संदेशवाणी को सुनकर, जो उसी संदेश के अनुसार काम किया जाता है, उसे कार्मणम् कहेंगे । यही उस ‘कर्म’ शब्द की तद्युक्तता है, कि उसी प्रकार (संदेशवाणी के अनुसार) काम किया गया || यहाँ से ‘ऋण’ की अनुवृत्ति ५ | ४ | ३८ तक जायेगी || ओषघेरजाती ||५|४|३७|| , ओषवेः ५|१|| अजातौ ७|१|| स - अजातावित्यत्रेतरेतरद्वन्द्वः ॥ अनु - अणू, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- अजातौ वर्त्तमानाद् ओषधिशब्दात् स्वार्थेऽण् प्रत्ययो भवति ॥ उदा०- औषधं पिबन्ति, औषधं ददाति ॥ भाषार्थ:– [जातौ ] जाति में वर्त्तमान न हो तो [ ओषधे: ] ओषधि शब्द से स्वार्थ में अण् प्रत्यय होता है । यहाँ उदाहरण में ओषधि शब्द द्रव्य में वर्त्तमान है न कि जाति में ।। प्रज्ञादिभ्यः प्रज्ञादयस्तेभ्यः प्रज्ञादिभ्यश्व || ५ | ४ | ३८ || ५|३|| च अ० ॥ बहुव्रीहिः ॥ स०– प्रज्ञ आदिर्येषां ते अनु० - अणू, तद्धिताः, ङयाप्प्रा- ४६८

भाषार्थः - [हीय’’ ‘त् ] हीयमान ( रहित होने वाला) शब्द के साथ योग है जिस शब्द का तथा पाप शब्द के साथ योग (सम्बन्ध ) है जिस शब्द का, ऐसे शब्दों से परे [च] भी जो तृतीया विभक्ति, तदन्त से तसि प्रत्यय विकल्प से होता है, यदि वह तृतीया कर्त्ता में न हुई हो तो ॥ वृत्त तथा चरित्र शब्द का हीयमान एवं पाप के साथ योग है सो तदन्त तृतीयान्त से तसि हो गया है | उदा० - वृत्ततो हीयते (चरित्र से रहित होता है) वृत्ततः पापः ( चरित्र से पापी ) || षष्ठ्या व्याश्रये || ५|४|४८|| षष्ठ्याः ५|१ || व्याश्रये ७|१|| नानापक्षसमाश्रयो व्याश्रयः ॥ अनु० - तसिः, अन्यतरस्याम्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्व || अर्थः - व्याश्रये गम्यमाने षष्ठ्यन्तात् प्रातिपदिकात् वा तसिः प्रत्ययो भवति ॥ भवति ॥ उदा० – देवा अर्जुनतोऽभवन्, आदित्याः कर्णतोऽभवन् ॥पादः ] :] पञ्चमोऽध्यायः ४७३ भाषार्थ:- [व्याश्रये ] व्याश्रय गम्यमान हो तो [ षष्ठ्याः] षष्ठ्यन्त प्रातिपदिक से विकल्प करके तसि प्रत्यय होता है || भिन्न भिन्न पक्षों के आश्रयण करने को व्याश्रय कहते हैं | उदा० – देवा अर्जुनतोऽभवन् (देव अर्जुन के पक्ष में हुए ) आदित्याः कर्णतोऽभवन ( आदित्य कर्ण के पक्ष में हुए ) ॥ यहाँ से ’ षष्ठ्याः’ की अनुवृत्ति ५|४|४९ तक जायेगी ॥ रोगाच्चापनयने || ५ |४| ४९ ॥ रोगात् ५ | १ || च अ० ॥ अपनयने ७|१|| अनु० - षष्ठ्याः, तसिः, अन्यतरस्याम्, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः रोगवाचिनः शब्दात् परा या षष्ठी विभक्तिस्तदन्तात् वा तसिः प्रत्ययो विकल्पेन भवत्यपनयने गम्यमाने || अपनयनं प्रतीकारः, चिकित्सा ॥ उदा० - प्रवाहिकातः कुरु, कासतः कुरु, छर्दिकातः कुरु ॥ भाषार्थ:- [ अपनयने] अपनयन = चिकित्सा गम्यमान हो तो [ रोगात् ] रोगवाची शब्द से परे जो [च] भी षष्ठी विभक्ति तदन्त प्रातिपदिक से विकल्प करके तसि प्रत्यय होता है । प्रवाहिका, कास आदि रोगवाची शब्द हैं | उदा० - प्रवाहिकातः कुरु: ( दस्त की चिकित्सा कर) कासतः ( खांसी की चिकित्सा कर) छर्दिकातः कुरु ( वमन की चिकित्सा कर ) || कृभ्वस्तियोगे संपद्यकर्त्तरि च्विः || ५|४|५० || कृभ्वस्तियोगे ७|१|| संपद्यकर्त्तरि ७|१|| च्चि: ॥ | १ || स०-कृ च भू च अस्ति च कृभ्वस्तयः, कृभ्वस्तिभिर्योगः कृभ्वस्तियोगस्तस्मिन् द्वन्द्वगर्भ तृतीयातत्पुरुषः । संपद्यस्य ( श्यना निर्देश:) कर्त्ता संपद्यकर्त्ता तस्मिन् षष्ठीतत्पुरुषः ॥ अनु० - तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः- सम्पूर्वस्य पदधातोः कर्त्तरि वर्त्तमानात् प्रातिपदिकात्, कृभ्वस्तिभिर्धातुभिर्योगे च्चिः प्रत्ययो भवति ॥ उदा०—- अशुक्लः शुक्लः संपद्यते तं करोति शुक्ली करोति मलिनम् । शुक्ली भवति । शुक्ली स्यात् ॥ :- भाषार्थः – [क्वभ्वस्तियोगे ] कृ, भू, तथा अस् धातु के योग में [ संपद्य कर्तरि ] सम् पूर्वक पद धातु के कर्त्ता में वर्त्तमान प्रातिपदिक ४७४ अष्टाध्यायीप्रथमावृत्तौ , [चतुर्थ: से [च्चि: ] च्वि प्रत्यय होता है | उदाहरण में शुक्ल शब्द ‘संपद्यते ’ क्रिया का कर्त्ता भी है तथा कृ, भू एवं अस् के साथ उसका योग है ही सो च्वि हो गया है । शुक्ल च्वि = शुक्ल व् अस्य च्चौ (७|४१३२) से ईत्व एवं वैरपृक्तस्य (६।११६५ ) से व् का लोप होकर शुक्ली बना पीछे सु का, अव्यय संज्ञा होकर, लोप हो ही जायेगा || च्विविघावभूततद्भावग्रहणम् ( वा० ५|४|५० ) महाभाष्य की इस वार्त्तिक के अनुसार च्वि प्रत्यय अभूततद्भाव अर्थात् जो अभूत था = नहीं था तद्भाव = उसका होना गम्यमान होने पर होता है । जैसे उदाहरण में जो शुक्ल नहीं था वह शुक्ल होता है यह अभूततद्भाव है | उदा० – शुक्ली करोति (जो सफेद नहीं उसे सफेद करता है) शुक्ली भवति, शुक्ली स्यात् ॥ यहाँ से ‘कृभ्वस्तियोगे’ की अनुवृत्ति ५|४|५७ तक ‘सपद्यकर्त्तरि’ की ५|४|५२ तक तथा ‘च्वि:’ की ५|४|५१ तक जायेगी || अरु अरुर्मनश्चचक्षुश्चेतोरहोरजसां लोपश्च || ५ | ४|५१ || 3 ‘साम् ६|३|| लोपः १|१|| च अ० ॥ स० – अरु० इत्यत्रे - तरेतरद्वन्द्वः ।। अनु०—–कृभ्वस्तियोगे सपद्यकर्त्तरि च्चि:, तद्धिताः ङन्या- प्यातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- कृभ्वस्तिभिर्योगे संपद्यकर्त्तरि वर्त्तमानानां अरुस् चक्षुस् चेतस् रहस् रजस् शब्दानामन्तस्य लोपो भवति च्चिच प्रत्ययो भवति ॥ पूर्वेणैव च्विसिद्धे लोपार्थं पुनर्व- चनम् ।। उदा०- अनरु: अरु: संपद्यते तं करोति अरू करोति, अरू भवति, अरू स्यात् । मनस् - - उन्मनी करोति, उन्मनी भवति, उन्मनी स्यात् । चक्षुस् – उच्चक्षू करोति, उच्चक्षू भवति, उच्चक्षू स्यात् । चेतसू - विचेती करोति, विचेती भवति, विचेती स्यात् । रहस् – विरही करोति, विरही भवति, विरही स्यात् । रजस्- विरजी करोति, विरजी भवति, विरजी स्यात् ॥ भाषार्थः – संपद्यते के कर्त्ता में वर्त्तमान [ अरुर्म “साम् ] अरुस् मनस्, चक्षुस्, चेतस्, रहस्, रजस् शब्दों के अन्त्य सकार का [ लोप: ] ( अलोन्त्यस्य ११११५१ ) कृ, भू, अस्ति के योग में हो जाता है तथा च्चि प्रत्यय भी होता है || पूर्व सूत्र से ही च्चि प्रत्यय सिद्ध था पुनर्वचन अन्त्य सकार के लोप के लिये है | अरुस, चक्षुस् को छोड़कर, सर्वत्र सकार लोप करने केपादः] पञ्चमोऽध्यायः ४७५ पश्चात् अकारान्त अङ्ग हो जाता है, सो अस्य च्वौ (७१४३३२) से ईत्व हो जायेगा | अरू करोति, चक्षू करोति में च्चौ च (७१४/२६ ) से दीर्घ हो जायेगा || उदा० - अरू करोति (जो लाल खदिर नहीं उसे लाल खदिर बनाता है) उन्मनी करोति (जो उदास नहीं उसे उदास करता है) उच्चक्षू करोति (जो जागता नहीं उसे जगाता है) विचेती करोति (जिसको चेतना नहीं उसे चेताता है) विरही करोति (जो एकान्त स्थित नहीं उसे एकान्त में करता है) विरजी करोति (जो रजो गुण से रहित उसे रजोगुण युक्त करता है) । परश्व विभाषा साति कायें ||५/४/५२ || , विभाषा १|१|| साति लुप्तप्रथमान्तनिर्देश. ॥ कात्स्यै ७|१|| अनु० कृभ्वस्तियोगे संपद्यकर्त्तरि, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परा | अर्थः- संपद्यकर्त्तरि वर्त्तमानात् प्रातिपदिकात् कृभ्वस्तियोगे कात्स्न्यें गम्यमाने सातिः प्रत्ययो भवति विभाषा ॥ उदा०- अग्नि- साद्भवति शस्त्रम् । पक्षे – अग्नीभवति । उदकसाद्भवति लवणम् । पक्षे- । उदकी भवति ।। भाषार्थ :- संपद्यते क्रिया के कर्त्ता में वर्त्तमान प्रातिपदिक से कृ, भू, अस्ति के योग में [कात्स्यें] कार्त्स्न्ये गम्यमान हो तो [विभाषा ] विकल्प से [सात] साति प्रत्यय होता है । पक्ष में यथाप्राप्त च्चि होगा || कात्स्ये सम्पूर्णता को कहते हैं | अभूतद्भाव का सम्बन्ध यहाँ सर्वत्र जानना चाहिये || उदा० – अग्निसाद्भवति ( पूरा लोह पिण्ड अग्नि बन जाता है, उदकसाद्भवति लवणम् ( पूरा नमक उदक बन जाता है) अग्नी भवति, उदकी भवति || यहाँ से ‘विभाषा’ की अनुवृत्ति ५|४|५३ तक तथा ‘साति’ की ५/४/५५ तक जायेगी || अभिविधौ संपदा च || ५|४|५३ || , अभिविधौ ७|१|| संपदा ३ | १ || च अ० || अनु० - विभाषा, साति, कृभ्वस्तियोगे, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- अभिविधौ गम्यमाने कृभ्वस्तियोगे, सम्पूर्वात् पदधातुना च योगे विभाषा सातिः प्रत्ययो भवति ॥ उदा०- अग्निसात् संपद्यते, अग्नि- ४७६ अष्टाध्यायीप्रथमावृत्तौ [चतुर्थ: साद्भवति, उदकसात् सम्पद्यते उदकसाद्भवति । पक्षे अग्नी भवति, उदकी भवति ||

भाषार्थ. – [अभिविधौ ]अभिविधि = अभिव्याप्ति गम्यमान हो तो कृभ्व- स्तियोग में तथा [ संपदा ] सम पूर्वक पद धातु के योग में [च] भी विकल्प से साति प्रत्यय होता है | पक्ष में च्चि होगा और यह चिव कृभ्वस्तियोग में ही होगा, न कि ‘संपद’ के योग में पूर्व सूत्र में कास्य अर्थ में प्रत्यय कहा है और यहाँ अभिविधि में । दोनों में भेद यह है कि जहाँ सम्पूर्ण द्रव्य विकारभाव को प्राप्त हो जाये, वह कात्र्न्य होगा । उदकसात् भवति उदकसात्भवति लवणम् का अर्थ होगा नमक पूरा का पूरा जलरूप में परिणत हो गया । अभिविधि में अर्थ होगा जितना भी नमक है वह सब वर्षा में गीला हो जाता है । यहाँ लवण मात्र में अभिव्याप्ति है पूरी तरह उदक होना इष्ट नहीं ॥ यहाँ से ‘संपदा’ की अनुवृत्ति ५|४|५५ तक जायेगी ।। तदधीनवचने || ५|४|५४ ॥ तदधीनवचने ७|१|| स० – तस्याधीनं तदधीनं, षष्ठीतत्पुरुषः ॥ तदधीनस्य वचनम्, तदधीनवचनम् तस्मिन् अनु० - संपदा सातिः कृभ्वस्तियोगे तद्धिताः, 5 षष्ठीतत्पुरुषः ॥ ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः- तत् पदेन स्वामिसामान्यमुच्यते । स्वामिविशेषवाचिनः प्रातिपदिकात् तदधीनवचने वाच्ये कृभ्वस्तिभिः संपदा च योगे सातिः प्रत्ययो भवति ।। उदा - राजाधीनं करोति राजसात् करोति, राजसाद्भवति, राजसात् स्यात् । संपदायोगे - राजसात् सम्पद्यते । एवं ब्राह्मणसात् करोति, ब्राह्मणसाद्भवति, ब्राह्मणसात् स्यात्, ब्राह्मणसात् संपद्यते ॥ भाषार्थ : - तदधीनवचने में तत् पद से स्वामी सामान्य का ग्रहण है || स्वामिविशेषवाची प्रातिपदिक से [तदधीनवचने] ईशितव्य अभिधेय होने पर कृभ्वस्तियोग में तथा संपद के योग में साति प्रत्यय होता है | यहाँ से आगे अभूततद्भाव का सम्बन्ध नहीं लगेगा || उदा० राजसात् करोति ( राजा के आधीन करता है = राजा उसका स्वामी होता है) ।। यहाँ से ‘तदधीनवचने’ की अनुवृत्ति ५|४|५५ तक जायेगी ||पादः ] पञ्चमोऽध्यायः देये त्रा च || ५|४|५५ || 5 ४७७ देये ७|१|| त्रा १|१|| च अ० ॥ अनु० - तदधीनवचने, संपदा, सातिः, कृभ्वस्तियोगे, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः परा ॥ देयं = दातव्यम् ॥ अर्थः- कृभ्वस्तिभिः संपदा च योगे देये तदधीने वाच्ये त्रा प्रत्ययो भवति सातिश्च ॥ उदा० - ब्राह्मणाधीनं देयं करोति = ब्राह्मणत्रा करोति ब्राह्मणसात् करोति । ब्राह्मणत्रा भवति, ब्राह्मणसात् भवति । ब्राह्मणत्रा स्यात्, ब्राह्मणसात् स्यात् । ब्राह्मणत्रा सम्पद्यते, ब्राह्मणसात् सम्पद्यते ॥ भाषार्थ : - देने योग्य जो वस्तु वह देय कहलाती है । यहाँ ‘देये’ पद तदधीनवचने का विशेषण है ॥ [ देये] देय तदधीनवचन वाच्य हो तो कृभ्वस्तियोग तथा सम्पदा योग में [त्रा ] त्रा [च] तथा साति प्रत्यय हो जाते हैं । देय = देने योग्य जो वस्तु वह तद् = उसके (ब्राह्मण) के आधीन करता है अर्थात् देता है उसे ब्राह्मणत्रा करोति कहेंगे, सो जिसके आधीन किया जाता है (उसके वाचक शब्द से ) प्रत्यय होगा || यहाँ से ‘त्रा’ की अनुवृत्ति ५|४|५६ तक जायेगी || देवमनुष्यपुरुष पुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् ||५|४|५६ ॥ देवभ्यः ५|३|| द्वितीम्योः ६|२|| बहुलम् १|१|| स०- उभयत्रेतरेतरद्वन्द्वः | अनु० - त्रा, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः- द्वितीयासप्तम्यन्तेभ्यः, देव, मनुष्य, पुरुष, पुरु, मर्त्य इत्येतेभ्यः प्रातिपदिकेभ्यो बहुलं त्रा प्रत्ययो भवति || उदा० देवान् गच्छति = देवत्रा गच्छति, देवेषु वसति = देवत्रा वसति । मनुष्यान् गच्छति = मनुष्यत्रा गच्छति, मनुष्येषु वसति = मनुष्यत्रा वसति । पुरुषान् गच्छति = पुरुपत्रा गच्छति, पुरुषेषु वसति = पुरुषत्रा वसति । पुरून् गच्छति = पुरुत्रा गच्छति, पुरुषु वसति = पुरुत्रा वसति । मर्त्यान् गच्छति = मर्त्यत्रा गच्छति । मर्त्येषु वसति = मर्त्यत्रा वसति ॥ बहुलवचनादन्यत्रापि भवति - बहुत्रा जीवतो मनः ॥ भाषार्थः – [द्वितीयासप्तम्योः ] द्वितीया, तथा सप्तमी विभक्तयन्त [देवभ्यः] देव, मनुष्य, पुरुष, पुरु, तथा मर्त्य शब्दों से [ बहुलम् ] ४७८ अष्टाध्यायीप्रथमावृत्ती [चतुर्थ: बहुल करके त्रा प्रत्यय होता है | इस सूत्र में ‘क्रुभ्वस्तियोगे’ की अनुवृत्ति का सम्बन्ध नहीं लगता || अव्यक्तानुकरणाद्व्यजवरार्धादनितौ डाच् ||५|४|५७ || अव्यक्तानुकरणात् ५|२|| द्वजवरार्धात् ५|१|| अनितौ ७|१|| डाच् १|१|| स० - न व्यक्तमव्यक्तम् । अव्यक्तस्यानुकरणमव्यक्तानुकरणम्, तस्मात् नन्गर्भषष्ठीतत्पुरुषः । द्वयोरचोः समाहारः द्वयच् तद् अवरार्धे यस्य तस्मात् समाहारगर्भबहुव्रीहिः । न इति अनिति तस्मिन् नन्तत्पुरुषः ॥ अनु - कृभ्वस्तियोगे, तद्धिताः, ङन्याप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ श्रर्थः - अव्यक्तानुकरणात् द्वयजवरार्धात् प्रातिपदिकात् अनितौ परत: डाच् प्रत्ययो भवति कृभ्वस्तियोगे || डाचि बहुलं द्वे भवतः इति विषयसप्तमी, तेन प्रत्ययोत्पत्तेः प्राक् द्विर्वचनम् । द्विर्वचने कृते यस्यावरार्धं द्वयच् तस्मात् प्रत्ययो भवति ॥ उदा० - पटपटा करोति, पटपटा भवति, पटपटा स्यात् । दमदमा करोति, दमदमा भवति, दमदमा स्यात् । भाषार्थ : - [अव्यक्तानुकरणात् ] अव्यक्त शब्द (जिसमें अकारादि वर्ण व्यक्त न हों) के अनुकरण से [द्वजवरार्घात् ] जिसमें अर्धभाग दो अच् वाला हो उससे कृ, भू अस्ति के योग में [डाच् ] डाच् प्रत्यय होता है यदि [नितौ ] इति परे न हो तो ।। प्रथम भाग पृ० ८१७ परि० २१३१६० में पटपटायति की सिद्धि की है, ठीक उसी क्रम से यहाँ भी पटपटा की सिद्धि होगी, तत्पश्चात् १२|४६ से प्रातिपदिक संज्ञा एवं सु आकर तथा सुका, अव्ययसंज्ञा होने से लोप होकर पटपटा बना पटपटा करोति अर्थात् पटत् पटत् आवाज करता है सो यहाँ अव्यक्त शब्द है ही ॥ द्वित्व कर लेने पर प्रत्यय की उत्पत्ति होती है, अतः ‘पटत्पटत’ का अर्द्ध भाग ‘पटत्’ दो अच् वाला है ही सो प्रत्यय हो जाता है || ॥ यहाँ से ‘डाच ’ की अनुवृत्ति ५।४।६७ तक जायेगी ॥ कृञो द्वितीयतृतीयशम्बवीजात्कृषौ || ५|४|५८ || कृञः ५|१|| द्विती जात् ५|१|| कृषौ |१|| स - द्विती० इत्यत्र समाहारो द्वन्द्वः ॥ अनु– डाच्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः,पादः ] पञ्चमऽध्यायः ४७६ परश्च ॥ अर्थ:- द्वितीय, तृतीय, शम्ब, बीज इत्येतेभ्यः शब्देभ्यः कृञो योगे कृषावभिधेयायां डाचू प्रत्ययो भवति ॥ उदा - द्वितीया करोति, तृतीया करोति, शम्बा करोति, बीजा करोति ॥ • भाषार्थ:- [ द्विती जात् ] द्वितीय, तृतीय, शम्ब, बीज इन प्राति- पदिकों से [कृञः ] कृञ् धातु के योग में [कृषी ] कृषि अभिधेय हो तो डाच् प्रत्यय होता है || सर्वत्र उदाहरण में कृञ् का योग है ही ।। उदा० - द्वितीया करोति (दूसरी बार हल चलाता है) तृतीया करोति (तीसरी बार हल चलाता है) शम्बा करोति (दूसरी बार हल चलाता है) बीजा करोति ( बीज बोते हुए हल चलाता है ) || द्वितीय + डाच् = द्वितीय् आ = द्वितीया करोति । यहाँ से ‘कृञः’ की अनुवृत्ति ५/४/६७ तक तथा ‘कृषी’ की ५|४|५६ तक जायेगी ॥ || सङ्ख्यायाश्च गुणान्तायाः || ५|४|५९ || सङ्ख्यायाः ५|१|| च अ० ॥ गुणान्तायाः ५|१|| स०- गुण शब्दो- ऽन्ते - समीपे यस्याः सा सङ्ख्या गुणान्ता, बहुव्रीहिः ॥ अनु० - कृञः, कृषौ, डाच्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- गुणान्तायाः सङ्ख्यायाः कृञो योगे डाच् प्रत्ययो भवति कृषौ वाच्ये ॥ उदा० - द्विगुणा करोति, त्रिगुणा करोति ॥ , भाषार्थः – [गुणान्तायाः ] गुण शब्द अन्त वाले [सङ्ख्यायाः ] सखयावाची शब्द से [च] भी कृञ के योग में कृषि वाच्य हो तो डाच् प्रत्यय होता है | उदा० - द्विगुणा करोति (दो बार जुताई करता है ) || समयाच्च यापनायाम् ||५|४|६|| ॥ समयात् ५|१|| च अ० ॥ यापनायाम् ७११॥ अनु० - कृञः, डाच्, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - यापनायां गम्यमानायां समयशब्दात् कृञो योगे डाच् प्रत्ययो भवति ॥ उदा०- समया करोति ॥ भाषार्थ : - [ यापनायाम् ] यापना = बिताना गम्यमान हो तो [ समयात् ] समय शब्द से डाच् प्रत्यय होता है कृञ् के योग में ॥ उदा० - समया करोति ( समय बिता रहा है = काट रहा है ) | ४८० अष्टाध्यायीप्रथमावृत्तौ सपत्र निष्पत्रादविव्यथने || ५ | ४ ६ १ || [चतुर्थः सपत्रनिष्पत्रात् ५ | १ || अतिव्यथने ७|१|| स० - सपत्र० इत्यत्र समा- हारो द्वन्द्वः ॥ अनु० - कृञः, डाच्, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अतिव्यथनम् = अतिपीडनम् ॥ अर्थः- सपत्र, निष्पत्र इत्येताभ्यां शब्दाभ्यामतिव्यथने गम्यमाने कृञो योगे डाच् प्रत्ययो भवति ॥ उदा० – सपत्रा करोति मृगं व्याधः, निष्पत्रा करोति ॥

भाषार्थ:- [सपत्र निष्पत्रात् ] सपत्र तथा निष्पत्र शब्दों से [अतिव्यथने] अतिपीडन गम्यमान हो तो कृञ् के योग में डाच् प्रत्यय होता है | उदा० - सपत्रा करोति मृगं व्याधः (बाण के पुच्छ भाग पर लगे परों सहित मृग के शरीर में बाण को प्रविष्ट करता है) निष्पत्रा करोति ( मृग को इतने वेग से बाण से बींधता है कि शर पत्र सहित दूसरी ओर से निकल जाता है) ।। निष्कुलान्निष्कोषणे ||५|४|६२|| , निष्कुलात् ५|१|| निष्कोषणे ७ १॥ अनु० - कृञः, डाचू तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः – निष्कोषणे वर्त्तमानात् निष्कुलशब्दात् कृनो योगे डाच् प्रत्ययो भवति || उदा० - निष्कुला करोति पशून ॥ भाषार्थ :- [ निष्कोषणे] निष्कोषण अर्थ में वर्त्तमान [निष्कुलात् ] निष्कुल शब्द से कृञ् के योग में डाच् प्रत्यय होता है । निष्कोषण अन्दर स्थित अवयवों के बाहर निकालने को कहते हैं । उदा०- निष्कुला करोति पशून (पशुओं को इस तरह मारता है कि उसके आंत आदि अवयव बाहर निकल आते हैं) || सुखप्रियादानुलोम्ये ||५|४|६३ ॥ , सुखप्रियात् ५|१|| आनुलोम्बे ७|१|| स० – सुख० इत्यत्र समाहारो द्वन्द्वः॥ अनु०–कृञः, डाच्, तद्धिता, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- आनुलोम्ये वर्त्तमानाभ्यां सुख प्रिय इत्येताभ्यां शब्दाभ्यां कृञो योगे डाच् प्रत्ययो भवति ॥ उदा० - सुखा करोति, प्रिया करोति ॥ भाषार्थ:- [ श्रानुलोम्ये] अनुकूलता अर्थ में वर्त्तमान [सुखप्रियात् ] सुख और प्रिय शब्दों से कृञ् के योग में डाच् प्रत्यय होता है ||पादः ] पञ्चमोऽध्यायः ४८१ उदा० - सुखा करोति (स्वामी आदि के चित्त को प्राप्त करता है) प्रिया करोति (प्रिय करता है ) ॥ दुःखात् प्रातिलोम्ये ||५|४|६४ ॥ दुःखात् ५|२|| प्रातिलोम्ये ७१२ ॥ अनु - कृञः, डाच्, तद्धिताः, अर्थ:- दुखशब्दान् कृञो योगे ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ डाच् प्रत्ययो भवति प्रातिलोम्ये गम्यमाने ॥ उदा० - दुखा करोति || भाषार्थ: - [दुःखात् ] दुख शब्द से कृञ् के योग में [प्रातिलोम्ये ] प्रतिकूलता गम्यमान हो तो डाच् प्रत्यय होता है | उदा० – दुखा करोति (स्वामी आदि के चित्त को पीडा पहुॅचाता है ) || " शूलात् पाके ||५|४| ६५ ॥ शूलात् ५|१|| पाके ७|१|| अनु० - कृञः, डाचू तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ: - पाके विपये शूलशब्दान् कृञो योगे डाच् प्रत्ययो भवति ।। उदा० - शूला करोति मांसम् । शूलेन पचतीत्यर्थः ॥ भाषार्थ:- [पाके] पकाना विषय हो तो [शूलात् ] शूल शब्द से कृञ् के योग में डाच् प्रत्यय होता है | उदा० – शूला करोति ( शूल = लोहे की सलाई में लगाकर मांस पकाता है ) || } सत्यादशपथे ||५|४|६६॥ सत्यान् ५|२|| अशपथे ७|१|| स०-न शपथ: अशपथस्तस्मिन् नन्तत्पुरुषः ॥ अनु० - कृञः, डाच्, तद्धिताः, ङयाप्प्रातिपदिकान्, प्रत्ययः, परश्च ॥ अर्थ:- अशपथे वाच्ये सत्यशब्दात् डाच् प्रत्ययो भवति कृञो योगे || उदा० - सत्या करोति वणिक् भाण्डम् | भाषार्थ:- [सत्यात् ] सत्य शब्द से [ अशपथे ] शपथ वाच्य. न हो तो कृञ् के योग में डाच् प्रत्यय होता है । शपथ अर्थ का वाचक भी सत्य शब्द होता है सो उसका प्रतिषेध कर दिया || उदा सत्या करोति वणिकू भाण्डम् ( बर्तन मुझे खरीदना है ऐसा वनिया सत्य कहता है ) || ३१ ४८२ अष्टाध्यायीप्रथमावृत्तौ मद्रात् परिवापणे ||५|४|६७॥ [चतुर्थ: अनु० - कृञः, डाच्, तद्धिताः, परिवापणं मुण्डनम् ॥ अर्थ:- मद्रात् ५|२|| परिवापणे ७ ११॥ ङयाप्प्रातिपदिकात् प्रत्ययः, परा ॥ मद्रशब्दात् परिवापणे कृञो योगे डाच् प्रत्ययो भवति || उदा- मद्रा करोति ॥ भाषार्थ:- मद्र शब्द मङ्गल पर्यायवाची तथा परिवाप मुण्डन को कहते हैं ॥ [ मद्रात् ] मद्र शब्द से [परिवापणे ] मुण्डन वाच्य हो तो कृञ् के योग में डाच् प्रत्यय होता है | उदा-मद्रा करोति ( शुभ मुण्डन को करता है ) || समासान्ताः || ५|४ |६८ || समासान्ताः १३॥ स०-समासस्य अन्तः समासान्तस्ते समासान्ता:, ( प्रत्ययाः) षष्ठीतत्पुरुषः ॥ अवयववाच्यत्रान्तशब्दः || अनु० - तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- अधिकारोऽयमापादपरिसमाप्तेः । इतोऽग्रे ये प्रत्यया विहितास्ते भवन्तीति वेदितव्यम् ॥ उदा० - अव्ययीभावे प्रयोजनम् — उपराजम्, अधिराजम् । द्विगुसमासे - द्विपुरी, त्रिपुरी । द्वन्द्वसमासे - कोशनिषदिनी, स्रकूत्वचिनी । तत्पुरुषसमासे – विधुरः, प्रधुरः । बहुव्रीहिसमासे - उच्चैर्धुरः, नीचैधुरः । समासस्यावयवा । भाषार्थ: - यह अधिकार सूत्र है, यहाँ से आगे पाद की समाप्ति पर्यन्त जो जो प्रत्यय विधान करेंगे [समामान्ता: ] वे सब समास के अवयव, एकदेश होंगे ॥ अन्त शब्द यहाँ सिद्धियाँ परिशिष्ट में देखें तथा वहीं प्रयोजन समझें || अवयव का पर्यायवाची है ॥ समास के अवयय होने का न पूजनात् ||५|४|६९॥ न अ० ॥ पूजनात् ५|१|| ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अनु : – समासान्ताः, तद्धिताः, " श्रर्थः - पूजनवचनात् प्रातिपदि- कादू उत्तरा ये शब्दास्तेभ्यः समासान्ताः प्रत्यया न भवन्ति ॥ उदा शोभनः राजा सुराजा, अतिशयितः राजा अतिराजा, सुगौः, अतिगौः ॥ |पादः ] पञ्चमोऽध्यायः ४८३ भाषार्थ: - [पूजनात् ] पूजनवाची प्रातिपदिक से समासान्त ( समासान्त अधिकार में कहे) प्रत्यय [न] नहीं होते ॥ राजाहः सखिभ्यः (५।४।६१) गोरतद्धितलुकि (५|४|६२ ) से राजन् अन्त वाले एवं गौ अन्त वाले शब्दों से टच् प्रत्यय कहा है, सो वह टच् प्रत्यय पूजनवाची ‘सु’ तथा ‘अति’ से उत्तर वर्तमान राजन और गौ शब्द से नहीं हुआ इससे अन्यत्र होगा ॥ उदा० - सुराजा (अच्छा राजा) अतिराजा (अच्छा राजा) सुगौः (अच्छी गौ) अतिगौः (अच्छी गौ ) ॥ स्वती पूजायाम् इस वार्त्तिक से अति पूजार्थक भी है ।। यहाँ से ‘न’ की अनुवृत्ति ५|४|७२ तक जायेगी ॥ , किमः क्षेपे ||५|४|७० | किम: ५|१|| क्षेपे ७७१ ॥ अनु० - न, समासान्ता:, तद्धिताः, ज्या- प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:-क्षेपे वर्त्तमानो यः किंशब्दस्त - स्मात् परेभ्यः समासान्ताः प्रत्यया न भवन्ति ॥ उदा० - किराजा यो न रक्षति, किंसखा योऽभिद्रुह्यति, किगोर्यो न वहति ॥ भाषार्थ:- [क्षेपे ] क्षेप = निन्दा में वर्त्तमान [ किमः ] किं शब्द से समासान्त प्रत्यय नहीं होते || राजाह : ० ( ५।४।६१) गोरतद्वि० (५।४।९२ ) से टच् प्राप्त था, नहीं हुआ । किंराजा आदि में कि क्षेपे (२|१|६३) से समास हुआ है || , नञस्तत्पुरुषात् ||५|४|७१ ॥ ननः ५|१|| तत्पुरुषात् ५|१|| अनु०न, समासान्ता:, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- नञः परे ये शब्दास्त- दन्तात् तत्पुरुषात् समासान्ताः प्रत्यया न भवन्ति ॥ उदा० – अराजा, असखा, अगौः ॥ भाषार्थ : - [ नञस्तत्पुरुषात् ] नञ् तत्पुरुष समास शब्दों से उत्तर जो राजादि शब्द तदन्त से समासान्त प्रत्यय नहीं होता | पूर्ववत् उदाहरण में टच् प्राप्त था, नहीं हुआ ।। यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ५|४|७२ तक जायेगी || ४८४ अष्टाध्यायीप्रथमावृत्तो पथो विभाषा || ५|४|७२॥ [चतुर्थ: पथ: ५|१|| विभाषा १|१|| अनु: - नञस्तत्पुरुषात्, न, समा- सान्ता:, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - नमः परो यः पथिनशब्दस्तदन्तात् तत्पुरुषात् समासान्तः प्रत्ययो विभाषा न भवति ।। उदा० - अपथम्, अपन्थाः ॥ भाषार्थ :- नव् से उत्तर जो [पथ: ] पथिन् शब्द तदन्त तत्पुरुष से समासान्त प्रत्यय [ विभाषा ] विकल्प से नहीं होते ॥ पूर्व सूत्र | से नित्य निषेध प्राप्त होता था, उसका विकल्प से विधान किया है । अपथम् में ऋक्पूरब्धूः० से ‘अ’ प्रत्यय होकर ‘अपथिन अ’ रहा । नस्तद्धिते ( ६ । ४ । १४४ ) से टि भाग का लोप होकर ‘अपथ् अ सु’ रहा । श्रपथं नपुंसकम् ( २ | ४ | ३० ) से नपुंसकलिङ्ग होने से सु को अम् (७/११२४) होकर अपथम् बना || अपन्थाः में अ प्रत्यय नहीं हुआ है, इसकी सिद्धि में विशेष कार्य प्रथम भाग पृ० ७३३ परि० ११११५५ के पन्थाः की सिद्धि में देखें | बहुव्रीहौ सङ्ख्येये डजबहुगणात् ||५|४/७३ || बहुव्रीहौ ७|१|| सङ्ख्येये ७|१|| डच् १|१|| अबहुगणात् ५ | १ || - बहुच गणश्च बहुगण, न बहुगणम् अबहुगणं, तस्मात् द्वन्द्वगर्भनन्तत्पुरुषः ॥ अनु - समासान्ताः तद्धिताः, ङन्याप्प्राति- ।। पदिकात् प्रत्ययः, परश्च ॥ श्रर्थः – सङ्घयेये यो बहुव्रीहिर्वर्त्तते तस्मादबहुगणान्तात् प्रातिपदिकात् डच् प्रत्ययो भवति समासान्तः ॥ उदा० - उपदशाः, उपविशाः, उपत्रिशाः आसन्नदशाः, अदूरदशाः, अधिकदशाः, द्वित्राः, त्रिचतुराः, द्विदशाः ॥ भाषार्थ:- [मङ्खयेये] सङ्घयेय में वर्त्तमान [ बहुव्रीहौ ] बहुव्रीहि समास जो [अबहुगणान्तात् ] बहु, गण शब्द अन्त में न हों उससे समासान्त [डच् ] डच् प्रत्यय होता है || समासान्त इच् प्रत्यय को चित् करने का फल चित: ( ६ |१| १६३) से अन्तोदात्त स्वर का बोध करना ही है, नहीं तो बहुव्रीहौ ० (६२११ ) से पूर्वपद प्रकृति स्वर ही होता ।। सिद्धि सारी प्रथम भाग पृ० ८४५ परि० २।२।२५ में देखें |पादः ] पञ्चमोऽध्यायः ऋक्पूरब्धूः पथामानक्षै ||५|४|७४ || ऋक्पूरब्धूःपथाम् ६|३|| अ लुप्तप्रथमान्तनिर्देशः ॥ स० [ ऋकू च पूर् च अप् च धुर च पन्थाश्च ऋक् ४८५ अनक्षे |१ || न्थानस्तेषां - इतरेतरद्वन्द्वः । अनक्षे इत्यत्र नञ्तत्पुरुषः ॥ अनु - समासान्ताः, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:-ऋक्, पूर, अप्, धुर्, पथिन् इत्येवमन्तानां समासानाम् अः प्रत्ययो भवति, अक्षसम्बन्धिनी या धूस्तदन्तस्य न भवति ॥ उदा० - न ऋचोऽस्य सन्तीति अनृचः । बहवः ऋचोऽस्य सन्तीति बह्वचः । अर्द्धा ऋक् अस्या- स्तीति अर्द्धर्चः । पुर – ललाटपुरम्, नान्दीपुरम् । अप् - द्वीपम्, अन्त- । रीपम् समीपम् । धुर् - राज्ञः धूः = राजधुरा, महाधुरा । पथिन् - जलपथः ॥ भाषार्थ:-[ऋक् थाम्] थाम् ] ऋक्, पुर्, अप्, धुर् अपू, धुर्, पथिन् ये शब्द अन्त में हैं जिस समास के तदन्त से समासान्त [] अ प्रत्यय होता है, [ अनक्षे] यदि वह धुर् अक्ष सम्बन्धी न हो तो || अनशे में (सम्बन्ध ) षष्ठी के अर्थ में व्यत्यय से सप्तमी हुई है । चूंकि धुर शब्द ही अक्ष अर्थ वाला होता है, अन्य ऋक् आदि नहीं, अतः सामर्थ्य से धुर शब्द के साथ ही अनसे निषेध का सम्वन्ध लगता है, अन्य शब्दों के साथ नहीं । अक्ष सम्वन्धी धुर् होने पर अ प्रत्यय नहीं होगा । अक्ष धुरे का वाचक है ’ ॥ नन् ऋच् अ, || तस्मान्नुडचि (६।३।७२ ) से नुट् होकर अनृचः बहूवृचः आदि बना । ललाटस्य पुरम्, ललाटपुरम् (नगर विशेष की संज्ञा ) में कोई विशेष नहीं है । द्वीपम् अन्तरीपम् की सिद्धि भाग १ पृ० ७२७ परि० १|१|५३ में की है। राजधुरा में टाप् हो ही जायेगा । महती धुरा महाधुरा में पूर्ववत् सब है, केवल महत् के तकार के स्थान में आन्महतः समा (६।३।४४) से आत्व हुआ है । मह आ धुर् अ टाप् = महाधुरा । जलस्य पथः जलपथ: में पूर्ववत् ही “जल ङस् पथिन् अ” समास इत्यादि तथा नस्तद्धिते ( ६ |४| १४४ ) से टि भाग का लोप होकर जलपथः बना है || Publish १. नाक्षस्तप्यते भूरि भारः ऋ० १।१६४ । १३ ॥ ४८६ अष्टाध्यायीप्रथमावृत्तौ [चतुर्थ: अच् प्रत्यन्ववपूर्वात् सामलोम्नः || ५ |४/७५ || अच् १|१|| प्रत्यन्ववपूर्वात् ५|२|| सामलोम्नः ५|१|| स -प्रतिश्च अनुश्च अवश्च प्रत्यन्ववम्, प्रत्यन्वव पूर्वं यस्य तत् प्रत्यन्ववपूर्वम्, तस्मात् द्वन्द्वगर्भबहुव्रीहिः । साम च लोम च सामलोम तस्मात् समाहारो द्वन्द्वः ॥ अनु० - समासान्ता:, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- प्रति, अनु, अव इत्येवंपूर्वात् सामान्तात् लोमान्ताच्च प्रातिपदिकाद् अच् प्रत्ययो भवति उदा० - प्रतिसामम्, अनुसामम्, अवसामम् । समासान्तः ॥ प्रतिलोमम्, अनुलोमम्, अवलोमम् ॥ भाषार्थ: - [ प्रत्यन्ववपूर्वात् ] प्रति, अनु, अव पूर्व वाले जो [साम- लोम्न: ] सामन और लोमन् प्रातिपदिक उनसे समासान्त [ ] अच प्रत्यय होता है || ‘प्रति सामन अच्’ यहाँ पूर्ववत् नस्तद्धिते ( ६ । ४ । १४४ ) से टि भाग का लोप होगा, शेष पूर्ववत् ही जाने || यहाँ से ‘च’ की अनुवृत्ति ५|४|८७ तक जायेगी || अक्ष्णोऽदर्शनात् ||५|४|७६ ॥ अक्ष्णः ५|१|| अदर्शनात् ५|१|| स० - अदर्शनादित्यत्र नस्तत्पुरुषः ।। अनु० – अच् समासान्तः, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परा || अर्थ:- दर्शनादन्यत्र योऽक्षिशब्दस्तदन्तादच् प्रत्ययो भवति || उदा० - लवणमक्षि इव लवणाक्षम्, पुष्करमक्षि इव पुष्कराक्षम् || भाषार्थ:- [ अदर्शनात् ] दर्शन = देखा जाता है जिससे इस विषय से अन्यत्र जो []:] अक्षि शब्द तदन्त से अच् प्रत्यय समासान्त हो जाता है | अक्षि शब्द आँख का वाचक है, सो जहाँ मुख्यार्थ वृत्ति से दर्शन अर्थ होगा वहाँ अच् प्रत्यय नहीं होगा । उपमितं व्याघ्रादिभिः० (२।१।५५) से लवणाक्षम् आदि में समास हुआ है । पूर्ववत् सिद्धि में टि भाग का लोप जानें || उदा० - लवणाक्षम् पुष्कराक्षम् ॥पादः ] पञ्चमोऽध्यायः अचतुरविचतुरसुचतुरस्त्रीपुंस धेन्वनडुहर्क सामवाङ्म- नसाक्षिभ्रवदार गवोर्वष्ठी वपदष्ठीवनक्तंदिवरात्रि- न्दिवाहर्दिवस रजसनिशश्रेयस पुरुषायुष- द्वद्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्ष- वृद्धोश्रो पशुनगोष्ठश्वाः||५|४|७७ || अचतुर

४८७ गोष्ठश्वाः ११३ || स० – अचतुरः इत्यत्रेतरेतरद्वन्द्वः ॥ 黪 अनु० – अच्, समासान्ताः तद्धिताः, ङयाप्प्रातिपदिकान् प्रत्ययः, परश्च ॥ अर्थ - एते शब्दा अच् प्रत्ययान्ता निपात्यन्ते । आद्यास्त्रयो बहुव्रीहयः, यथा - अविद्यमानानि चत्वारि यस्य सोऽचतुरः । विगतानि चत्वारि यस्य स विचतुरः । शोभनानि चत्वारि यस्य स सुचतुरः । तत एकादशशब्दा द्वन्द्वास्तथा च - स्त्री च पुमांश्व स्त्रीपुंसौ, घेनुश्च अनड्वांश्च धेन्वनडुहौ, ऋक् च साम च ऋक्सामे, वाक् च मनश्व वाङ्मनसे’, अक्षि च भ्रुवौ च अक्षिभ्रुवम्, दाराश्च गावश्च दारगवम्, ऊरू च अष्टीवन्तौ च ऊर्वष्ठीवम्, अत्र टिलोपश्च निपात्यते । नक्तं च दिवा च नक्तंदिवम् अत्र समासोऽपि निपातनादेव भवति, एतौ सप्तम्यर्थवृत्तावव्ययौ शब्दौ । रात्रौ च दिवा च रात्रिदिवम् अत्र पूर्व - पदस्य मान्तत्वमपि निपात्यते । अहनि च दिवा च अहर्दिवम् । वीप्सा- र्थोऽत्र विद्यते । अहनि अहनि इत्यर्थः । निपातनाद्धि वीप्सार्थे द्वन्द्वः | अतः परमेकोऽव्ययीभावः, तत्र अव्ययं विभक्तिः (२२११६) इाते साकल्ये समासः सह रजसा = सरजसमभ्यवहरति, रजोऽप्यपरित्यज्याभ्यवहर- तीत्यर्थः, अव्ययीभावे चाकाले ( ६ |३|७९) इति सहस्य सभावः । अतः षष्ठीसमास:– परमेकस्तत्पुरुषः – निश्चितं श्रेयो निःश्रेयसम् । ततः । पुरुषस्यायुः पुरुषायुषम् (वर्षशतं पुरुषायुषं भवति ) । अतः परं द्वौ द्विगू द्वे आयुषी समाहृते द्वायुपम् त्र्यायुषम् सङ्ख्यापूर्वी० (२२११५१ ) इति समासः । अतः परमेको द्वन्द्वः - ऋक् च यजुश्च ऋकयजुषम् । अतः परं त्रयः कर्मधारयाः, जातश्चासौ उक्षा च जातोक्षः, महांश्चासौ उक्षा च महोक्षः, वृद्धश्चासौ उक्षा वृद्धोक्षः, नस्तद्धिते इति टिलोपो भवत्येव । ततः १. यस्य ‘वाङ्मनसी शुद्ध’ (मनु० ) इत्यत्र विभाषा समासान्तो भवति ( प ० ७३ ) इति परिभाषयाऽचोऽभावः ॥ ४८८ अष्टाध्यायीप्रथमावृत्तौ 3 [चतुर्थ: परमेको ऽव्ययीभावः शुनः समीपमुपशुनम् अव्ययं विभक्तिः इत्यनेन समीपार्थे समासः, नस्तद्धिते इत्यनेन श्वशब्दस्य टिलोपे प्राप्ते टिलोपा भावः संप्रसारणञ्च निपात्यते । ततः सप्तमीतत्पुरुषः -गोष्ठे श्वा गोष्ठश्वः ॥ भाषाथैः—[अचतु·····श्वाः] अचतुर, विचतुर, सुचतुर, स्त्रीपुंस, धेन्वनडुह, ऋक्साम, वाङ्मनस्, अक्षिभ्रुव, दारगव, ऊर्वष्ठीव, पदष्टीव, नक्तंदिव, रात्रिदिव अहर्दिव, सरजस, निश्श्रेयस, पुरुषायुष द्वयायुष, त्र्यायुष, ऋक्यजुष जातोक्ष महोक्ष, वृद्धोक्ष, उपशुन तथा गोष्टश्व शब्द अच् प्रत्ययान्त निपातन किये जाते हैं ।। इनमें कहाँ अच् प्रत्यय के अतिरिक्त क्या क्या निपातन है, तथा कहाँ क्या क्या समास है यह सब विग्रह प्रदर्शन पूर्वक संस्कृत अंश में ही दिखा दिया है । सुगम होने से भाषार्थ में दुबारा नहीं लिखा है । अन्य कोई विशेष बात इन निपातनों में नहीं है || ब्रह्महस्तिभ्यां वर्चसः ||५|४|७८ || , ब्रह्महस्तिभ्याम् ५|२|| वर्चसः ५ | १ || स० - ब्रह्म० इत्यत्रेतरेतरद्वन्द्वः, अनु०-अच्, समासान्ताः तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:-ब्रह्म, हस्ति इत्येताभ्यां परो यो वर्चस् शब्दस्तदन्ताद- च प्रत्ययो भवति समासान्तः ॥ उदा० - ब्रह्मण: वर्चः = ब्रह्मवर्चसम्, हस्तिन: वर्चः = हस्तिवर्चसम् ॥ भाषार्थ:- [ ब्रह्महस्तिभ्याम् ] ब्रह्म और हस्ति शब्द से उत्तर जो [वर्चसः ] वर्चस् शब्द तदन्त से समासान्त अच् प्रत्यय होता है || ‘ब्रह्मन् ङस् वर्चस् अच्= ब्रह्म वर्चस् अ सु = ब्रह्मवर्चसम् ( ब्राह्मण का तेज) हस्तिवर्चसम् (हाथी का तेज ) || अवसमन्धेभ्यस्तमसः || ५|४|७९ ॥ अवसमन्वेभ्यः ५ | ३ || तमसः ५|१|| स० - अवश्च सम् च अन्धश्र्च अवसमन्धाः तेभ्यः’ इतरेतरद्वन्द्वः ॥ अनु० - अच्, समासान्ताः, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- अव सम् अन्ध इत्येतेभ्यः परो यस्तमस् शब्दस्तदन्तादच प्रत्ययो भवति समा- 35 पादः] पञ्चमोऽध्यायः 5 ve सान्तः ॥ उदा० – अवहीनं तमः अवतमसम् सङ्गतं तमः सन्तमसम् अन्धं तम अन्धतमसम् ॥ भाषार्थः - [ अवसमन्धेभ्यः ] अव, सम्, अन्ध इन शब्दों से उत्तर [तमसः] तमस् शब्द से समासान्त अच् प्रत्यय होता है ॥ अवतमसम् ( नष्ट हुआ अन्धकार) में कुगतिप्रादयः (२ |२| १८) से समास हुआ है । सन्तमसम् (सम्यकू छाया हुआ अन्धकार) में भी ऐसा ही जानें । अन्ध- यतीति अन्धम्, यहाँ णिजन्त से पचादि अच् किया, रोनिटि (६|४|५१) से णिचू का लोप हो ही जायेगा पुनः अन्ध, तमस् का कर्म- धारय समास होकर अन्धतमसम् ( अत्यन्त गहन अन्धकार जिसमें हाथ को हाथ न सूझे ) बना || वसोवसीयः श्रेयसः || ५|४|८०|| श्वसः ५|१|| वसीयःश्रेयसः ५|१|| स० - वसी ० इत्यत्र समाहारो द्वन्द्वः॥ अनु०—अचू, समासान्ता:, तद्धिताः, ङन्याप्प्रातिपदिकात्, प्रत्ययः, परश्र्व ॥ अर्थ:-श्वसः शब्दात् परौ यौ वसीयस्, श्रेयस् इत्येतौ शब्दौ तदन्ताद् अच् प्रत्ययो भवति समासान्तः ॥ उदा० – श्वोवसी- यम्, श्वःश्रेयसम् ॥ ॥

भाषार्थः – [श्वसः ] श्वस् शब्द से उत्तर [ वसीयः श्रेयसः ] वसीयस् ओर श्रेयस शब्दों से समासान्त अच् प्रत्यय होता है || श्वो वसीयः श्वोवसीयसम् ते भूयात् (कल अति प्रशस्त हो) श्वःश्रेयः = श्वःश्रेयसम् ( कल कल्याण हो ) यहाँ मयूरव्यंसकादयश्च ( २/२/७१) से समास हुआ है ।
अन्ववतप्राद्र हसः || ५|४|८१ ॥ |
5
"
अन्ववतप्तात् ५|१|| रहसः ५|१|| स० - अनुश्च अवश्च तप्तञ्च, अन्ववतप्तम् तस्मात् समाहारो द्वन्द्वः ॥ अनु० - अच् समासान्ताः, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः परा ॥ अर्थः- अनु, अव, तप्त इत्येतेभ्यः शब्देभ्यः परो यो रहस्शब्दस्तस्मात् समासान्तो ऽच् १. वसुशब्दः प्रशस्तवाची, तत ईयसुन् । श्वशब्द उत्तरपदस्य प्रशंसामाशीविष- यतामाह, शब्दकल्पद्रुम ।
Laude
४६०
अष्टाध्यायीप्रथमावृत्ती
[चतुर्थः
प्रत्ययो भवति ॥ उदा० - अनुगतं रहः, अनुरहसम्, अवगतं रहः अव- रहसम्, तप्तञ्च तद् रहसा तप्तरहसम् ॥
भाषार्थः–[अन्ववतप्तात् ] अनु, अव, तथा तप्त शब्द से उत्तर जो [ रहसः ] रहस् शब्द तदन्त से समासान्त अच् प्रत्यय होता है ||
कुगतिप्रादयः ( २३२|१८ ) से अनुरहसम् ( एकान्त देश को प्राप्त) अवरहसम् (एकान्त देश को प्राप्त) में समास हुआ है। तप्तरहसम् (तप्त- एकान्त स्थान को प्राप्त ) में विशेषणं ० (२।११५६ ) से समास हुआ है ||
O
प्रतेरुरसः सप्तमीस्थात् ||५|४|८२||
प्रतेः ५१ ॥ उरसः ५|२|| सप्तमीस्थात् ५|१|| सप्तम्यां तिष्ठतीति सप्तमीस्थः, सुपिस्थः (३१२ | ४ ) इति कः प्रत्ययः ॥ अनु० - अच्, समा- सान्ता:, तद्धिताः, ड्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः प्रतिशब्दात् परो य उरस् शब्दस्तदन्तादच् प्रत्ययो भवति समासान्तः स चेदुरसशब्दः सप्तमीस्थो भवति = सप्तम्यां वर्तते ॥
उदा० - उरसि
वर्त्तते = प्रत्युरसम् ||
"
भाषार्थ : - [प्रतेः ] प्रति शब्द से उत्तर जो [उरसः ] उरस् शब्द तदन्त से समासान्त अच् प्रत्यय होता है, यदि वह उरस् शब्द [सप्तमी- स्थात् ] सप्तमीस्थ = सप्तमी विभक्ति के अर्थ वाला हो ।
उरस् ङि अच् = प्रत्युरसम् (हृदय में वर्त्तमान) |
अनुगवमायामे || ५ | ४|८३ ॥
प्रति सु
अनुगवम् १|१|| आयामे ७|१|| अनु० - अच् समासान्ताः, तद्धिता: ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - अनुगवमित्यच् प्रत्ययान्तं निपात्यत आयामेऽभिधेये ॥ उदा० - अनुगवं यानम् ॥
भाषार्थ:- [अनुगवम् ] अनुगव शब्द अच् प्रत्ययान्त [ श्रायामे ] आयाम = लम्बाई अभिधेय होने पर निपातन किया जाता है ||
अनुगु यहाँ यस्य चायाम: ( २|१|१५ ) से समास होकर गो को श्रोर्गुण: ( ६।४।१४६ ) से वान्तादेश होकर अनुगवम् (यानम् ) बना है ||पादः ]
:]
पञ्चमोऽध्यायः
द्विस्तावा त्रिस्तावा वेदिः ||१५|४|८४||
,
४६१
द्विस्तावा १|१|| त्रिस्तावा १|१|| वेदिः १|१|| अनु–अच्, समा- सान्ता:, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - द्विस्तावा त्रिस्तावा इति निपात्यते वेदिश्चेदभिधेया भवति । द्विस्तावती, त्रिस्ता- वती इत्येताभ्यां शब्दाभ्याम् अच् प्रत्ययः टिलोपः समासा निपात्यते । भस्याढे तद्धित इति च ङीपो निवृत्तिः । द्विस्तावा वेदिः, त्रिस्तावा वेदिः ॥

भाषार्थ :- [ द्विस्तावा त्रिस्तावा ] द्विस्तावा, त्रिस्तावा ये शब्द [ वेदिः ] वेदि (यज्ञ की वेदि) अभिधेय हो तो निपातन किये जाते हैं ।। द्विः तावत्, त्रिः तावत् शब्दों से अच प्रत्यय तावत् केटि भाग का लोप एवं समास भी निपातन से किया जाता है || यज्ञ में जितनी वेदि होती है, विकृति याग में यदि उससे दुगनी या तिगुनी वेदि बनाई जाये, तो उसे द्विस्तावा वेदिः, त्रिस्तावा वेदिः कहेंगे || उपसर्गादिध्वनः || ५ | ४|८५ ॥ || उपसर्गात् ५|१|| अध्वनः ५|१|| अनु० – अच, समासान्ताः, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः-उपसर्गात् परो योऽध्वन् शब्दस्तदन्तादच प्रत्ययो भवति समासान्तः ॥ उदा०- प्रगतोऽध्वानं = प्राध्वो रथः, प्राध्वं शकटम्, निरध्वम् प्रत्यध्वम् ॥ भाषार्थ:- [ उपसर्गात् ] उपसर्ग से उत्तर जो [ अध्वनः ] अध्वन् शब्द तदन्त से समासान्त अच प्रत्यय होता है || प्र अध्वन् अच सु = प्राध्वः बना ॥ निकला हुआ ) || ६|४|१४४ से टि भाग का लोप होकर प्राध्व अ उदा - प्राध्वो रथः (रथ) निरध्वम् (मार्ग से तत्पुरुषस्याङ्गुलेः सङ्ख्याव्ययादेः || ५|४|८६ || तत्पुरुषस्य ६ |१| | अङ्गुलेः ६ | १ | | सङ्ख्याव्ययादेः, ६|१|| स०- सङ्ख्या च अव्ययश्च सङ्ख्याव्ययम्, सङ्घयाव्ययमादिर्यस्य स सङ्ख्या- ४६२ अष्टाध्यायीप्रथमावृत्तौ [चतुर्थ: समासान्ताः, व्ययादिस्तस्य द्वन्द्वगर्भबहुव्रीहिः ॥ अनु – अच्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः – सङ्ख्याव्ययादेः अङ्गुलिशब्दान्तस्य तत्पुरुषस्य अच् प्रत्ययो भवति समासान्तः ॥ उदा - - द्वे अङ्गुलीप्रमाणमस्य द्व्यङ्गुलम्, त्र्यङ्गुलम् । अव्ययादेः- निर्गतमङ्गुलिभ्यो निरङ्गुलम्, अत्यङ्गुलम् ॥ भाषार्थ:- [सङ्ख्याव्ययादे ] सङ्ख्या, तथा अव्यय आदि में हैं जिस [अङ्गुलेः ] अङ्गुलि शब्दान्त [ तत्पुरुषस्य ] तत्पुरुष (समास ) के तदन्त से समासान्त अच् प्रत्यय होता है ।। यहाँ से ‘तत्पुरुषस्य’ की अनुवृत्ति ५|४|१०५ तक तथा ‘सङ्ख्याव्ययादेः’ की अनुवृत्ति ५१४३८८ तक जायेगी || अहः सर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः || ५ |४| ८७ || अहः सर्वै ‘ण्यात् ५|१|| च अ० || रात्रेः ५|१|| स० - अहः ० इत्यत्र समाहारो द्वन्द्वः ॥ अनु० – तत्पुरुषस्य, सङ्ख्याव्ययादेः, अच्, समासान्ता:, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- अहन, सवं, एकदेश, सङ्ख्यात, पुण्य सङ्ख्या, अव्यय इत्येतेभ्यः परो यो रात्रिशब्दस्तदन्तात् तत्पुरुषाद् अच् प्रत्ययो भवति समासान्तः ॥ उदा० - अहश्च रात्रिश्च – अहोरात्रः, सर्वरात्रः । एकदेशे - पूर्व रात्रेः पूर्वरात्रः, अपररात्रः । सङ्ख्याता रात्रिः सङ्ख्यातरात्रः, पुण्या रात्रिः पुण्यरात्रः । सङ्ख्याव्ययादे: - ट्टे रात्री समाहृते द्विरात्रः, त्रिरात्रः । अति- क्रान्तो रात्रिमतिरात्रः, नीरात्रः ॥ भाषार्थः – [अहः · “व्यात् ] अहर, सर्व, एकदेश, (वाचक शब्द ) सङ्ख्यात तथा पुण्य इन शब्दों से उत्तर तथा सङ्घया और अव्यय से उत्तर [च] भी जो [रात्रेः ] रात्रि शब्द, तदन्त तत्पुरुष से समासान्त अच् प्रत्यय होता है || अहन और रात्रि का यहाँ द्वन्द्व समास ही अभीष्ट है न कि तत्पुरुष ।। एकदेश शब्द से सूत्र में एकदेशवाची शब्द लिया है || अन् रात्रि अच् यहाँ यस्येति लोप एवं र अह्नो रुविधौ ० (८२/६८) वार्तिक से न को रू हरि च (६।११११०) से उत्वादि होकर अहोरात्रः बना है ॥ द्विरात्र: त्रिरात्रः की सिद्धि भाग १ पृ० ८४६ परि० २४ २६ में देखें ||पादः ] पञ्चमोऽध्यायः अहोऽह्न एतेभ्यः ||५||४८८|| ४६३ अह्नः ६|१|| अह्नः १|१|| एतेभ्यः ५। ३ ।। अनु० - तत्पुरुपस्य सङ्ख्या- व्ययादेः समासान्ता:, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्व || अर्थः– एतेभ्यः = सङ्ख्याव्ययेभ्यः सर्वादिभ्य उत्तरस्याहन इत्येतस्य समासान्तो ऽह्न इत्ययमादेशो भवति तत्पुरुषे समासे || उदा :- द्वयोर- नोर्भवः यह्नः, त्र्यह्नः । अव्ययात् — अहरतिक्रान्तः अत्यह्नः, निरह्नः । सर्वाह्नः, पूर्वाह्नः, अपराह्नः, सङ्ख्याताह्नः ॥ भाषार्थ :- एतेभ्यः से पूर्वोक्त सङ्ख्याव्ययादे: तथा ‘अहः सर्वैक- देशसङ्ख्यातपुण्यात्’ का ग्रहण है ॥ [ एतेभ्यः ] सङ्ख्यावाची अव्ययवाची तथा सर्व, एकदेश, सङ्ख्यात और पुण्य शब्द से उत्तर [ अह्नः ] अहन् शब्द के स्थान में समासान्त [ श्रहन: ] अह्न आदेश होता है तत्पुरुष समास में ॥ सामर्थ्य से अहम् शब्द अहन शब्द से उत्तर नहीं हो सकता, क्योंकि ये दोनों शब्द ही दिन अर्थ के वाचक हैं अतः अहन से उत्तर अहन का उदाहरण नहीं बन सकता । पुण्य शब्द से उत्तर अहन का भी ५ | ४ |६० सूत्र में प्रतिषेध करेंगे, अतः उसका उदाहरण भी नहीं बन सकता || यहाँ से ‘अह्वोऽह्न : ’ की अनुवृत्ति ५।४।६० तक जायेगी || न सङ्ख्यादेः समाहारे || ५|४|८९ || न अ० ॥ सङ्ख्यादेः ५|१|| समाहारे ७|१|| अनु० - अह्नोऽहनः तत्पुरुपस्य, समासान्ताः, तद्धिताः, ङयाप्प्रातिपदिकान् प्रत्ययः, परश्च ॥ अर्थः- सङ्ख्यादेः समाहारे वर्त्तमानस्य तत्पुरुपस्याहर शब्दस्याहनादेशो न भवति ॥ पूर्वेण प्राप्तः प्रतिषिध्यते ॥ उदा - हे अहनी समाहृते द्वयहः त्र्यहः ।। भाषार्थ:– [संख्यादेः ] सङ्ख्या आदि वाले [समाहारे] समाहार में वर्त्तमान तत्पुरुष समास में अहर शब्द को अह्न आदेश [न] नहीं होता | पूर्व सूत्र से तत्पुरुष समास में अहर को अहून आदेश प्राप्त था, ४६४ अष्टाध्यायीप्रथमावृत्तौ [चतुर्थ: समाहार में वर्त्तमान तत्पुरुष में यहाँ निषेध कर दिया । सिद्धि भाग १ पृ० ७०२ परि० १|१| २९ में देखे || यहाँ से ‘न’ की अनुवृत्ति ५४६० तक जायेगी || उत्तमैकाभ्यां च || ५|४९ ॥ उत्तमैकाभ्याम् ५|२|| च अ० ॥ स० – उत्तमै ० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु - न अह्नोऽह्न, तत्पुरुषस्य, समासान्ता:, तद्धिता:, ङयाप्प्रातिपदि- कात्, प्रत्ययः, परश्च ॥ श्रर्थः - उत्तम, एक इत्येताभ्यां परस्याहः शब्द- स्याहूनादेशो न भवति तत्पुरुषे समासे || अत्र उत्तमशब्दोऽन्त्यवाची, प्रकृतं पुण्यशब्दमाचष्टे ॥ उदा० - पुण्यम् अहः पुण्याहः, एकम् अहः एकाहः ॥ भाषार्थ :- [उत्तमैकाभ्याम् ] उत्तम और एक शब्दों से परे [च] भी तत्पुरुष समास में अहर् शब्द को अहून आदेश नहीं होता || ५|४|८८ से प्राप्त था निषेध कर दिया || उत्तम शब्द यहाँ अन्त्य ( अन्त में होने वाले) का वाची है, सो प्रकरणस्थ अहः सर्वे में पुण्य शब्द अन्त में आता है, अतः उत्तम शब्द से पुण्य शब्द का ही निर्देश है । वैचित्र्य उत्पन्न करने के लिये साफ-साफ पुण्य शब्द न पाणिनि जी ने रखकर उत्तम शब्द ही सूत्र में रखा है ।’ पुण्याह: में विशेषणं विशे० (२|११५६ ) से समास होगा, तथा एकाह: में पूर्वकालै कसर्व ० (२|१|४८) से होगा || राजाहः सखिभ्यष्टच् ||५|४|९१ ॥ राजाहः सखिभ्यः ५|३|| टच् १|१|| सः - राजा च अहश्च सखा च राजाहः सखायस्तेभ्यः ‘इतरेतरद्वन्द्वः ॥ अनुः - तत्पुरुषस्य, समा- सान्ता:, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- राजन्, अहन्, सखि इत्येवमन्तात् तत्पुरुषात् टच् प्रत्ययो भवति समासान्तः ।। १. कई व्याख्याता उपोत्तम ( पुण्य से पूर्ववर्त्ती ) से संख्यात शब्द का ग्रहण करने के लिए उत्तम शब्द का निर्देश मानते हैं यथा - संख्याताहः । हमारे विचार में लोक में उत्तमाहः’ का प्रयोग होने से ( द्र० हैम लिङ्गा० ) उत्तम शब्द से स्वरूप और तत्पर्यायभूत पुण्य शब्द का निर्देश जानना चाहिए ॥पादः ] पञ्चमोऽध्यायः ४६५ उदा० - महान् चासौ राजा च महाराजः, मद्रराजः । परमम् अहः अहः उत्तमाहः । राज्ञः सखा राजसखः, परमाहः, उत्तमम् ब्राह्मणसखः || भाषार्थ:- [राजाहः सखिभ्यः ] राजन्, अहन्, सखि ये शब्द अन्त वाले तत्पुरुष समास से समासान्त [टच् ] टच् प्रत्यय होता है || महत् सु राजन् सु, श्रन्महत: ० (६|३|४४ ) से महत् के न् को आत्व तथा टच् होकर मह आ राजन् टच् रहा । टि भाग का लोप ( ६ |४|१४४ ) होकर महाराज् अ सु = महाराजः बना । टच् प्रत्यय होने पर महाराज शब्द अकारान्त हो गया नकारान्त नहीं रहा सो इसके रूप पुरुष शब्द के समान चलेंगे, राजन के समान नहीं, इसी प्रकार सर्वत्र टच् करने से यही लाभ हुआ ऐसा समझें ॥ राजसखः में षष्ठीतत्पुरुष समास है । पूर्ववत् समासादि होकर ‘राजसखि टच् सु’ रहा, यस्येति लोप होकर राजसख् अ सु = राजसखः बना || यहाँ से ‘टच’ की अनुवृत्ति ५|४|११२ तक जायेगी || गोरखद्धितलुकि || ५|४|९२ ॥ गो: ५ | १ || अतद्धितलुकि ७|१|| स० - तद्धितस्य लुक् तद्धितलुक्, षष्ठीतत्पुरुषः । न तद्धितलुक् अतद्धितलुक् तस्मिन् । ‘नन्तत्पुरुषः ॥ अनु० - टच्, तत्पुरुषस्य, समासान्ता:, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः - गोशब्दान्तात् तत्पुरुषाट्टच् प्रत्ययो भवति समासान्तः, स चेत् तत्पुरुषस्तद्धितलुकि न भवति || उदाः - परमश्चासौ गौश्च प्ररमगवः, उत्तमगवः, पञ्चगवम्, दशगवम् ॥ भाषार्थः - [ गोः ]गो शब्दान्त तत्पुरुष समास से समासान्त प्रत्यय होता है, यदि वह तत्पुरुष [ अतद्धितलुकि ] तद्धितलुक् विषयक न हो अर्थात् तद्धित प्रत्यय का लुक् न हुआ हो तो || परम सुगो सु यहाँ तद्धितार्थो ० (११११५०) से समास तथा टच होकर परमगो टच, एचोयवायाव : ( ६ | ११७५) लगकर परमगवः ( उत्तम गाय) बना || ४६६ अग्राख्या तस्यां अष्टाध्यायीप्रथमावृत्तौ अग्राख्यायामुरसः ||५|४|९३ ॥ [चतुर्थ: अप्राख्यायाम् ७|१|| उरसः ५|१|| स० - अग्रस्थ प्रधानस्य आख्या षष्टीतत्पुरुषः ॥ अनु० - टच, तत्पुरुषस्य, समा- सान्ताः, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- उरःशब्दान्तात् तत्पुरुषाट्टच प्रत्ययो भवति समासान्तः स चेदु- भवति ॥ उदा० – अश्वानाम् उरः अश्वोरसम् रोऽग्राख्यायां हस्त्युरसम् ॥ भाषार्थ :- [ अग्राख्यायाम् ] अग्र = प्रधान की आख्या में वर्त्तमान [उरस: ] उरस् शब्दान्त तत्पुरुष से समासान्त च प्रत्यय होता है । शरीर के अवयवों में उर (छाती) एक प्रधान अङ्ग है उसी प्रकार अन्य जो सजातीयों में प्रधान हो वह भी उरः कहाता है । उदा० – अश्वोरसम् (अश्वों में प्रधान श्रेष्ठ ) हस्त्युरसम् ( हाथियों में प्रधान श्रेष्ठ ) ॥ अनो अनोश्माय:सरसां जातिसंज्ञयोः || ५|४|१४|| " साम् ६|३|| जातिसंज्ञयोः ७|२|| स० – उभयत्रेतरेतर- द्वन्द्वः ॥ अनु० – टच, तत्पुरुषस्य, समासान्ता:, तद्धिताः, ङयाप्प्रा- तिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - अनस्, अश्मन्, अयस्, सरस् इत्येवमन्तात् तत्पुरुषाट्टच प्रत्ययो भवति समासान्तः जातौ संज्ञायां च विषये ॥ उदा० - जातौ — उपगतं अनः, उपानसम्, अमृतः अश्म अमृताश्म, कालायसम् मण्डूकस्य रसं मण्डूकरसम् । संज्ञायाम् - महत् अनः महानसम्, पिण्डम् अश्म पिण्डाश्म, लोहितायसम् जलस्य सरः जलसरसम् ॥ भाषार्थ: - [ अनो साम् ] अनस्, अश्मन्, अयस्, सरस् शब्द अन्त में हों जिस तत्पुरुष समास के, तदन्त से [जातिसंज्ञयो: ] जाति तथा संज्ञा विषय में समासान्त, टच प्रत्यय होता है | ये उपानसम् में कुगतिप्रादयः ( २ |२| १८) से समास हुआ है । उप- अनस् टच सु = उपानसम् ( जाति विशेष ) । महानसम् ( पाकशाला ) में १. रावणार्जुनोय काव्य में इस सूत्र के प्रसङ्ग में ‘अश्वोरसम्, हस्त्युरसम पद सैन्य के विशेषणभूत है वह विचारणीय है ।पाद: ] पञ्चमोऽध्यायः ४६७ भी सन्महत्परमो० (२|१|६०) से समास होगा । अमृताश्म ( जाति विशेष) एवं पिण्डाश्म (संज्ञा विशेष) में भी विशेषणं - ( २१११५६ ) से समास हुआ है || कालायसम् (लोह जाति) लोहितायसम् (ताम्र की संज्ञा ) में कुछ विशेष नहीं है । मण्डूकसरसम् ( अधिक मेढकों वाला तालाब) जलस- रसम् (प्रभूत जल वाला तालाव ) यहाँ पष्टी तत्पुरुष समास है || ग्रामकौटाभ्यां च तक्षणः || ५|४|१५|| 3 ग्रामकौटाभ्याम् ५|२|| च अ० ॥ तक्ष्णः ५|२|| स०- ग्रामः इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० – टच्, तत्पुरुषस्य, समासान्ताः तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- ग्राम, कौट इत्येताभ्यां परो यस्तान् शब्दस्तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति समासान्तः ॥ उदा० – ग्रामस्य तक्षा ग्रामतक्षः । कुट्यां कूटे पर्वते वा भवः कौटः, कौटस्य तक्षा कौटतक्षः ॥ भाषार्थ : - [ ग्राम कौटाभ्याम् ] ग्राम तथा कौट शब्दों से उत्तर जो [तक्ष्णः ] तक्षन शब्द तदन्त तत्पुरुष से [च] भी समासान्त टच् प्रत्यय होता है | पूर्ववत् टि भाग (६|४|१४४) का लोप होकर ग्रामतक्षः आदि बनेगे | उदा० - ग्रामतक्ष: (गांव का बढ़ई) कौटतक्ष : ( स्वतन्त्र बढ़ई अथवा पहाड़ का बढ़ई ) || अतेः शुनः || ५ |४| ९६ ॥ , अते: ५ | १ || शुनः ५|१|| अनु—टच्, तत्पुरुषस्य, समासान्ताः, तद्धिताः, डयाप्प्रातिपदिकात् प्रत्ययः, परश्च । अर्थ :- अतिशब्दान् परो यः श्वन् शब्दस्तदन्तात् तत्पुरुषाट्टच् प्रत्ययो भवति समासान्तः || उदा० – अतिक्रान्तः श्वानम् अतिश्वो वराहः, अतिश्वः सेवकः ॥ भाषार्थ:- [ते] अति शब्द से उत्तर जो [शुनः] श्वन् शब्द तदन्त तत्पुरुष से समासान्त टच् प्रत्यय होता है | उदा– अतिश्वो वराहः (तेज भागने वाला सुवर) अतिश्वः सेवकः ( अच्छा स्वामिभक्त नौकर ) || यहाँ से ‘शुनः’ की अनुवृत्ति ५४६७ तक जायेगी ॥ ३२ ४६८ अष्टाध्यायीप्रथमावृत्तौ उपमानादप्राणिषु ||५|४|९७॥ [चतुर्थ: उपमानात् ५|१|| अप्राणिषु ७|३|| स० - अप्रा० इत्यत्र नस्तत्पु - रुषः ॥ अनु० – शुनः, टच्, तत्पुरुषस्य, समासान्ता:, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - उपमानवाची यः श्वन् शब्दोऽप्राणिषु वर्त्तते तदन्तात् तत्पुरुषाट्टच् प्रत्ययो भवति समासान्तः ॥ उदा० - आकर्षः श्वा इव आकर्षश्वः, फलकश्वः ॥ भाषार्थ: - [ उपमानात् ] उपमानवाची जो श्वन् शब्द [ अप्राणिषु ] प्राणिविशेष का वाचक न हो तो ( अर्थात् कुत्ते का वाचक न हो तो) तदन्त तत्पुरुष से समासान्त टच् प्रत्यय होता है | उदाहरण में उपमितं व्याघ्रा० (२१११५५ ) से समास होगा || उदा० - आकर्षः श्वा इव ( खलिहान गत काष्ठ के समान) फलकश्वः (ढाल के समान ) || यहाँ से ‘उपमानात्’ की अनुवृत्ति ५।४।६८ तक जायेगी || उत्तरमृगपूर्वाच्च सक्थनः || ५|४|९८ ॥ उत्तरमृगपूर्वात् ५|१|| च अ० ॥ सक्थनः ५|१|| स० - उत्तर० इत्यत्र समाहारो द्वन्द्वः ॥ अनु० - उपमानात् " , टच, तत्पुरुषस्य, समासान्ता:, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- उत्तर, मृग, पूर्व इत्येतेभ्यः उपमानाच्च परो यः सक्थिशब्दस्तदन्तात् तत्पुरुषाट्टच प्रत्ययो भवति समासान्तः ॥ उदा० - उत्तरं सक्थ्नः उत्तरसक्थम्, मृगस्य सक्थि मृगसक्थम्, पूर्वं सक्थ्नः पूर्वसक्थम् ॥ उपमानात् — फलकमिव सक्थि = फलकसक्थम् ॥ भाषार्थ:- [ उत्तरमृगपूर्वात् ] उत्तर, मृग, पूर्व तथा उपमानवाची शब्दों से उत्तर [च] भी जो [ सक्थ्न: ] सक्थि शब्द तदन्त तत्पुरुष से समासान्त च प्रत्यय होता है || उत्तरसक्थम् ( उरुका उत्तर भाग ) पूर्वसक्थम् ( उरुका पूर्व भाग) में पूर्वापर० (२२११५७ ) से समास होगा । ’ उत्तरसक्थि सु’ यहाँ यस्येति लोप होकर उत्तरसक्थम् बना । उपमानानि ० ( २।१।५४ ) से समास होकर फलकसक्थम् ( फलक के समान चौड़ी उरु) में समास हुआ है ॥पादः ] पचमोऽध्यायः नावो द्विगोः ||५||४ | ९९ ॥ J ४६६ नाव: ५ | १ || द्विगो: ५|१|| अनु० - टच, तत्पुरुषस्य, समासान्ताः, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परा ॥ अर्थ:- नौशब्दान्तात् द्विगुसंज्ञकात् तत्पुरुषाट्टच प्रत्ययो भवति समासान्तः ॥ द्वे नावौ समाहृते द्विनावम्, त्रिनावम्, द्विनावधनः पश्च नाव: प्रिया यस्य पञ्चनावप्रियः ॥ भाषार्थ:- [नावः ] नौ शब्द अन्त वाले [द्विगो: ] द्विगु संज्ञक तत्पु- रुष समास से समासान्त टच प्रत्यय होता है ॥ द्विनावधनः की सिद्धि भाग १ पृ० ८४२ परि० २।११५० के पञ्चगवधनः के समान जाने ॥ द्विनावम् में कोई विशेष नहीं है । यहाँ से ‘नाव’ की अनुवृत्ति ५।४।१०० तक तथा ‘द्विगोः’ की ५।४।१०१ तक जायेगी ॥ अर्द्धाच्च ॥|५|४|१०० ॥ " अर्द्धात् ५|१|| च अ० ॥ अनु० - नावो द्विगो:, टच, तत्पुरुषस्य, समासान्ता:, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- अर्द्धशब्दात् परो यो नौशब्दस्तदन्तात् तत्पुरुषाट्टच प्रत्ययो भवति समासान्तः ॥ उदा० – अर्द्ध नावः = अर्द्धनावम् ॥ भाषार्थ:– [ अर्द्धात् ] अर्द्ध शब्द से उत्तर [च] भी जो नौ शब्द तदन्त तत्पुरुष से च प्रत्यय समासान्त हो जाता है | श्रद्धं नपुंसकम् (२/२) से अर्द्धनावम् (नौका का आधा) में समास हुआ है | यहाँ से ‘अर्द्धात्’ की अनुवृत्ति ५|४|१०१ तक जायेगी || खार्याः प्राचाम् ||५|४|१०१ ॥ J टच खार्याः ५ | १ || प्राचाम् ६| ३ || अनु० -द्विगोः, अर्द्धात्, तत्पुरुषस्य, समासान्ताः, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्यय:, परा || अर्थ:- खारीशब्दान्तात् द्विगुसंज्ञकात् तत्पुरुषादर्द्धशब्दाच्च परो यः खारीशब्दस्तदन्ताच्च च प्रत्ययो भवति समासान्तः प्राचामाचार्याणां ५०० अष्टाध्यायीप्रथमावृत्तौ [चतुर्थ: मतेन ॥ उदा० - द्वे खायौं समाहृते द्विखारम्, द्विखारि । त्रिखारम्, त्रिखारि । अर्द्ध खार्या: = अर्द्धखारम्, अर्द्धखारि ॥ भाषार्थः - [खार्याः ] खारी शब्दान्त द्विगुसंज्ञक तत्पुरुष से तथा अर्द्ध शब्द से उत्तर जो खारी शब्द तदन्त से टच प्रत्यय समासान्त होता है, [प्राचाम् ] प्राचीन आचार्यों के मत में | प्राचीन आचार्यो के मत में टच होगा तो द्विखारम् आदि तथा पाणिनि मुनि के मत में नहीं होगा तो द्विखारि आदि प्रयोग बनेंगे, इस प्रकार दो पक्ष बनेंगे || ‘द्विखारि टच सु’ यस्येति लोप होकर द्विखारम् बना || उदा० - द्विखारम् (दो खारी) द्विखारि, अर्द्धखारम् ( आधी खारी) अर्द्धखारि ॥ द्वित्रिभ्यामञ्जलेः || ५|४|१२|| द्वित्रिभ्याम् ५|२|| अञ्जलेः ५|१|| सत् - द्विश्च त्रिश्च द्वित्री, ताभ्याम् ‘इतरेतरद्वन्द्वः ॥ अनु—– टच, तत्पुरुषस्य, समासान्ता:, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परा ॥ अर्थ :- द्वित्रिभ्यां परो योऽअलिशब्दस्तदन्तात् तत्पुरुषाट्टच प्रत्ययो भवति समासान्तः ॥ उदा० - द्वे अञ्जली समाहृतौ द्वयअलम्, त्र्यञ्जलम् ॥ " भाषार्थ:-[द्वित्रिभ्याम् ] द्वि, त्रि से उत्तर जो [अञ्जलेः ] अञ्जलि शब्द तद्न्त तत्पुरुष से समासान्त टच प्रत्यय होता है ॥ तद्धितार्थोत्त० ( २३११५०) से पूर्ववत् समासादि कार्य जानें || उदा०—- दूयञ्जलम् (दो अअलियाँ) त्र्यञ्जलम् ॥ अनसन्तान्नपुंसकाच्छन्दसि || ५ |४ | १०३ || अनसन्तात् ५ | १ || नपुंसकात् ५|२|| छन्दसि ७|१|| स० - अन् च अश्व अनसौ इत्येतौ अन्ते यस्य स अनसन्तस्तस्मात् इन्दूगर्भ- बहुव्रीहिः ॥ अनु = - टच, तत्पुरुषस्य, समासान्ता:, तद्धिताः, ङया- प्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः – अनन्तादसन्ताच्च नपुंसक - लिङ्गात् तत्पुरुषाट्टच प्रत्ययो भवति समासान्तश्छन्दसि विषये ॥ उदा० - अनन्तात् - हस्तिचर्मे जुहोति ऋषभचर्मे जुहोति । असन्तात्- देवच्छन्दसानि, मनुष्यच्छन्दसानि ॥ “पादः ] पञ्चमोऽध्यायः ५०१ भाषार्थ:- [ नपुंसकात् ] नपुंसकलिङ्ग में वर्त्तमान [ अनन्तात् ] अनन्त तथा असन्त जो तत्पुरुप उससे समासान्त टच् प्रत्यय होता है [इन्दसि ] वेद विषय में ॥ हस्तिनः चर्म = हस्तिचर्म, तस्मिन् ‘हस्तिचमें जुहोति’ यहाँ पूर्ववन् चर्मन के टि भाग का लोप जानें, टच होने पर अकारान्त शब्द हो जाने से धनम् के समान रूप चलेंगे, ऊपर के सभी उदाहरणों में ऐसा जानें ॥ ब्रह्मणो जानपदाख्यायाम् ||५|४|१०४ || ब्रह्मणः ५|१|| जानपदाख्यायाम् ७११|| स० - जानपदस्याख्या जान- पदाख्या, तस्यां षष्ठीतत्पुरुषः ॥ अनु – टच, तत्पुरुपस्य, समासान्ता:, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- ब्रह्मन् शब्दान्तात् तत्पुरुषाट्टच प्रत्ययो भवति समासान्तो, जानपदा- ख्यायां ॥ उदा – सुराष्ट्रेषु ब्रह्मा = सुराष्ट्रब्रह्मः, || सुराष्ट्रब्रह्मः, अवन्तिर्ब्रह्मः ॥ , भाषार्थः– [ब्रह्मणः] ब्रह्मन् शब्दान्त तत्पुरुष समास से समासान्त टच प्रत्यय होता है, [ जानपदाख्यायाम् ] यदि समास के द्वारा ब्रह्मन् शब्द जानपद - जनपद में होने वाले की आख्या वाला हो तो ॥ पूर्ववन् टिलोप उदाहरणों में होगा || उदा० - सुराष्ट्रब्रह्म : (सुराष्ट्र जनपद में होने वाला जो ब्रह्मा ) अवन्तिब्रह्म: ( अवन्ती जनपद में होने वाला ब्रह्मा ) | यहाँ से ‘ब्रह्मण:’ की अनुवृत्ति ५|४|१०५ तक जायेगी || कुमहद्भयामन्यतरस्याम् ||५|४|१०५ || कुमहद्भ्याम् ५|२|| अन्यतरस्याम् ७७१॥ स - कुश्च महन् च, कुमहान्तौ ताभ्याम् ‘इतरेतरद्वन्द्वः ॥ अनु० – ब्रह्मणः, टच, तत्पुरुषस्य, समासान्ताः, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परा ॥ अर्थः—कु, महत् इत्येताभ्यां परो यो ब्रह्मन् शब्दस्तदन्तात् तत्पुरुषाद् विकल्पेन टच प्रत्ययो भवति समासान्तः ॥ उदा: - कुत्सितो ब्रह्मा कुब्रह्मः, पक्षे कुब्रह्मा । महाब्रह्मः, महाब्रह्मा || भाषार्थः – [कुमहद्भ्याम् ] कु तथा महत् शब्द से परे जो ब्रह्मन् शब्द, तद्न्त तत्पुरुष से [ अन्यतरस्याम् ] विकल्प से समासान्त टच ५०२ अष्टाध्यायीप्रथमावृत्तौ [चतुर्थ: प्रत्यय होता है । कुब्रह्म में कुगतिप्रादयः (२|२| १८) तथा महाब्रह्म: में विशेषण वि० (२|११५६ ) से समास हुआ है । जब टच् नहीं होगा तो कुब्रह्मा, महाब्रह्मा रूप बनेगे सो नकारान्त के समान रूप चलेंगे, तथा टच् पक्ष में पूर्ववत् अकारान्त के समान ही रूप जाने || द्वन्द्वाच्चुदषहान्तात् समाहारे || ५|४|१०६ ॥ द्वन्द्वात् ५|२|| चुदपहान्तात् ५।१ ॥ समाहारे ७/१२ ॥ स० - चुश्च दश्च पञ्च हश्च, चुदषहम्, चुदषहम् अन्ते यस्य तत् चुदषहान्तम् तस्मात् द्वन्द्वगर्भबहुव्रीहिः ॥ अनु० - टच् तिपदिकात् प्रत्ययः, परश्च ॥ समासान्ता:, तद्धिताः, ङयाप्प्रा- अर्थः- चवर्गान्तात्, दकारान्तात्, षकारान्तात् हकारान्ताच्च समाहारे वर्त्तमानात् द्वन्द्वाट्टच् प्रत्ययो भवति समासान्तः ॥ उदा० - चवर्गान्तात् — वाक् च त्वक् च वाक्त्वचम् , स्रक् च त्वक् च स्रुक्त्वचम् | श्रीस्रजम्, दकारान्तात् — समिद्दषदम् संपद्विपदम् । षम् । हकारान्तात् – छत्रोपानहम्, धेनुगोदुहम् ॥ इडूर्जम्, वागूर्जम् । षकारान्तात् - वाग्विप्रु- भाषार्थ:- [ चुदषहान्तात् ] चवर्गान्त, दकारान्त, षकारान्त हकारान्त जो [समाहारे द्वन्द्वात् ] समाहार द्वन्द्व में वर्त्तमान शब्द तदन्त से समा- सान्त टच प्रत्यय होता है | उदा० - वाक्त्वचम् ( वाणी और त्वचा ) श्रीस्रजम् (श्री और माला) इडूर्जम् (वाणी और ऊर्ज) वागूर्जम् ( वाणी और ऊर्ज) समिपदम् (समिधा और पत्थर) वाग्विषम् ( वाणी और वेद ) छत्रोपानहम् (छत्र और जूते ) || अव्ययीभावे शरत्प्रभृतिभ्यः || ५|४|१०७ || 5 अव्ययीभावे ७|१|| शरत्प्रभृतिभ्यः ५|३|| स० - शरत् प्रभृति- येषां ते शरत्प्रभृतयस्तेभ्यः बहुव्रीहिः ॥ अनु० - टच, समासान्ताः, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ : - शरत्प्रभृतिभ्यः प्रातिपदिकेभ्योऽव्ययीभावे समासे च प्रत्ययो भवति समासान्तः ॥ उदा - शरदः समीपम् उपशरदम् । शरदं प्रति उपविपाशम् । प्रतिविपाशम् || प्रतिशरदम् । ।पादः ] पञ्चमोऽध्यायः ५-३ भाषार्थ :- [अव्ययीभावे ] अव्ययीभाव समास में [ शरत्प्रभृतिभ्यः ] शरदादि प्रातिपदिकों से समासान्त टच प्रत्यय होता है ।। उपशरदम् (शरद् ऋतु के समीप) उपविपाशम् (विपाश नदी के समीप ) में अव्ययं वि० (२|१|६ ) से समीपार्थ में समास, तथा प्रतिशरदम् (शरद को अभिमुख करके) प्रतिविपाशम् में लक्षणेनाभि० (२|१|१३) से समास हुआ है || यहाँ से ‘अव्ययीभावे’ की अनुवृत्ति ५|४|११२ तक जायेगी || अनश्च || ५|४|१०८ ॥ अनः ५|१|| च अ० ॥ अनु० - अव्ययीभावे, टच, समासान्ताः, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः परा ॥ श्रर्थः - अनन्ताद- व्ययीभावाट्टच प्रत्ययो भवति समासान्तः ॥ उदा - राज्ञः समीपम् उपराजम् अध्यात्मम् प्रत्यात्मम् ॥ भाषार्थः - अव्ययीभाव समास में [ अन ] अनन्त प्रातिपदिक उससे [च] भी समासान्त च प्रत्यय होता है । नस्तद्धिते से पूर्ववत् टि भाग का लोप होकर उपराजम् आदि प्रयोग बनेंगें ॥ यहाँ से ‘अन’ की अनुवृत्ति ५|४|१०९ तक जायेगी || नपुंसकादन्यतरस्याम् ||५|४|१०९ ॥ " नपुंसकात् ५|१|| अन्यतरस्याम् ७|१|| अनु० – अनः, अव्ययीभावे, टच् समासान्ताः तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ :- अन्नन्तं यन्नपुंसकं तदन्तादव्ययीभावाद् विकल्पेन टच प्रत्ययो भवति समासान्तः ॥ उदा० - प्रतिचर्मम्, प्रतिचर्मं । उपचर्मम्, उपचर्म ॥ टच भाषार्थ:- [ नपुंसकात् ] नपुंसक लिङ्ग में वर्त्तमान जो अनन्त अव्ययीभाव, तदन्त से समासान्त च प्रत्यय [ अन्यतरस्याम् ] विकल्प से होता है | टच पक्ष में टि भाग ( ६ । ४ । १४४) का पूर्ववत् लोप होकर अकारान्त धन शब्द के समान रूप चलेंगे । जब टच नहीं होगा, तो नकारान्त नामन आदि के समान रूप जानें ॥ यहाँ से ‘अन्यतरस्याम्’ की अनुवृत्ति ५|४|११२ तक जायेगी । ५०४ अष्टाध्यायीप्रथमावृत्तौ [चतुर्थ: इत्यत्रेतरेतरद्वन्द्वः ॥ नदीपौर्णमास्याग्रहायणीभ्यः || ५|४|११० ॥ नदीपौ ‘भ्यः ५|३|| स० - नदी० 2

  • नदी० अनु० - अन्यतरस्याम्, अव्ययीभावे, टच, समासान्ता:, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- नदी पौर्णमासी आग्रहायणी इत्येवमन्तादव्ययीभावादन्यतरस्यां टच प्रत्ययो भवति ॥ उदा० – नद्याः समीपम् उपनदम् उपनदि, उपपौर्णमासम् उपपौर्णमासि, उपाग्रहायणम्, उपाग्रहायणि || भाषार्थ : - [ नदी · … णीभ्यः ] नदी, पौर्णमासी, आग्रहायणी ये शब्द अन्त में हों जिस अव्ययीभाव समास में तदन्त से विकल्प करके समासान्त टच प्रत्यय होता है । जव टच नहीं होगा तो नदी आदि के ईकार को गोस्त्रियोरुप ० ( ११२१४८ ) से ह्रस्व हो जायेगा, टच.. पक्ष में तो यस्येति च से लोप ही हो जायेगा || झयः ५|२|| झयः || ५ |४ | १११ ॥ अनु० - अन्यतरस्याम्, अव्ययीभावे, टच, समासान्ता:, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परा ॥ झय इति प्रत्याहारग्रहणम् ॥ अर्थः - झयन्तादव्ययीभावाद् विकल्पेन टच प्रत्ययो भवति समासान्तः ॥ उदा० - उपसमिधम्, उपसमित् । उपदृषदम् उपदृषत् ॥ जब भाषार्थ:- [झयः ] झयन्त अव्ययीभाव समास से विकल्प से समा- सान्त टच प्रत्यय होता है || झय् से यहाँ प्रत्याहार का ग्रहण है ॥ उपसमिध् टच सु = उपसमिधू अ अम् = उपसमिधम् ॥ टच नहीं हुआ तो ध् को जश्त्व ( ८|२|३९) च (८/४/५५) होकर उपसमित् बना है | गिरेश्च सेनकस्य || ५|४|११२ ॥ गिरेः ५|१|| च अ० ॥ सेनकस्य ६ |१|| अनु० — अन्यतरस्याम्, अव्ययीभावे, टच, समासान्ता:, तद्धिताः, ङयाप्प्रातिपदिकात्, अर्थः- गिरिशब्दान्तादव्ययीभावाट्टच प्रत्ययो प्रत्ययः, परश्च ॥पादः ] :1 पञ्चमोऽध्यायः ५०५ विकल्पेन भवति समासान्तः सेनकस्याचार्यस्य मतेन || उदा - अन्त- गिरम् अन्तर्गिरि, उपगिरम् उपगिरि ।। भाषार्थः – [ गिरेः ] गिरि शब्दान्त अव्ययीभाव समास से [च] भी :-| समासान्त टच प्रत्यय विकल्प से होता है [ सेनकस्य ] सेनक आचार्य के मत में ॥ बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गाव पच् ||५|४|११३ ॥ , बहुव्रीहौ ७|१|| सक्थ्योः ६ |२|| स्वाङ्गात् ५ | १ || पच १|१|| स० -सक्थ्यः इत्यत्रेतरेतरद्वन्द्वः ॥ अनु - समासान्ता:, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः - स्वाङ्गवाची यः सक्थि- शब्दोऽक्षिशब्दश्च तदन्तात् षच् प्रत्ययो भवति समासान्तो बहुव्रीहौ समासे ॥ उदा० - दीर्घ सक्थि यस्य स दीर्घसक्थः, विशाले अक्षिणी यस्य स विशालाक्षः, कल्याणाक्ष :, लोहिताक्षः || भाषार्थ :- [ स्वाङ्गात् ] स्वाङ्गवाची जो [सक्थ्यक्ष्णोः ] सक्थि तथा अक्षि शब्द तदन्त से समासान्त [ षच् ] पच् प्रत्यय होता है, [बहुव्रीहौ ] बहुव्रीहि समास में || अनेकमन्य० (२१२|२४ ) से सर्वत्र समास होगा । शेप यस्येति लोप आदि पूर्ववत् होंगे । यहाँ से ‘बहुव्रीहौ’ की अनुवृत्ति ५|४|१६० तक तथा ‘षच्’ की ५|४|११४ तक जायेगी || अङ्गलेर्दारुणि] || ५|४|११४ ॥ अङ्गुलेः ५|१|| दारुणि ७|१|| अनु – वहुव्रीहौ, पच, समासान्ताः, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- अङ्गुलिशब्दा- न्तात् बहुव्रीहेः पच प्रत्ययो भवति समासान्तो दारुणि वाच्ये ॥ उदा० - द्वे ‘अङ्गुली प्रमाणमस्य = द्वयङ्गुलं दारु, त्र्यङ्गुलम् दारु, पञ्चाङ्गुलम् 11
  • श्यावा दन्ता यस्य स श्यावदन्, श्यावदन्तः, अरोका निदप्ता दन्ता यस्य स अरोकदन्, अरोकदन्तः ॥ भाषार्थः - [ श्यावारोकाभ्याम् ] श्याव, अरोक इनसे उत्तर दन्त शब्द को [विभाषा ] विकल्प से समासान्त दतृ आदेश होता है बहुव्रीहि समास में || रोक दीप्ति को कहते हैं सो अरोक का अर्थ निर्दोप्ति होगा । उदा० - श्यावदन (पीले दाँत वाला) श्यावदन्तः, अरोकदन् (मैले दाँत वाला) अरोकदन् ॥ यहाँ से ‘विभाषा’ की अनुवृत्ति ५|४|१४५ तक जायेगी || अग्रान्तशुद्ध शुभ्र वृषवराहेभ्यश्च || ५ |४ | १४५ || , अग्रान्त’ ‘भ्यः ५३॥ च अ० ॥ स०– अग्र शब्द अन्ते यस्य स अग्रान्तः, बहुव्रीहिः । अप्रान्तश्च शुद्धश्च शुभ्रश्च वृषश्च वराहश्च, अग्रा’ राहास्तेभ्यः इतरेतरद्वन्द्वः ॥ अनु० – विभाषा, दन्तस्य दर, बहुव्रीहौ, समासान्ता:, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- अग्रान्त, शुद्ध, शुभ्र, वृष, वराह इत्येतेभ्य उत्तरस्य दन्तस्य स्थाने विभाषा ‘दतृ ’ आदेशो भवति समासान्तो बहुव्रीहौ समासे ॥ उदा०- कुड्मलस्याग्रं कुड्मलायं, कुड्मलाग्राणीव दन्ता यस्य स कुड्मलाग्रदन्, कुड्मलाग्रदन्तः । शुद्धदन् शुद्धदन्तः । शुभ्रदन् शुभ्रदन्तः । वृषदन्, वृषदन्तः । वराहदन् वराहदन्तः || " भाषार्थः – [अग्रान्तभ्यः ] अग्र शब्द अन्त में है जिसके, तथा शुद्ध शुभ्र वृष, वराह इनसे उत्तर[च] भी जो दन्त शब्द उसको विकल्प से दतृ आदेश समासान्त होता है, बहुव्रीहि समास में || उदा० - कुड्मलाग्रदन् ( कली के समान खिले हुये दाँत वाला) कुड्मलाग्रदन्तः, शुद्धदन ( स्वच्छ दाँत वाला) शुद्धदन्तः, वृषदन (बैल के समान दाँत वाला) वृषदन्तः, वराहदन (सुअर के समान दाँत वाला) वराह दन्तः ॥