२२२ उपपरि (उप+परि)

ईक्ष्

  • {उपपरीक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘सैषा देवतोपपरीक्षा’ (नि० ७।१)। उपगम्योपगम्य परीक्षोपपरीक्षा।
  • ‘तद्येऽ नादिष्टदेवता मन्त्रास्तेषु देवतोपपरीक्षा’ (नि० ७।४।१)। उपपत्तितः परीक्षोपपरीक्षा।