+Meta

  • नीलेशस्य +अत्र । चलच्चित्रम् अत्र
    • नूतनप्रक्रियावगतौ दोषाः पटु दर्शिता इति महतः प्रयोजनाय। युक्तं च शत-सहस्राधिक-शब्द-निष्पत्ति-परीक्षा-चोदनम्। तेन वन्दनीयो नीलेशमहोदयः। अनेन प्रस्तुतप्रक्रियायां दोषा निवार्येरन्, पटुतरं परीक्ष्य प्रदर्श्येतेत्य् आशासे । एतच्च मुनिद्वयाभिप्रायस्य विरोधे (←अत्र नीलेशार्यमताद् भेदः) सम्मतौ वाप्य् ऋषिराजसदृशधीरैः क्रियात्। देवभाषा प्रतिष्ठेत-तराम् 🙏