अनिट्

॥ अथानिट्कारिकाः ॥

उदात्ता अनुदात्ताश् चेत्य्
एवं द्वेधा हि धातवः।
उदात्तेभ्यो वलाद्यार्ध-
धातुकस्येड् भवेद् इह॥१॥

न स स्याद् अनुदात्तेभ्यो
ऽतस्सङ्गृह्य पुरातनैः।
पठिताः कारिकाभिस् ते
कथ्यन्ते धातवः क्रमात्॥२॥

उदृदन्तैर्यौतिरु क्ष्णु शीङ् ष्णु, णु, क्षु, श्वि, डीङ्, श्रिभिः।
वृङ्वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः॥३॥

शकॢ, पच्, मुच्, रिच्, वच्, विच्, सिच्, सिङ्,प्रच्छ्,त्यज्, निजिर्, भजः।
भञ्ज्, भुज्, भ्रस्ज्, मस्जि, यज्, युज्, रुज्, रञ्ज्, विजिर्, स्वञ्जि, सञ्ज्, सृजः॥४॥

अद्, क्षुद्, खिद्, छिद्, तुदि, नुदः, पद्य, भिद्, विद्यतिर्विनिद्।
शद्, सदी, स्विद्यतिस्स्कन्दिहदी, क्रुध्, क्षुधि, बुध्यती॥५॥

बन्धिर्युधि, रुधी, राधि, व्यध्, शुधः साधि सिध्यती ।
मन्य,हन्न्,आप्,क्षिप्,छुपि,तप्,तिपस्तृप्यतिदृप्यती॥६॥

लिप्,लुप्,वप्,शप्,स्वप्,सृपि यभ्,रभ्,लभ्,गम्,नम्,यमो,रमिः।
क्रुशिर्दंशिदिशी,दृश्,मृश्,रिश्,रुश्,लिश्,विश्,स्पृशः कृषिः॥७॥

त्विष्,तुष्,द्विष्,दुष्,पुष्य,पिष्,विष्,शिष्,शुष्, श्लिष्यतयो घसिः।
वसतिर्दह,दिहि,दुहो नह्,मिह्,रुह्, लिह्, वहिस्तथा॥८॥

अनुदात्ता हलन्तेषु धातवो द्व्यधिकं शतम्।
कचच्छजादधनपाभमशाष्षसहाः क्रमात्॥९॥

कचकाणणटाः खण्डो गघञाष्टखजास्स्मृताः।
तुदादौ मतभेदेन स्थितौ यौ च चुरादिषु॥१०॥

तुपदृपी तौ वारयितुं श्यनानिर्देश आदृतः।
किञ्च-स्विद्यपद्यौ सिध्यबुध्यौ मन्यपुष्य श्लिषश्श्यना॥११॥

वसिश्शपालुकायौतिर्निर्दिष्टोऽन्यनिवृत्तये।
णिजिर्, विजिर्,शकॢ इति सानुबन्धा अमी तथा॥१२॥

विदन्तिश्चान्द्र दौर्गादेरिष्टो भाष्येऽपि दृश्यते।
व्याघ्रभूत्यादयस्त्वेनं नेह पेठुरिति स्थितम्॥१३॥

रञ्जि मस्जी अदि पदी, तुद् क्षुध्, शुषि पुषी, शिषिः।
भाष्यानुक्ता न वेहोक्ता व्याघ्र भूत्यादिसम्मतेः॥१४॥

॥ इति धातुकारिका समाप्ता ॥